Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
3. Aṭṭha-Sata-Pariyāya Vagga

Sutta 29
[WP, ATI: 31]

Suddhika-Vedanā Nirāmisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh][nypo][than] Evaṃ me sutaṃ:|| ||

"Tisso imā bhikkhave vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Imā kho bhikkhave 'tisso vedanā' ti.|| ||

[31.1][than] Atthi bhikkhave sāmisā pīti,||
atthi nirāmisā pīti,||
atthi nirāmisā nirāmisatarā pīti.|| ||

Atthi sāmisaṃ sukhaṃ,||
atthi nirāmisaṃ sukhaṃ,||
atthi nirāmisā nirāmisataraṃ sukhaṃ.|| ||

Atthi sāmisā upekhā,||
atthi nirāmisā upekhā,||
atthi nirāmisā nirāmisatarā upekhā.|| ||

Atthi sāmiso vimokkho,||
atthi nirāmiso vimokkho,||
atthi nirāmisā nirāmisataro vimokkho.|| ||

 

§

 

Katamā ca bhikkhave sāmisā pīti?|| ||

Pañc'ime bhikkhave kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho bhikkhave pañca kāma-guṇā.|| ||

Ya kho bhikkhave ime pañca kāma-guṇe paṭicca uppajjati pīti,||
ayaṃ vuccati bhikkhave sāmisā pīti.|| ||

[236] Katamā ca bhikkhave nirāmisā pīti?|| ||

Idha bhikkhave bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamajjhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave nirāmisā pīti.|| ||

Katamā ca bhikkhave nirāmisā nirāmisatarā pīti?|| ||

Yā kho bhikkhave khīṇ'āsavassa bhikkhuno||
rāgā cittaṃ vimuttaṃ pacc'avekkhato||
dosā cittaṃ vimuttaṃ pacc'avekkhato||
mohā cittaṃ vimuttaṃ pacc'avekkhato||
uppajjati pīti.|| ||

Ayaṃ vuccati bhikkhave nirāmisā nirāmisatarā pīti.|| ||

 

§

 

Katamañ ca bhikkhave sāmisaṃ sukhaṃ?|| ||

Pañc'ime bhikkhave kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho bhikkhave pañcakāma-guṇā.|| ||

Yaṃ kho bhikkhave ime pañca kāma-guṇe paṭicca uppajjati sukhaṃ somanassaṃ,||
idaṃ vuccati bhikkhave sāmisaṃ sukhaṃ.|| ||

Katamañ ca bhikkhave nirāmisā sukhaṃ?|| ||

Idha bhikkhave bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati,||
vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyajjhānaṃ upasampajja viharati,||
pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
taṃ tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Idaṃ vuccati bhikkhave nirāmisaṃ sukhaṃ.|| ||

Katamañ ca bhikkhave nirāmisā nirāmisataraṃ sukhaṃ?|| ||

Yaṃ kho bhikkhave khīṇ'āsavassa bhikkhuno rāgā cittaṃ vimuttaṃ pacc'avekkhato dosā cittaṃ vimuttaṃ pacc'avekkhato mohā cittaṃ vimuttaṃ [237] pacc'avekkhato uppajjati sukhaṃ somanassaṃ,||
idaṃ vuccati bhikkhave nirāmisānirāmisataraṃ sukhaṃ.|| ||

 

§

 

Katamā ca bhikkhave sāmisā upekhā?|| ||

Pañc'ime bhikkhave kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho bhikkhave pañcakāma-guṇā.|| ||

Yā kho bhikkhave ime pañca kāma-guṇe paṭicca uppajjati upekhā,||
ayaṃ vuccati bhikkhave sāmisā upekhā.|| ||

Katamā ca bhikkhave nirāmisā upekhā?|| ||

Idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekhāsati-pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave nirāmisā upekhā.|| ||

Katamā ca bhikkhave nirāmisā nirāmisatarā upekhā?|| ||

Yā kho bhikkhave khīṇ'āsavassa bhikkhuno rāgā cittaṃ vimuttaṃ pacc'avekkhato dosā cittaṃ vimuttaṃ paccavokkhato mohā cittaṃ vimuttaṃ pacc'avekkhato uppajjati upekhā,||
ayaṃ vuccati bhikkhave nirāmisā nirāmisatarā upekhā.|| ||

Katamo ca bhikkhave sāmiso vimokkho?|| ||

Rūpa paṭisaññutto vimokkho sāmiso vimokkho.|| ||

Katamo ca bhikkhave nirāmiso vimokkho?|| ||

Arūpa paṭisaññutto vimokkho nirāmiso vimokkho.|| ||

Katamo ca bhikkhave nirāmisā nirāmisataro vimokkho?|| ||

Yo kho bhikkhave khīṇ'āsavassa bhikkhuno||
rāgā cittaṃ vimuttaṃ pacc'avekkhato||
dosaṃ cittaṃ vimuttaṃ pacc'avekkhato||
mohā cittaṃ vimuttaṃ pacc'avekkhato||
uppajjati vimokkho.|| ||

Ayaṃ vuccati bhikkhave nirāmisā nirāmisataro vimokkho" ti.|| ||

 

Aṭṭha-sata-pariyāyavaggo tatiyo

 


Contact:
E-mail
Copyright Statement