Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga

Sutta 158

Catuttha Nandi-k-khaya Suttaṃ (Bahira/Yoniso)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[143]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Rūpe bhikkhave yoniso manasi karotha,||
rūpā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Rūpe bhikkhave bhikkhu yoniso manasi karonto||
rūpā-niccatañ ca yathā-bhūtaṃ samanupassanto||
rūpesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Sadde bhikkhave yoniso manasi karotha,||
saddā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Sadde bhikkhave bhikkhu yoniso manasi karonto||
saddā-niccatañ ca yathā-bhūtaṃ samanupassanto||
saddesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Gandhe bhikkhave yoniso manasi karotha,||
gandhā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Gandhe bhikkhave bhikkhu yoniso manasi karonto||
gandhā-niccatañ ca yathā-bhūtaṃ samanupassanto||
gandhesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Rase bhikkhave yoniso manasi karotha,||
rasā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Rase bhikkhave bhikkhu yoniso manasi karonto||
rasā-niccatañ ca yathā-bhūtaṃ samanupassanto||
rasesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Phoṭṭhabbe bhikkhave yoniso manasi karotha,||
phoṭṭhabbā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Phoṭṭhabbe bhikkhave bhikkhu yoniso manasi karonto||
phoṭṭhabbā-niccatañ ca yathā-bhūtaṃ samanupassanto||
phoṭṭhabbesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Dhamme bhikkhave yoniso manasi karotha,||
dhammā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Dhamme bhikkhave bhikkhu yoniso manasi karonto||
dhammā-niccatañ ca yathā-bhūtaṃ samanupassanto||
dhammesu pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati" ti.|| ||

 


Contact:
E-mail
Copyright Statement