Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
1. Sagāthā Vagga

Sutta 10

Phassa-Mūlaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[215]

[1][pts][nypo][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave vedanā||
phassajā||
phassamūlakā||
phassa nidānā||
phassa-paccayā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Sukha-vedaniyaṃ bhikkhave phassaṃ paṭicca||
uppajjati sukhā vedanā.|| ||

Tass'eva sukha-vedaniyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
sukha-vedaniyaṃ phassaṃ paṭicca||
uppannā sukhā vedanā||
sā nirujjhati,||
sā vūpasammati.|| ||

Dukkha-vedaniyaṃ bhikkhave phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Tass'eva dukkha-vedaniyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ||
dukkha-vedaniyaṃ phassaṃ paṭicca||
uppannā dukkhā vedanā||
sā nirujajhati,||
sā vūpasammati.|| ||

Adukkha-m-asukha-vedanīyaṃ bhikkhave phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Tass'eva adukkha-m-asukha-vedanīyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppannā adukkha-m-asukhā vedanā||
sā nirujajhati,||
sā vūpasammati.|| ||

 

§

 

Seyyathā pi, bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅgh'aṭṭhana-samodhānā usmā jāyati tejo abhinibbattati,||
tesaṃ yeva kaṭṭhānaṃ nānā bhāvā vinikkhepā yā tajjā usmā||
sā nirujajhati,||
sā vūpasammati.|| ||

Evam eva kho bhikkhave imā tisso vedanā phassajā phassamūlakā phassanidānā phassa-paccayā tajjaṃ tajjaṃ phassaṃ paṭicca tajjā tajjā vedanā uppajjanti.|| ||

Tajjassa tajjassa phassassa nirodhā||
tajjā tajjā vedanā nirujajhantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement