Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
2. Vihāra Vagga

Sutta 18

Kukkuṭ'Ārāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Ānando āyasmā ca Bhaddo Pāṭaliputte viharanti Kukkuṭ'ārāme.|| ||

Atha kho āyasmā Bhaddo sāyanha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā bhaddo āyasmantaṃ Ānandaṃ etad avoca:|| ||

"'abrahma-cariyaṃ abrahma-cariyan'||
ti āvuso Ānanda, vuccati.|| ||

Katamaṃ nu kho āvuso abrahma-cariyan" ti?|| ||

[16] "Sādhu sādhu āvuso Bhadda,||
bhaddako te āvuso Bhadda ummaggo,||
bhaddakaṃ paṭibhānaṃ,||
kalyāṇī paripucchā||
evaṃ hi tvaṃ āvuso Bhadda, pucchasi:|| ||

'"Abrahma-cariyaṃ, abrahma-cariyan"' ti āvuso Ānanda vuccati.|| ||

Katamaṃ nu kho āvuso abrahma-cariyan' ti?"|| ||

"Evam āvuso" ti.|| ||

"Ayam eva kho āvuso aṭṭhaṅgiko micchā-maggo abrahma-cariyaṃ.|| ||

Seyyath'īdaṃ:|| ||

Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhī" ti.|| ||

 


Contact:
E-mail
Copyright Statement