Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
1. Veḷu-Dvāra Vagga

Sutta 4

Paṭhama Sāriputta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[346]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Sāriputto||
āyasmā ca Ānando||
Sāvatthiyaṃ viharanti||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando sāyanha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena sadadhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Katinnaṃ nu kho āvuso Sāriputta||
dhammānaṃ samannā-gamana-hetu||
evam ayaṃ pajā Bhagavatā vyākatā Sot'āpannā||
avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti?|| ||

[347] Catunnaṃ kho āvuso, dhammānaṃ samannā-gamana-hetu||
evam ayaṃ pajā Bhagavatā vyākatā Sot'āpannā||
avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āvuso, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Imesaṃ kho āvuso, catunnaṃ dhammānaṃ samannā-gamana-hetu||
evam ayaṃ pajā Bhagavatā vyākatā Sot'āpannā||
avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

 


Contact:
E-mail
Copyright Statement