Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 52

Pariyāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[108]

[1][pts][bodh][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

[2] Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya||
Sāvatthiṃ piṇḍāya pavisiṃsu.|| ||

[3] Atha kho tesaṅ bhikkhūnaṃ etad ahosi:|| ||

"Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ.|| ||

Yaṃ nūna mayaṃ yena añña-titthiyānaṃ ārāmo paribbājakānaṃ ten'upasaṅkameyyāmā" ti?|| ||

[4] Atha kho te bhikkhū yena añña-titthayānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te bhikkhū te añña-titthiyā paribbājakā etad avocuṃ:|| ||

[5] "Samaṇo āvuso Gotamo sāvakānaṃ||
evaṃ Dhammaṃ deseti:|| ||

'Etha tumhe bhikkhave,||
pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe satta bojjh'aṅge yathā-bhūtaṃ bhāvethā' ti.|| ||

Mayam pi kho āvuso,||
sāvakānaṃ evaṃ dhammaṃ desema:|| ||

'Etha tumhe āvuso,||
pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbalī-karaṇe||
satta bojjh'aṅge yathā-bhūtaṃ bhāvethā' ti.|| ||

Idha no āvuso ko viseso,||
ko adhippāyo.|| ||

Kiṃ nānā-karaṇaṃ,||
samaṇassa vā Gotamassa amhākaṃ vā||
yad idaṃ Dhamma-desanāya vā Dhamma-desanaṃ||
anusāsaniyā vā anusāsanin" ti?|| ||

[6] Atha kho te bhikkhū tesam añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ||
n'eva abhinandiṃsu,||
na p-paṭikkosiṃsu.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamiṃsu:|| ||

"Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā" ti.|| ||

 

§

 

[7] Atha kho te bhikkhū Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

[109] [8] Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha mayaṃ bhante pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthiṃ piṇḍāya pavisimha.|| ||

Tesaṅ no bhante, amhākaṃ etad ahosi:|| ||

'Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ.|| ||

Yaṃ nūna mayaṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyāmā' ti.|| ||

Atha kho mayaṃ bhante,||
yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamimha.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodimha.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdimha.|| ||

Eka-m-antaṃ nisinne kho amhe bhante,||
te añña-titthiyā paribbājakā etad avocuṃ:|| ||

'Samaṇo āvuso Gotamo sāvakānaṃ||
evaṃ dhammaṃ deseti:|| ||

"Etha tumhe bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe satta bojjh'aṅge yathā-bhūtaṃ bhāvethā" ti.|| ||

Mayam pi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema:|| ||

"Etha tumhe āvuso, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe satta bojjh'aṅge yathā-bhūtaṃ bhāvethā" ti.|| ||

Idha no āvuso ko viseso,||
ko adhippāyo.|| ||

Kiṃ nānā-karaṇaṃ,||
samaṇassa vā Gotamassa amhākaṃ vā||
yad idaṃ Dhamma-desanāya vā||
Dhamma-desanaṃ anusāsaniyā vā anusāsanin' ti?|| ||

Atha kho mayaṃ bhante,||
tesam añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ n'eva abhinandimha,||
na p-paṭikkosimha.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamimha:|| ||

'Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā'" ti.|| ||

 

§

 

[9] "Evaṃ vādino bhikkhave,||
añña-titthiyā paribbājakā||
evam assu vacanīyā.|| ||

'Atthi pan'āvuso pariyāyo||
yaṃ pariyāyaṃ āgamma||
pañca nīvaraṇā dasa honti||
satta bojjh'aṅgā catuddasā' ti?|| ||

Evaṃ puṭṭhā bhikkhave,||
añña-titthiyā paribbājakā na c'eva sampāyissanti||
uttariñ ca vighātaṃ āpajji-s-santi.|| ||

[10] Taṃ kissa hetu?|| ||

Yathā taṃ bhikkhave, avisayasmiṃ.|| ||

Nāhaṃ taṃ bhikkhave,||
passāmi sa-devake loke sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā||
pajāya sadeva-manussāya||
yo imesam pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā||
Tathāgata-sāvakena vā||
ito vā pana sutvā.|| ||

 

Pañca Dassa Honti

 

[110] [11] Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma pañca nīvaraṇā dasa honti?|| ||

[12] Yad api bhikkhave, ajjhattaṃ kāma-c-chando||
tad api nīvaraṇaṃ.|| ||

Yad api bahiddhā kāma-c-chando||
tad api nīvaraṇaṃ.|| ||

'Kāma-c-chanda nīvaraṇaṃ' ti||
iti h'idaṃ uddesaṃ āgacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[13] Yad api bhikkhave, ajjhattaṃ vyāpādo||
tad api nīvaraṇaṃ.|| ||

Yad api bahiddhā vyāpādo||
tad api nīvaraṇaṃ.|| ||

'Vyāpāda nīvaraṇan' ti||
iti h'idaṃ uddesaṃ āgacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[14] Yad api bhikkhave, thīnaṃ||
tad api nīvaraṇaṃ.|| ||

Yad api middhaṃ||
tad api nīvaraṇāṃ.|| ||

'Thīna-middha nīvaraṇaṃ' ti||
iti h'idaṃ uddesaṃ āgacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[15] Yad api bhikkhave, uddhaccaṃ||
tad api nīvaraṇaṃ.|| ||

Yad api kukkuccaṃ||
tad api nīvaraṇaṃ.|| ||

'Uddhacca-kukkucca nīvaraṇan' ti||
iti h'idaṃ uddesaṃ āgacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[16] Yad api bhikkhave, ajjhattaṃ dhammesu vicikicchā||
tad api nīvaraṇaṃ.|| ||

Yad api bahiddhā dhammesu vicikicchā||
tad api nīvaraṇaṃ.|| ||

'Vicikicchā nīvaraṇan' ti||
iti h'idaṃ uddesaṃ gacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[17] Ayaṃ kho bhikkhave, parāyāyo||
yaṃ pariyāyaṃ||
āgamma pañca nīvaraṇā dasa honti.|| ||

 

Satta Catu-d-dasa Honti

 

[18] Katamo ca bhikkhave, pariyāyo||
yaṃ pariyāyaṃ||
āgamma satta bojjh'aṅgā catuddasa honti?|| ||

[19] Yad api bhikkhave, ajjhattaṃ dhammesu sati||
tad api sati-sambojjh'aṅgo.|| ||

Yad api bahiddhā dhammesu sati tad api sati-sambojjh'aṅgo.|| ||

'Sati-sambojjhago' ti||
iti h'idaṃ uddesaṃ āgacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[111] [20] Yad api bhikkhave, ajjhattaṃ dhammesu paññāya||
pavicinati||
pavicarati||
parivīmaṃsam||
āpajjati||
tad api dhamma-vicaya-sambojjh'aṅgo.|| ||

Yad api bahiddhā dhammesu paññāya||
pavicanati||
pavicarati||
parivīmaṃsam||
āpajjati||
tad api dhamma-vicaya-sambojjh'aṅgo.|| ||

'Dhamma-vicaya-sambojjhago' ti||
iti h'idaṃ uddesaṃ gacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[21] Yad api bhikkhave, kāyikaṃ viriyaṃ||
tad api viriya-sambojjh'aṅgo.|| ||

Yad api cetasikaṃ viriyaṃ||
tad api viriya-sambojjh'aṅgā.|| ||

'Viriya-sambojjh'aṅgo' ti||
iti h'idaṃ uddesaṃ āgacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[22] Yad api bhikkhave, sa-vitakka-sa-vicārā pīti||
tad api pīti-sambojjh'aṅgo.|| ||

Yad api avitakka-avicārā pīti||
tad api pīti-sambojjh'aṅgo.|| ||

'Pīti-sambojjh'aṅgo' ti||
iti h'idaṃ uddesaṃ āgacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[23] Yad api bhikkhave, kāya-passaddhi||
tad api passaddhi-sambojjh'aṅgo.|| ||

Yad api citta-passaddhi,||
tad api passaddhi-sambojjh'aṅgo.|| ||

'Passaddhi-sambojjh'aṅgo' ti||
iti h'idaṃ uddesaṃ āgacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[24] Yad api bhikkhave, sa-vitakko sa-vicāro samādhi||
tad api samādhi-sambojjh'aṅgo.|| ||

Yad api avitakko avicāro samādhi||
tad api samādhi-sambojjh'aṅgā.|| ||

'Samādhi-sambojjh'aṅgo' ti||
iti h'idaṃ uddesaṃ gacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[25] Yad api bhikkhave, ajjhattaṃ dhammesu upekhā||
tad api upekhā-sambojjh'aṅgo.|| ||

Yad api bahiddhā dhammesu upekhā||
tad api upekhā-sambojjh'aṅgo.|| ||

'Upekhā-sambojjhago' ti||
iti h'idaṃ uddesaṃ gacchati.|| ||

Tad aminā p'etaṃ pariyāyena dvayaṃ hoti.|| ||

[26] Ayaṃ kho bhikkhave, pariyāyo||
yaṃ pariyāya||
āgamma satta-bojjh'aṅgā catuddasā" ti.|| ||

 


Contact:
E-mail
Copyright Statement