Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
5. Cakka-Vatti Vagga

Sutta 47

Adalidda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[100]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Adalidda!|| ||

Adalidda!' ti bhante, vuccati.|| ||

Kittāvatā nu kho bhante,||
'Adalidda' ti vuccatī" ti?|| ||

"Sattannaṃ kho bhikkhu,||
bojjh'aṅgānaṃ bhāvitattā||
bahulī-katattā||
'Adalidda' ti vuccati.|| ||

Katamesaṅ sattannaṃ?|| ||

Sati-sambojjh'aṅgassa||
dhamma-vicaya-sambojjh'aṅgassa||
viriya-sambojjh'aṅgassa||
pīti-sambojjh'aṅgassa||
passaddhi-sambojjh'aṅgassa||
samādhi-sambojjh'aṅgassa||
upekhā-sambojjh'aṅgassa.|| ||

Imesaṃ kho bhikkhu, sattannaṃ bojjh'aṅgānaṃ||
bhāvitattā||
bahulī-katattā||
'Adalidda' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement