Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
1. Suddhika Vagga

Sutta 8

Daṭṭhabba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[196]

[1][pts][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

 

§

 

Kattha ca bhikkhave, saddh'indriyaṃ daṭṭhabbaṃ?|| ||

Catusu sot'āpatti-aṅgesu.|| ||

Ettha saddh'indriyaṃ daṭṭhabbaṃ.|| ||

Kattha ca bhikkhave, viriy'indriyaṃ daṭṭhabbaṃ?|| ||

Catusu samma-p-padhānesu.|| ||

Ettha viriy'indriyaṃ daṭṭhabbaṃ.|| ||

Kattha ca bhikkhave, sat'indriyaṃ daṭṭhabbaṃ?|| ||

Catusu sati-paṭṭhānesu.|| ||

Ettha sat'indriyaṃ daṭṭhabbaṃ.|| ||

Kattha ca bhikkhave, samādh'indriyaṃ daṭṭhabbaṃ?|| ||

Catusu jhānesu.|| ||

Ettha samādh'indriyaṃ daṭṭhabbaṃ.|| ||

Kattha ca bhikkhave, paññ'indriyaṃ daṭṭhabbaṃ?

Catusu ariya-saccesu.|| ||

Ettha paññ'indriyaṃ daṭṭhabbaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyānī" ti.|| ||


Contact:
E-mail
Copyright Statement