Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 147

Dutiya Sappāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[134]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Nibbāna-sappāyaṃ vo bhikkhave paṭipadaṃ desissāmi.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī.|| ||

Katamā ca sā bhikkhave Nibbāna-sappāyā paṭipadā?|| ||

Idha bhikkhave bhikkhu cakkhuṃ dukkhānti passati,||
rūpā dukkhāti passati,||
cakkhu-viññāṇaṃ dukkhānti passati,||
cakkhu-samphasso dukkhoti passati,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhānti passati.|| ||

Sotaṃ dukkhānti passati,||
saddā dukkhāti passati,||
sota-viññāṇaṃ dukkhānti passati,||
sota-samphasso dukkhoti passati,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhānti passati.|| ||

Ghānaṃ dukkhānti passati,||
ghandha dukkhāti passati,||
ghāna-viññāṇaṃ dukkhānti passati,||
ghāna-samphasso dukkhoti passati,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhāti passati.|| ||

Jivhā dukkhānti passati,||
rasā dukkhāti passati,||
jivhā-viññāṇaṃ dukkhānti passati,||
jivhā-samphasso dukkhoti passati,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhānti passati.|| ||

Kāyo dukkhoti passati,||
phoṭṭhabbā dukkhāti passati,||
kāya-viññāṇaṃ dukkhānti passati,||
kāyo-samphasso dukkhoti passati,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhānti passati.|| ||

Mano dukkhoti passati,||
dhammā dukkhāti passati,||
mano-viññāṇaṃ dukkhāti passati,||
mano-samphasso dukkhoti passati,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi dukkhānti passati.|| ||

Ayaṃ kho sā bhikkhave Nibbāna-sappāyā paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement