Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
2. Pāsāda-Kampana Vagga

Sutta 20

Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[276]

[1][pts][than][olds] Evam me sutaṃ:|| ||

2. "Cattāro me bhikkhave, iddhi-pādā bhāvitā bahulī-katā maha-p-phalā honti mahā-nisaṃsā.|| ||

Kathaṃ bhāvitā ca bhikkhave,||
cattāro iddhi-pādā||
kathaṃ bahulī-katā maha-p-phalā honti mahā-nisaṃsā?|| ||

3. Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me chando [277] na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

4. Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Iti me viriya na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

5. Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Iti me citta na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

6. Vimaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

 

§

 

7. Katamo ca bhikkhave, atilīno chando?|| ||

Yo bhikkhave, chando kosajja-saha-gato kosajja-sampayutto,||
ayaṃ vuccati bhikkhave atilīno chando.|| ||

8. Katamo ca bhikkhave, atipaggahito chando?|| ||

Yo bhikkhave, chando uddhaccasahagato uddhacca-sampayutto,||
ayaṃ vuccati bhikkhave, atipaggahito chando.|| ||

9. Katamo ca bhikkhave, ajjhattaṃ saṅkhitto chando?|| ||

Yo bhikkhave, chando thīna-middha-saha-gato thīna-middha-sampayutto,||
ayaṃ vuccati bhikkhave, ajjhattaṃ saṅkhitto chando.|| ||

10. Katamo ca bhikkhave, bahiddhā vikkhitto chando?|| ||

Yo bhikkhave, chando bahiddhā pañca kāma-guṇe ārabbha anuvikkhitto anuvisaṭo,||
ayaṃ vuccati bhikkhave, bahiddhā vikkhitto chando.|| ||

11. Kathañ ca bhikkhave, bhikkhu pacchā-pure-saññī ca viharati|| ||

"Yathā pure tathā pacchā||
yathā pacchā tathā pure"?|| ||

[278]Idha bhikkhave, bhikkhuno pacchā-pure saññā suggahitā hoti sumana-sikatā sūpadhāritā suppaṭi-viddhā paññāya.|| ||

Evaṃ kho bhikkhave, bhikkhu pacchā-pure-saññī viharati:|| ||

"Yathā pure tathā pacchā||
yathā pacchā tathā pure"|| ||.

12. Kathañ ca bhikkhave, bhikkhu||
yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho viharati?|| ||

Idha bhikkhave, bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc'avekkhati.|| ||

Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo singhāṇikā kasikā muttan ti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho viharati.|| ||

13. Kathañ ca bhikkhave, bhikkhu||
yathā divā tathā rattiṃ||
yathā rattiṃ tathā divā viharati?|| ||

Idha bhikkhave, bhikkhu||
yehi ākārehi yehi lingehi yehi nimittehi divā||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
so tehi ākārehi tehi lingehi tehi nimittehi rattiṃ||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ye hi vā pana ākārehi yehi lingehi yehi nimittehi rattiṃ||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
so tehi ākārehi tehi lingehi tehi nimittehi divā||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
yathā divā tathā rattiṃ||
yathā rattiṃ tathā divā viharati.|| ||

14. Kathañ ca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti?|| ||

Idha bhikkhave, bhikkhuno āloka-saññā suggahitā hoti divā-saññā svādhiṭṭhitā.|| ||

Evaṃ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

[279]

§

 

15. Katamañ ca bhikkhave ati-līnaṃ viriyaṃ?|| ||

Yaṃ bhikkhave, viriyaṃ kosajja-saha-gataṃ kosajja-sampayuttaṃ.|| ||

Idaṃ vuccati bhikkhave, ati-līnaṃ viriyaṃ.|| ||

16. Katamañ ca bhikkhave, atipaggahitaṃ viriyaṃ?|| ||

Yaṃ bhikkhave, viriyaṃ uddhacca-saha-gataṃ uddhacca-sampayuttaṃ.|| ||

Idaṃ vuccati bhikkhave, atipaggahitaṃ viriyaṃ.|| ||

17. Katamañ ca bhikkhave, ajjhattaṃ saṅkhittaṃ viriyaṃ?|| ||

Yaṃ bhikkhave, viriyaṃ thīna-middha-saha-gataṃ thīna-middha-sampayuttaṃ.|| ||

Idaṃ vuccati bhikkhave, ajjhattaṃ saṅkhittaṃ viriyaṃ.|| ||

18. Katamañ ca bhikkhave, bahiddhā vikkhittaṃ viriyaṃ?|| ||

Yaṃ bhikkhave, viriyaṃ bahiddhā pañca kāma-guṇe ārabbha anuvikkhittaṃ anuvisaṭaṃ.|| ||

Idaṃ vuccati bhikkhave, bahiddhā vikkhittaṃ viriyaṃ.|| ||

19. Kathañ ca bhikkhave, bhikkhu pacchā-pure-saññī ca viharati?|| ||

Yathā pure tathā pacchā||
yathā pacchā tathā pure?|| ||

Idha bhikkhave, bhikkhuno pacchā-pure saññā suggahitā hoti sumana-sikatā sūpadhāritā suppaṭi-viddhā paññāya.|| ||

Evaṃ kho bhikkhave, bhikkhu pacchā-pure-saññī viharati:|| ||

Yathā pure tathā pacchā||
yathā pacchā tathā pure.|| ||.

20. Kathañ ca bhikkhave, bhikkhu||
yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho viharati?|| ||

Idha bhikkhave, bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc'avekkhati:|| ||

Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā kasikā muttan ti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho viharati.|| ||

21. Kathañ ca bhikkhave, bhikkhu||
yathā divā tathā rattiṃ||
yathā rattiṃ tathā divā viharati?|| ||

Idha bhikkhave, bhikkhu||
yehi ākārehi yehi lingehi yehi nimittehi divā||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
so tehi ākārehi tehi lingehi tehi nimittehi rattiṃ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ye hi vā pana ākārehi yehi lingehi yehi nimittehi rattiṃ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
so tehi ākārehi tehi lingehi tehi nimittehi divā||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
yathā divā tathā rattiṃ||
yathā rattiṃ tathā divā viharati.|| ||

22. Kathañ ca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti?|| ||

Idha bhikkhave, bhikkhuno āloka-saññā suggahitā hoti divā-saññā svādhiṭṭhitā.|| ||

Evaṃ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

 

§

 

23. Katamañ ca bhikkhave, ati-līnaṃ cittaṃ?|| ||

Yaṃ bhikkhave, cittaṃ kosajja-saha-gataṃ kosajja-sampayuttaṃ.|| ||

Idaṃ vuccati bhikkhave, ati-līnaṃ cittaṃ.|| ||

24. Katamañ ca bhikkhave, atipaggahitaṃ cittaṃ?|| ||

Yaṃ bhikkhave, cittaṃ uddhacca-saha-gataṃ uddhacca-sampayuttaṃ.|| ||

Idaṃ vuccati bhikkhave, atipaggahitaṃ cittaṃ.|| ||

25. Katamañ ca bhikkhave, ajjhattaṃ saṅkhittaṃ cittaṃ?|| ||

Yaṃ bhikkhave cittaṃ thīna-middha-saha-gataṃ thīna-middha-sampayuttaṃ.|| ||

Idaṃ vuccati bhikkhave, ajjhattaṃ saṅkhittaṃ cittaṃ.|| ||

[280] 26. Katamañ ca bhikkhave, bahiddhā vikkhittaṃ cittaṃ?|| ||

Yaṃ bhikkhave cittaṃ bahiddhā pañca kāma-guṇe ārabbha anuvikkhittaṃ anuvisaṭaṃ.|| ||

Idaṃ vuccati bhikkhave bahiddhā vikkhittaṃ cittaṃ.|| ||

26. Kathañ ca bhikkhave, bhikkhu pacchā-pure-saññī ca viharati?|| ||

Yathā pure tathā pacchā||
yathā pacchā tathā pure?|| ||

Idha bhikkhave, bhikkhuno pacchā-pure saññā suggahitā hoti sumana-sikatā sūpadhāritā suppaṭi-viddhā paññāya.|| ||

Evaṃ kho bhikkhave, bhikkhu pacchā-pure-saññī viharati:|| ||

Yathā pure tathā pacchā||
yathā pacchā tathā pure.|| ||.

27. Kathañ ca bhikkhave, bhikkhu||
yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho viharati?|| ||

Idha bhikkhave, bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc'avekkhati:|| ||

Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā kasikā muttanti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho viharati.|| ||

28. Kathañ ca bhikkhave, bhikkhu||
yathā divā tathā rattiṃ||
yathā rattiṃ tathā divā viharati?|| ||

Idha bhikkhave, bhikkhu||
yehi ākārehi yehi lingehi yehi nimittehi divā||
citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
so tehi ākārehi tehi lingehi tehi nimittehi rattiṃ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ye hi vā pana ākārehi yehi lingehi yehi nimittehi rattiṃ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
so tehi ākārehi tehi lingehi tehi nimittehi divā||
citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
yathā divā tathā rattiṃ||
yathā rattiṃ tathā divā viharati.|| ||

29. Kathañ ca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti?|| ||

Idha bhikkhave, bhikkhuno āloka-saññā suggahitā hoti divā-saññā svādhiṭṭhitā.|| ||

Evaṃ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

 

§

 

30. Katamā ca bhikkhave, atilīnā vīmaṃsā?|| ||

Yā bhikkhave, vīmaṃsā kosajja-saha-gatā kosajja-sampayuttā.|| ||

Ayaṃ vuccati bhikkhave, atilīnā vīmaṃsā.|| ||

31. Katamā ca bhikkhave, atipaggahitā vīmaṃsā?|| ||

Yā bhikkhave, vīmaṃsā uddhaccasahagatā uddhacca-sampayuttā.|| ||

Ayaṃ vuccati bhikkhave,||
atipaggahitā vīmaṃsā.|| ||

32. Katamā ca bhikkhave, ajjhattaṃ saṅkhittā vīmaṃsā?|| ||

Yā bhikkhave, vīmaṃsā thīna-middha-saha-gatā thīna-middha-sampayuttā.|| ||

Ayaṃ vuccati bhikkhave, ajjhattaṃ saṅkhittā vīmaṃsā.|| ||

33. Katamā ca bhikkhave, bahiddhā vikkhittā vīmaṃsā?|| ||

Yā bhikkhave, vīmaṃsā bahiddhā pañca kāma-guṇe ārabbha anuvikkhittā anuvisaṭā.|| ||

Ayaṃ vuccati bhikkhave, bahiddhā vikkhittā vīmaṃsā.|| ||

34. Kathañ ca bhikkhave, bhikkhu pacchā-pure-saññī ca viharati:|| ||

Yathā pure tathā pacchā||
yathā pacchā tathā pure?|| ||

Idha bhikkhave, bhikkhuno pacchā-pure saññā suggahitā hoti sumana-sikatā sūpadhāritā suppaṭi-viddhā paññāya.|| ||

Evaṃ kho bhikkhave, bhikkhu pacchā-pure-saññī viharati:|| ||

Yathā pure tathā pacchā||
yathā pacchā tathā pure.|| ||.

35. Kathañ ca bhikkhave, bhikkhu||
yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho viharati?|| ||

Idha bhikkhave, bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc'avekkhati:|| ||

Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā kasikā muttan ti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho viharati.|| ||

36. Kathañ ca bhikkhave, bhikkhu||
yathā divā tathā rattiṃ||
yathā rattiṃ tathā divā viharati?|| ||

Idha bhikkhave, bhikkhu||
yehi ākārehi yehi lingehi yehi nimittehi divā||
vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
so tehi ākārehi tehi lingehi tehi nimittehi rattiṃ||
vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ye hi vā pana ākārehi yehi lingehi yehi nimittehi rattiṃ||
vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
so tehi ākārehi tehi lingehi tehi nimittehi divā||
vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
yathā divā tathā rattiṃ||
yathā rattiṃ tathā divā viharati.|| ||

37. Kathañ ca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti?|| ||

Idha bhikkhave, bhikkhuno āloka-saññā suggahitā hoti divā-saññā svādhiṭṭhitā.|| ||

Evaṃ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

 

§

 

38. Evaṃ bhāvitā kho bhikkhave,||
cattāro iddhi-pādā evaṃ bahulī-katā maha-p-phalā honti mahā-nisaṃsā.|| ||

Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti.|| ||

Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānova gacchati, seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati, parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

39. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike vāti.|| ||

40. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti.|| ||

Sarāgaṃ vā cittaṃ 'sarāgaṃ cittan' ti pajānāti.|| ||

Vīta-rāgaṃ vā cittaṃ 'vīta-rāgaṃ cittan' ti pajānāti.|| ||

Sadosaṃ vā cittaṃ 'sadosaṃ cittan' ti pajānāti.|| ||

Vīta-dosaṃ vā cittaṃ 'vīta-dosaṃ cittan' ti pajānāti.|| ||

Samohaṃ vā cittaṃ 'samohaṃ cittan' ti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ 'vīta-mohaṃ cittan' ti pajānāti.|| ||

Saṅkhittaṃ vā cittaṃ 'saṅkhittaṃ cittan' ti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ 'vikkhittaṃ cittan' ti pajānāti.|| ||

Amahaggataṃ vā cittaṃ 'amahaggataṃ cittan' ti pajānāti.|| ||

Mahaggataṃ vā cittaṃ 'mahaggataṃ cittan' ti pajānāti.|| ||

Sauttaraṃ vā cittaṃ 'sa-uttaraṃ cittan' ti pajānāti.|| ||

Anuttaraṃ vā cittaṃ 'anuttaraṃ cittan' ti pajānāti.|| ||

Asamāhitaṃ vā cittaṃ 'asamāhitaṃ cittan' ti pajānāti.|| ||

Samāhitaṃ vā cittaṃ 'samāhitaṃ cittan' ti pajānāti.|| ||

Avimuttaṃ vā cittaṃ 'avimuttaṃ cittan' ti pajānāti.|| ||

Vimuttaṃ vā cittaṃ 'vimuttaṃ cittan' ti pajānāti.|| ||

41. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsampi1 jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ:|| ||

'Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāvāsiṃ:|| ||

Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sauddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

42. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||

'Ime vata bhonto sattā||
kāya-du-c-caritena samantāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime kho pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

'Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānātī' ti.|| ||

43. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu āsavānaṃ khayā anāsavaṃ [281] ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

 

Pāsāda-Kampana Vagga


Contact:
E-mail
Copyright Statement