Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
2. Gilāna Vagga

Sutta 18

Viraddha or Āraddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[81]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yesaṅ kesañci bhikkhave,||
satta bojjh'aṅgā viraddhā||
viraddho tesaṅ ariyo Maggo||
sammā dukkha-k-khaya-gāmī.|| ||

Yesaṅ kesañci bhikkhave,||
satta bojjh'aṅgā āraddhā||
āraddho tesaṅ ariyo Maggo||
sammā dukkha-k-khaya-gāmī.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo,||
dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjh'aṅgo,||
upekhā-sambojjh'aṅgo.|| ||

Yesaṅ kesañci bhikkhave,||
satta bojjh'aṅgā viraddhā||
viraddho tesaṅ ariyo Maggo||
sammā dukkha-k-khaya-gāmī.|| ||

Yesaṅ kesañci bhikkhave,||
satta bojjh'aṅgā āraddhā||
āraddho tesaṅ ariyo Maggo||
sammā dukkha-k-khaya-gāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement