Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
3. Udāyi Vagga

Sutta 29

Eka-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Nāhaṃ bhikkhave, aññaṃ eka-dhammam pi samanupassāmi yo evaṃ bhāvitā bahulī-katā||
saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvaṭṭanti||
yad idaṃ satta bojjh'aṅgā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo.|| ||

Kathaṃ bhāvitā ca bhikkhave, satta bojjh'aṅgā||
kathaṃ bahulī-katā||
saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvaṭṭanti?|| ||

"Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ bhāvitā kho bhikkhave, satta bojjh'aṅgā||
evaṃ bahulī-katā||
saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvaṭṭanti.|| ||

[89] Katame ca bhikkhave, saṃyojaniyā dhammā?|| ||

Cakkhuṃ bhikkhave, saṃyojaniyo dhammo.|| ||

Etth'ete uppajjati saṃyojana-vinibaddhā ajjhosānā.|| ||

Sotaṃ saṃyojaniyo dhammo.|| ||

Etth'ete uppajjati saṃyojana-vinibaddhā ajjhosānā.|| ||

Ghānaṃ saṃyojaniyo dhammo.|| ||

Etth'ete uppajjati saṃyojana-vinibaddhā ajjhosānā.|| ||

Jivhā saṃyojaniyo dhammo.|| ||

Etth'ete uppajjati saṃyojana-vinibaddhā ajjhosānā.|| ||

Kāyo saṃyojaniyo dhammo.|| ||

Etth'ete uppajjati saṃyojana-vinibaddhā ajjhosānā.|| ||

Mano saṃyojaniyo dhammo.|| ||

Etth'ete uppajjati saṃyojana-vinibaddhā ajjhosānā.|| ||

Ime vuccanti bhikkhave, saṃyojaniyā dhammā" ti.|| ||

 


Contact:
E-mail
Copyright Statement