Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
5. Sagātha-Puññā-Bhisanda Vagga

Sutta 41

Paṭhama Abhisanda or Sayhaka or Asaṅkheyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[399]

[1][pts]Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro me bhikkhave, puññ-ā-bhisandā||
kusal-ā-bhisandā||
sukhass'āhārā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.

Ayaṃ paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Ayaṃ dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ayaṃ tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Ayaṃ catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Ime kho [400] bhikkhave, cattāro puññ-ā-bhisandā||
kusal-ā-bhisandā||
sukhass'āhārā.|| ||

Imehi kho bhikkhave, catūhi puññ-ā-bhisandehi||
kusal-ā-bhisandehi||
samannāgatassa||
ariya-sāvakassa na sukaraṃ||
puññassa||
pamāṇaṃ gaṇetuṃ.|| ||

'Ettako puññ-ā-bhisando||
kusal-ā-bhisando||
sukhass'āhāro' ti.|| ||

Atha kho 'asaṅkheyyo||
appameyyo||
mahā-puñña-k-khandho'||
tv'eva saṅkhaṃ gacchati.|| ||

Seyyathā pi bhikkhave, mahā-samudde||
na sukaraṃ udakassa pamāṇaṃ gaṇetuṃ|| ||

'Ettakāni udak'āḷhakānī' ti vā||
'ettakāni udak'āḷhaka satānī' ti vā||
'ettakāni udak'āḷhaka-sahassānī' ti vā.|| ||

Atha kho 'asaṅkheyyo||
appameyyo||
mahā-udaka-k-khandho'||
tv'eva saṅkhaṃ gacchati.|| ||

Evam eva kho bhikkhave, imehi catūhi puññ-ā-bhisandehi||
kusal-ā-bhisandehi||
samannāgatassa||
ariya-sāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ,||
'ettako puññ-ā-bhisando||
kusal-ā-bhisando||
sukhass'āhāro' ti.|| ||

Atha kho asaṅkheyyo||
appameyyo||
mahā-puñña-k-khandho||
tv'eva saṅkhaṃ gacchatī'" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ||
etad avoca Satthā:|| ||

"Mahodadhiṃ aparimitaṃ mahāsaraṃ,||
Bahubheravaṃ ratanagaṇānam ālayaṃ||
Najjo yathā naragaṇaSaṅghasevitā,||
Puthū savantī upayanti sāgaraṃ.|| ||

Evaṃ naraṃ annadapānavatthadaṃ||
Seyyānisajjattharaṇassa dāyakaṃ,||
Puññassa dhārā upayanti paṇaḍitaṃ||
Najjo yathā vārivahāva sāgaran" ti.|| ||

 


Contact:
E-mail
Copyright Statement