Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
2. Sahassaka or Rājakārama Vagga

Sutta 13

Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[362]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Sāriputto||
āyasmā ca Ānando||
Sāvatthiyaṃ viharanti||
Jetavane||
Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito||
yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Katīnaṃ kho āvuso Ānanda, dhammānaṃ pahānā||
katīnaṃ dhammānaṃ samannā-gamana-hetu||
evam ayaṃ pajā Bhagavatā vyākatā:|| ||

'Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā'" ti?|| ||

"Catunnaṃ kho āvuso, dhammānaṃ pahānā||
catunnaṃ dhammānaṃ samannā-gamana-hetu||
evam ayaṃ pajā Bhagavatā vyākatā:|| ||

'Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā' ti.|| ||

Katamesaṃ catunnaṃ?|| ||

Yathā-rūpena kho āvuso Buddhe appasādena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathā-rūpassa [363] Buddhe appasādo na hoti.|| ||

Yathā-rūpena ca kho āvuso, Buddhe avecca pasādena samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṃ||
saggaṃ lokaṃ uppajjati.|| ||

Tathā-rūpassa Buddhe avecca pasādo hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Yathā-rūpena kho āvuso, dhamme appasādena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathā-rūpassa dhamme appasādo na hoti.|| ||

Yathā-rūpena ca kho āvuso dhamme avecca pasādena samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṃ||
saggaṃ lokaṃ uppajjati.|| ||

Tathā-rūpassa dhamme avecca pasādo hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Yathā-rūpena kho āvuso, saṅghe appasādena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathā-rūpassa saṅghe appasādo na hoti.|| ||

Yathā-rūpena ca kho āvuso saṅghe avecca pasādena samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṃ||
saggaṃ lokaṃ uppajjati.|| ||

Tathā-rūpassa saṅghe avecca pasādo hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Yathā-rūpena kho āvuso, du-s-sīlyena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathā-rūpassa du-s-sīlyaṃ na hoti.

Yathā-rūpehi ca kho āvuso ariya-kantehi sīlehi samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṃ||
saggaṃ lokaṃ uppajjati.|| ||

Tathā-rūpassa ariya-kantāni sīlāni honti||
akhaṇḍāni||
acchiddāni||
asa-balāni||
akammā-sāni||
bhujissāni||
viññuppaSatthāti||
aparām-aṭṭhāni||
samādhi-saṃvaṭṭanikāni.|| ||

[364] Imesaṅ kho āvuso, catunnaṃ dhammānaṃ pahānā imesaṅ||
catunnaṃ dhammānaṃ samannā-gamana-hetu||
evam ayaṃ pajā Bhagavatā vyākatā:|| ||

'Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā'" ti.|| ||

 


Contact:
E-mail
Copyright Statement