Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṃyutta
1. Paṭhama Vagga

Sutta 11

Maggena Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[361]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave asaṅkhataṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||

Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||

Ariyo aṭṭhaṅgiko Maggo.|| ||

Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement