Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
3. Micchatta Vagga

Sutta 26

Dutiya A-Sappurisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[20]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"A-sappurisañ ca vo bhikkhave, desissāmi||
a-sappurisena a-sappurisa-tarañ ca.|| ||

Sappurisañ ca desissāmi||
sappurisena sappurisa-tarañ ca.|| ||

Taṃ suṇātha.|| ||

 

§

 

Katamo ca bhikkhave, a-sappuriso?|| ||

Idha bhikkhave, ekacco||
micchā-diṭṭhiko hoti||
micchā-saṅkappo||
micchā-vāco||
micchā-kammanto||
micchā-ājīvo||
micchā-vāyāmo||
micchā-sati||
micchā-samādhi.|| ||

Ayaṃ vuccati bhikkhave, a-sappuriso.|| ||

Katamo ca bhikkhave, a-sappurisena a-sappurisataro?|| ||

Idha bhikkhave, ekacco||
micchā-diṭṭhiko hoti||
micchā-saṅkappo||
micchā-vāco||
micchā-kammanto||
micchā-ājīvo||
micchā-vāyāmo||
micchā-sati||
micchā-samādhi||
micchā-ñāṇ||
micchā-vimutti.|| ||

Ayaṃ vuccati bhikkhave, a-sappurisena a-sappurisataro.|| ||

 

§

 

Katamo ca bhikkhave, sappuriso?|| ||

Idha bhikkhave, ekacco||
sammā-diṭṭhiko hoti||
sammā-saṅkappo||
sammā-vāco||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ vuccati bhikkhave, sappuriso.|| ||

Katamo ca bhikkhave, sappurisena sappurisataro?|| ||

Idha bhikkhave, ekacco||
sammā-diṭṭhiko hoti||
sammā-saṅkappo||
sammā-vāco||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi||
sammā-ñāṇī||
sammā-vimutti.|| ||

Ayaṃ vuccati bhikkhave, sappurisena sappurisataro" ti.|| ||

 


Contact:
E-mail
Copyright Statement