Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 2

Anurādha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[380]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Tena kho pana samayen'āyasmā Anurādho Bhagavato avidūre arañña-kuṭi-kāyaṃ viharati.|| ||

Atha kho sambahulā añña-titthiyā paribbājakā yen'āyasmā Anurādho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā Anurādhena saddhiṃ sammodiṃsu.|| ||

Sammodaniyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho te añña-titthiyā paribbājakā āyasmantaṃ Anurādhaṃ etad avocuṃ:|| ||

"Yo so āvuso Anurādha, Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṃ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||

'Hoti Tathāgato param maraṇā' ti vā.|| ||

'Na hoti Tathāgato param maraṇā' ti vā.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

"Yo so āvuso Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṃ Tathāgato aññatra imehi catūhi ṭhānehi paññā-payamāno paññāpeti:|| ||

'Hoti Tathāgato param maraṇā' ti vā.|| ||

'Na hoti Tathāgato param maraṇā' ti vā.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Evaṃ vutte añña-titthiyā paribbājakā āyasmantaṃ Anurādhaṃ etad avocuṃ:|| ||

"So c'āyaṃ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto" ti.|| ||

Atha te añña-titthiyā paribbājanakā āyasmantaṃ Anurādhaṃ nava vādena ca bālavādena ca apasādetvā uṭṭhāy āsanā pakkamiṃsu.|| ||

 

§

 

[381] Atha kho āyasmato Anurādhassa acira-pakkantesu tesu añña-titthiyesu paribbājakesu etad ahosi:|| ||

"Sa ce kho maṃ te añña-titthiyā paribbājakā uttariṃ puccheyyuṃ.|| ||

Kathaṃ vyākaramāno nu khv'āhaṃ tesaṃ añña-titthiyānaṃ paribbājakānaṃ vuttavādī c'eva Bhagavato assaṃ,||
na ca Bhagavantaṃ abhūtena abbh'ācikkheyyaṃ,||
Dhammassa c'ānudhammaṃ vyākareyyaṃ.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā" ti.|| ||

 

§

 

Atha kho āyasmā Anurādho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Anurādho Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante, Bhagavato avidūre arañña-kuṭi-kāyaṃ viharāmi,||
atha kho bhante sambahulā añña-titthiyā paribbājakā yenāhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā mama saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho bhante añña-titthiyā paribbājakā maṃ etad avocuṃ:|| ||

'Yo so āvuso Anurādha, Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṃ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||

"Hoti Tathāgato param maraṇā" ti vā.|| ||

"Na hoti Tathāgato param maraṇā" ti vā.|| ||

"Hoti ca na ca hoti Tathāgato param maraṇā" ti vā.|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti vā' ti.|| ||

Evam vutto ham bhante te añña-titthiye paribbājake etad avocaṃ:|| ||

'Yo so āvuso Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṃ Tathāgato aññatra imehi catūhi ṭhānehi paññā-payamāno paññāpeti:|| ||

"Hoti Tathāgato param maraṇā" ti vā.|| ||

"Na hoti Tathāgato param maraṇā" ti vā.|| ||

"Hoti ca na ca hoti Tathāgato param maraṇā" ti vā.|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti vā" ti.|| ||

Evaṃ vutte añña-titthiyā paribbājakā āyasmantaṃ Anurādhaṃ etad avocuṃ:|| ||

'So c'āyaṃ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto' ti.|| ||

Atha kho mam bhante te añña-titthiyā paribbājanakā āyasmantaṃ nava vādena ca bālavādena ca apasādetvā uṭṭhāy āsanā pakkamiṃsu.|| ||

Tassa mayham bhante acira-pakkantesu tesu añña-titthi- [382] yesu paribbājakesu etad ahosi:|| ||

'Sa ce kho maṃ te añña-titthiyā paribbājakā uttariṃ puccheyyuṃ.|| ||

Kathaṃ vyākaramāno nu khv'āhaṃ tesaṃ añña-titthiyānaṃ paribbājakānaṃ vuttavādī c'eva Bhagavato assaṃ,||
na ca Bhagavantaṃ abhūtena abbh'ācikkheyyaṃ,||
Dhammassa c'ānudhammaṃ vyākareyyaṃ.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā'" ti.|| ||

 

§

 

"Taṃ kim maññasi Anurādha?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā" ti?"|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?"|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?"|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?"|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmātiha Anurādha, yaṃ kiñcirūpaṃ atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ vedanaṃ:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saññā:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saṅkhārā:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
[383] na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evaṃ passaṃ Anurādha, sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati,||
nibbindaṃ virajjati.|| ||

Virāgā vimuccati vimuttasmiṃ||
vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
Vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānāti.|| ||

 

§

 

"Taṃ kiṃ maññasi Anurādha?|| ||

'Rūpaṃ Tathāgato' ti||
samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Vedanaṃ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Saññaṃ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Saṅkhāre Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Viññāṇaṃ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññasi Anurādha?|| ||

'Rūpasmiṃ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Aññatra rūpā Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Vedanāya Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Aññatra vedanāya Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Saññāya Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Aññatra saññāya Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Saṅkhāresu Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Aññatra saṅkhārehi Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Viññāṇasmiṃ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Aññatra viññāṇā Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññasi Anurādha?|| ||

Rūpaṃ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Vedanaṃ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Saññaṃ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Saṅkhāre Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"'Viññāṇaṃ Tathāgato'||
ti samanupassasī" ti?|| ||

[384] "No h'etaṃ bhante."|| ||

"Taṃ kiṃ maññasi Anurādha?|| ||

Ayaṃ so arūpī||
avedano||
asaññī||
asaṅkhāro||
aviññāṇo Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ettha te Anurādha, diṭṭhe'va dhamme saccato thetato.|| ||

Tathāgate anupalabbhiyamāne Kallannu te taṃ vyākaraṇāya:|| ||

"Yo so āvuso Tathāgato uttama-puriso parama-puriso parama-pattipatto,||
taṃ Tathāgato aññatiramehi catūhi ṭhānehi paññā-payamāno paññāpeti.|| ||

'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato param maraṇā' ti vā||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"No h'etaṃ bhante"|| ||

"Sādhu sādhu Anurādha,||
pubbe c'āhaṃ Anurādha,||
etarahi ca dukkhañc'eva paññā-pemi||
dukkhassa ca nirodhan" ti.|| ||

 


Contact:
E-mail
Copyright Statement