Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
3. Chaḷ-Indriya Vagga

Sutta 24

Ek-ā-bhiñña (or Eka-Bījī) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[204]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyāni.|| ||

 

§

 

Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.|| ||

Tato mudutarehi antarā parinibbāyī hoti.|| ||

Tato mudutarehi upahacca parinbbāyī hoti.|| ||

Tato mudutarehi a-saṅkhāra parinibbāyī hoti.|| ||

Tato [205] mudutarehi sa-saṅkhāra parinibbāyī hoti.|| ||

Tato mudutarehi uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Tato mudutarehi Sakad'āgāmī hoti.|| ||

Tato mudutarehi eka-bījī hoti.|| ||

Tato mudutarehi kolaṃkolo hoti.|| ||

Tato mudutarehi satta-k-khatt'uparamo hoti.|| ||

Tato mudutarehi dhamm'ānusārī hoti.|| ||

Tato mudutarehi saddh'ānusārī hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement