Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
8. Gaṅgā-Peyyāla

Suttas 71-82

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[239]

Sutta 71

Paṭhama Pācīna Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Gaṅgā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


[240]

Sutta 72

Dutiya Pācīna Suttaṃ

[2][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Yamunā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


 

Sutta 73

Tatiya Pācīna Suttaṃ

[3][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Acīravatī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


 

Sutta 74

Catuttha Pācīna Suttaṃ

[4][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Sarabhū-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


 

Sutta 75

Pañcama Pācīna Suttaṃ

[5][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Mahī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


 

Sutta 76

Chaṭṭha Pācīna Suttaṃ

[6][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||

Sabbā tā pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 

§

 

Sutta 77

Paṭhama Samudda Suttaṃ

[7][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Gaṅgā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


 

Sutta 78

Dutiya Samudda Suttaṃ

[8][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Yamunā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


 

Sutta 79

Tatiya Samudda Suttaṃ

[9][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Acīravatī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


 

Sutta 80

Catuttha Samudda Suttaṃ

[10][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Sarabhū-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


 

Sutta 81

Pañcama Samudda Suttaṃ

[11][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, Mahī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


 

Sutta 82

Chaṭṭha Samudda Suttaṃ

[12][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||

Sabbā tā samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāvento||
pañc'indriyāni bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ" ti.|| ||

 


Contact:
E-mail
Copyright Statement