Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
6. Sūkara-Khata Vagga

Sutta 58

Sūkara-Khatā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[233]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate Sūkarakhatāyaṃ.|| ||

Tatra kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantesi:|| ||

"Kiṃ nu kho Sāriputta, attha-vasaṅ||
khīṇ'āsavo bhikkhu||
Tathāgate vā||
Tathāgatasāsane vā||
paramani-paccakāraṃ pavattamāno pavattatī" ti?|| ||

[234] "Anuttaraṃ hi bhante,||
yoga-k-khemaṃ sampassamāno khīṇ'āsavo bhikkhu||
Tathāgate vā||
Tathāgatasāsane vā||
paramani-paccakāraṃ pavattamāno pavattatī" ti.|| ||

"Sādhu, sādhu, Sāriputta,||
anuttaraṃ hi Sāriputta,||
yoga-k-khemaṃ sampassamāno khīṇ'āsavo bhikkhu||
Tathāgate vā||
Tathāgatasāsane vā||
paramani-pacca-kāraṃ pavattamāno pavattati.|| ||

Katamo ca Sāriputta||
anuttaro yoga-k-khemo,||
yaṃ sampassamāno khīṇ'āsavo bhikkhu||
Tathāgate vā||
Tathāgatasāsane vā||
paramani-pacca-kāraṃ pavattamāno pavattatī" ti?|| ||

"Idha bhante, khīṇ'āsavo bhikkhu||
saddh'indriyaṃ bhāveti||
upasama-gāmiṃ||
sambodha-gāmiṃ;|| ||

viriy'indriyaṃ bhāveti||
upasama-gāmiṃ||
sambodha-gāmiṃ;|| ||

sat'indriyaṃ bhāveti||
upasama-gāmiṃ||
sambodha-gāmiṃ;|| ||

samādh'indriyaṃ bhāveti||
upasama-gāmiṃ||
sambodha-gāmiṃ;

paññ'indriyaṃ bhāveti||
upasama-gāmiṃ||
sambodha-gāmiṃ.|| ||

Ayaṃ kho bhante, anuttaro yoga-k-khemo||
yaṃ sampassamāno khīṇ'āsavo bhikkhu||
Tathāgate vā||
Tathāgatasāsane vā||
paramani-pacca-kāraṃ pavattamāno pavattatī" ti.|| ||

"Sādhu, sādhu, Sāriputta,||
eso hi Sāriputta, anuttaro yoga-k-khemo||
yaṃ sampassamāno khīṇ'āsavo bhikkhu||
Tathāgate vā||
Tathāgatasāsane vā||
paramani-pacca-kāraṃ pavattamāno pavattati.|| ||

Katamo ca Sāriputta, paramanipaccakāro||
yaṃ khīṇ'āsavo bhikkhu||
Tathāgate vā||
Tathāgatasāsane vā||
paramani-pacca-kāraṃ pavattamāno pavattatī" ti?|| ||

"Idha bhante, khīṇ'āsavo bhikkhu||
satthari sagāravo viharati sappatisso.||
Dhamme sagāravo viharati sappatisso,||
Saṅghe sagāravo viharati sappatisso,||
sikkhāya sagāravo viharati sappatisso,||
samādhismiṃ sagāravo viharati sappatisso.|| ||

Ayaṃ kho bhante, paramanipaccakāro||
yaṃ khīṇ'āsavo bhikkhu||
Tathāgate vā||
Tathāgatasāsane vā||
paramani-pacca-kāraṃ pavattamāno pavattatī" ti.|| ||

[235] "Sādhu, sādhu, Sāriputta,||
eso hi Sāriputta paramanipaccakāro||
yaṃ khīṇ'āsavo bhikkhu||
Tathāgate vā||
Tathāgatasāsane vā||
paramani-pacca-kāraṃ pavattayamāno pavattatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement