Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
2. Vihāra Vagga

Sutta 20

Tatiya Kukkuṭ'Ārāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Ānando āyasmā ca Bhaddo Pāṭaliputte viharanti Kukkuṭ'ārāme.|| ||

Atha kho āyasmā Bhaddo sāyanha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā bhaddo āyasmantaṃ Ānandaṃ etad avoca:|| ||

"'Brahma-cariyaṃ Brahma-cariyan'||
ti āvuso Ānanda, vuccati.|| ||

Katamaṃ nu kho āvuso Brahma-cariyan?|| ||

Katamo brahma-cārī?|| ||

Katamaṃ Brahma-cariya-pariyosānan" ti?|| ||

[17]"Sādhu sādhu āvuso Bhadda,||
bhaddako te āvuso Bhadda ummaggo,||
bhaddakaṃ paṭibhānaṃ,||
kalyāṇī paripucchā||
evaṃ hi tvaṃ āvuso Bhadda, pucchasi:|| ||

'"Brahma-cariyaṃ Brahma-cariyan" ti āvuso Ānanda vuccati.|| ||

Katamaṃ nu kho āvuso Brahma-cariyan?|| ||

Katamo brahma-cārī?|| ||

Katamaṃ Brahma-cariya-pariyosānan?'" ti?|| ||

"Evam āvuso" ti.|| ||

"Ayam eva kho āvuso Ariyo Aṭṭhaṅgiko Maggo brahma-cariyaṃ.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhī|| ||

Yo kho āvuso iminā ariyena aṭṭhaṅgikena maggena samannāgato||
ayaṃ vuccati brahma-cārī.|| ||

Yo kho āvuso rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
idaṃ brahma-cariyo-pariyosānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement