Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga

Sutta 160

Dutiya Jīvakam-Bavane aka Paṭisallāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati jīvakambavane.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Paṭisallāne bhikkhave yogamāpajjatha,||
patisallīnassa bhikkhave bhikkhuno yathā-bhūtaṃ okkhāyati.|| ||

Kiñ ca yathā-bhūtaṃ okkhāyati?|| ||

Cakkhuṃ aniccanti yathā-bhūtaṃ okkhāyati,||
rūpā aniccāti yathā-bhūtaṃ okkhāyati,||
cakkhu-viññāṇaṃ aniccanti yathā-bhūtaṃ okkhāyati,||
cakkhu-samphasso aniccoti yathā-bhūtaṃ okkhāyati,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccanti yathā-bhūtaṃ okkhāyati.|| ||

Sotaṃ aniccanti yathā-bhūtaṃ okkhāyati,||
saddā aniccāti yathā-bhūtaṃ okkhāyati,||
sota-viññāṇaṃ aniccanti yathā-bhūtaṃ okkhāyati,||
sota-samphasso aniccoti yathā-bhūtaṃ okkhāyati,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccanti yathā-bhūtaṃ okkhāyati.|| ||

Ghānaṃ aniccanti yathā-bhūtaṃ okkhāyati,||
gandhā aniccāti yathā-bhūtaṃ okkhāyati,||
ghāna-viññāṇaṃ aniccanti yathā-bhūtaṃ okkhāyati,||
ghāna-samphasso aniccoti yathā-bhūtaṃ okkhāyati,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccanti yathā-bhūtaṃ okkhāyati.|| ||

Jivhā aniccanti yathā-bhūtaṃ okkhāyati,||
rasā aniccāti yathā-bhūtaṃ okkhāyati,||
jivhā-viññāṇaṃ aniccanti yathā-bhūtaṃ okkhāyati,||
jivhā-samphasso aniccoti yathā-bhūtaṃ okkhāyati,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccanti yathā-bhūtaṃ okkhāyati.|| ||

Kāyo aniccoti yathā-bhūtaṃ okkhāyati,||
phoṭṭhabbā aniccāti yathā-bhūtaṃ okkhāyati,||
kāya-viññāṇaṃ aniccanti yathā-bhūtaṃ okkhāyati,||
kāya-samphasso aniccoti yathā-bhūtaṃ okkhāyati,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccanti yathā-bhūtaṃ okkhāyati.|| ||

Mano aniccoti yathā-bhūtaṃ okkhāyati,||
dhammā aniccāti yathā-bhūtaṃ okkhāyati,||
mano-viññāṇaṃ aniccanti yathā-bhūtaṃ okkhāyati,||
mano-samphasso aniccoti yathā-bhūtaṃ okkhāyati,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ [145] vā adukkha-m-asukhaṃ vā||
tam pi aniccanti yathā-bhūtaṃ okkhāyatī.|| ||

Paṭisallāne bhikkhave yogamāpajjatha,||
patisallīnassa bhikkhave bhikkhuno yathā-bhūtaṃ okkhāyati" ti.|| ||

 


Contact:
E-mail
Copyright Statement