Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
3. Tatiya Vagga

Sutta 34

Vaḍḍī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[250]

[1][pts][than] Evaṃ me sutaṃ:|| ||

"Pañcahi bhikkhave vaḍḍīhi vaḍḍha-mānā ariya-sāvikā ariyāya vaḍḍiyā vaḍḍhati,||
sārādāyinī ca hoti varādāyinī ca kāyassa.|| ||

Katamāhi pañcahi?|| ||

Saddhāya vaḍḍhati,||
sīlena vaḍḍhati,||
sutena vaḍḍhati,||
cāgena vaḍḍhati,||
paññāya vaḍḍhati.|| ||

Imāhi kho bhikkhave pañcahi vaḍḍīhi vaḍḍamānā ariya-sāvakā ariyāya vaḍḍiyā vaḍḍhati,||
sārādāyinī ca hoti varādāyinī ca kāyassā" ti.|| ||

 

"Saddhāya sīlena ca yādha vaḍḍhati||
Paññāya cāgena sutena cūbhayaṃ||
Sā tādisī sīla-vatī upāsikā||
Ādiyati sāraṃ idh'eva attano" ti.|| ||

 


Contact:
E-mail
Copyright Statement