Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
1. Paṭhama Peyyāla Vagga

Sutta 4

Tīhi Dhammehi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Tīhi bhikkhave dhammehi samannāgato||
mātu-gāmo yebhuyyena kāyassa bhedā parammaraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave mātu-gāmo pubbaṇha-samayaṃ macchera-mala-pariyuṭaṭhitena cetasā agāraṃ ajjhā-vasati,||
majjhanatikaṃ samayaṃ issā pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
sāyanha-samayaṃ kāma-rāga-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato||
mātu-gāmo yebhuyyena kāyassa bhedā parammaraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement