Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
1. Veḷu-Dvāra Vagga

Sutta 1

Rāhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[342]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Kiñcā pi bhikkhave, rājā cakka-vatti||
catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā||
kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati,||
devānaṃ Tāvatiṃsānaṃ saha-vyataṃ.|| ||

So tattha Nandana vane||
accharā-Saṅgha-parivuto dibbehi ca||
pañcahi kāma-guṇehi||
samappito samaṅgībhūto parivāreti.|| ||

So catūhi dhammehi asamannāgato.|| ||

Atha kho so aparimutto ca Nirayā,||
aparimutto tiracchāna-yoniso,||
aparimutto petti-visayā,||
aparimutto ca apāya-duggati-vinipātā.|| ||

Kiñ cā pi bhikkhave, ariya-sāvako piṇḍiyā lopena yāpeti nantatāni ca dhāreti.|| ||

So catūhi dhammehi samannāgato.|| ||

Atha kho so parimutto ca Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Katamehi catūhi?|| ||

[343] Idha bhikkhave, ariya-sāvako||
Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Imehi catūhi dhammehi samannāgato hoti.|| ||

Yo ca bhikkhave, catunnaṃ dīpānaṃ paṭilābho,||
yo catunnaṃ dhammānaṃ paṭilābho,||
catunnaṃ dīpānaṃ paṭilābho||
catunnaṃ dhammānaṃ paṭilābhassa||
kalaṃ n'agghati solasin" ti.|| ||

 


Contact:
E-mail
Copyright Statement