Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 3

Dutiya Isidatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[285]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ sambahulā therā bhikkhu Macchikāsaṇḍe viharanti Ambāṭakavane.|| ||

Atha kho Citto gahapati yena therā bhikkhu ten'upasaṅkami|| ||

Upasaṅkamitvā there bhikkhu abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Citto gahapati||
there bhikkhū etad avoca:|| ||

"Adhivāsentu me bhante therā svātanāya bhattan" ti.|| ||

Adhivāsesuṃ ca kho therā bhikkhu tuṇhī-bhāvena.|| ||

Atha kho Citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāy āsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho therā bhikkhu tassā rattiyā accayena pubbanha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Cittassa gahapatino nivesanaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā paññatte āsane nisīdiṃsu.|| ||

[286] Atha kho Citto gahapati yena therā bhakkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā there bhikkhū abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Citto gahapati āyasmantaṃ Theraṃ etad avoca:|| ||

"Yā imā bhante Thera aneka-vihitā diṭṭhiyo loke uppajjanti:|| ||

'Sassato loko' ti, vā,||
'asassato loko' ti, vā,||
'antavā loko' ti, vā||
'anantavā loko' ti, vā,||
'taṃ jīvaṃ taṃ sarīran' ti, vā,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti, vā,||
'hoti Tathāgato param maraṇā' ti, vā,||
'na hoti Tathāgato param maraṇā' ti, vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti, vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti, vā,||
yāni cimāni dvāsaṭṭhi diṭṭhi-gatāni Brahmajāle bhaṇitāni.|| ||

Imā nu kho bhante diṭṭhiyo||
kismiṃ sati honti||
kismiṃ asati na hontī" ti?|| ||

Evaṃ vutte āyasmā thero tuṇhī ahosi.|| ||

Dutiyam pi kho Citto gahapati āyasmantaṃ Theraṃ etad avoca:|| ||

"Yā imā bhante Thera aneka-vihitā diṭṭhiyo loke uppajjanti:|| ||

'Sassato loko' ti, vā,||
'asassato loko' ti, vā,||
'antavā loko' ti, vā||
'anantavā loko' ti, vā,||
'taṃ jīvaṃ taṃ sarīran' ti, vā,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti, vā,||
'hoti Tathāgato param maraṇā' ti, vā,||
'na hoti Tathāgato param maraṇā' ti, vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti, vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti, vā,||
yāni cimāni dvāsaṭṭhi diṭṭhi-gatāni Brahmajāle bhaṇitāni.|| ||

Imā nu kho bhante diṭṭhiyo||
kismiṃ sati honti||
kismiṃ asati na hontī" ti?|| ||

Dutiyam pi kho āyasmā thero tuṇhī ahosi.|| ||

Tatiyam pi kho Citto gahapati āyasmantaṃ Theraṃ etad avoca:|| ||

"Yā imā bhante Thera aneka-vihitā diṭṭhiyo loke uppajjanti:|| ||

'Sassato loko' ti, vā,||
'asassato loko' ti, vā,||
'antavā loko' ti, vā||
'anantavā loko' ti, vā,||
'taṃ jīvaṃ taṃ sarīran' ti, vā,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti, vā,||
'hoti Tathāgato param maraṇā' ti, vā,||
'na hoti Tathāgato param maraṇā' ti, vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti, vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti, vā,||
yāni cimāni dvāsaṭṭhi diṭṭhi-gatāni Brahmajāle bhaṇitāni.|| ||

Imā nu kho bhante diṭṭhiyo||
kismiṃ sati honti||
kismiṃ asati na hontī" ti?|| ||

Tatiyam pi kho āyasmā thero tuṇhī ahosi.|| ||

 

§

 

Tena kho pana samayen'āyasmā Isidatto tasmiṃ bhikkhu saṅghe sabbanavako hoti.|| ||

Atha kho āyasmā Isidatto āyasmantaṃ Theraṃ etad avoca:|| ||

"Vyākaromahaṃ bhante Thera Cittassa gahapatino etaṃ pañhan" ti?|| ||

"Vyākarohi tvaṃ āvuso Isidatta Cittassa gahapatino etaṃ pañhan" ti.|| ||

[287] "Evaṃ hi tvaṃ gahapati pucchasi:|| ||

'Yā imā bhante Thera aneka-vihitā diṭṭhiyo loke uppajjanti:|| ||

"Sassato loko" ti, vā,||
"asassato loko" ti, vā,||
"antavā loko" ti, vā||
"anantavā loko" ti, vā,||
"taṃ jīvaṃ taṃ sarīran" ti, vā,||
"aññaṃ jīvaṃ aññaṃ sarīran" ti, vā,||
"hoti Tathāgato param maraṇā" ti, vā,||
"na hoti Tathāgato param maraṇā" ti, vā,||
"hoti ca na ca hoti Tathāgato param maraṇā" ti, vā,||
"n'eva hoti na na hoti Tathāgato param maraṇā" ti, vā,||
yāni cimāni dvāsaṭṭhi diṭṭhi-gatāni Brahmajāle bhaṇitāni.|| ||

Imā nu kho bhante diṭṭhiyo||
kismiṃ sati honti||
kismiṃ asati na hontī' ti" ti?|| ||

"Evaṃ bhante."|| ||

"Yā imā gahapati aneka-vihitā diṭṭhiyo loke uppajjanti:|| ||

'Sassato loko' ti, vā,||
'asassato loko' ti, vā,||
'antavā loko' ti, vā||
'anantavā loko' ti, vā,||
'taṃ jīvaṃ taṃ sarīran' ti, vā,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti, vā,||
'hoti Tathāgato param maraṇā' ti, vā,||
'na hoti Tathāgato param maraṇā' ti, vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti, vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti, vā,||
yāni cimāni dvāsaṭṭhi diṭṭhi-gatāni Brahmajāle bhaṇitāni.|| ||

Imā kho gahapati diṭṭhiyo sakkāya diṭṭhiyā sati honti||
sakkāya diṭṭhiyā asati na hontī" ti.|| ||

 

§

 

"Katham pana bhante sakkāya diṭṭhi hotī" ti?|| ||

"Idha gahapati a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto:|| ||

Rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ;|| ||

Vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanāsmiṃ vā attāṇaṃ;|| ||

Saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññāsmiṃ vā attāṇaṃ;|| ||

Saṅkhāre attato samanupassati,||
saṅkhārevantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresmiṃ vā attāṇaṃ;|| ||

Viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho gahapati sakkāya-diṭṭhi hotī" ti.|| ||

 

§

 

"Katham pana bhante sakkāya diṭṭhi na hotī" ti?|| ||

"Idha gahapati sutavā ariya-sāvako||
ariyānaṃ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto:|| ||

Na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ;|| ||

Na vedanaṃ attato samanupassati,||
na vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanāsmiṃ vā attāṇaṃ;|| ||

Na saññaṃ attato samanupassati,||
na saññā-vantaṃ vā attāṇaṃ,||
na attani vā saññaṃ,||
na saññāsmiṃ vā attāṇaṃ;|| ||

Na saṅkhāre attato samanupassati,||
na saṅkhārevantaṃ vā attāṇaṃ,||
na attani vā saṅkhāre,||
na saṅkhāresmiṃ vā attāṇaṃ;|| ||

Na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho gahapati sakkāya-diṭṭhi na hotī" ti.|| ||

 

§

 

[288] "Kuto bhante ayyo Isidatto āga-c-chatī" ti?|| ||

"Avantiyā khv'āhaṃ gahapati āgacchāmi" ti.|| ||

"Atthi bhante Avantiyā Isidatto nāma kula-putto||
amhākaṃ adiṭṭhasahāyo pabba-jito diṭṭho so āyasmā" ti?|| ||

"Evaṃ gahapatī" ti.|| ||

"Kahaṃ nu kho so bhante āyasmā etarahi viharatī" ti?|| ||

Evaṃ vutte āyasmā Isidatto tuṇhī ahosi.|| ||

"Ayyo no bhante Isidatto" ti?|| ||

"Evaṃ gahapatī" ti.|| ||

 

§

 

Abhiramatu bhante ayyo Isidatto Macchikāsaṇḍe, ramaṇīyaṃ Ambāṭakavanaṃ,||
ahaṃ ayyassa Isidattassa ussukkaṃ karissāmi||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānanti."|| ||

"Kalyāṇaṃ vuccati gahapatī" ti.|| ||

Atha kho Citto gahapati āyasmato Isidattassa bhāsitaṃ abhinan'ditvā||
anumo-ditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi,||
sampavāresi.|| ||

Atha kho therā bhikkhū bhuttāvino onīta-patta-pāṇino uṭṭhāy āsanā pakkamiṃsu.|| ||

Atha kho āyasmā thero āyasmantaṃ Isidattaṃ etad avoca:|| ||

"Sādhu kho tvaṃ āvuso Isidatta eso pañho paṭibhāsi,||
n'eso pañho maṃ paṭibhāsi,||
tena h'āvuso Isidatta yadā aññadā pi||
eva-rūpo pañho āgaccheyya||
taṃ yevettha paṭibhāseyyā" ti.|| ||

Atha kho āyasmā Isidatto sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya Macchikāsaṇḍe pakkāmi,||
yaṃ Macchikāsaṇḍe pakkāmi||
tathā pakkanto va ahosi,||
na puna paccāgañjiti.|| ||

 


Contact:
E-mail
Copyright Statement