Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
3. Ayo-Guḷa Vagga

Sutta 28

Dutiya Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[286]

[1][pts][olds] Evam me sutaṃ:|| ||

Sāvatthiyaṃ:|| ||

2. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

2. Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Katamā nu kho Ānanda, iddhi?|| ||

Katamo iddhi-pādo?|| ||

Katamā iddhi-pādabhāvanā?|| ||

Katamā iddhi-pāda-bhāvanā-gāminī paṭipadā" ti?|| ||

"Bhagava mūlakā no bhante dhammā Bhagavannettikā Bhagavam-paṭisaraṇā sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho:|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi Ānanda suṇāhi sādhukaṃ manasi karohi bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

3. Idh'Ānanda, bhikkhu aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

"Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānova gacchati,||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati,||
parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

Ayaṃ vuccati Ānanda, iddhi.|| ||

4. Katamo c'Ānanda, iddhi-pādo?|| ||

Yo Ānanda, Maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvaṭṭati.|| ||

Ayaṃ vuccat Ānanda, iddhi-pādo.|| ||

5. Katamā c'Ānanda, iddhi-pādabhāvanā?|| ||

Idha, Ānanda, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Vimaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Ayaṃ vuccati Ānanda, iddhi-pādabhāvanā.|| ||

6. Katamā c'Ānanda, iddhi-pāda-bhāvanā-gāminī paṭipadā?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammākammanko,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ayaṃ vuccati Ānanda, 'iddhi-pāda-bhāvanā-gāminī paṭipadā' ti" ti.|| ||


Contact:
E-mail
Copyright Statement