Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
1. Sagāthā Vagga

Sutta 2

Sukhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[204]

[1][pts][nypo][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Imā kho bhikkhave tisso vedanā ti.|| ||

 

[205] "Sukhaṃ vā yadi vā dukkhaṃ||
adukkha-m-asukhaṃ saha||
Ajjhattañ ca bahiddhā ca||
Yaṃ kiñci atthi veditaṃ|| ||

Etaṃ dukkhan ti ñatvāna||
mosadhammaṃ palokitaṃ.||
Phussa phussa vayampassaṃ.||
Evaṃ tattha virajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement