Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
5. Jarā Vagga

Sutta 42

Uṇṇābho Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[217]

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Atha kho uṇṇābho brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho uṇṇābho brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Pañc'imāni bho Gotama, indriyāni||
nānā-visayāni||
nānā-gocarāni||
na aññam aññassa gocara-visayam pacc'anubhonti.|| ||

Katamāni pañca?|| ||

Cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ.|| ||

[218] Imesaṅ nu kho bho Gotama, pañcannaṃ indriyānaṃ||
nānā-visayānaṃ||
nānā-gocarānaṃ||
na aññam aññassa gocara-visayam pacc'anubhontānaṃ||
kiṃ paṭisaraṇaṃ||
ko ca nesaṅ gocara-visayaṃ pacc'anubhotī" ti?|| ||

"Pañc'imāni brāhmaṇa, indriyāni||
nānā-visayāni||
nānā-gocarāni||
na aññam aññassa gocara-visayaṃ pacc'anubhonti.|| ||

Katamāni pañca?|| ||

Cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ.|| ||

Imesaṃ kho brāhmaṇa, pañcannaṃ indriyānaṃ||
nānā-visayānaṃ||
nānā-gocarānaṃ||
na aññam aññassa gocara-visayaṃ pacc'anubhontānaṃ||
mano paṭisaraṇaṃ||
mano ca nesaṅ gocara-visayaṃ pacc'anubhotī" ti.|| ||

"Manassa pana bho Gotama||
kiṃ paṭisaraṇaṃ||
ko ca nesaṅ gocara-visayaṃ pacc'anubhotī" ti?|| ||

"Manassa kho brāhmaṇa,||
sati paṭisaraṇan||
sati ca nesaṅ gocara-visayaṃ pacc'anubhotī" ti.|| ||

"Satiyā pana bho Gotama,||
kiṃ paṭisaraṇaṃ||
ko ca nesaṅ gocara-visayaṃ pacc'anubhotī" ti?|| ||

"Satiyā kho brāhmaṇa,||
vimutti paṭisaraṇan||
vimutti ca nesaṅ gocara-visayaṃ pacc'anubhotī" ti.|| ||

"Vimuttiyā pana bho Gotama||
kiṃ paṭisaraṇaṃ||
ko ca nesaṅ gocara-visayaṃ pacc'anubhotī" ti?|| ||

"Vimuttiyā kho brāhmaṇa,||
Nibbānaṃ paṭisaraṇan||
Nibbānaṃ ca nesaṅ gocara-visayaṃ pacc'anubhotī" ti.|| ||

"Nibbānassa pana bho Gotama,||
kiṃ paṭisaraṇaṃ||
ko ca nesaṅ gocara-visayaṃ pacc'anubhotī" ti?|| ||

"Accasarā brāhmaṇa, pañhaṃ.|| ||

Nāsakkhi pañhassa pariyan taṃ gahetuṃ.

Nibbān'ogadhaṃ hi brāhmaṇa Brahma-cariyaṃ vussati||
Nibbāna-parāyaṇaṃ||
Nibbāna-pariyosānan" ti.|| ||

Atha kho Uṇṇābho brāhmaṇo Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami.|| ||

Atha kho Bhagavā acira-pakkante Uṇṇābhe brāhmaṇe bhikkhu āmantesi:|| ||

"Seyyathā pi bhikkhave, kūṭāgāre vā||
kūṭā-gāra-sālāyaṃ vā||
pācīnavātapānā suriye uggacchante||
vātapānena rasmiyo pavisitvā kāya pati-ṭ-ṭhitā" ti?|| ||

"Pacchimāya bhante bhittiyan" ti.|| ||

[219] "Evam eva kho, bhikkhave, Uṇṇābhassa brāhmaṇassa Tathāgate saddhā niviṭṭhā,||
mūlajātā||
pati-ṭ-ṭhitā||
daḷhā||
asaṃhāriyā samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
Brahmuṇā vā||
kenaci vā lokasmiṃ.|| ||

Imamhi ce bhikkhave, samaye Uṇṇābho brāhmaṇo kālaṃ kareyya,||
n'atthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto||
Uṇṇābho brāhmaṇo puna imaṃ lokaṃ āgaccheyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement