Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
4. Siṃsapā Vagga

Sutta 39

Inda-Khīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[443]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
'idaṃ dukkhan' ti||
yathā-bhūtaṃ na-p-pajānanti||
'ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ na-p-pajānanti||
'ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ na-p-pajānanti||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ na-p-pajānanti.|| ||

Te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti:|| ||

'Ayaṃ nuna bhavaṃ||
jānaṃ jānāti||
passaṅ passatī' ti.|| ||

3. Seyyathā pi bhikkhave, tūlapicu vā||
kappāsapicu vā||
lahuko vātupādāno same bhumi-bhāge nikkhitto,||
tam enaṃ [444] puratthimo vāto pacchimena saṃhareyya,||
pacchimo vāto puratthimena saṃhareyya,||
uttaro vāto dakkhiṇena saṃhareyya,||
dakkhiṇo vāto uttarena saṃhareyya.|| ||

Taṃ kissa hetu?|| ||

Lahukattā bhikkhave, kappāsa-picuno.|| ||

4. Evam eva kho bhikkhave, ye keci samaṇā vā brāhmaṇā vā||
'idaṃ dukkhan' ti||
yathā-bhūtaṃ na-p-pajānanti||
'ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ na-p-pajānanti||
'ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ na-p-pajānanti||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ na-p-pajānanti.|| ||

Te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti:|| ||

'Ayaṃ nuna bhavaṃ||
jānaṃ jānāti||
passaṅ passatī' ti.|| ||

Taṃ kissa hetu?|| ||

Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

 


 

5. Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
'idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānanti||
'ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānanti||
'ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānanti||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānanti.||| ||

te nāññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti:|| ||

'Ayaṃ nuna bhavaṃ||
jānaṃ jānāti||
passaṅ passatī' ti.|| ||

6. Seyyathā pi bhikkhave, ayokhīlo vā||
indakhīlo vā||
gambhīranemo sunikhāto acalo asampakampī.|| ||

Puratthimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṃ saṅkampeyya na sampakampeyya na sampacāleyya.|| ||

Pacchimāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṃ saṅkampeyya na sampakampeyya na sampacāleyya.|| ||

Uttarāya c epi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṃ saṅkampeyya na sampakampeyya na sampacāleyya.|| ||

Dakkhiṇāya ce pi disāya āgaccheyya bhusā vāta-vuṭṭhi,||
n'eva naṃ saṅkampeyya na sampakampeyya na sampacāleyya.|| ||

Taṃ kissa hetu?|| ||

Gambhīrattā bhikkhave, nemassa,||
sunikhātattā indakhīlassa.|| ||

7. Evam eva kho bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā||
'idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānanti||
'ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānanti||
'ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānanti||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānanti.||| ||

te nāññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti:|| ||

'Ayaṃ nuna bhavaṃ||
jānaṃ jānāti||
passaṅ passatī' ti.|| ||

Taṃ kissa hetu?|| ||

Sudiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||

Katamesaṅ catunnaṃ?|| ||

[445] Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement