Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
1. Veḷu-Dvāra Vagga

Sutta 2

Ogadha or Saṭayhaṃ Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[343]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Catūhi bhikkhave, dhammehi||
samannāgato ariya-sāvako sot'āpanno hoti||
avinipāta-dhammo||
niyato sambodhi-parāyaṇo.|| ||

Katamehi catūhi?|| ||

4. Idha, bhikkhave, ariya-sāvako Buddhe||
avecca-p-pasādena samannāgato hoti:

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu anuttaro||
purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

5. Dhamme avecca-p-pasādena samannāgato hoti:|| ||

"Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ||
veditabbo viññūhī" ti.|| ||

6. Saṅghe avecca-p-pasādena samannāgato hoti:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho uju-paṭipanno Bhagavato sāvaka-saṅgho.|| ||

Ñāya-paṭipanno Bhagavato sāvaka-saṅgho.|| ||

Sāmīci-paṭipanno Bhagavato sāvaka-saṅgho.|| ||

Yad idaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā" ti.|| ||

7. Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi.|| ||

Acchiddehi asabalehi akammāsehi bhujissehi viññ'uppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭanikehi.|| ||

[344] 8. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariya-sāvako sot'āpanno hoti avinipāta-dhammo niyato sambodhi-parāyaṇo" ti.|| ||

 


 

9. Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Yesaṅ saddhā ca sīlañ ca pasādo Dhamma-dassanaṃ||
Te ve kāle na paccanti brahma-cariyogadhaṃ sukhan ti.|| ||

 


Contact:
E-mail
Copyright Statement