Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
3. Ayo-Guḷa Vagga

Sutta 22

Ayo-Guḷa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[282]

[1][pts][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Ānando||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Abhijānāti nu kho bhante,||
Bhagavā iddhiyā mano-mayena||
kāyena Brahma-lokaṃ upasaṅkamituṅ" ti?|| ||

"Abhijānāmi khv'āhaṃ Ānaṇda||
iddhiyā mano-mayena kāyena||
Brahma-lokaṃ upasaṅkamitā" ti.|| ||

"Abhijānāti kho pana bhante,||
Bhagavā iminā cātu-m-mahā-bhūtikena||
kāyena iddhiyā Brahma-lokaṃ upasaṅkamitā" ti?|| ||

"Abhijānāmi khv'āhaṃ Ānanda,||
iminā cātu-m-mahā-bhūtikena||
kāyena iddhiyā Brahma-lokaṃ upasaṅkamituṅ" ti.|| ||

"Yam ca kho opāti ha bhante,||
Bhagavā iddhiyā mano-mayena kāyena Brahma-lokaṃ upasaṅkamituṃ.|| ||

[283] Yam ca kho abbijānāti bhante,||
Bhagavā iminā cātu-m-mahā-bhūtikena||
kāyena iddhiyā Brahma-lokaṃ upasaṅkamā.|| ||

Ta-y-idaṃ bhante,||
Bhagavato acchariyaṃ c'eva abbhutaṃ cā" ti.|| ||

"Acchariyā c'eva Ānanda Tathāgatā,||
acchariya-Dhamma-samannāgatā ca,||
abbhutā c'eva Ānanda Tathāgatā,||
abbhuta-dhamma-samannāgatā ca.|| ||

Yasmiṃ Ānanda, samaye Tathāgato||
kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahu-saññañ ca||
kāye okkamitvā viharati||
tasmiṃ Ānanda, samaye Tathāgatassa||
kāyo lahu-taro c'eva hoti||
mudu-taro ca||
kamma-niyataro ca||
pabhassa-rataro ca.|| ||

Seyyathā pi Ānanda ayogu'o divasasaṃ santatto lahu-taro c'eva hoti||
mudu-taro ca||
kamma-niyataro ca||
pabhassa-rataro ca.|| ||

Evam eva kho Ānanda,||
yasmiṃ samaye Tathāgato||
kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahu-saññañ ca||
kāye okkamitvā viharati||
tasmiṃ samaye Ānanda,||
Tathāgatassa kāyo||
lahu-taro c'eva hoti||
mudu-taro ca||
kammaniyataro ca||
pabhassa-rataro ca.|| ||

Yasmiṃ Ānanda samaye Tathāgato||
kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahu-saññañ ca||
kāye okkamitvā viharati||
tasmiṃ Ānanda,||
samaye Tathāgatassa kāyo||
appakasiren'eva puthuviyā vehāsaṅ abbhu-g-gacchati.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti||
bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ||
asajja-mānova gacchati,||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti||
seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati||
seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati||
seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati,||
parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

[284] Seyyathā pi Ānanda,||
tūlapicu vā||
kappāsapicu vā||
lahuko vātupādāno appakasiren'eva puthuviyā vehāsam abbhu-g-gacchati.|| ||

Evam eva kho Ānanda,||
yasmiṃ samaye Tathāgato||
kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahu-saññañ ca||
kāye okkamitvā viharati||
tasmiṃ Ānanda,||
samaye Tathāgatassa||
kāyo appakasiren'eva puthuviyā vehāsam abbhu-g-gacchati.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti||
bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ||
asajja-mānova gacchati,||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti||
seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati||
seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati||
seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati,||
parimajjati.|| ||

Yāva Brahma-lokā pi||
kāyena vasaṃ vatteti" ti.|| ||


Contact:
E-mail
Copyright Statement