Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
5. Amata Vagga

Sutta 45

Kusala-Rāsī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[186]

[1][pts][bodh] Evam me sutaṃ:|| ||

2. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"'Kusala-rāsī' ti bhikkhave, vadamāno||
cattāro sati-paṭṭhāne||
sammā vadamāno vadeyya.|| ||

Kevalo c'āyaṃ bhikkhave, kusala-rāsi||
yad idaṃ cattāro sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

[187] Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Kusala-rāsīti bhikkhave, vadamāno||
ime cattāro sati-paṭṭhāne||
sammā vadamāno vadeyya.|| ||

Kevalo hayaṃ bhikkhave, kusala-rāsī||
yad idaṃ cattāro sati-paṭṭhānā" ti.|| ||

 


Contact:
E-mail
Copyright Statement