Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
8. Ogha Vagga

Chapter VIII
Suttas 77-86

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[292]

Sutta 77

Ogho Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

2. "Cattāro'me bhikkhave, oghā.|| ||

Katame cattāro?|| ||

Kāmogho||
bhavogho||
diṭṭhogho||
avijjogho.|| ||

Ime kho bhikkhave, cattāro oghā.|| ||

Imāsaṅ kho bhikkhave, catunnaṃ oghānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya[1]||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave catunnaṃ oghānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 78

Yogo Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Cattāro'me bhikkhave, yogā.|| ||

Katame cattāro?|| ||

Kāma-yogo||
bhava-yogo||
diṭṭhi-yogo||
avijjā-yogo.|| ||

Ime kho bhikkhave, cattāro yogā.|| ||

Imāsaṅ kho bhikkhave, catunnaṃ yogānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave catunnaṃ yogānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 79

Upādānāṃ Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Cattār'imāni bhikkhave, upādānāni.|| ||

Katamāni cattāri?|| ||

Kām'ūpādānaṃ||
diṭṭh'ūpādānaṃ||
sīla-b-bat'ūpādānaṃ||
att'avād'ūpādānaṃ.|| ||

Imāni kho bhikkhave, cattāri upādānāni.|| ||

Imesaṅ kho Bhikkhave, catunnaṃ upādānānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave catunnaṃ upādānānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 

§

 

Sutta 80

Ganthā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Cattāro'me bhikkhave, ganthā.|| ||

Katame cattāro?|| ||

Abhijjhā kāyagantho||
vyāpādo kāyagantho||
sīla-b-bata-parāmāso kāyagantho||
idaṃsaccābhiniveso kāyagantho.|| ||

Ime kho bhikkhave, cattāro ganthā.|| ||

Imesaṅ kho bhikkhave, catunnaṃ ganthānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave catunnaṃ ganthānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 81

Anusayā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Satt'ime bhikkhave, anusayā.|| ||

Katame satta?|| ||

Kāmarāg-ā-nusayo||
paṭigh-ā-nusayo||
diṭṭh'ānusayo||
vicikicch-ā-nusayo||
mān-ā-nusayo||
bhava-rāg-ā-nusayo||
avijj-ā-nusayo.|| ||

Ime kho bhikkhave, satta anusayā.|| ||

Imesaṅ kho bhikkhave, sattannaṃ anusayānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave sattannaṃ anusayānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 82

Kāmaguṇa Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Pañc'ime bhikkhave, kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Ime kho bhikkhave, pañca kāma-guṇā.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ kāma-guṇānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave pañcannaṃ kāma-guṇānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 83

Nivaraṇāni Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Pañc'imāni bhikkhave, nīvaraṇāni.|| ||

Katamāni pañca?|| ||

Kāma-c-chanda-nīvaraṇaṃ||
vyāpāda-nīvaraṇaṃ||
thīna-middha-nīvaraṇaṃ||
uddhacca-kukkucca-nīvaraṇaṃ||
vicikicchā-nīvaraṇaṃ.|| ||

Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave pañcannaṃ nīvaraṇānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 84

Khandā[2] Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ upādāna-k-khandhānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave pañcannaṃ upādāna-k-khandhānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 85

Orambhāgiya Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Pañc'imāni bhikkhave, ora-m-bhāgiyāni saṃyojanāni.|| ||

Katamāni pañca?|| ||

Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||

Imāni kho bhikkhave, pañc'ora-m-bhāgiyāni saṃyojanāni.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 86

Uddhambhāgiya Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Pañc'imāni bhikkhave, uddhambhāgiyāni saṃyojanāni.|| ||

Katamāni pañca?|| ||

Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṃ||
avijjā.|| ||

Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṃyojanāni.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Katamo cattāro iddhi-pāde?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Imāsaṅ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

Ogha Vagga Iddhipādavasena Vitthāretabbo

 


[1] The text says 'to be developed'. In the Magga Samyutta it says here 'to be developed according to the Esanā chapter' which is what I have done but following the Esanā chapter of the Iddhipada Samyutta. That followes the Magga Samyutta with changes but with one sutta for the first four of the Magga Samyutta and omitting the next 12 'developments'. See sn05.51.055-066 n. 1 for more about this.

[2] Titled Upādāna-k-khandha in the Sri Lanka Buddha Jayanti Tripitaka Series. Both are developed as upādāna-k-khandha.


Contact:
E-mail
Copyright Statement