Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 10

Gilāna-Dassana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[302]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Tena kho pana samayena Citto gahapati ābādhiko hoti||
dukkhito bāḷha-gilāno.|| ||

Atha kho sambahulā ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
saṅgamma samāgamma||
Cittaṃ gahapatiṃ etad avocuṃ:|| ||

"Paṇidhehi gahapati:|| ||

'Anāgatam addhānaṃ rājā assaṃ cakka-vattī'" ti.|| ||

Evaṃ vutte Citto gahapati tā ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
etad avoca:|| ||

"Tam pi aniccaṃ,||
tam pi addhuvaṃ||
tam pi pahāya gamanīyan" ti.|| ||

Evaṃ vutte Cittassa gahapatino mitt-ā-maccā ñātisā-lohitā||
[303] Cittaṃ gahapatiṃ etad avocuṃ:|| ||

"Satiṃ ayya-putta upaṭṭhapehi mā vippalapī" ti.|| ||

"Kinn-ā-haṃ vadāmi yaṃ maṃ tumhe evaṃ vadetha:|| ||

'Sati ayya putta upaṭṭhapehi mā vippalapī' ti" ti?|| ||

"Evaṃ kho tvaṃ ayya-putta vadesi:|| ||

'Tam pi aniccaṃ,||
tam pi addhuvaṃ||
tam pi pahāya gamanīyan' ti" ti.|| ||

"Tathā hi pana maṃ ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
evam āhaṃsu:|| ||

'Paṇidhehi gahapati anāgatam addhānaṃ rājā assaṃ catkavattī' ti.|| ||

Tāsāhaṃ evaṃ vadāmi:|| ||

'Tam pi aniccaṃ,||
tam pi addhuvaṃ||
tam pi pahāya gamanīyan' ti" ti.|| ||

"Kinte ayya-putta ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
attha-vasaṃ sampassamānā evam āhaṃsu:|| ||

'Paṇidhehi gahapati anāgatam addhānaṃ rājā assaṃ cakka-vattī' ti" ti?|| ||

"Tāsaṃ kho ārāma-devatānaṃ||
vana-devatānaṃ||
rukkha-devatānaṃ||
osadhī tiṇa vanaspatīsu adhivatthānaṃ devatānaṃ||
evaṃ hoti:|| ||

'Ayaṃ kho Citto gahapati sīlavā kalyāṇa-dhammo,||
sace paṇidahissati:|| ||

"Anāgatam addhānaṃ rājā assaṃ cakka-vattī" ti,|| ||

Ijjhissati sīla-vato ceto-paṇidhi,||
visuddhattā,||
dhammiko dhammikaṃ phalaṃ,||
anusarissatī' ti.|| ||

Imaṃ kho ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
attha-vasaṃ sampassamānā evam āhaṃsu:|| ||

"Paṇidhehi gahapati anāgatam addhānaṃ rājā assaṃ cakka-vattī" ti,||
tāsāhaṃ evaṃ vadāmi:|| ||

"Tam pi aniccaṃ,||
tam pi addhuvaṃ||
tam pi pahāya gamanīyan" ti' ti" ti.|| ||

"Tena hi ayya-putta amhe pi ovadehī" ti.|| ||

"Tasmātiha vo evaṃ sikkhitabbaṃ:|| ||

[304] 'Buddhe avecca-p-pasādena samannāgatā bhavissāma:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

Dhamme avecca-p-pasādena samannāgatā bhavissāma:|| ||

"Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ||
veditabbo viññūhī" ti.|| ||

Saṅghe avecca-p-pasādena samannāgatā bhavissāma:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā||
esa Bhagavato sāvaka-saṅgho||
āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassā"' ti.|| ||

Yaṃ kho pana kiñci kule deyya-dhammaṃ sabbantaṃ appaṭivibhattaṃ bhavissati sīlavantehi kalyāṇa-dhammehī" ti.|| ||

Evaṃ hi vo sikkhitabban" ti.|| ||

Atha kho Citto gahapati mitt-ā-macce ñātisālohite Buddhe ca dhamme ca saṅghe ca pasāde cāge ca samāda-petvā kālam akāsīti.|| ||

 

Citta Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement