Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
3. Tatiya Vagga

Sutta 29

Aṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[247]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave mātu-gāmassa balāni.|| ||

Katamāni pañca?|| ||

Rūpa-balaṃ,||
bhoga-balaṃ,||
ñāti-balaṃ,||
putta-balaṃ,||
sīla-balaṃ.|| ||

 


 

Rūpa-balena ca bhikkhave mātu-gāmo samannāgato hoti||
na ca bhoga-balena.|| ||

Evaṃ so tena aṅgena aparipūro hoti.|| ||

Yato ca kho bhikkhave mātu-gāmo||
rūpa-balena ca samannāgato hoti||
bhoga-balena ca.|| ||

Evaṃ so tena aṅgena paripūro hoti.|| ||

Rūpa-balena ca bhikkhave mātu-gāmo samannāgato hoti||
bhoga balena ca,||
na ca ñāti-balena.|| ||

Evaṃ so tena aṅgena aparipūro hoti.|| ||

Yato ca kho bhikkhave mātu-gāmo||
rūpa-balena ca samannāgato hoti||
bhoga-balena ca||
ñāti-balena ca.|| ||

Evaṃ so tena aṅgena paripūro hoti.|| ||

Rūpa-balena ca bhikkhave mātu-gāmo samannāgato hoti||
bhoga-balena ca||
ñāti-balena ca,||
na ca putta-balena.|| ||

Evaṃ so tena aṅgena aparipūro hoti.|| ||

Yato ca kho bhikkhave mātu-gāmo||
rūpa-balena ca samannāgato hoti||
bhoga-balena ca||
ñāti-balena ca||
putta-balena ca.|| ||

Evaṃ so tena aṅgena paripūro hoti.|| ||

Rūpa-balena ca bhikkhave mātu-gāmo samannāgato hoti||
bhoga-balena ca||
ñāti-balena ca||
putta-balena ca||
na ca sīla-balena.|| ||

Evaṃ so tena aṅgena aparipūro hoti.|| ||

Yato ca kho bhikkhave mātu-gāmo||
rūpa-balena ca samannāgato hoti||
bhoga-balena ca||
ñāti-balena ca||
putta-balena ca||
sīla-balena ca.|| ||

Evaṃ so tena aṅgena paripūro hoti.|| ||

Imāni kho bhikkhave pañca mātu-gāmassa balānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement