Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
6. Sappañña Vagga

Sutta 52

Vassa-Vuttha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[405]

[1][pts]Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena aññataro bhikkhu||
Sāvatthiyaṃ vassaṅ vuttho||
Kapilavatthuṃ anuppatto hoti||
kenacid'eva karaṇīyena.|| ||

Assosuṃ kho Kāpilavatthavā Sakkā:|| ||

"Aññataro kira bhikkhu Sāvatthiyaṃ vassaṅ vuttho||
Kapilavatthuṃ anuppatto" ti.|| ||

Atha kho Kāpilavatthavā Sakkā yena so bhikkhu ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho Kāpilavatthavā Sakkā taṃ bhikkhuṃ etad avocuṃ:|| ||

"Kacci bhante, Bhagavā||
arogo c'eva balavā cā" ti?|| ||

"Arogā c'āvuso Bhagavā balava cā" ti.|| ||

[406] "Kacci pan bhante Sāriputta-Moggallānā arogā c'eva balavanto cā" ti.|| ||

"Sāriputta-Moggallānā pi kho avuso arogā c'eva balavanto cā" ti.|| ||

"Kacci pana bhante, bhikkhu-saṅgho||
arogo ca balavā cā" ti?|| ||

"Bhikkhu-saṅgho pi kho āvuso||
arogo ca balavā cā" ti.|| ||

"Atthi pana bhante,||
kiñci iminā antaravassena Bhagavato sammukhā sutaṃ sammukhā paṭiggahitan" ti?|| ||

"Sammukhā me taṃ āvuso, Bhagavato sutaṃ||
sammukhā paṭiggahitaṃ:|| ||

'Appakā te bhikkhave,||
bhikkhū ye āsavānaṃ khayā||
anāsavaṃ ceto vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme||
sayaṃ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||

Atha kho ete va bahutarā bhikkhū||
ye pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātikā tattha parinibbāyino||
anāvatti-dhammā asmā lokā' ti.|| ||

Aparam pi kho me āvuso Bhagavato||
sammukhā sutaṃ||
sammukhā paṭiggahitaṃ:|| ||

'Appakā te bhikkhave, bhikkhū||
ye pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātikā tattha paranibbāyino anāvatti-dhammā asmā lokā.|| ||

Atha kho ete bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
rāga-dosa-mohānaṃ tanuttā||
Sakad-āgāmino sakid eva||
imaṃ lokaṃ āgantvā dukkhassantaṃ karissantī' ti.|| ||

Aparam pi kho me āvuso Bhagavato||
sammukhā sutaṃ||
sammukhā paṭiggahitaṃ:|| ||

'Appakā te bhikkhave, bhikkhū ye tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
rāga-dosa-mohānaṃ tanuttā||
Sakad-āgāmino sakid eva||
imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti,||
atha kho ete va bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyanā'" ti.|| ||

 


Contact:
E-mail
Copyright Statement