Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
2. Ānanda or Dutiya Vagga

Sutta 11

Icchānaṅgala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1994 Pali Text Society Saṃyutta-Nikaya Part V, edited by M. Leon Feer

 


[325]

[1][pts][bodh][olds][than] Ekaṃ samayaṃ Bhagavā Icchānaṅgale viharati||
Icchānaṅgalavana-saṇḍe.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Icchām'ahaṃ bhikkhave, temāsaṃ paṭisallīyituṃ.|| ||

Namhi kenaci upasaṅkamitabbo||
aññatra ekena piṇḍa-pātanīhārakenā" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavāto paṭi-s-sutvā||
nāssu koci Bhagavāntaṃ upasaṅkamati||
aññatra ekena piṇḍa-pātanīhārakena.|| ||

[326] Atha kho Bhagavā tassa temāsassa accayena paṭisallānā||
vuṭṭhito bhikkhū āmantesi:|| ||

"Sa ce vo bhikkhave, añña-titthiyā paribbājakā evaṃ puccheyyuṃ:|| ||

'Katamena āvuso vihārena Samaṇo Gotamo||
vassāvāsaṃ bahulaṃ vihāsī' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave,||
tesaṃ añña-titthiyānaṃ paribbājakānaṃ||
evaṃ vyākareyyātha:|| ||

'Ānāpāna-sati-samādhinā kho āvuso,||
Bhagavā vassāvāsaṃ bahulaṃ vihāsī' ti.|| ||

Idh'āhaṃ bhikkhave,||
sato assasāmī,||
sato passasāmi.|| ||

Dīghaṃ vā assasanto 'dīghaṃ assasāmī' ti pajānāmi,||
dīghaṃ vā passasanto 'dīghaṃ passasāmī' ti pajānāmi.|| ||

Rassaṃ vā assasanto 'rassaṃ assasāmī' ti pajānāmi,||
rassaṃ vā passasanto 'rassaṃ passasāmī' ti pajānāmi.|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti pajānāmi,||
'sabba-kāya-paṭisaṃvedī passasissāmī' ti pajānāmi.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti pajānāmī,||
'passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti pajānāmī.|| ||

'Pīti-paṭisaṃvedī assasissāmī' ti pajānāmī,||
'pīti-paṭisaṃvedī passasissāmī' ti pajānāmī.|| ||

'Sukha-paṭisaṃvedī assasissāmī' ti pajānāmī,||
'sukha-paṭisaṃvedī passasissāmī' ti pajānāmī.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti pajānāmī,||
'citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti pajānāmī.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti pajānāmī,||
'passam-bhayaṃ citta-saṅkhāraṃ passasimī' ti pajānāmi.|| ||

'Citta-paṭisaṃvedī assasissāmī' ti pajānāmi,||
'Citta-paṭisaṃvedī passasissāmī' ti pajānāmi.|| ||

'Abhi-p-pamodayaṃ cittaṃ assasissāmī' ti pajānāmi,||
'abhippamodayaṃ cittaṃ passasissāmī' ti pajānāmi.|| ||

'Samādahaṃ cittaṃ assasissāmī' ti pajānāmi,||
'samādahaṃ cittaṃ passasissāmī' ti pajānāmi.|| ||

'Vimocayaṃ cittaṃ assasissāmī' ti pajānāmi,||
'vimocayaṃ cittaṃ passasissāmī' ti pajānāmi.|| ||

'Paṭinissagg-ā-nupassī assasissāmī' ti pajānāmi,||
'paṭinissagg-ā-nupassī passasissāmī' ti pajānāmi.|| ||

Yaṃ hi taṃ bhikkhave,||
sammā vadamāno vadeyya:|| ||

'Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi' ti.|| ||

ānāpāna-sati-samādhiṃ sammā vadamāno vadeyya:|| ||

'Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi' ti.|| ||

Ye te bhikkhave, bhikkhū sekhā||
appattamānasā anuttaraṃ yoga-k-khemaṃ||
patthayamānā viharanti,||
tesaṃ ānāpāna-sati-samādhi||
bhāvito||
bahulī-kato||
āsavānaṃ khayāya saṃvaṭṭati.|| ||

Ye ca kho te bhikkhave, bhikkhū Arahanto||
khīṇ'āsavā vusitavanto||
kata-karaṇīyā||
ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā||
samma-daññā vimuttā,||
tesaṃ ānāpāna-sati-samādhi||
bhāvito||
bahulī-kato||
diṭṭhe'va dhamme sukha-vihārāya||
c'eva saṃvaṭṭati sati-sampajaññāya ca.|| ||

Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya:|| ||

'Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi' ti.|| ||

ānāpāna-sati-samādhiṃ sammā vadamāno vadeyya:|| ||

'Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement