Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
4. Siṃsapā Vagga

Sutta 33

Daṇḍa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[439]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, daṇḍo upari vehesaṅ khitto||
sakim pi mulena nipatati,||
sakim pi majjhena nipatati,||
sakim pi aggena nipatati.|| ||

Evam eva kho bhikkhave,||
avijjā-nīvaraṇā sattā taṇhā-saṃyojanā sandhāvannā||
sakim pi asmā lokā paraṃ lokaṃ gacchanti,||
sakim pi parasmā lokā imaṃ lokaṃ āga-c-chanti.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave,||
catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

[440] Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement