Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
2. Nālandā Vagga

Sutta 11

Mahā-Purisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[158]

[1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

3. "'Mahā-puriso mahā-puriso' ti bhante, vuccati.|| ||

Kittāvatā nu kho:||
bhante, 'mahā-puriso' hotī" ti?|| ||

"Vimutta-cittattā kho'haṃ Sāriputta||
'mahā-puriso' ti vadāmi.|| ||

Avimutta-cittttā||
no 'mahā-puriso' ti vadāmi.|| ||

Kathañ ca Sāriputta,||
vimutta-citto hoti?|| ||

4. Idha Sāriputta, bhikkhu kāye kāy'ānupassī viharati||
atāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa kāye kāy'ānupassino viharato cittaṃ virajjati,||
vimuccati,||
anupādāya āsavehi.|| ||

Vedanāsu vedan'ānupassī viharati||
atāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa vedanāsu vedan'ānupassino viharato cittaṃ virajjati,||
vimuccati,||
anupādāya āsavehi.|| ||

Citte citt'ānupassī viharati||
atāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa citte citt'ānupassino viharato cittaṃ virajjati,||
vimuccati,||
anupādāya āsavehi.|| ||

Dhammesu Dhamm'ānupassī viharati||
atāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa dhammesu Dhamm'ānupassino viharato cittaṃ virajjati,||
vimuccati,||
anupādāya āsavehi.|| ||

Evaṃ kho Sāriputta, vimutta-citto hoti,||
vimutta-cittttā kho'haṃ Sāriputta,||
'mahā-puriso' ti vadāmi.|| ||

Avimutta-cittttā||
no 'mahā-puriso' ti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement