Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
5. Cakka-Vatti Vagga

Sutta 41

Vidhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[98]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci bhikkhave, atītam addhānaṃ||
samaṇā vā brāhmaṇā vā||
tisso vidhā pajahiṃsu||
sabbe te sattannaṃ bojjh'aṅgānaṃ bhāvittatā||
bahulī-kattatā.|| ||

Ye hi keci bhikkhave, anāgatam addhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti||
sabbe te sattannaṃ bojjh'aṅgānaṃ bhāvittatā||
bahulī-katattā.|| ||

Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti,||
sabbe te sattannaṃ bojjh'aṅgānaṃ bhāvittatā||
bahulī-kattatā.|| ||

Katamesaṅ sattannaṃ?|| ||

Sati-sambojjh'aṅgassa||
dhamma-vicaya-sambojjh'aṅgassa||
viriya-sambojjh'aṅgassa||
pīti-sambojjh'aṅgassa||
passaddhi-sambojjh'aṅgassa||
samādhi-sambojjh'aṅgassa||
upekhā-sambojjh'aṅgassa.|| ||

Ye hi keci bhikkhave, atītam addhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṃsu,||
sabbe te imesaṅ sattannaṃ bojjh'aṅgānaṃ bhāvittatā||
bahulī-katattā.|| ||

Ye hi keci bhikkhave, anāgatam addhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti,||
sabbe te imesaṅ sattannaṃ bojjh'aṅgānaṃ bhāvittatā||
bahulī-katattā.|| ||

Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti,||
sabbe te imesaṅ ca sattannaṃ bojjh'aṅgānaṃ bhāvittatā||
bahulī-katattā" ti.|| ||

 


Contact:
E-mail
Copyright Statement