Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
2. Pāsāda-Kampana Vagga

Sutta 15

Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[271]

[1][pts][than][olds] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Ānando Kosambīyaṃ viharati Ghositārāme.|| ||

[272] 2. Atha kho Uṇṇābho brāhmaṇo yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Uṇṇābho brāhmaṇo āyasmantaṃ Ānandaṃ etad avoca:|| ||

3. "Kim atthi yaṃ nu kho bho Ānanda,||
samaṇe Gotame Brahma-cariyaṃ vussatī" ti?|| ||

"Chanda-pahānatthaṃ kho brāhmaṇa Bhagavati Brahma-cariyaṃ vussatī" ti.|| ||

4. "Atthi pana bho Ānanda,||
Maggo atthi paṭipadā etassa chandassa pahānāyā" ti?|| ||

"Atthi kho brāhmaṇa,||
Maggo atthi paṭipadā etassa chandassa pahānāyā" ti.|| ||

5. "Katamo pana bho Ānanda,||
Maggo katamā paṭipadā etassa pahānāyā" ti?|| ||

"Idha brāhmaṇa bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ kho brāhmaṇa Maggo||
ayaṃ paṭipadā etassa chandassa pahānāyā" ti.|| ||

6. "Evaṃ sante kho Ānanda santakaṃ hoti||
no asantakaṃ,||
chandena ca chandaṃ pajahi'satī ti||
n'etaṃ ṭhānaṃ vijjatī" ti.|| ||

"Tena hi brāhmaṇa,||
taññevettha paṭipucchissāmi||
yathā te khameyya tathā taṃ vyākareyyāsi.|| ||

7. Taṃ kiṃ maññasi brāhmaṇa,||
ahosi te pubbe chando 'ārāmaṃ gamissāmī' ti?|| ||

Tassa te ārāma-gatassa yo tajjo chando so paṭi-p-passaddho" ti?|| ||

"Evaṃ bho".|| ||

"Ahosi te pubbe viriyaṃ 'ārāmaṃ gamissāmī' ti||
tassa te ārāma-gatassa yaṃ tajjaṃ viriyaṃ taṃ paṭi-p-pa-s-saddhan" ti?|| ||

[273] "Evaṃ bho".|| ||

"Ahosi te pubbe cittaṃ 'ārāmaṃ gamissāmī' ti.|| ||

Tassa te ārāma-gatassa yaṃ tajjaṃ cittaṃ taṃ paṭi-p-pa-s-saddhan" ti?|| ||

"Evaṃ bho".|| ||

"Ahosi te pubbe vīmaṃsā 'ārāmaṃ gamissāmī' ti.|| ||

Tassa te ārāma-gatassa yā tajjā vīmaṃsā sā paṭippassaddhā" ti.|| ||

"Evaṃ bho".|| ||

8. Evam eva kho brāhmaṇa,||
yo so bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppattasadattho pari-k-khīṇa-bhava-saṃyojano samma-d-aññā vimutto.|| ||

Tassa yo pubbe chando ahosi Arahatta-pattiyā||
arahatte patte yo tajjo chando so paṭi-p-passaddho.|| ||

Yaṃ pubbe viriyaṃ ahosi Arahatta-pattiyā||
arahatte patte yaṃ tajjaṃ viriyaṃ taṃ paṭi-p-pa-s-saddhaṃ.|| ||

Yaṃ pubbe cittaṃ ahosi Arahatta-pattiyā,||
arahatte patte yaṃ tajjaṃ cittaṃ taṃ paṭi-p-pa-s-saddhaṃ.|| ||

Yā pubbe vīmaṃsā ahosi Arahatta-pattiyā||
arahatte patte yā tajjā vīmaṃsā sā paṭipipassaddhā.|| ||

9. Taṃ kiṃ maññasi brāhmaṇa,||
iti evaṃ sante santakaṃ vā hoti no asantakaṃ vā" ti?|| ||

"Addhā bho Ānanda,||
evaṃ sante santakaṃ hoti no asantakaṃ.|| ||

10. Abhikkantaṃ bho Ānanda,||
abhikkantaṃ bho Ānanda,||
seyyathā pi bho Ānanda nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya' andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rapāni dakkhintī' ti,||
evam eva bhotā Ānandena aneka pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bho Ānanda,||
bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Ānando dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti" ti.|| ||


Contact:
E-mail
Copyright Statement