Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
11. Esana Vagga

Suttas 105-114

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

Sutta 105

Esanā Suttaṃ

I. Abhiññā

[105.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave esanā.|| ||

Katamā tisso?|| ||

Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||

Imā kho bhikkhave tisso esanā.|| ||

Imāsaṅ kho bhikkhave tissannaṃ esanānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave esanā.|| ||

Katamā tisso?|| ||

Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||

Imā kho bhikkhave tisso esanā.|| ||

Imāsaṅ kho bhikkhave tissannaṃ esanānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave esanā.|| ||

Katamā tisso?|| ||

Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||

Imā kho bhikkhave tisso esanā.|| ||

Imāsaṅ kho bhikkhave tissannaṃ esanānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave esanā.|| ||

Katamā tisso?|| ||

Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||

Imā kho bhikkhave tisso esanā.|| ||

Imāsaṅ kho bhikkhave tissannaṃ esanānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 106

Vidhā Suttaṃ

I. Abhiññā

[106.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, vidhā.|| ||

Katamā tisso?|| ||

'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||

Imā kho bhikkhave, tisso vidhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave, vidhā.|| ||

Katamā tisso?|| ||

'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||

Imā kho bhikkhave, tisso vidhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, vidhā.|| ||

Katamā tisso?|| ||

'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||

Imā kho bhikkhave, tisso vidhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vidhānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave, vidhā.|| ||

Katamā tisso?|| ||

'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||

Imā kho bhikkhave, tisso vidhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 107

Āsava Suttaṃ

I. Abhiññā

[107.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo me bhikkhave, āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tayo me bhikkhave, āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tayo me bhikkhave, āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tayo me bhikkhave, āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 108

Bhava Suttaṃ

I. Abhiññā

[108.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 109

Dukkhatā Suttaṃ

I. Abhiññā

[109.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, dukkhatā.|| ||

Katamā tisso?|| ||

Dukkha-dukkhatā||
saṅkhāra-dukkhatā||
vipariṇāma-dukkhatā.|| ||

Imā kho bhikkhave, tisso dukkhatā.|| ||

Imāsaṅ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, dukkhatā.|| ||

Katamā tisso?|| ||

Dukkha-dukkhatā||
saṅkhāra-dukkhatā||
vipariṇāma-dukkhatā.|| ||

Imā kho bhikkhave, tisso dukkhatā.|| ||

Imāsaṅ kho bhikkhave tissannaṃ dukkhatānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 110

Khilā Suttaṃ

I. Abhiññā

[110.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo me bhikkhave, khīlā.|| ||

Katame tayo?|| ||

Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||

Ime kho bhikkhave, tayo khīlā.|| ||

Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tayo me bhikkhave, khīlā.|| ||

Katame tayo?|| ||

Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||

Ime kho bhikkhave, tayo khīlā.|| ||

Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tayo me bhikkhave, khīlā.|| ||

Katame tayo?|| ||

Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||

Ime kho bhikkhave, tayo khīlā.|| ||

Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tayo me bhikkhave, khīlā.|| ||

Katame tayo?|| ||

Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||

Ime kho bhikkhave, tayo khīlā.|| ||

Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 111

Mala Suttaṃ

I. Abhiññā

[111.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇimāni bhikkhave, malāni.|| ||

Katamāni tīṇi?|| ||

Rāgo malaṃ||
doso malaṃ||
moho malaṃ.|| ||

Imāni kho bhikkhave, tīṇi malāni.|| ||

Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tīṇimāni bhikkhave, malāni.|| ||

Katamāni tīṇi?|| ||

Rāgo malaṃ||
doso malaṃ||
moho malaṃ.|| ||

Imāni kho bhikkhave, tīṇi malāni.|| ||

Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tīṇimāni bhikkhave, malāni.|| ||

Katamāni tīṇi?|| ||

Rāgo malaṃ||
doso malaṃ||
moho malaṃ.|| ||

Imāni kho bhikkhave, tīṇi malāni.|| ||

Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tīṇimāni bhikkhave, malāni.|| ||

Katamāni tīṇi?|| ||

Rāgo malaṃ||
doso malaṃ||
moho malaṃ.|| ||

Imāni kho bhikkhave, tīṇi malāni.|| ||

Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 112

Nighā Suttaṃ

I. Abhiññā

[112.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayome bhikkhave, nīghā.|| ||

Katame tayo?|| ||

Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||

Ime kho bhikkhave, tayo nīghā.|| ||

Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tayome bhikkhave, nīghā.|| ||

Katame tayo?|| ||

Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||

Ime kho bhikkhave, tayo nīghā.|| ||

Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tayome bhikkhave, nīghā.|| ||

Katame tayo?|| ||

Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||

Ime kho bhikkhave, tayo nīghā.|| ||

Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tayome bhikkhave, nīghā.|| ||

Katame tayo?|| ||

Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||

Ime kho bhikkhave, tayo nīghā.|| ||

Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 113

Vedanā Suttaṃ

I. Abhiññā

[113.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ime kho bhikkhave, tisso vedanā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave, vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ime kho bhikkhave, tisso vedanā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ime kho bhikkhave, tisso vedanā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vedanānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave, vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ime kho bhikkhave, tisso vedanā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 114

Taṇhā Suttaṃ

I. Abhiññā

[114.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ taṇhānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 

§

 

Sutta 114.2

Tasinā Suttaṃ

I. Abhiññā

[114.2.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, tasinā.|| ||

Katamā tisso?|| ||

Kāma-tasinā||
bhava-tasinā||
vibhava-tasinā.|| ||

Imā kho bhikkhave, tisso tasinā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ tasinānaṃ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ tasinānaṃ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ tasinānaṃ pari-k-khayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṅ kho bhikkhave, tissannaṃ tasinānaṃ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ" ti.|| ||


Contact:
E-mail
Copyright Statement