Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Saɱyutta-Nikāya of the Sutta-Pitaka
Part II. Nidāna-Vagga

Based on the edition by M. Léon Feer, London: Pali Text Society 1888.

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text. Otherwise the internal text of the suttas remains untouched.

 


[1]

Saɱyutta-Nikāya
II. Nidāna Vagga

Book I

Nidāna Saɱyutta

Namo tassa bhagavato arahato sammā sambuddhassa

Chapter I: Buddha Vagga

1. Desanā

1 Evam me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti||
Bhadante ti te bhikkhū Bhagavato paccassosuɱ.|| ||

Bhagavā etad avoca||
Paṭiccasamuppādam vo bhikkhave desissāmi||
tam suṇātha sādhukam manasikarotha bhāsissāmīti|| ||

Evam bhanteti kho te bhikkhū Bhagavato paccassosuɱ.|| ||

3 Bhagavā etad avoca||
Katamo ca bhikkhave paṭiccasamuppādo||
Avijjāpaccayā bhikkhave saṅkhārā||
saṅkhārapaccayā viññānaɱ||
viññāṇapaccayā nāmarūpaɱ||
nāmarūpapaccayā saḷāyatanaɱ||
saḷāyatanapaccayā phasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
taṇhapaccayā upādānaɱ||
upādānapaccayā bhavo||
bhavapaccayā jāti||
jātipaccayā jarāmaraṇaɱ soka-parideva-dukkhadomanassupāyāsā sambhavanti||
Evam etassa kevalassa dukkhakkhandhassa samudayo hoti||
Ayaɱ vuccati bhikkhave samuppādo.|| ||

4 Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||

[page 002]

saṅkhāranirodhā viññāṇanirodho||
viññāṇanirodhā nāmarūpanirodho||
nāmarūpanirodhā saḷāyatananirodho||
saḷāyatananirodhā phassanirodho||
phassanirodhā vedanānirodho||
vedanānirodhā taṇhānirodho||
taṇhānirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
bhavanirodhā jātinirodho||
jātinirodhā jarāmaraṇaɱ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti||
Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

5 Idam avoca Bhagavā||
attamanā te bhikkhū Bhagavato bhāsitam abhinandunti.|| ||

Pathamaɱ.|| ||

 


 

2. Vibhaṅgaɱ

1 Sāvatthiyam viharati||
la||

2 Paṭiccasamuppādam vo bhikkhave desissāmi vibhajissāmi||
taɱ suṇātha sādhukam manasikarotha bhāsissāmiti||
Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ.|| ||

3 Bhagavā etad avoca|| ||

Katamo ca bhikkhave paṭiccasamuppādo?|| ||

Avijjāpaccayā bhikkhave saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
viññāṇapaccayā nāmarūpaɱ||
nāmarūpapaccayā saḷāyatanaɱ||
saḷāyataṇapaccayā phasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
taṇhāpaccayā upādānaɱ||
upādānapaccayā bhavo||
bhavapaccayā jāti||
jātipaccayā jarāmaraṇaɱ soka-parideva-dukkha-domanassupāyāsā sambhavanti|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

4 Katamañca bhikkhave jarāmaraṇaɱ?|| ||

Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittaccatā āyuno saɱhāni indriyānaɱ paripāko|| ||

Ayam vuccati jarā|| ||

Yaɱ tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuticavanatā bhedo antaradhānam maccumaraṇaɱ kālakiriyā khandhānaɱ bhedo kaḷebarassa nikkhepo|| ||

[page 003]

Idam vuccati maraṇaɱ|| ||

Iti ayañ ca jarā idañ ca maraṇaɱ|| ||

Idaɱ vuccati bhikkhave jarāmaraṇaɱ.|| ||

5 Katamā ca bhikkhave jāti?|| ||

Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaɱ pātubhāvo āyatanānaɱ paṭilābho|| ||

Ayaɱ vuccati bhikkhave jāti|| ||

6 Katamo ca bhikkhave bhavo?|| ||

Tayo me bhikkhave bhavā||
kāmabhavo rūpabhavo arūpabhavo|| ||

Ayaɱ vuccati bhikkhave bhavo.|| ||

7 Katamañ ca bhikkhave upādānaɱ?|| ||

Cattarimāni bhikkhave upādānāni||
kāmupādānaɱ diṭṭhupādānaɱ sīlabbatupādānaɱ attavādupādānaɱ.|| ||

Idam vuccati bhikkhave upādānaɱ.|| ||

8 Katamā ca bhikkhave taṇhā?|| ||

Chayime bhikkhave taṇhākāyā.|| ||

Rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā poṭṭhabbataṇhā dhammataṇhā.|| ||

Ayaɱ vuccati bhikkhave taṇhā.|| ||

9 Katamā ca bhikkhave vedanā?|| ||

Chayime bhikkhave vedanākāyā||
cakkhu-samphassajā vedanā||
sotasamphassajā vedanā||
ghānasamphassajā vedanā||
jivhāsamphassajā vedanā||
kāyasamphassajā vedanā||
manosamphassajā vedanā.|| ||

Ayam vuccati bhikkhave vedanā.|| ||

10 Katamo ca bhikkhave phasso?|| ||

Chayime bhikkhave phassakāyā||
Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso|| ||

Ayaɱ vuccati bhikkhave phasso.|| ||

11 Katamañca bhikkhave saḷāyatanaɱ?|| ||

Cakkhāyatanaɱ sotāyatanaɱ ghānāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanam|| ||

Idam vuccati bhikkhave saḷāyatanaɱ.|| ||

12 Katamañca bhikkhave nāmarūpaɱ?|| ||

Vedanā saññā cetanā phasso manasikāro||
idam vuccati nāmaɱ.|| ||

Cattāro ca mahābhūtā catunnañca mahābhūtānaɱ upādāya rūpaɱ||

[page 004]

Idam vuccati rūpaɱ.|| ||

Iti idañ ca nāmam idañ ca rūpaɱ||
Idam vuccati nāmarūpaɱ.|| ||

13 Katamāñca bhikkhave viññāṇaɱ?|| ||

Chayime bhikkhave viññāṇakāyā||
Cakkhuviññāñaɱ sotaviññāṇaɱ ghānaviññāṇam jivhāviññāṇaɱ kāyaviññāṇaɱ manoviññāṇam.|| ||

Idaɱ vuccati bhikkhave viññāṇaɱ.|| ||

14 Katame ca bhikkhave saṅkhārā?|| ||

Tayo me bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro.|| ||

Ime vuccanti bhikkhave saṅkhārā.|| ||

15 Katamā ca bhikkhave avijjā?|| ||

Yaɱ kho bhikkhave dukkhe aññāṇaɱ dukkhasamudaye aññāṇaɱ dukkhanirodhe aññāṇaɱ dukkhanirodhagāminiyā paṭipadāya aññāṇaɱ.|| ||

Ayaɱ vuccati bhikkhave avijjā.|| ||

16 Iti kho bhikkhave avijjapaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti|| ||

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||
saṅkhāranirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Dutiyaɱ.|| ||

 


 

3. Paṭipadā

1 Sāvatthiyam viharati||
la||

2 Micchāpaṭipadañca vo bhikkhave desissāmi sammāpaṭipadañca||
taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti.|| ||

Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ.|| ||

Bhagavā etad avoca|| ||

3 Katamā ca bhikkhave micchapāṭipadā?|| ||

Avijjāpaccayā bhikkhave saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hotīti||
ayaɱ vuccati bhikkhave micchāpaṭipadā.|| ||

[page 005]

4 Katamā ca bhikkhave sammāpaṭipadā?|| ||

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||
saṅkhāranirodhā viññāṇanirodho||
la.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti|| ||

Ayaɱ vuccati bhikkhave sammāpaṭipādā ti.|| ||

Tatiyaɱ.|| ||

 


 

4. Vipassī

I

1 Sāvatthiyaɱ viharati|| ||

2 Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattassa sato etad ahosi.|| ||

Kicchaɱ vatāyaɱ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca||
Atha ca panimassa dukkhassa nissaraṇaɱ nappajānāti jarāmaraṇassa||
kudassu nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassāti.|| ||

3 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi.|| ||

Kimhi nu kho sati jarāmaraṇaɱ hoti kimpaccayā jarāmaraṇan ti?|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
jātiyā kho sati jarāmaraṇaɱ hoti jātipaccayā jarāmaraṇanti.|| ||

4 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi.|| ||

Kimhi nu kho sati jāti hoti kiɱpaccayā jātīti?|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
bhave kho sati jāti hoti bhavapaccayā jātīti.|| ||

5 Atha kho bhikkhave Vipassissabodhisattassa etad ahosi|| ||

Kimhi nu kho sati bhavo hoti kimpaccayā bhavo ti.|| ||

Atha kho bhikkhave Vipassissabodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
upādāne kho sati bhavo hoti upādānapaccayā bhavo ti.|| ||

6 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi.|| ||

Kimhi nu kho sati upādānaɱ hoti kimpaccayā upādānan ti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||

[page 006]

taṇhāya kho sati upādānaɱ hoti tanhāpaccayā upādānan ti.|| ||

7 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi.|| ||

Kimhi nu kho sati taṇhā hoti kimpaccayā taṇhā ti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
vedanāya kho sati taṇhā hoti vedanāpaccayā taṇhāti.|| ||

8 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi.|| ||

Kimhi nu kho sati vedanā hoti kim paccayā vedanā ti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
phasse kho sati vedanā hoti phassapaccayā vedanā ti.|| ||

9 Atha kho bhikkhave Vipassassa bodhisattassa etad ahosi.|| ||

Kimhi nu kho sati phasso hoti kimpaccayā phassoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
saḷāyatane kho sati phasso hoti saḷāyatanapaccayā phassoti.|| ||

10 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho sati saḷāyatanaɱ hoti kimpaccayā saḷāyatananti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo|| ||

Nāmarūpe kho sati saḷāyatanaɱ hoti nāmarūpapaccayā saḷāyatananti.|| ||

11 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho sati nāmarūpaɱ hoti kimpaccayā nāmarūpanti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo|| ||

Viññāṇe kho sati nāmarūpaɱ hoti viññāṇapaccayā nāmarūpanti.|| ||

12 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho sati viññāṇaɱ kimpaccayā viññāṇanti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo|| ||

Saṅkhāresu kho sati viññāṇaɱ hoti saṅkhārapaccayā viññāṇanti.|| ||

13 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi||

[page 007]

Kimhi nu kho sati saṅkhārā honti kimpaccayā saṅkhārāti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
avijjāya kho sati saṅkhārā honti avijjāpaccayā saṅkhārāti.|| ||

14 Iti hidaɱ avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

15 Samudayo samudayo ti kho bhikkhave Vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhum udapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādi.|| ||

II

16 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi.|| ||

Kimhi nu kho asati jarāmaraṇaɱ na hoti kissa nirodhā jarāmaraṇanirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
jātiyā kho asati jarāmaraṇaɱ na hoti jātinirodhā jarāmaraṇanirodhoti.|| ||

17 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho asati jāti na hoti kissa nirodhā jātinirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
bhave kho asati jāti na hoti bhavanirodhā jātinirodho hoti.|| ||

18 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho asati bhavo na hoti kissa nirodhā bhavanirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
upādāne kho asati bhavo na hoti upadānanirodhā bhavanirodhoti.|| ||

19 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho asati upādānam na hoti kissa nirodhā upādānanirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
taṇhāya kho asati upādānaɱ na hoti taṇhānirodhā upādāna nirodhoti.|| ||

[page 008]

20 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho asati taṇhā na hoti kissa nirodhā taṇhānirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo|| ||

Vedanāya kho asati taṇhā na hoti vedanānirodhā taṇhānirodhoti.|| ||

21 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho asati vedanā na hoti kissa nirodhā vedanānirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
phasse kho asati vedanā na hoti phassanirodhā vedanānirodhoti.|| ||

22 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho asati phasso na hoti kissa nirodhā phassanirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
saḷāyatane kho asati phasso na hoti saḷāyatananirodhā phassanirodhoti.|| ||

23 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kiɱhi nu kho asati saḷāyatanaɱ na hoti kissa nirodhā saḷāyatana-nirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo||
nāmarūpe kho asati saḷāyatanaɱ na hoti nāmarūpanirodhā saḷāyatananirodhoti.|| ||

24 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho asati nāmarūpaɱ na hoti kissa nirodhā nāmarūpanirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo|| ||

Viññāṇe kho asati nāmarūpam na hoti viññāṇanirodhā nāmarūpanirodhoti.|| ||

25 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho asati viññāṇaɱ na hoti kissa nirodhā viññāṇanirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo|| ||

Saṅkhāresu kho asati viññāṇaɱ na hoti saṅkhāranirodhā viññāṇanirodhoti.|| ||

[page 009]

26 Atha kho bhikkhave Vipassissa bodhisattassa etad ahosi|| ||

Kimhi nu kho asati saṅkhārā na honti kissa nirodhā saṅkhāranirodhoti.|| ||

Atha kho bhikkhave Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo|| ||

Avijjāya kho asati saṅkhārā na honti avijjānirodhā saṅkhāranirodhoti.|| ||

27 Iti hidam avijjānirodhā saṅkhāranirodho||
saṅkhāranirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

28 Nirodho nirodhoti kho bhikkhave Vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhum udapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādīti.|| ||

Catutthaɱ.|| ||

Sattannam pi buddhānam evam peyyālo.|| ||

 


 

5. Sikhī

Sikkhissa bhikkhave bhagavato arahato sammāsambuddhassa° pe.|| ||

 


 

6. Vessabhu

Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa° pe.|| ||

 


 

7. Kakusandho

Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa° pe.|| ||

 


 

8. Koṇāgamano

Koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa° pe.|| ||

 


 

9. Kassapo

Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa° pe.|| ||

[page 010]

 


 

10. Mahā Sakyamuni Gotamo

I

2 Pubbe va me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etad ahosi.|| ||

Kiccham vatāyaɱ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca|| ||

Atha ca pan'imassa dukkhassa nissaraṇam nappajānāti jarāmaraṇassa|| ||

Kudassu nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassāti.|| ||

3 Tassa mayhaɱ bhikkhave etad ahosi||
Kimhi nu kho sati jarāmaraṇaɱ hoti kimpaccayā jarāmaraṇanti.|| ||

Tassa mayhaɱ bhikkhave yoniso manasikārā ahu paññāya abhisamayo||
jātiyā kho sati jarāmaraṇaɱ hoti jātipaccayā jarāmaraṇan ti.|| ||

4-13 Tassa mayham bhikkhave etad ahosi||
Kimhi nu kho sati jāti hoti||
bhavo||
upādānaɱ||
taṇhā||
vedanā||
phasso||
saḷāyatanaɱ||
nāmarūpaɱ||
viññāṇaɱ||
saṅkhārā honti kimpaccayā saṅkhārā ti|| ||

Tassa mayhaɱ bhikkhave yoniso manasikārā ahu paññāya abhisamayo||
avijjāya kho sati saṅkhārā honti avijjā paccayā saṅkhārāti.|| ||

14 Iti hidam avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti|| ||

15 Samudayo samudayo ti kho me bhikkhave pubbe ananussutesu dhammesu cakkhum udapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādi.|| ||

II

16 Tassa mayham bhikkhave etad ahosi|| ||

Kimhi nu kho asati jarāmaraṇaɱ na hoti kissa nirodhā jarāmaraṇa nirodhoti.|| ||

Tassa mayham bhikkhave yoniso manasikārā ahu paññāya abhisamayo||
jātiyā kho asati jarāmaraṇaɱ na hoti jātinirodhā jarāmaraṇanirodhoti.|| ||

17-26 Tassa mayham bhikkhave etad ahosi||
Kimhi nu kho asati jāti na hoti||

[page 011]

bhavo||
upādānaɱ||
taṇhā||
vedanā||
phasso||
saḷāyatanaɱ||
nāmarūpaɱ||
viññāṇaɱ||
saṅkhārā na honti||
kissa nirodhā saṅkhāranirodho ti|| ||

Tassa mayham bhikkhave yoniso manasikārā ahu paññāya abhisamayo|| ||

Avijjāya kho asati saṅkhārā na honti avijjānirodhā saṅkhāranirodho ti.|| ||

27 Iti hidam avijjānirodhā saṅkhāranirodho||
saṅkhāranirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

28. Nirodho nirodhoti kho me bhikkhave pubbe ananussutesu dhammesu cakkhum udapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādī ti.|| ||

Buddha-vaggo pathamo.|| ||

Tass'uddānam:|| ||

Desanā Vibhaṅgam Paṭipadā ca||
Vipassī Sikhī ca Vessabhu||
Kakusandho Konāgamano Kassapo||
Mahā Sakyamuni ca Gotamanti.|| ||

 


 

Chapter II: Āhāra Vagga

11. Āhārā

1 Evam me sutaɱ||
ekaɱ samayam Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Cattāro me bhikkhave āhārā bhūtānam vā sattānaɱ ṭhitiyā sambhavesīnam vā anuggahāya|| ||

Katame cattāro?|| ||

Kabaliɱkāro āhāro oḷāriko vā sukhumo vā||
phasso dutiyo||
manosañcetanā tatiyo||
viññānaɱ catutthaɱ|| ||

Ime kho bhikkhave cattāro āhārā bhūtānam vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya.|| ||

3 Ime ca bhikkhave cattāro āhārā kiɱnidānā kiɱ samudayā kiɱjatikā kimpabhavā|| ||

[page 012]

Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā|| ||

4 Taṇhā cāyam bhikkhave kiɱnidānā kiɱsamudayā kiɱjātikā kimpabhavā|| ||

Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanā pabhavā.|| ||

5 Vedanā cāyam bhikkhave kiɱnidānā kiɱsamudayā kiɱjātikā||
kimpabhavā|| ||

Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.|| ||

6 Phasso cāyam bhikkhave kiɱnidāno kiɱsamudayo kiɱjātiko kimpabhavo|| ||

Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.|| ||

7 Saḷāyatanaɱ cidaɱ bhikkhave kiɱnidānaɱ kiɱsamudayaɱ kiɱjātikaɱ kimpabhāvaɱ|| ||

Saḷāyatanaɱ nāmarūpanidānaɱ nāmarūpasamudayaɱ namarūpajātikaɱ nāmarūpabhavaɱ.|| ||

8 Nāmarūpañcidaɱ bhikkhave kiɱnidānaɱ kiɱsamudayaɱ kiɱjātikam kimpabhavaɱ.|| ||

Nāmarūpaɱ viññāṇanidānaɱ viññāṇasamudayam viññāṇajātikaɱ viññāṇapabhavaɱ.|| ||

9 Viññāṇaɱ cidam bhikkhave kiɱnidānaɱ kiɱsamudayam kiɱjātikaɱ kimpabhavaɱ|| ||

Viṇṇāṇaɱ saṅkhāranidānam {saṅkhārasamudayaɱ} saṅkhārajātikaɱ saṅkhārapabhavaɱ.|| ||

10 Saṅkhārā cime bhikkhave kiɱnidānā kiɱsamudayā kiɱjātikā kimpabhavā|| ||

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā {avijjāpabhavā}.|| ||

11 Iti kho bhikkhave avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

12 Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||
saṅkhāranirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Pathamaɱ.|| ||

 


 

12. Phagguno

1 Sāvatthiyaɱ viharati.|| ||

[page 013]

2 Cattāro me bhikkhave āhārā bhūtānaɱ vā sattānam ṭhitiyā sambhavesīnam vā anuggahāya.|| ||

Katame cattāro?|| ||

Kabaḷiɱkāro āhāro oḷāriko vā sukhumo vā||
phasso dutiyo||
manosañcetanā tatiyo||
viññānaɱ catutthaɱ|| ||

Ime kho bhikkhave cattāro āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāyāti|| ||

3 Evam vutte āyasmā Moliya-Phagguno Bhagavantam etad avoca|| ||

Ko nu kho bhante viññāṇāhāram āhāretīti.|| ||

No kallo pañhoti Bhagavā avoca||
Āhāretīti ahaɱ na vadāmi||
āhāretīti cāhaɱ vadeyyaɱ tatrassa kallo pañho Ko nu kho bhante āhāretīti|| ||

Evañcāhaɱ na vadāmi||
evaɱ mam avadantaɱ yo evam puccheyya Kissa nu kho bhante viññāṇāhāro ti||
esa kallo pañho|| ||

Tatra kallam veyyakaraṇam|| ||

Viññāñāhāro āyatiɱ punabbhavābhinibbattiyā paccayo||
tasmiɱ bhūte sati saḷāyatanaɱ saḷāyatanapaccayā phasso ti.|| ||

4 Ko nu kho bhante phusatīti.|| ||

No kallo pañhoti Bhagavā avoca|| ||

Phusatīti aham na vadāmi||
phusatīti cāham vadeyyam tatrassa kallo pañho Ko nu kho bhante phusatīti|| ||

Evañcāhaɱ na vadāmi||
evam mam avadantaɱ yo evam puccheyya Kimpaccayā nu kho bhante phassoti||
esa kallo pañho|| ||

Tatra kallam veyyākaraṇam saḷāyatana paccayā phasso phassapaccayā vedanāti.|| ||

5 Ko nu kho bhante vediyatīti|| ||

No kallo pañhoti Bhagavā avoca|| ||

Vediyatīti āhaɱ na vadāmi||
vediyatīti cāhaɱ vadeyyam tatrassa kallo pañho Ko nu kho bhante vediyatīti|| ||

Evāñcāhaɱ na vadāmi||
evam mam avadantaɱ yo evam puccheyya||
kim paccayā nu kho bhante vedanati||
esa kallo paṇho|| ||

Tatra kallam veyyākaraṇaɱ||
phassapaccayā vedanā vedanāpaccayā taṇhāti.|| ||

6 Ko nu kho bhante tasatīti.|| ||

No kallo pañho ti Bhagavā avoca|| ||

Tasatīti aham navadāmi||

[page 014]

tasatīti cāham vadeyyam tatrassa kallo pañho|| ||

Ko nu kho bhante tasatīti|| ||

Evañcāhaɱ na vadāmi||
evam mam avadantaɱ yo evam puccheyya Kim paccayā nu kho bhante taṇhāti||
esa kallo pañho|| ||

Tatra kallaɱ veyyākaraṇaɱ vedanāpaccayā taṇhā taṇhāpaccayā upādānanti.|| ||

7 Ko nu kho bhante upādiyatīti|| ||

No kallo pañhoti Bhagavā avoca||
Upādiyatīti ahaɱ na vadāmi||
upādiyatīti cāhaɱ vadeyyam tatrassa kallo pañho Ko nu kho bhante upādiyatīti|| ||

Evaɱ cāhaɱ na vadāmi||
evam mam avadantaɱ yo evam puccheyya Kim paccayā nu kho bhante upādānanti||
esa kallo pañho|| ||

Tatra kallam veyyākaraṇam taṇhāpaccayā upādanam upādānapaccayā bhavoti||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti|| ||

8 Channam tveva Phagguna phassāyatanānaɱ asesavirāganirodhā phassanirodho||
phassanirodhā vedanānirodho||
vedanānirodhā taṇhānirodho||
taṇhānirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
bhavanirodhā jātinirodho||
jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Dutiyaɱ.|| ||

 


 

13. Samaṇa-brāhmaṇā (1)

1 Sāvatthiyaɱ viharati.|| ||

2 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaɱ nappajānanti||
jarāmaraṇasamudayaɱ nappajānanti||
jarāmaraṇanirodhaɱ nappajānanti||
jaramaraṇanirodha-gāminiɱ paṭipadaɱ nappajānanti||
jātiɱ||
la||
bhavaɱ||
upādānaɱ||
taṇhaɱ||
vedanaɱ||
phassaɱ||
saḷāyatanaɱ||
nāmarūpaɱ||
viññānaɱ||
saṅkhāre nappajānanti||
saṅkhārasamudayaɱ nappajānanti||
saṅkhāranirodhaɱ nappajānanti||
saṅkhāranirodhagāminiɱ patipadaɱ nappajānanti||

[page 015]

na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññathaɱ vā diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharanti.|| ||

3 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇam pajānanti||
jarāmaraṇasamudayam pajānanti||
jarāmaraṇanirodham pajānanti||
jarāmaraṇaṇanirodhagāminiɱ paṭipadaɱ pajānanti||
jāti||
bhavaɱ||
upādānaɱ||
taṇhaɱ||
vedanaɱ||
phassaɱ||
saḷāyatanaɱ||
nāmarūpaɱ||
viññāṇaɱ||
saṅkhāre pajānanti||
saṅkhārasamudayaɱ pajānanti||
saṅkharanirodhaɱ pajānanti||
saṅkhāranirodhagāminiɱ paṭipadaɱ pajānanti||
te kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā||
te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharantīti.|| ||

Tatiyaɱ.|| ||

 


 

14. Samaṇa-brāhmaṇā (2)

1 Sāvatthiyam viharati.|| ||

2 Ye hi keci bhikkhave samanā vā brāhmaṇā vā ime dhamme nappajānanti||
imesaɱ dhammānaɱ samudayaɱ nappajānanti||
imesaɱ dhammānaɱ nirodhaɱ nappajānanti||
imesaɱ dhammānaɱ nirodhagaminiɱ paṭipadaɱ nappajānanti|| ||

3 Katame dhamme nappajānanti||
katamesaɱ dhammānaɱ samudayaɱ nappajānanti||
katamesaɱ dhammānaɱ nirodhaɱ nappajānanti||
katamesaɱ dhammānaɱ nirodhagāminiɱ paṭipadaɱ nappajānanti|| ||

4 Jarāmaraṇaɱ nappajānanti||
jarāmaraṇasamudayaɱ nappajānanti||
jarāmaraṇanirodhagāminiɱ paṭipadaɱ nappajānanti||
jāti||
pe||
bhavaɱ||
upādānam||
tanhaɱ||
vedanaɱ||
phassaɱ||
saḷāyatanaɱ||
nāmarūpaɱ||
viññāṇaɱ||
saṅkhāre nappajānanti||
ime dhamme nappajānanti||
imesaɱ dhammānaɱ samudayaɱ nappajānanti||
imesaɱ dhammānam nirodhaɱ nappajānanti||

[page 016]

imesaɱ dhammāṇam nirodhagāminiɱ patipadaɱ nappajānanti|| ||

5 Na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharanti|| ||

6 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā ime dhamme pajānanti||
imesaɱ dhammānaɱ samudayam pajānanti||
imesaɱ dhammānaɱ nirodham pajānanti||
imesaɱ dhammānaɱ nirodhagāminiɱ paṭipadaɱ pajānanti|| ||

7 Katame dhamme pajānanti||
katamesaɱ dhammānaɱ samudayam pajānanti||
katamesaɱ dhammānaɱ nirodhampajānanti||
katamesaɱ dhammānaɱ ṇirodhagāminiɱ patipadaɱ pajānanti|| ||

8 Jarāmaraṇam pajānanti||
jarāmaraṇasamudayaɱ pajānanti||
jarāmaraṇanirodham pajānanti||
jarāmaraṇanirodhagāminiɱ paṭipadaɱ pajānanti||
pe||
jātim||
bhavaɱ||
upādānaɱ||
taṇhaɱ||
vedanaɱ||
phassaɱ||
saḷāyatanam||
nāmarupaɱ||
viññāṇaɱ||
saṅkhāre pajānanti||
saṅkhārasamudayam pajānanti||
saṅkhāranirodham pajānanti||
saṅkhāranirodhagāminiɱ paṭipadam pajānanti||
ime dhamme pajānanti||
imesaɱ dhammānaɱ samudayaɱ pajānanti||
imesaɱ dhammānaɱ nirodham pajānanti||
imesaɱ dhammānaɱ nirodhagāminiɱ paṭipadam pajānanti|| ||

9 Te kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthañca diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharantīti.|| ||

Catutthaɱ.|| ||

 


 

15. Kaccāyanagotto

1 Sāvatthiyaɱ viharati.|| ||

[page 017]

2 Atha kho āyasmā Kaccāyanagotto yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antam nisīdi|| ||

3 Ekam antām nisinno kho āyasmā Kaccāyanagotto Bhagavantam etad avoca|| ||

Sammādiṭṭhi sammādiṭṭhīti bhante vuccati||
kittāvatā nu kho bhante sammādiṭṭhi hotīti.|| ||

4 Dvayanissito khvāyaɱ Kaccāyana loko yebhuyyena atthitañ ceva natthitañ ca|| ||

5 Lokasamudayaɱ kho Kaccāyana yathābhūtaɱ sammappaññāya passato yā loke natthitā sā na hoti||
lokanirodhaɱ kho Kaccāyana yathābhūtaɱ sammappaññāya passato yā loke atthitā sā na hoti.|| ||

6 Upāyupādānābhinivesavinibandho khvāyaɱ Kaccāyana loko yebhuyyena||
tañcāyaɱ upāyupādānām cetaso adhiṭṭhānam abhinivesānusayaɱ na upeti na upādiyati nādhiṭṭhāti attā na me ti||
Dukkham eva uppajjamānam uppajjati dukkhaɱ nirujjhamānaɱ nirujjhatīti na kaṅkhati na vicikicchati aparapaccayā ñāṇam evassa ettha hoti.|| ||

Ettavatā kho Kaccāna sammādiṭṭhi hoti.|| ||

7 Sabbam atthīti kho Kaccāyana ayam eko anto||
Sabbaɱ natthīti ayam dutiyo anto.|| ||

Ete te Kaccāyana ubho ante anupagamma majjhena Tathāgato dhammam deseti.|| ||

8 Avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇam||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||
saṅkhāranirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Pañcamaɱ.|| ||

[page 018]

 


 

16. Dhammakathiko

1 Sāvatthiyaɱ.|| ||

2 Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekaɱ antaɱ nisīdi.|| ||

3 Ekam antaɱ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Dhammakathiko dhammakathiko ti bhante vuccati.|| ||

4 Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti||
dhammakathiko bhikkhū ti alaɱ vacanāya.|| ||

5 Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāyā paṭipanno hoti||
dhammānuddhammapaṭipanno bhikkhūti alaɱ vacanāya.|| ||

6 Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti||
diṭṭhadhammanibbānappatto bhikkhūti alaɱ vacanāya.|| ||

7 Jātiyā ce bhikkhu||
Bhavassa ce bhikkhu||
Upadānassa ce bhikkhu||
Taṇhāya ce bhikkhu||
Vedanāya ce bhikkhu||
Phassassa ce bhikkhu||
Saḷāyatanassa ce bhikkhu||
Nāmarūpassa ce bhikkhu||
Viññāṇassa ce bhikkhu||
Saṅkhārānaɱ ce bhikkhu||
Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti||
dhammakathiko bhikkhūti alaɱ vacanāya|| ||

8 Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti||
dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya.|| ||

9 Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti||
diṭṭhadhammanibbānappatto bhikkhūti alaɱ vacanāyāti.|| ||

Chaṭṭham.|| ||

 


 

17. Acela

1 Evaɱ me sutaɱ||
ekaɱ samayam Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

[page 019]

I

2 Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Rājagaham piṇḍāya pāvisi.|| ||

3 Addasā kho Acela-Kassapo Bhagavantaɱ dūrato va āgacchantam.|| ||

Disvāna yena Bhagava tenupasaṅkami||
Upasaṅkamitvā Bhagavatā saddhiɱ sammodi||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antam aṭṭhāsi|| ||

4 Ekam antam ṭhito kho Acela-Kassapo Bhagavantam etad avoca.|| ||

Puccheyyāma mayaɱ bhavantaɱ Gotamaɱ kiñcid eva desaɱ||
sa ce no bhavaɱ Gotamo okāsaɱ karoti pañhassa veyyākaraṇāyāti.|| ||

Akālo kho tāva Kassapa pañhassa antaragharaɱ paviṭṭhamhāti.|| ||

5 Dutiyam pi kho Acela-Kassapo Bhagavantam etad avoca.|| ||

Puccheyyāma mayam bhavantam Gotamaɱ kiñcid eva desaɱ||
sa ce no bhavan Gotamo okāsam karoti pañhāssa veyyākaraṇāyāti.|| ||

Akālo kho tāva Kassapa pañhassa antaragharaɱ paviṭṭhamhāti.|| ||

6 Tatiyam pi kho Acela-Kassapo||
la||
antaragharaɱ paviṭṭhamhāti.|| ||

Evam vutte Acela-Kassapo Bhagavantam etad avoca.|| ||

Na kho pana mayam bhavantaɱ Gotamaɱ bahudeva pucchitukāmāti.|| ||

Puccha Kassapa yad akaṅkhasīti|| ||

II

7 Kim nu kho bho Gotama sayaɱkataɱ dukkhanti.|| ||

Mā hevaɱ Kassapāti Bhagavā avoca.|| ||

8 Kim pana bho Gotama paraɱkataɱ dukkhanti.|| ||

Mā hevaɱ Kassapāti Bhagavā avoca.|| ||

9 Kim nu kho bho Gotama sayaɱkatañca paraɱkatañca dukkhanti.|| ||

Mā hevaɱ Kassapāti Bhagavā avoca.|| ||

[page 020]

10 Kim pana bho Gotama asayaɱ-kāram aparaɱkāram adhicca samuppannaɱ dukkhanti.|| ||

Mā hevaɱ Kassapāti Bhagavā avoca.|| ||

11 Kiɱ nu kho bho Gotama natthi dukkhanti||
Na kho Kassapa natthi dukkham atthi kho Kassapa dukkhanti.|| ||

12 Tena hi bhavaɱ Gotamo dukkhaɱ na jānāti na passatīti|| ||

Na khvāhaɱ Kassapa dukkham na jānāmi na passāmi||
jānāmi khvāham Kassapa dukkhaɱ passāmi khvāhaɱ Kassapa dukkhanti.|| ||

13 Kiɱ nu kho bho Gotama sayaɱkatam dukkhanti iti puṭṭho samāno Mā hevaɱ Kassapā ti vadesi.|| ||

Kiɱ pana bho Gotama paraɱ-kataɱ dukkhanti iti puṭṭho samāno Mā hevaɱ Kassapā ti vadesi.|| ||

Kiɱ nu kho bho Gotama sayaɱ-katañ ca paraɱ-katañ ca dukkhanti iti puṭṭho samāno Mā hevaɱ Kassapāti vadesi.|| ||

Kim pana bho Gotama asayaɱ-kāram aparaɱ-kāram adhicca samuppannaɱ dukkhanti iti puṭṭho samāno Māhevam Kassapāti vadesi|| ||

Kiɱ nu kho bho Gotama natthi dukkhanti iti puṭṭho samāno Na kho Kassapa natthi dukkham atthi kho Kassapa dukkhanti vadesi.|| ||

Tena hi bhavaɱ Gotamo dukkhaɱ na jānāti na passatīti iti puṭṭho samāno Na khvāhaɱ Kassapa dukkham na jānāmi na passāmi||
jānāmi khvāhaɱ Kassapa dukkhaɱ passāmi khvāhaɱ Kassapa dukkhan ti vadesi||
ācikkhatu ca me bhante Bhagavā dukkhaɱ desetu ca me bhante Bhagavā dukkhan ti.|| ||

14 So karoti so {paṭisaɱvediyatīti} kho Kassapa ādito sato sayaɱkataɱ dukkhanti iti vadaɱ sassatam etam pareti|| ||

Añño karoti añño paṭisaɱvediyatīti kho Kassapa vedanābhitunnassa sato paraɱkataɱ dukkhanti iti vadam ucchedam etam pareti.|| ||

15 Ete te Kassapa ubho ante anupagamma majjhena Tathāgato dhammam deseti.|| ||

Avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||

[page 021]

saṅkhāranirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

III

16 Evam vutte Acela-Kassapo Bhagavantam etad avoca.|| ||

Abhikkantam bhante abhikkantam bhante seyyathāpi bhante nikujjitaɱ vā ukkujjeyya||
pe|| ||

cakkhumanto rūpāni dakkhintīti||
Evam evaɱ Bhagavatā anekapariyāyena dhammo pakāsito.|| ||

Esāham bhante Bhagavantam saraṇaɱ gacchāmi dhammañca bhikkhusaɱghañ ca||
labheyyāham bhante Bhagavato santike pabbajjam labheyyam upasampadanti.|| ||

17 Yo kho Kassapa aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati pabbajjam ākaṅkhati upasampadaɱ||
so cattāro māse parivasati||
Catunnaɱ māsānam accayena parivuṭṭhaparivāsaɱ āraddhacittā bhikkhū ākaṅkhamānā pabbājenti upasampādenti bhikkhubhāvāya.|| ||

Api ca mayā (alias mettha, C) puggalavemattatā viditāti.|| ||

18 Sa ce bhante aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati pabbajjam ākaṅkhati upasampadam cattāro māse parivasati||
catunnam māsānam accayena parivuṭṭhaparivāsam āraddhacittā bhikkhū ākaṅkhamānā pabbājenti upasampādenti bhikkhubhāvāya||
ahaɱ cattāri vassāni parivasissāmi catunnaɱ vassānam accayena parivuṭṭhaparivāsam āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.|| ||

19 Alattha kho Acela-Kassapo Bhagavato santike pabbajjam alattha upasampadaɱ.|| ||

IV

20 Acirūpasampanno ca panāyasmā Kassapo eko vupakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyam pabbajanti||

[page 022]

tad anuttaram brahmacariya-pariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi||
khīṇā jāti vusitam brahmacariyaɱ kataɱ karaṇīyaɱ nāparam itthattāyāti abbhaññāsi|| ||

21 Aññataro ca panāyasmā Kassapo arahatam ahosīti.|| ||

Sattamam.|| ||

 


 

18. Timbaruko

1 Sāvatthiyaɱ viharati.|| ||

2 Atha kho Timbaruko paribbājako yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavatā saddhiɱ sammodi||
sammodanīyam kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdi.|| ||

3 Ekam antaɱ nisinno kho Timbaruko paribbājako Bhagavantam etad avoca||
kiɱ nu kho bho Gotama sayaɱkatam sukhadukkhanti.|| ||

Mā hevaɱ Timbarukāti Bhagavā avoca.|| ||

4 Kim pana bho Gotamā param-kataɱ sukhadukkhanti.|| ||

Mā hevaɱ Timbarukāti Bhagavā avoca.|| ||

5 Kiɱ nu kho bho Gotama sayaɱ-katañca paraɱ-katañca sukhadukkhanti.|| ||

Mā hevaɱ Timbarukāti Bhagavā avoca||
6 Kim pana bho Gotama asayaɱ-kāram aparaɱ-kāram adhicca-samuppannam sukhadukkhanti.|| ||

Mā hevaɱ Timbarukāti Bhagavā avoca||
7 Kiɱ nu kho bho Gotama natthi sukhadukkhanti.|| ||

8 Na kho Timbaruka natthi sukhadukkham atthi kho Timbaruka sukhadukkhanti.|| ||

Tena hi bhavaɱ Gotamo sukhadukkhaɱ na jānāti na passati.|| ||

9 Na khvāhaɱ Timbaruka sukhadukkham na jānāmi na passāmi||
jānāmi khvāhaɱ Timbaruka sukhadukkhaɱ passami khvāham Timbaruka sukhadukkhanti.|| ||

10 Kiɱ nu kho bho Gotama sayaɱkataɱ dukkhasukhanti iti puṭṭho samāno Mā hevam Timbarukā ti vadesi.|| ||

[page 023]

Kiɱ nu kho bho Gotama sayaɱ-katañca paraɱkatañca sukhadukkhanti iti puṭṭho samāno Mā hevam Timbarukā ti vadesi.|| ||

Kiɱ pana bho Gotama asayaɱkāram aparaɱ kāram adhicca-samuppannaɱ sukhadukkhanti iti puṭṭho samāno Mā hevaɱ Timbarukā ti vadesi.|| ||

Kiɱ nu kho bho Gotama natthi sukhadukkhanti iti puṭṭho samāno Na kho Timbaruka natthi sukhadukkham atthi kho Timbaruka sukhadukkhanti vadesi.|| ||

Tena hi bhavaɱ Gotamo sukhadukkhaɱ na jānāti na passatīti iti puṭṭho samāno Na khvāham Timbaruka sukhadukkhaɱ na jānāmi na passāmi||
jānāmi khvāham Timbaruka sukhadukkham passāmi khvāham Timbaruka sukhadukkhanti vadesi.|| ||

Ācikkhatu ca me bhavaɱ Gotamo sukhadukkhaɱ desetu ca me bhavaɱ Gotamo sukhadukkhan ti.|| ||

11 Sā vedanā so vediyatīti kho Timbaruka ādito sato sayaɱkataɱ sukhadukkhanti||
evam pāham na vadāmi.|| ||

12 Aññā vedanā añño vediyatīti kho Timbaruka vedanābhitunnassa sato paraɱ kataɱ sukhadukkhanti||
evam pahaɱ na vadāmi.|| ||

13 Ete te Timbaruka ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti.|| ||

Avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandassa samudayo hoti.|| ||

Avijjā tveva asesavirāganirodhā saṅkhāranirodho||
saṅkhārānirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

14 Evaɱ vutte Timbaruka paribbājako Bhagavantam etad avoca.|| ||

Abhikkantaɱ bho Gotama||
pe|| Esāham bhavantaɱ Gotamaɱ saraṇam gacchāmi dhammañ ca bhikkhusaṅghañca||
upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.|| ||

Aṭṭhamaɱ.|| ||

 


 

19. Bālena pandito

1 Sāvatthiyam viharati.|| ||

2 Avijjānīvaraṇassa bhikkhave bālassa taṇhāya sampayuttassa evam ayaɱ kāyo samudāgato||

[page 024]

Iti ayaɱ ceva kāyo bahiddhā ca nāmarūpam||
itthetaɱ dvayaɱ dvayaɱ paṭicca phasso saḷevāyatanāni||
yehi phuṭṭho bālo sukhadukkham {paṭisaɱvediyati}||
etesaɱ vā aññatarena.|| ||

3 Avijjānīvaraṇassa bhikkhave paṇḍitassa taṇhāya sampayuttassa evam ayaɱ kāyo samudāgato|| ||

Iti ayaɱ ceva kāyo bahiddhā ca nāmarūpaɱ||
itthetaɱ dvayaɱ dvayaɱ paṭicca phasso saḷevāyatanāni||
yehi phuṭṭho paṇḍito sukhadukkhaɱ paṭisaɱvediyati||
etesaɱ vā aññatarena.|| ||

4 Tatra bhikkhave ko viseso ko adhippāyo kiɱ nānākaraṇaɱ paṇḍitassa bālenāti.|| ||

5 Bhagavaɱ-mūlakā no bhante dhammā Bhagavaɱnettikā Bhagavaɱ-{paṭisaraṇā}||
Sādhu vata bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāressantīti.|| ||

6 Tena hi bhikkhave suṇātha sādhukam manasi karotha bhāsissāmiti.|| ||

Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ.|| ||

7 Bhagavā etad avoca.|| ||

Yāya bhikkhave avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaɱ kāyo samudāgato||
Sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā.|| ||

Taɱ kissa hetu?|| ||

Na bhikkhave bālo acari brahmacariyaɱ sammādukkhakkhayāya||
tasmā bālo kāyassa bhedā kāyūpago hoti||
So kāyūpago samāno na parimuccati jātiyā jaramaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmā ti vadāmi.|| ||

8 Yāya ca bhikkhave avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaɱ kāyo samudāgato||
Sā ceva avijjā paṇḍitassa pahīnā sā ca taṇhā parikkhīṇā|| ||

Taɱ kissa hetu?|| ||

Acari bhikkhave paṇḍito brahmacariyam sammādukkhakkhayāya||

[page 025]

tasmā paṇḍito kāyassa bhedā na kāyūpago hoti||
So akāyūpago samāno parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmā ti vadāmi.|| ||

9 Ayam kho bhikkhave viseso ayam adhippāyo idam nānākaraṇam paṇḍitassa bālena yad idaɱ brahmacariyavāso ti.|| ||

Navamaɱ.|| ||

 


 

20. Paccayo

1 Sāvatthiyaɱ viharati.|| ||

2 Paticcasamuppādañca vo bhikkhave desissāmi paṭicca-samuppanne ca dhamme||
taɱ sunātha sādhukaɱ manasikarotha bhāsissāmīti.|| ||

Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ.|| ||

Bhagavā etad avoca.|| ||

3 Katamo ca bhikkhave paṭicca-samuppādo||
Jātipaccayā bhikkhave jarāmaraṇam uppādā vā Tathāgatānam anuppādā vā Tathāgatānaɱ||
ṭhitā va sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā.|| ||

Taɱ Tathāgato abhisambujjhati abhisameti||
abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī-karoti passathāti cāha|| ||

4 Jātipaccayā bhikkhave jarāmaraṇaɱ||
bhavapaccayā bhikkhave jāti||
upādānapaccayā bhikkhave bhavo||
taṇhāpaccayā bhikkhave upādānaɱ||
vedanāpaccayā bhikkhave taṇhā||
phassapaccayā bhikkhave vedanā||
saḷāyatanapaccayā bhikkhave phasso||
nāmarūpapaccayā bhikkhave saḷāyatanaɱ||
viññāṇapaccayā bhikkhave nāmarūpaɱ||
saṅkhārapaccayā bhikkhave viññāṇaɱ||
avijjāpaccayā bhikkhave saṅkhārā uppādā vā Tathāgatānaɱ anuppādā vā Tathāgatānaɱ||
ṭhitā va sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā||
taɱ Tathāgato abhisambhujjhati abhisameti||

[page 026]

abhisambhujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī-karoti passathāti cāha|| ||

5 Avijjāpaccayā bhikkhave saṅkhārā||
Iti kho bhikkhave yā tatra tathatā avitathatā anaññathatā idappaccayatā||
ayaɱ vuccati bhikkhave paṭiccasamuppādo.|| ||

6 Katame ca bhikkhave paṭiccasamuppannā dhammā.|| ||

Jarāmaraṇaɱ bhikkhave aniccaɱ saṅkhataɱ paṭiccasamuppannaɱ khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammam.|| ||

7 Jāti bhikkhave aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.|| ||

8 Bhavo bhikkhave anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo.|| ||

9-16 Upādānam bhikkhave.|| ||

Taṇhā bhikkhave.|| ||

Vedanā bhikkhave.|| ||

Phasso bhikkhave.|| ||

Saḷāyatana bhikkhave.|| ||

Nāmarūpaɱ bhikkhave.|| ||

Viññāṇaɱ bhikkhave.|| ||

Saṅkhārā bhikkhave.|| ||

17 Avijjā bhikkhave aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā||
ime vuccanti bhikkhave paṭiccasamuppannā dhammā.|| ||

18 Yato kho bhikkhave ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaɱ sammāpaññāya sudiṭṭhā honti||
so vata pubbantaɱ vā paṭidhāvissati||
Ahosiɱ nu khvāham atītam addhānaɱ Na nu kho ahosim atītam addhānaɱ Kiɱ nu kho ahosiɱ atītam addhānam Kathaɱ nu kho ahosim atītam addhānam Kim hutvā kim ahosiɱ nu khvāham atītam addhānan ti.|| ||

19 Aparantam vā upadhāvissati.|| ||

Bhavissāmi nu khvāhaɱ anāgatam addhānam Na nu kho bhavissāmi anāgatam addhānam Kiɱ nu kho bhavissāmi anāgatam addhānam Kathaɱ nu kho bhavissāmi anāgatam addhānaɱ Kiɱ hutvā kim bhavissāmi nu khvāham anāgatam addhānanti|| ||

[page 027]

20 Etarahi vā paccuppannam addhānaɱ ajjhattaɱ kathaɱkathī bhavissati.|| ||

Ahaɱ nu kho smi Na nu kho smi Kiɱ nu kho smi Kathaɱ nu kho smi Aham nu kho satto kuto āgato so kuhiɱgāmī bhavissatī ti||
Netaɱ ṭhānaɱ vijjati.|| ||

21 Taɱ kissa hetu?|| ||

Tathā hi bhikkhave ariyasāvakassa ayañca paṭiccasamuppādo ime ca samuppannā dhammā yathā-bhūtaɱ sammapaññāya sudiṭṭhāti.|| ||

Dasamaɱ.|| ||

Āhāravaggo dutiyo.|| ||

Tass'uddānaɱ.|| ||

Āhāraɱ Phagguno ceva||
Dve Samaṇabrāhmaṇā||
Kaccāyanagotto Dhammakathikam||
Acelaɱ Timbarukena ca||
Bālena paṇḍito ceva||
Dasamo Paccayena cā ti.|| ||

 


 

Chapter III: Dasabala Vagga

21. Dasabalā (1)

1 Sāvatthiyaɱ viharati|| ||

2 Dasabalasamannāgato bhikkhave Tathāgato catūhi ca vesārajjehi samannāgato āsabhaɱ ṭhānam patijānāti||
parisāsu sīhanādam nadati brahmacakkam pavatteti.|| ||

[page 028]

Iti rūpam iti rūpassa samudayo iti rūpassa atthaṅgamo|| ||

Iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo|| ||

Iti saññā iti saññāya samudayo iti saññāya atthaṅgamo|| ||

Iti saṅkhārā iti saṅkhārānam samudayo iti saṅkhārāṇam atthaṅgamo|| ||

Iti viññāṇam iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo|| ||

Iti imasmiɱ sati idaɱ hoti imassuppādā idam uppajjati||
imasmiɱ asati idaɱ na hoti imassa nirodhā idaɱ nirujjhati.|| ||

3 Yad idam avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ pe||
Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

4 Avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho||
pe|| evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Pathamam.|| ||

 


 

22. Dasabalā (2)

1 Sāvatthiyaɱ viharati.|| ||

2-4 Dasabalasamannāgato bhikkhave- -evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

5 Evaɱ svākhyāto bhikkhave mayā dhammo uttāno vivaṭo pakasito chinnapilotiko.|| ||

6 Evaɱ svākhyāte kho bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alam eva saddhā pabbajitena kulaputtena viriyam ārabhituɱ||
kāmaɱ taco ca nahārū ca aṭṭhi ca avasissatu sarīre upasussatu maɱsaɱ lohitaɱ||
Yan tam purisathāmena purisaviriyena purisaparakkamena pattabbaɱ na tam apāpuṇitvā viriyassa saṇṭhānaɱ bhavissati.|| ||

[page 029]

7 Dukkham bhikkhave kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi mahantañca sadattham parihāpeti||
Āraddhaviriyo ca-kho bhikkhave sukhaɱ viharati pavivitto pāpakehi akusalehi dhammehi mahantañca sadattham paripūreti.|| ||

8 Na bhikkhave hīnena aggassa patti hoti||
aggena ca bhikkhave aggassa patti hoti||
maṇḍapeyyam idam bhikkhave brahmacariyaɱ satthā sammukhībhūto||
Tasmāti ha bhikkhave viriyam ārabhatha appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya|| ||

9 Evam no ayam amhākam pabbajjā avañjhā bhavissati saphalā sa-udrayā||
Yesaɱhi mayaɱ paribhuñjāma cīvarapiṇḍapāta-senāsana-gilāna-paccaya-bhesajja-parikkhāram||
tesam vokārā amhesu mahapphalā bhavissanti mahānisaɱsāti.|| ||

10 Evaɱ hi vo bhikkhave sikkhitabbaɱ||
attatthaɱ vā hi bhikkhave sampassamānena alam eva appamādena sampādetuɱ||
paratthaɱ vā hi bhikkhave sampassamānena alam eva appamādena sampādetum||
ubhayatthaɱ vā hi bhikkhave sampassamānena alam eva appamādena sampādetun ti.|| ||

Dutiyam.|| ||

 


 

23. Upanisā

1 Sāvatthiyaɱ viharati|| ||

2 Jānato ham bhikkhave passato āsavānaɱ khayaɱ vadāmi no ajānato no appassato.|| ||

3 Kiɱ ca bhikkhave jānato kiɱ passato āsavānaɱ khayo hoti.|| ||

Iti rūpaɱ iti rūpassa samudayo iti rūpassa atthaṅgamo||
Iti vedanā||
pe||
Iti saññā.|| ||

Iti saṅkhārā.|| ||

Iti viññāṇaɱ||
iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo ti.|| ||

Evam kho bhikkhave jānato evam passato āsavānaɱ khayo hoti||

[page 030]

4 Yam pissa tam bhikkhave khayasmiɱ khaye ñāṇaɱ taɱ {sa-upanisaɱ} vadāmi no {anupanisaɱ}.|| ||

5 Kā ca bhikkhave khaye ñāṇassa upanisā Vimuttīti-ssa vacanīyaɱ||
vimuttim pāham bhikkhave sa-upanisaɱ vadāmi no anupanisaɱ.|| ||

6 Kā ca bhikkhave vimuttiyā upanisā Virāgo ti-ssa vacanīyaɱ.|| ||

Virāgam pāham bhikkhave {sa-upanisaɱ} vadāmi no anupanisaɱ.|| ||

7 Kā ca bhikkhave virāgassa upanisā Nibbidāti-ssa vacanīyaɱ.|| ||

Nibbidam pāham bhikkhave sa-upanisaɱ vadāmi no anupanisaɱ.|| ||

8 Kā ca bhikkhave nibbidāya upanisā Yathābhūtañāṇadassanan ti-ssa vacanīyaɱ.|| ||

Yathābhūtañāṇadassanam pāham bhikkhave sa-upanisaɱ vadāmi no anupanisaɱ.|| ||

9 Kā ca bhikkhave yathābhūtaññāṇadassanassa upanisā Samādhīti-ssa vacanīyaɱ.|| ||

Samādhim vāham bhikkhave sa-upanisaɱ vadāmi no anupanisaɱ.|| ||

10 Kā ca bhikkhave samādhissa upanisā Sukhan ti-ssa vacanīyaɱ||
Sukham pāham bhikkhave sa-upanisaɱ vadāmi no anupanisaɱ.|| ||

11 Kā ca bhikkhave sukhassa upanisā Passaddhīti-ssa vacanīyaɱ||
Passadhim pāham bhikkhave sa-upanisaɱ vadāmi no anupanisaɱ.|| ||

12 Kā ca bhikkhave passaddhiyā upanisā Pītīti-ssa {vacanīyaɱ}||
Pītim pāham bhikkhave {sa-upanisaɱ} vadāmi no anupanisaɱ.|| ||

13 Kā ca bhikkhave pītiyā upanisā Pāmojjanti-ssa vacanīyaɱ||
Pāmojjam pāham bhikkhave sa-upanisaɱ vadāmi no anupanisaɱ.|| ||

14 Kā ca bhikkhave pāmojjassa upanisā Saddhāti-ssa vacanīyaɱ||
Saddham pāham bhikkhave sa-upanisaɱ vadāmi no anupanisaɱ.|| ||

[page 031]

15 Kā ca bhikkhave saddhāya upanisā Dukkhanti-ssa vacanīyaɱ||
Dukkham pāham bhikkhave {sa-upanisaɱ} vadāmi no anupanisaɱ.|| ||

16 Kā ca bhikkhave dukkhassa upanisā Jātīti ssa vacanīyam||
Jātim pāham bhikkhave {sa-upanisaɱ} vadāmi no anupanisaɱ.|| ||

17 Kā ca bhikkhave jātiyā upanisā Bhavoti-ssa vacanīyaɱ||
bhavam pāham bhikkhave {sa-upanisaɱ} vadāmi no anupanisaɱ.|| ||

18 Kā ca bhikkhave bhavassa upanisā Upādānanti-ssa vacanīyaɱ.|| ||

Upādānam pāham bhikkhave {sa-upanisaɱ} vadāmi no anupanisaɱ.|| ||

19 Kā ca bhikkhave upādānassa upanisā Taṇhāti-ssa vacanīyaɱ.|| ||

Taṇham pāham bhikkhave sa-upanisaɱ vadāmi no anupanisaɱ.|| ||

20-25 Kā ca bhikkhave taṇhāya upanisā Vedanāti-ssa vacanīyaɱ||
pe|| ||

° Phasso tissa vacanīyaɱ.|| ||

° Saḷāyatananti-ssa vacanīyaɱ.|| ||

° Nāmarūpanti-ssa vacanīyaɱ.|| ||

° Viññāṇanti-ssa vacanīyaɱ.|| ||

° Saṅkhārāti-ssa vacanīyaɱ||
saṅkhāre pāhām bhikkhave sa-upanise vadāmi no anupanise|| ||

26 Kā ca bhikkhave saṅkhārānam upanisā Avijjāti-ssa vacanīyaɱ||
Iti kho bhikkhave avijjūpanisā saṅkhārā||
saṅkhārūpanisām viññāṇaɱ||
viññāṇūpanisaɱ nāmarūpaɱ||
nāmarūpūpanisaɱ saḷāyatanaɱ||
saḷāyatanūpaniso phasso||
phassūpanisā vedanā||
vedānūpanisā taṇhā||
taṇhūpanisaɱ upādānaɱ||
upādānūpaniso bhavo||
bhavūpanisā jāti||
jātūpānisaɱ dukkhaɱ||
dukkhūpanisā saddhā||
{saddhūpanisaɱ} pāmojjaɱ||
pāmojjūpanisā pīti||
pītūpanisā passaddhi||
passaddhūpanisaɱ sukhaɱ||
sukhūpaniso samādhi||
samādhūpanisaɱ yathābhutaɱ ñāṇadassanaɱ||
yathābhūtañāṇadassanūpanisā nibbidā||

[page 032]

nibbidūpaniso virāgo virāgūpanisā vimutti||
vimuttūpanisaɱ khaye ñāṇaɱ.|| ||

27 Seyyathāpi bhikkhave uparipabbate phullaphusitake deve vassante tam udakaɱ yathā ninnam pavattamānam pabbata-kandara-padara-sākhā paripūreti||
pabbata-kandara-padara-sākhā paripūrā kusubbhe paripūrenti||
kusubbhā paripūrā mahāsobbhe paripūrenti||
mahāsobbhā paripūrā kunnadiyo paripūrenti||
kunnadiyo paripūrā mahānadiyo paripūrenti||
mahānadiyo paripūrā mahāsamuddam sāgaram paripūrenti|| ||

28 Evam eva kho bhikkhave avijjūpanisā saṅkhārā||
Saṅkhārūpanisaɱ viññāṇam||
viññāṇūpanisaɱ nāmarūpaɱ||
nāmarūpūpanisaɱ saḷāyatanaɱ||
saḷāyātanūpaniso phasso||
phassūpanisā vedanā||
vedanūpanisā taṇhā||
{taṇhūpanisaɱ} upādānaɱ||
upādānūpaniso bhavo||
bhavūpanisā jāti||
jātūpanisaɱ dukkhaɱ||
dukkhūpanisā saddhā||
{saddhūpanisaɱ} pāmojjaɱ||
pāmojjūpanisā pīti||
pītūpanisā passaddhi||
passaddhūpanisaɱ sukhaɱ||
sukhūpaniso samādhi||
samādhūpanisaɱ yathābhūtañāṇadassanaɱ||
yathābhūtañāṇadassanūpanisā nibbidā||
nibbidūpaniso virāgo||
virāgūpanisā vimutti||
vimuttūpanisaɱ khaye ñāṇanti.|| ||

Tatiyaɱ.|| ||

 


 

24. Aññatitthiyā

1 Rājagahe viharati Veḷuvane.|| ||

I

2 Atha kho āyasmā Sāriputto pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Rājagaham piṇḍāya pāvisi.|| ||

3 Atha kho āyasmato Sāriputtassa etad ahosi||
Atippago kho tāva Rājagahe piṇḍāya carituɱ||
yam nunāhaɱ yena aññatitthiyānam paribbājakānam ārāmo tenupasaṅkameyyanti.|| ||

4 Atha kho āyasmā Sāriputto yena aññatitthiyānam paribbājakānam ārāmo tenupasaṅkami||

[page 033]

upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodi||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdi||
Ekam antaɱ nisinnaɱ kho āyasmantaɱ Sāriputtam te aññatitthiyā paribbājakā etad avocuɱ.|| ||

5 Santāvuso Sāriputta eke samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti||
santi panāvuso Sāriputta eke samaṇabrāhmaṇā kammavādā paraɱkatam dukkham paññāpenti||
santāvuso Sāriputta eke samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkham paññāpenti||
santi panāvuso Sāriputta eke samaṇabrāhmaṇā kammavādā asayaɱ-kāram aparaɱ-kāram adhicca samuppannam dukkham paññāpenti.|| ||

6 Idha panāvuso Sāriputta Samaṇo Gotamo kiɱvādī kimakkhāyī||
Kathaɱ vyākaramānā ca mayam vuttavādino ceva Samaṇassa Gotamassa assāma na ca Samaṇaɱ Gotamam abhūtena abbhācikkheyyāma||
dhammassa cānudhammam vyākareyyāma||
na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānam āgaccheyyāti.|| ||

7 Paṭiccasamuppannam kho āvuso dukkhaɱ vuttaɱ Bhagavatā||
kiɱ paṭicca phassam paṭicca||
iti vadaɱ vuttavādī ceva Bhagavato assa na ca Bhagavantam abhūtena abbhācikkheyya||
dhammassa cānudhammaɱ vyākareyya||
na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyya|| ||

8 Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkham paññāpenti tad api phassapaccayā||
ye pi te samaṇabrāhmaṇā kammavādā paraɱ-kataɱ dukkham paññapenti tad api phassapaccayā||
Ye pi te samaṇabrāhmaṇā kammavādā sayaɱ-kataɱ ca paraɱkataɱ ca dukkham paññāpenti tad api phassapaccayā||
Ye pi te samaṇabrāhmaṇā kammavādā asayaɱkāram aparaɱkāram adhiccasamuppannaɱ dukkham paññāpenti tad api phassapaccayā||

[page 034]

9 Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti||
te vata aññatra phassā paṭisaɱvedissantīti||
netam ṭhānam vijjati.|| ||

Ye pi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññapenti||
te vata aññatra phassā {paṭisaɱvedissantīti}||
netaɱ ṭhānaɱ vijjati.|| ||

Ye pi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkham paññāpenti||
te vata aññatra phassā {paṭisaɱvedissantīti}||
netaɱ ṭhānaɱ vijjati.|| ||

Ye pi te samaṇabrāhmaṇā kammavādā asayaɱkaram adhiccasamuppannam dukkhaɱ paññāpenti||
te vata aññatra phassā paṭisaɱvedissantīti||
netaɱ ṭhānaɱ vijjatīti.|| ||

II

10 Assosi kho āyasmā Ānando āyasmato Sāriputtassa tehi aññatitthiyehi paribbājakehi saddhim kathāsallāpam.|| ||

11 Atha kho āyasmā Ānando Rājagahe piṇḍāya caritvā pacchābhattam piṇḍapātapaṭikkanto yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

Ekam antaɱ nisinno kho āyasmā Ānando yāvatako āyasmato Sāriputtassa tehi aññatitthiyehi paribbājakehi saddhim ahosi kathasallāpo taɱ sabbam Bhagavato ārocesi.|| ||

12 Sādhu sādhu Ānanda yathā taɱ Sāriputto sammāvyākaramāno vyākareyya||
paṭiccasamuppannaɱ kho Ānanda dukkhaɱ vuttam mayā||
kimpaṭicca phassam paṭicca||
Iti vadaɱ vuttavādī ceva me assa na ca mam abhūtena vyākareyya na ca koci sahadhammiko vādānupāto gārayham ṭhānam āgaccheyya.|| ||

13 Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaɱ-kataɱ dukkham paññāpenti tad api phassapaccayā.|| ||

[page 035]

Ye pi te||
pe|| ||

Ye pi te||
pe|| ||

Ye pi te samaṇabrāhmaṇā kammavādā asayaɱkāram aparaɱkāram adhiccasamuppannaɱ dukkham paññāpenti tad api phassapaccayā.|| ||

14 Tatrānanda ye pi te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkham paññāpenti||
te vata aññatra phassā {paṭisaɱvedissantīti} netam ṭhānaɱ vijjati.|| ||

Ye pi te||
pe|| ||

Ye pi te||
pe|| ||

Ye pi te samaṇabrāhmaṇā kammavādā asayaɱkaram aparaɱkāram adhiccasamuppannam dukkham paññāpenti||
te vata aññatra phassā {paṭisaɱvedissantīti} netaɱ ṭhānaɱ vijjati.|| ||

15 Ekam idāham Ānanda samayam idheva Rājagahe viharāmi Veḷuvane Kalandakanivāpe.|| ||

16 Atha khvāham Ānanda pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Rājagahe piṇḍāya pāvisiɱ.|| ||

17 Tassa mayham Ānanda etad ahosi||
Atippago kho tāva Rājagahe piṇḍāya carituɱ||
yam nunāhaɱ yena aññatitthiyānam paribbājakānam ārāmo tenupasaṅkameyyanti.|| ||

18 Atha khvāham Ānanda yena aññatitthiyānam paribbājakānam ārāmo tenupasaṅkamiɱ||
upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱ||
sammodanīyam kathaɱ sārāṇīyam vītisāretvā ekam antaɱ nisīdiɱ.|| ||

Ekam antam nisinnaɱ kho maɱ Ānanda te aññatitthiyā paribbājakā etad avocuɱ.|| ||

19 Santāvuso Gotama eke samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkham paññāpenti.|| ||

Santi panāvuso Gotama eke samaṇabrāhmaṇā kammavādā paraɱ-kataɱ dukkham paññāpenti.|| ||

Santāvuso Gotama eke samaṇabrāhmaṇā kammavādā sayaɱ-katañca paraɱ-katañca dukkhaɱ paññāpenti.|| ||

Santi panāvuso Gotama eke samaṇabrāhmaṇā kammavādā asayaɱ-kāram aparaɱkāram adhiccasamuppannaɱ dukkham paññāpenti.|| ||

20 Idha no āyasmā Gotamo kiɱvādī kim akkhāyī||
kathaɱ vyākaramānā mayaɱ vuttavādino ceva āyasmato Gotamassa assāma na ca āyasmantaɱ Gotamam abhūtena abbhācikkheyyāma||

[page 036]

dhammassa cānudhammaɱ vyākareyyāma na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānam āgaccheyyāti.|| ||

21 Evaɱ vuttāham Ānanda te aññatitthiye paribbājake etad avocaɱ.|| ||

Paṭiccasamuppannaɱ kho āvuso dukkham vuttaɱ mayā||
kim paṭicca phassaɱ paṭicca||
iti vadaɱ vuttavādī ceva me assa na ca mam abhūtena abbhācikkheyya||
dhammassa cānudhammaɱ vyākareyya na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānam āgaccheyyāti.|| ||

22 Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkham paññāpenti||
tad api phassapaccayā.|| ||

Ye pi te||
pe|| ||

Ye pi te||
pe|| ||

Ye pi te samaṇabrāhmaṇā kammavādā asayam-kāram aparaɱ-kāram adhiccasamuppannam dukkham paññāpenti||
tad api phassapaccayā.|| ||

23 Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaɱ katam dukkhaɱ paññapenti||
te vata aññatra phassā paṭisaɱvedissantīti||
neṭaɱ ṭhānaɱ vijjati.|| ||

Ye pi te||
pe|| ||

Ye pi te||
pe|| ||

Ye pi te samaṇabrāmanā kammavādā asayaɱkāram aparaɱkāram adhiccasamuppannam dukkham paññāpenti||
te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānam vijjatīti.|| ||

24 Acchariyam bhante abbhūtam bhante yatra hi nāma ekena padena sabbo attho vutto bhavissati||
siyā nu kho bhante esevattho vitthārena vuccamāno gambhīro ceva assa gambhīravabhāso cā ti.|| ||

25 Tena hānanda taññevettha paṭibhātūti.|| ||

III

26 Sace mam bhante evam puccheyyuɱ||
Jarāmaraṇaɱ āvuso Ānanda kiɱnidānaɱ kiɱsamudayaɱ kiɱjātikam kimpabhavanti.|| ||

Evam puṭṭhāham bhante evam vyākareyyaɱ||
Jarāmaraṇaɱ kho āvuso jātinidānam jātisamudayaɱ jātijātikaɱ jātipabhavanti||
Evam puṭṭhāham bhante evaɱ vyākareyyaɱ||

[page 037]

27 Sa ce mam bhante evaɱ puccheyyuɱ.|| ||

Jāti panāvuso Ānanda kiɱnidānā kiɱsamudayā kiɱjātikā kimpabhavāti||
Evam puṭṭhāham bhante evam vyākareyyaɱ.|| ||

Jāti kho āvuso bhavanidānā bhavasamudayā bhavajātikā bhavapabhavā ti.|| ||

Evam puṭṭhāham bhante evaɱ vyākareyyaɱ.|| ||

28 Sa ce maɱ bhante evam puccheyyuɱ||
Bhavo pānāvuso Ānanda kiɱnidāno kiɱsamudayo kiɱjātiko kimpabhavoti||
Evam puṭṭhāham bhante evaɱ vyākareyyam.|| ||

Bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādānappabhavo ti.|| ||

Evam puṭṭhāhaɱ bhante evam vyākareyyaɱ|| ||

29-31 Sa ce mam bhante evam puccheyyuɱ|| ||

Upādānaɱ panāvuso||
pe|| ||

Taṇhā panāvuso||
pe|| ||

Vedanā panāvuso||
pe|| ||

Sa ce mam bhante puccheyyuɱ||
Phasso panāvuso Ānanda kiɱnidāno kiɱsamudāyo kiɱjātiko kimpabhavoti||
evam puṭṭhāhaɱ bhante evaɱ vyākareyyaɱ||
Phasso kho āvuso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavoti||
channam tveva āvuso phassāyatanānaɱ asesavirāganirodhā phassanirodho||
phassanirodhā vedanānirodho||
vedanānirodhā taṇhānirodho||
taṇhānirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
bhavanirodhā jātinirodho||
jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Evam puṭṭhāham bhante evaɱ vyākareyyanti.|| ||

Catuṭṭhaɱ|| ||

 


 

25. Bhūmija

1 Sāvatthiyam viharati|| ||

I

2 Atha kho āyasmā Bhūmijo sāyaṇhasamayam paṭisallāṇā vuṭṭhito yenāyasmā Sāriputto tenupasaṅkami||

[page 038]

upasaṅkamitvā āyasmatā Sāriputtena saddhiɱ sammodi||
sammodaniyam kathām sārānīyaɱ vītisāretvā ekam antaɱ nisīdi.|| ||

Ekam antaɱ nisinno kho āyasmā Bhūmijo āyasmantaɱ Sāriputtam etad avoca.|| ||

3 Santāvuso Sāriputta eke samaṇabrāhmaṇā kammavādā sayaɱkataɱ sukhadukkham paññāpenti||
Santi panāvuso Sāriputta eke samaṇabrāhmaṇā kammavādā param-kataɱ sukhadukkhaɱ paññāpenti||
santi panāvuso Sāriputta eke samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱ-katañca sukhadukkhaɱ paññāpenti||
Santi panāvuso Sāriputta eke samaṇabrāhmaṇā kammavādā asayaɱ-kāram aparaɱ-kāram adhiccasamuppannaɱ sukhadukkhaɱ paññāpenti|| ||

4 Idha no āvuso Sāriputta Bhagavā kiɱvādi kimakkhāyī||
kathaɱ vyākaramānā ca mayaɱ vuttavādino ceva Bhagavato assāma na ca Bhagavantam abhūtena abbhācikkheyyāma||
dhammassa cānudhammam vyākareyyāma na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānam āgaccheyyāti|| ||

5 Paṭicca-samuppannam kho āvuso sukhadukkhaɱ vuttaɱ Bhagavatā||
kiɱ paṭicca phassaɱ paṭicca||
iti vadaɱ vuttavādī ceva Bhagavato assa na ca Bhagavantam abhūtena abbhācikkheyya||
dhammassa cānudhammaɱ vyākareyya na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānam āgaccheyya.|| ||

6 Tatrāvuso ye te samaṇabrāhmaṇā kammavāda sayaɱ-kataɱ sukhadukkhaɱ paññāpenti||
tad api phassapaccayā.|| ||

Ye pi te||
pe|||| ||

Ye pi te||
pe|| ||

Ye pi te samanabrāhmaṇā kammavādā asayaɱ-kāraɱ aparaɱkāram adhicca samuppannaɱ sukhadukkham paññāpenti||
tad api phassapaccayā.|| ||

7 Tatrāvuso ye pi te samaṇabrāhmaṇā kammavādā sayaɱkataɱ sukhadukkhaɱ paññāpenti||
te vata aññatra phassā {paṭisaɱvedissantīti} netam ṭhānam vijjati|| ||

Ye pi te||

[page 039]

pe.|| ||

Ye pi te||
pe|| ||

Ye pi te samaṇabrāhmaṇā kammavādā asayaɱ-kāraɱ aparaɱ-kāram aḍhiccasamuppannaɱ sukhadukkham paññāpenti||
te vata aññatra phassā {paṭisaɱvedissantīti} netam ṭhanaɱ vijjatīti.|| ||

II

8 Assosi kho āyasmā Ānando āyasmato Sāriputtassa āyasmatā Bhūmijena saddhim imaɱ kathāsallāpaɱ.|| ||

9 Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

Ekam antaɱ nisinno kho āyasmā Ānando yāvatako āyasmato Sāriputtassa āyasmatā Bhūmijena saddhiɱ ahosi kathāsallāpo||
tam sabbam Bhagavato ārocesi.|| ||

10 Sādhu sādhu Ānanda||
yathā taɱ Sāriputto sammāvyākaramāno vyākareyya||
paṭicca-samuppannaɱ kho Ānanda sukhadukkhaɱ vuttam mayā||
kim paṭicca phassam paṭicca||
iti vadaɱ vuttavādī ceva me assa na ca maɱ abhūtena abbhācikkheyya||
dhammassa cānudhammaɱ vyākareyya na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānam agaccheyya|| ||

11 Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaɱ-kataɱ sukhadukkhaɱ paññāpenti tad api phassapaccaye.|| ||

Ye pi te||
pe|| ||

Ye pi te||
pe|| ||

Ye pi te samaṇabrāhmaṇā kammavādā asayaɱ-kāram aparaɱkāraɱ adhiccasamupannaɱ sukhadukkhaɱ paññāpenti||
tad api phassapaccayā.|| ||

12 Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaɱ-kataɱ sukhadukkham paññāpenti te vata aññatra phassā {paṭisaɱvedissantīti} netaɱ ṭhanaɱ vijjati.|| ||

Ye pi te||
pe|| ||

Ye pi te||
pe|| ||

Ye pi te samaṇabrāhmaṇā kammavādā asayaɱ-kāram aparaɱ-kāram adhiccasamuppannaɱ sukhadukkhaɱ paññāpenti||
te vata aññatra phassā {pāṭisaɱvedissantīti} netaɱ ṭhānaɱ vijjati|| ||

13 Kāye vā hānanda sati kāyasañcetanā-hetu uppajjati ajjhattaɱ sukhadukkhaɱ||

[page 040]

vācāya vā hānanda sati vacisañcetanā-hetu uppajjati ajjhattaɱ sukhadukkham||
mane vā hānanda sati manosañcetanā-hetu uppajjati ajjhattam sukhadukkhaɱ.|| ||

14 Avijjāpaccayā va sāmaɱ vā taɱ Ānanda kāyasaṅkhāram abhisaṅkharoti yam paccayāssa tam uppajjati ajjhattaɱ sukhadukkhaɱ||
pare vāssa taɱ Ānanda kāyasaṅkhāram abhīsaṅkharonti yam paccayāssa tam uppajjati ajjhattaɱ sukhadukkhaɱ.|| ||

Sampajāno vā tam Ānanda kāyasaṅkhāram abhisaṅkharoti yam paccāyassa tam uppajjati ajjhattam sukhadukkham||
asampajāno vā tam Ānanda kāyasaṅkhāram abhisaṅkharoti yam paccayāssa tam uppajjati ajjhattaɱ sukhadukkham.|| ||

15 Sāmaɱ vātaɱ Ānanda vacīsaṅkhāram abhisaṅkharoti yam paccayāssa tam uppajjati ajjhattaɱ sukhadukkhaɱ||
pare vāssa tam Ānanda vacīsaṅkhāram abhisaṅkharonti yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ|| ||

16 Sampajāno vātaɱ Ānanda||
pe|| ||

asampajāno vā tam Ānanda vacīsaṅkhāram abhisaṅkharoti yam paccayāssa tam uppajjati ajjhattaɱ sukhadukkhaɱ.|| ||

17 Sāmaɱ vā tam Ānanda manosaṅkhāraɱ abhisaṅkharoti yam paccayāssa tam uppajjati ajjhattam sukhadukkhaɱ||
Pare vāssa taɱ Ānanda manosaṅkhāram abhisaṅkharonti yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ.|| ||

18 Sampajāno vā tam Ānanda||
pe|| asampajāno vā tam Ānanda manosaṅkhāram abhisaṅkharoti yam paccayāssa taɱ uppajjati ajjhattam sukhadukkhaɱ.|| ||

19 Imesu Ānanda chasu dhammesu avijjā anupatitā||
Avijjāya tveva Ānanda asesāvirāganirodhā so kāyo na hoti||
yampaccayāssa tam uppajjati ajjhattaɱ sukhadukkhaɱ||
Sa vācā na hoti yam paccayāssa tam uppajjati ajjhattam sukhadukkhaɱ||
So mano na hoti yam paccayāssa tam uppajjati ajjhattaɱ sukhadukkhaɱ||

[page 041]

khettaɱ taɱ na hoti||
vatthu taɱ na hoti||
āyatanaɱ taɱ na hoti||
adhikaraṇaɱ taɱ na hoti||
yam paccayāssa tam uppajjati ajjhattam sukhadukkhanti.|| ||

Pañcamaɱ.|| ||

 


 

26. Upavāno

1 Sāvatthiyam viharati|| ||

2 Atha kho āyasmā Upavāṇo yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

Ekam antam nisinno kho āyasmā Upavāṇo Bhagavantam etad avoca.|| ||

3 Santi bhante eke samaṇabrāhmaṇā sayaɱ-kataɱ dukkhaɱ paññāpenti||
Santi pana bhante eke samaṇabrāhmanā paraɱ-kataɱ dukkhaɱ paññāpenti||
Santi pana bhante eke samaṇabrāhmaṇā sayaɱ-katañca paraɱ-katañca dukkhaɱ paññāpenti||
Santi pana bhante eke samaṇabrāhmaṇā {asayaɱ}-kāram aparaɱ-kāram adhiccasamuppannaɱ dukkhaɱ paññāpenti.|| ||

4 Idha no bhante Bhagavā kimvādī kiɱ akkhāyī||
kathaɱ vyākaramānā ca mayaɱ vuttavādino ceva Bhagavato assāma na ca Bhagavantam abhūtena abbhācikkheyyāma||
dhammassa cānudhammaɱ vyākareyyāma na ca koci sahadhammiko vādānupāto gārayham ṭhānam āgaccheyyāti.|| ||

5 Paṭiccasamuppannaɱ kho Upavāṇa dukkhaɱ vuttaɱ mayā||
Kimpaṭicca phassaɱ paṭicca||
iti vadaɱ vuttavādī ceva me assa na ca maɱ abhūtena abbhācikkheyya dhammassa cānudhammaɱ vyākareyya na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānam āgaccheyya|| ||

6 Tatra Upavāṇa ye te samaṇabrāhmaṇā sayaɱ-kataɱ dukkhaɱ paññāpenti||
tad api phassa paccayā.|| ||

Ye pi te||
pe.|| ||

Ye pi te||
pe|| ||

Ye pi te samaṇabrāhmaṇā asayaɱkāram aparaɱ-kāram adhiccasamuppannam dukkhaɱ paññāpenti||
tad api phassa paccayā.|| ||

[page 042]

7 Tatra Upavāṇa ye te samaṇabrāhmaṇā sayaɱ-kataɱ dukkhaɱ paññāpenti||
te vata aññatra phassā paṭisaɱvedissantīti netam ṭhānaɱ vijjati.|| ||

Ye pi te||
pe|| ||

Ye pi te||
pe|| ||

Ye pi te samaṇabrāhmaṇā asayam-kāraɱ aparaɱ-kāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti||
te vata aññatra phassā paṭisaɱvedissantīti netam ṭhānam vijjatīti.|| ||

Chaṭṭham.|| ||

 


 

27. Paccayo

1 Sāvatthiyaɱ viharati.|| ||

2 Avijjāpaccayā bhikkhave saṅkhārā||
Saṅkhārapaccayā viññāṇaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti|| ||

3 Katamañ ca bhikkhave jarāmaraṇaɱ.|| ||

Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittacatā āyuno saɱhāni indriyāṇaɱ paripāko ayaɱ vuccati jarā.|| ||

Yā tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānam maccu maraṇam kālakiriyā khandhānam bhedo kaḷevarassa nikkhepo idaɱ vuccati maraṇaɱ.|| ||

Iti ayañca jarā idañca maraṇaɱ||
Idam vuccati bhikkhave jarāmaraṇaɱ.|| ||

4 Jātisamudayā jarāmaraṇasamudayo||
jātinirodhā jarāmaraṇanirodho||
ayam eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodha-gāminī paṭipadā||
seyyathīdam.|| ||

Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi.|| ||

5 Katamo ca bhikkhave jāti?|| ||

6 Katamo ca bhikkhave bhavo?|| ||

7 Katamañ ca bhikkhave upādānam?||

[page 043]

8 Katamā ca bhikkhave taṇhā?|| ||

9 Katamā ca bhikkhave vedanā?|| ||

10 Katamo ca bhikkhave phasso?|| ||

11 Katamañ ca bhikkhave saḷāyatanaɱ?|| ||

12 Katamañ ca bhikkhave nāmarūpaɱ?|| ||

13 Katamañ ca bhikkhave viññāṇam?|| ||

14 Katamā ca bhikkhave saṅkhārā?|| ||

Tayo me bhikkhave saṅkhārā||
kāyasaṅkhāro vācīsaṅkhāro cittasaṅkhāro||
ime vaccanti bhikkhave saṅkhārā.|| ||

Avijjasamudayā saṅkhāra-samudayo||
avijjā-nirodhā saṅkhāra-nirodho||
ayam eva ariyo aṭṭhaṅgiko maggo saṅkhāra-nirodha-gāminī paṭipadā||
seyyathīdam||
sammādiṭṭhi||
pa||
sammāsamādhi.|| ||

15 Yato kho bhikkhave ariyasāvako evam paccayam pajānāti||
evam paccayasamudayaɱ pajānāti||
evam paccayanirodham pajānāti||
evaɱ paccayanirodhagāminiɱ paṭipadaɱ pajānāti||
ayaɱ vuccati bhikkhave ariyasāvako diṭṭhisampanno iti pi||
dassanasampanno iti pi||
āgato imaɱ saddhammam iti pi||
passati imaɱ saddhammam iti pi||
sekhena ñānena samannāgato iti pi||
sekhāya vijjāya samannāgato iti pi||
dhammasotaɱ samāpanno iti pi||
ariyo nibbedhikapañño iti pi||
amatadvāram āhacca tiṭṭhati iti pīti.|| ||

Sattamaɱ.|| ||

 


 

28. Bhikkhū

1 Sāvatthiyaɱ viharati.|| ||

2 Tatra kho.|| ||

3 Idha bhikkhave bhikkhu jarāmaraṇam pajānāti||
jarāmaraṇasamudāyam pajānāti||
jarāmaraṇanirodham pajānāti||
jarāmaraṇanirodhagāminiɱ patipadam pajānāti||
pe|| ||

4 Jātim pajānāti.|| ||

5 Bhavam pajānāti.|| ||

6 Upādānam pajānāti.|| ||

[page 044]

7 Taṇham pajānāti.|| ||

8 Vedanam pajānāti.|| ||

9 Phassam pajānāti.|| ||

10 Saḷāyatanam pajānāti.|| ||

11 Nāmarūpam pajānāti.|| ||

12 Viññāṇam pajānāti.|| ||

13 Saṅkhāre pajānāti||
saṅkhārasamudayam pajānāti||
saṅkhāranirodham pajānāti||
saṅkhāranirodhagāminiɱ paṭipadam pajānāti.|| ||

14 Katamañca bhikkhave jarāmaraṇaɱ.|| ||

Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccam pāliccam valittacatā āyuno samhāni indriyānam paripāko ayam vuccati jarā||
Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye cuti cavanatā bhedo antaradhānaɱ maccu maraṇaɱ kālakiriyā khandhānam bhedo kaḷevarassa nikkhepo idam vuccati maraṇaɱ||
Iti ayañca jarā idañca maraṇaɱ||
idam vuccati bhikkhave jarāmaraṇaɱ.|| ||

15 Jātisamudayā jarāmaraṇasamudayo||
jātinirodhā jarāmaraṇanirodho||
ayam eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā||
seyyathīdaɱ.|| ||

Sammādiṭṭhi||
pe||
sammāsamādhi.|| ||

16-24 Katamā ca bhikkhave jāti||
pe|| katamo ca bhikkhave bhavo||
katamañ ca bhikkhave upādānam||
katamā ca bhikkhave taṇhā||
vedanā||
phasso||
saḷāyatanaɱ||
nāmarūpaɱ||
viññāṇam|| ||

25 Katame ca bhikkhave saṅkhārā.|| ||

Tayo me bhikkhave saṅkhārā||
kāyasaṅkhāro||
vacīsaṅkhāro||
cittasaṅkhāro||
ime vuccanti bhikkhave saṅkhārā.|| ||

Avijjā-samudayā saṅkhārasamudayo||
avijjā-nirodhā saṅkhāranirodho||
ayam eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā||
seyyathīdaɱ||
sammādiṭṭhi||
pe||
sammāsamādhi.|| ||

26 Yato kho bhikkhave bhikkhu evam jarāmaraṇaɱ pajānāti||
evaɱ jarāmaraṇasamudayam pajānāti||
evaɱ jarāmaraṇanirodham pajānāti||
evaɱ jarāmaraṇanirodhagāminiɱ patipadam pajānāti.|| ||

27-36 Evaɱ jātiɱ pajānāti||
pe|| ||

Bhavam||
Upādānam||
Taṇhaɱ||
Vedanaɱ||
Phassaɱ||
Saḷāyatanaɱ||
Nāmarūpaɱ||

[page 045]

Viññāṇaɱ||
Saṅkhāre saṅkhāra-samudayam||
saṅkhāranirodhaɱ||
evam saṅkhāranirodhagāminiɱ patipadaɱ pajānāti.|| ||

37 Ayaɱ vuccati bhikkhave bhikkhu diṭṭhisampanno iti pi||
dassanasampanno iti pi||
āgato imaɱ saddhammam iti pi||
passati imaɱ saddhammam iti pi||
sekhāya vijjāya samannāgato iti pi||
dhammasotaɱ samāpanno iti pi||
ariyo nibbedhikapañño iti pi||
amatadvāram āhacca tiṭṭhati iti pīti.|| ||

Aṭṭhamaɱ.|| ||

 


 

29. Samaṇabrāhmaṇā (1)

1 Sāvatthiyam viharati.|| ||

I

2-12 Tatra kho ye hi keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaɱ na parijānanti||
jarāmaraṇasamudayaɱ na parijānanti||
jarāmaraṇanirodhaɱ na parijānanti||
jarāmaraṇanirodhagāminiɱ patipadaɱ na parijānanti.|| ||

jātiɱ na parijānanti||
pe.|| ||

Bhavam.|| ||

Upādānaɱ.|| ||

Taṇhaɱ.|| ||

Vedanaɱ||
Phassam.|| ||

Saḷāyatanaɱ.|| ||

Nāmarupaɱ.|| ||

Viññāṇam.|| ||

Saṅkhāre||
saṅkārasamudayaɱ||
saṅkhāranirodhaɱ||
saṅkhāranirodhagaminiɱ paṭipadaɱ na parijānanti.|| ||

13 Na me te bhikkhave samaṇā vā brāhmaṇā vā samanesu vā samaṇā sammatā brāhmaṇesu vā brāhmaṇā sammatā||
na ca panete āyasmanto sāmaññatthaɱ vā brāhmaññatthaɱ vā diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharanti.|| ||

II

14-24 Ye ca kho keci bhikkhave samaṇā va brāhmaṇā vā jarāmaraṇaɱ parijānanti||
jarāmaraṇasamudayaɱ parijānanti||
jarāmaraṇanirodhaɱ parijānanti||
jarāmaraṇanirodhagāminiɱ paṭipadaɱ parijānanti||
jātiɱ parijānanti||
pe||
bhavam||
upādānaɱ||
tanhaɱ||
vedanaɱ||
phassam||
saḷāyatanam||
nāmarūpaɱ||
viññāṇaɱ||
saṅkhāre parijānanti||

[page 046]

saṅkhārasamudayam parijānanti||
saṅkhāranirodham parijānanti||
saṅkhāranirodhagāminiɱ paṭipadam parijānanti.|| ||

25 Te kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇā sammatā brāhmaṇesu ca brāhmaṇasammatā||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthañca diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharantīti.|| ||

Navamaɱ.|| ||

 


 

30. Samaṇabrāhmaṇā (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Tatra kho||
pe|| ||

3 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā jārāmaraṇam nappajānanti||
jarāmaraṇasamudayaɱ nappajānanti||
jarāmaraṇanirodhaɱ nappajānanti||
jarāmaraṇanirodhagāminiɱ paṭipadam nappajānanti||
te vata jarāmaraṇaɱ samatikkamma ṭhassantīti||
netam ṭhānaɱ vijjati.|| ||

4-12 Jātim nappajānanti||
pe|| ||

Bhavam.|| ||

Upadānaɱ|| ||

Taṇhaɱ.|| ||

Vedanaɱ.|| ||

Phassaɱ.|| ||

Saḷāyatanam.|| ||

Nāmarupaɱ.|| ||

Viññānaɱ.|| ||

13 Saṅkhāre nappajānanti||
saṅkhārasamudayam nappajānanti||
saṅkhāranirodhaɱ nappajānanti||
saṅkhāranirodhagāminiɱ paṭipadaɱ nappajānanti||
te vata saṅkhāre samatikkamma ṭhassantīti||
netaɱ ṭhānaɱ {vijjati}.|| ||

14 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaɱ pajānanti||
jarāmaraṇaɱ pajānanti||
jarāmaraṇasamudayaɱ pajānanti||
jarāmaraṇanirodhaɱ pajānanti||
jarāmaraṇanirodhagāminiɱ paṭipadaɱ pajānanti||
te te jarāmaraṇaɱ samatikkamma ṭhassantīti||
ṭhānam etaɱ vijjati.|| ||

15-23 Jātim pajānanti||
pe||
bhavaɱ||
upādānaɱ||
taṇhaɱ||
vedanaɱ||
phassaɱ||
saḷāyatanaɱ||
nāmarūpaɱ||
viññāṇaɱ|| ||

24 Saṅkhāre pajānanti||
saṅkhārasamudayaɱ pajānanti||
saṅkharanirodhaɱ pajānanti||
saṅkhāranirodhagāminim paṭipadaɱ pajānanti||
te vata saṅkhāre samatikkamma ṭhassantīti ṭhānam etaɱ vijjatīti.|| ||

Dasamaɱ.|| ||

[page 047]

Dasabalavaggo tatiyo.|| ||

Tass'uddānam:|| ||

Dve Dasabalā Upanisā ca Aññatitthiyā Bhūmijam||
Upavāṇo Paccayo Bhikkhu||
Dve ca Samaṇabrāhmaṇā ti.|| ||

 


 

Chapter IV: Kaḷarakhattiyo Vagga

31. Bhūtam

1 Ekam samayaɱ Bhagavā Sāvatthiyaɱ viharati|| ||

I

2 Tatra kho Bhagavā āyasmantaɱ Sāriputtam āmantesi.|| ||

Vuttam idaɱ Sāriputta Parāyane Ajita-pañhe||
Ye ca saṅkhātadhammāse||
ye ca sekhā puthu idha||
Tesam me nipako iriyaɱ||
puṭṭho me brūhi mārisāti.|| ||

Imassa kho Sāriputta saṅkhittena bhāsitassa kathaɱ vitthārena attho daṭṭhabbo ti.|| ||

Evaɱ vutte āyasmā Sāriputto tuṇhī ahosi.|| ||

3 Dutiyam pi kho Bhagavā āyasmantaɱ Sāriputtam āmantesi||
pe|| ||

Dutiyam pi kho āyasmā Sāriputto tuṇhī ahosi.|| ||

4 Tatiyam pi kho Bhagavā āyasmantaɱ Sāriputtam āmantesi.|| ||

Vuttam idaɱ Sāriputta Parāyane Ajita-pañhe|| ||

Ye ca saṅkhātadhammāse||
ye ca sekhā puthu idha||
Tesam me nipako iriyaɱ||
puṭṭho me brūhi mārisāti.|| ||

[page 048]

Imassa nu kho Sāriputta saṅkhittena bhāsitassa kathaɱ vitthārena attho daṭṭhabbo ti.|| ||

Tatiyam pi kho āyasmā Sāriputto tuṇhī ahosi.|| ||

II

5 Bhūtam idanti Sāriputta passasīti||
bhūtaɱ idanti Sāriputta passasīti.|| ||

6 Bhūtam idanti bhante yathābhūtaɱ sammappaññāya passati.|| ||

Bhūtam idanti yathābhūtam sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Tadāhārasambhavanti sammappaññāya passati||
tadāhārasambhavanti yathā-bhūtaɱ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Tadāhāranirodhā yaɱ bhūtam taɱ nirodhadhamman ti yathā-bhūtam sammappaññāya passati||
tad āhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammanti yathā-bhūtaɱ sammappaññāya disvā nirodhadhammassa nibbidāya virāgaya nirodhāya paṭipanno hoti.|| ||

Evaɱ kho bhante sekho hoti.|| ||

7 Kathañca bhante saṅkhātadhammo hoti||
Bhūtam idanti bhante yathā-bhūtaɱ sammapaññāya passati||
bhūtam idanti yathā-bhūtaɱ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||

Tadāhārasambhavanti yathā-bhūtaɱ sammapaññāya passati||
tadāhārasambhavanti yathā-bhūtam sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||

Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammanti yathā-bhūtaɱ sammappaññāya passati||
tadāhāranirodhā yaɱ bhutaɱ taɱ nirodhadhammanti yathā-bhūtaɱ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti|| ||

[page 049]

Evaɱ kho bhante saṅkhātadhammo hoti|| ||

8. Iti kho bhante yam tam vuttaɱ Parāyane Ajiṭapañhe.|| ||

Ye ca saṅkhātadhammāse||
ye ca sekhā puthu idha||
Tesaɱ me nipako iriyaɱ||
puṭṭho me brūhi mārisāti.|| ||

Imassa khvāham bhante saṅkhittena bhāsitassa evaɱ vitthārena attham ājānāmīti.|| ||

III

9 Sādhu sādhu Sāriputta bhūtam idanti Sāriputta yathā bhūtaɱ sammapaññāya passati||
bhūtam idanti yathā bhūtaɱ sammapaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Tadāhārasambhavanti yathābhūtam sammapaññāya passati||
tadāhārasambhavanti yathā-bhūtaɱ samma-paññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammanti yathā-bhūtaɱ sammapaññāya passati||
tadāhāranirodhāyaɱ bhūtaɱ taɱ nirodhadhammanti yathā-bhūtam sammapaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Evaɱ kho Sāriputta sekho hoti.|| ||

10 Kathañca Sāriputta saṅkhātadhammo hoti||
Bhūtam idanti Sāriputta yathā-bhūtaɱ sammapaññāya passati||
Bhūtam idanti yathā-bhūtam sammapaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||

Tadāhārasambhavanti yathā-bhūtaɱ sammapaññāya passati||
tadāhārasambhavanti yatha-bhūtaɱ sammapaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti.|| ||

Tadāhāranirodhā yam bhūtaɱ tam nirodhadhammanti yathā-bhūtam sammapaññāya passati||
tadāhāranirodhā yam bhūtam taɱ nirodhadhammanti yathā-bhūtaɱ sammapaññāya disvā nirodhammassa nibbidā virāgā nirodhā anupādā vimutto hoti|| ||

[page 050]

Evaɱ kho Sāriputta saṅkhātadhammo hoti||
11 Iti kho Sāriputta yaɱ taɱ vuttaɱ parāyane Ajitapañhe.|| ||

Ye ca saṅkhātadhammāse||
ye ca sekhā puthu idha||
tesaɱ me nipako iriyaɱ||
puṭṭho me brūhi mārisāti.|| ||

Imassa kho Sāriputta saṅkhittena bhāsitassa evam vitthārena attho daṭṭhabbo ti.|| ||

Pathamaɱ.|| ||

 


 

32. Kaḷāra

1 Sāvatthiyaɱ viharati.|| ||

I

2 Atha kho Kaḷārakhattiyo bhikkhu yenāyasmā Sāriputto tenupasaṅkami||
upasaṅkamitvā āyasmatā Sāriputtena saddhiɱ sammodi||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdi.|| ||

3 Ekam antaɱ nisinno kho Kaḷārakhattiyo bhikkhu āyasmantaɱ Sāriputtam etad avoca.|| ||

Moliyaphagguno āvuso Sāriputta bhikkhu sikkham paccakkhāya hīnāyāvatto ti.|| ||

Na hi nūna so āyasmā imasmiɱ dhammavinaye assāsam alatthāti.|| ||

4 Tena āyasmā Sāriputto imasmim dhammavinaye assāsam patto ti||
Na khvāham āvuso kaṅkhāmīti|| ||

5 Āyatim panāvusoti||
Nakhvāham āvuso vicikicchāmīti.|| ||

6 Atha kho Kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

7 Ekam antam nisinno kho Kaḷārakhattiyo bhikkhu Bhagavantam etad avoca|| ||

[page 051]

Ayasmatā bhante Sāriputtena aññā vyākatā khīṇā jati vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparam itthattāyāti pajānāmīti.|| ||

8 Atha kho Bhagavā aññataram bhikkhum āmantesi.|| ||

Ehi tvaɱ bhikkhu mama vacanena Sāriputtam āmantehi||
Satthā tam āvuso Sāriputta āmantetīti.|| ||

9 Evam bhante ti kho so bhikkhu Bhagavato paṭisutvā yenāyasmā Sāriputto tenupasaṅkami||
upasaṅkamitvā āyasmantaɱ Sāriputtam etad avoca||
Satthā tam āvuso Sāriputta āmāntetīti.|| ||

10 Evam āvuso ti kho āyasmā Sāriputto tassa bhikkhuno paṭisutvā yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

II

11 Ekam antam nisinnaɱ kho āyasmantam Sāriputtaɱ Bhagavā etad avoca.|| ||

Saccaɱ kira tayā Sāriputta aññā vyākatā khīnā jāti vusitaɱ brahmacariyaɱ kataɱ {karaṇīyaɱ} nāparam itthattāyāti pajānāmīti.|| ||

Na kho bhante etehi padehi etehi vyañjanehi attho vutto ti|| ||

12 Yena kenaci pi Sāriputta pariyāyena kulaputto aññaɱ vyākaroti||
atha kho vyākatam vyākatato daṭṭhabbanti.|| ||

13 Nanu aham pi bhante evam vadāmi Na kho bhante etehi padehi etehi vyañjanehi attho vutto ti.|| ||

14 Sace taɱ Sāriputta evam puccheyyum||
Kathaɱ jānatā pana tayā āvuso Sāriputta katham passatā aññā vyākatā khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmīti||
Evam puṭṭho tvaɱ Sāriputta kinti vyākareyyāsīti.|| ||

15 Sace mam bhante evam puccheyyuɱ Kathaɱ jānatā pana tayā āvuso Sāriputta katham passatā aññā vyākatā khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparam itthattāyāti pajānāmīti evaɱ puṭṭhāhaɱ bhante evam vyākareyyaɱ|| ||

[page 052]

16 Yaɱnidānā āvuso jāti tassa nidānassa khayā khīṇasmiɱ khīṇam iti viditaɱ||
khīṇasmiɱ khīṇam iti viditvā khīnā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparam itthattāyāti pajānāmī ti.|| ||

Evam puṭṭhāham bhante evaɱ vyākareyyanti.|| ||

17 Sace pana taɱ Sāriputta evam puccheyyuɱ.|| ||

Jāti panāvuso Sāriputta kiɱnidānā kiɱsamudayā kiɱ jātikā kimpabhavāti||
evam puṭṭho tvaɱ Sāriputta kinti vyākareyyāsīti.|| ||

18 Sace mam bhante evam puccheyyuɱ.|| ||

Jāti panāvuso Sāriputta kiɱnidānā||
pa||
kimpabhavāti||
evam puṭṭhāham bhante evaɱ vyākareyyaɱ.|| ||

Jāti kho āvuso bhavanidānā bhavasamudayā bhavajātikā bhavapabhavāti||
Evaɱ puṭṭhāham bhante evaɱ vyākareyyanti|| ||

19 Sace pana taɱ Sāriputta evaɱ puccheyyuɱ||
Bhavo panāvuso Sāriputto kiɱnidāno kiɱsamudayo kiɱjātiko kimpabhavoti||
evam puṭṭho tvaɱ Sāriputta kinti vyākareyyāsīti.|| ||

20 Sace maɱ bhante evaɱ puccheyyum.|| ||

Bhavo panāvuso Sāriputta kiɱnidaño||
pa||
kimpabhavoti||
evaɱ puṭṭho bhante evaɱ vyākareyyaɱ||
Bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādāna pabhāvoti||
Evam puṭṭhāham bhante evaɱ {vyākareyyanti}.|| ||

21 Sace pana taɱ Sāriputta evam puccheyyuɱ||
Upādānam panāvuso||
pe|| ||

22-23 Sa ce pana taɱ Sāriputta evaɱ puccheyyuɱ||
Taṇhā panāvuso kiɱnidānā kiɱsamudayā kiɱjātikā kiɱ pabhavāti||
evaɱ puṭṭho tvaɱ Sāriputta kinti vyākareyyāsīti.|| ||

[page 053]

24 Sace mam bhante evam puccheyyuɱ||
Taṇhā panāvuso Sāriputta kiɱnidānā kiɱsamudayā kiɱjātikā kimpabhavāti||
evam puṭṭhāham bhante evaɱ vyākareyyaɱ||
Taṇhā kho āvuso vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavāti||
evam puṭṭhāham bhante evaɱ vyākareyyanti.|| ||

25 Sacepana tam Sāriputta evam puccheyyuɱ.|| ||

Kathaɱ jānato pana te āvuso Sāriputta katham passato yā vedanā sunandī sā na upaṭṭhāsīti||
evam puṭṭho tvaɱ Sāriputta kinti vyākareyyāsīti.|| ||

26 Sace mam bhante evam puccheyyuɱ||
Kathaɱ jānato pana te āvuso katham passato yā vedanā sunandī sā na upaṭṭhāsīti||
evam puṭṭāham bhante evaɱ vyākareyyaɱ.|| ||

27 Tisso kho imā āvuso vedanā||
Katamā tisso||
Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā||
imā kho āvuso tisso vedanā aniccā||
yad aniccaɱ tam dukkhanti vidite yā vedanā sunandī sā na upaṭṭhāsīti.|| ||

Evam puṭṭhāham bhante evaɱ vyākareyyanti.|| ||

28 Sādhu sādhu Sāriputta ayam pi kho Sāriputta pariyāyo etasseva saṅkhittena veyyākaraṇāya||
Yam kiñci vedayitaɱ taɱ dukkhasminti.|| ||

29 Sace pana taɱ Sāriputta evam puccheyyuɱ||
Katham vimokhā pana tayā āvuso Sāriputta aññā vyākatā khīnā jātī vusitam brahmacariyaɱ kataɱ karaṇīyam nāparam itthattāyātī pajānāmīti||
Evam puṭṭho tvaɱ Sāriputta kinti vyākareyyāsītī.|| ||

30 Sace mam bhante evam puccheyyuɱ||
Katham vimokkhā pana tayā āvuso Sāriputta aññā vyākatā khīṇā jāti vusitam brahmacariyaɱ kataɱ karaṇīyam nāparam itthattāyāti pajānāmīti||
evam puṭṭhāham bhante evaɱ vyākareyyaɱ||

[page 054]

31 Ajjhattam vimokkhā khvāham āvuso sabbupādānanakkhayā tathāsato viharāmi||
yathāsatam viharantaɱ āsavā nānusavanti attānaɱ ca nāvajānāmīti||
Evam puṭṭhāham bhante evam vyākareyyanti.|| ||

32 Sādhu sādhu Sāriputta||
ayam kho Sāriputta pāriyāyo etasseva atthassa saṅkhittena veyyākaraṇāya||
ye āsavā samaṇena vuttā tesvāham na kaṅkhāmi te me pahīnā na vicikicchāmīti||
33 Idam vatvā Bhagavā uṭṭhāyāsanā vihāram pāvisi.|| ||

III

34 Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi.|| ||

35 Pubbe {appaṭisaɱviditaɱ} maɱ āvuso Bhagavā pathamam pañham apucchi tassa me ahosi dandhāyitattam.|| ||

Yato ca kho me āvuso Bhagavā pathamam pañham anumodi||
tassa mayham āvuso etad ahosi|| ||

36 Divasañce pi mam Bhagavā etam attham puccheyya aññam aññehi padehi aññam aññehi pariyāyehi||
divasam paham Bhagavato etam attham vyākareyyam aññam aññehi padehi aññam aññehi pariyāyehi.|| ||

37 Rattiñce pi maɱ Bhagavā etam attham puccheyya aññam aññehi padehi aññam aññehi pariyāyehi||
rattim paham Bhagavato etam attham vyākareyyam aññam aññehi padehi aññam aññehi pariyāyehi.|| ||

38 Rattindivaɱ ce pi mam Bhagavā etam attham puccheyya aññam aññehi padehi aññam aññehi pariyāyehi||
rattindivaɱ paham Bhagavato etam attham vyākareyyam aññam aññehi padehi aññam aññehi pariyāyehi.|| ||

[page 055]

39 Dve rattidivāni ce pi mam Bhagavā etam attham puccheyya||
dve rattidivāni paham Bhagavato etam atthaɱ vyākareyyaɱ.|| ||

40 Tīni rattidivāni ce pi maɱ Bhagavā etam attham puccheyya||
tīni rattidivāni paham Bhagavato etam attham vyākareyyam|| ||

41 Cattāri rattidivāni ce pi mam Bhagavā etam attham puccheya||
cattāri rattidivāni paham Bhagavato etam atthaɱ vyākareyyaɱ.|| ||

42 Pāñca rattidivāni ce pi mam Bhagavā etam attham puccheyya||
pañca rattidivāni paham Bhagavato etam attham vyākareyyam|| ||

43 Cha rattidivāni ce pi mam Bhagavā etam attham puccheyya||
charattidivāni paham Bhagavato etam atthaɱ vyākareyyam.|| ||

44 Satta rattidivāni ce pi mam Bhagavā etam attham puccheyya aññam aññehi padehi aññam aññehi pariyāyehi||
Satta rattidivāni paham Bhagavato etam atthaɱ vyākareyyaɱ aññam aññehi padehi aññam aññehi pariyāyehīti.|| ||

IV

45 Atha kho Kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

46 Ekam antaɱ nisinno kho Kaḷārakhattiyo bhikkhu Bhagavantam etad avoca.|| ||

Āyasmatā bhante Sāriputtena sīhanādo nadito pubbe {appaṭisaɱviditaɱ} mam āvuso Bhagavā pathamam pañhaɱ āpucchi||
tassa me ahosi dandhāyitattaɱ.|| ||

Yato ca kho me āvuso Bhagavā pathamam pañham anumodi||
tassa mayham āvuso etad ahosi.|| ||

Divasañ ce pi maɱ Bhagavā etam attham puccheyya aññam aññehi padehi aññam aññehi pariyāyehi||
divasam paham Bhagavato etam attham vyākareyyam aññam aññehi padehi aññam aññehi pariyāyehi.|| ||

Rattiñce pi||
gha||
Rattindivām ce pi mam Bhagavā||
Dve rattidivāni ce pi mam Bhagavā.|| ||

Tīni||
Cattāri||
Pañca||
Cha||
Satta rattidivāni ce pi mam Bhagavā etam attham puccheyya aññam aññehi padehi aññam aññehi pariyāyehi||

[page 056]

satta rattidivāni paham Bhagavato etam atthaɱ vyākareyyam aññam aññehi padehi aññam aññehi pariyāyehīti.|| ||

47 Sā hi bhikkhu Sāriputtassa dhammadhātu suppatividdhā||
yassā dhammadhātuyā suppaṭividdhattā divasañce pahaɱ Sāriputtam etam attham puccheyyam aññam aññehi padehi aññam aññehi pariyāyehi||
divasam pi me Sāriputto etam attham vyākareyya aññam aññehi padehi aññam aññehi pariyāyehi.|| ||

Rattiñce paham Sāriputtam etam attham puccheyyam aññam aññehi padehi aññam aññehi pariyāyehi||
rattim pi me Sāriputto etam attham vyākareyya.|| ||

Rattidivāni ce paham Sāriputtam etam attham puccheyyam||
rattidivāni pi me Sāriputto etam attham vyākareyya.|| ||

Dve rattidivāni ce paham Sāriputtam etam attham puccheyyam||
dve rattidivāni pi me Sāriputto etam atthaɱ vyākareyya.|| ||

Tīni rattidivāni ce paham Sāriputto etam attham puccheyyam tīni rattidivāni pi me Sāriputto etam attham vyākareyya.|| ||

Cattāri rattidivāni ce paham Sāriputtam etam attham puccheyyam||
cattāri rattidivāni pi me Sāriputto etam attham vyākareyya.|| ||

Pañca rattidivāni ce pahaɱ Sāriputtam etam attham puccheyyaɱ pañca rattidivāni pi me Sāriputto etam attham vyākareyya.|| ||

Cha rattidivāni ce pahaɱ Sāriputtaɱ etam attham puccheyyaɱ||
cha rattidivāni pi me Sāriputto etam attham vyākareyya.|| ||

Satta rattidivāni ce paham Sāriputtam etam attham puccheyyam aññam aññehi padehi aññam aññehi pariyāyehi||
satta rattidivāni pi me Sāriputto etam attham vyākareyya aññam aññehi padehi aññam aññehi pariyāyehī ti.|| ||

Dutiyaɱ.|| ||

 


 

33. Nāṇassa vatthūni (1)

1 Sāvatthi.|| ||

2 Catucattārīsaɱ vo bhikkhave ñāṇavatthūni desissāmi||
Taɱ suṇātha sādhukam manasi karotha bhāsissāmīti.|| ||

Evam bhante ti kho te bhikkhū Bhagavato paccassosum.|| ||

3 Bhagavā etad avoca.|| ||

Katamāni ca bhikkhave catucattārīsam ñāṇavatthūni.|| ||

[page 057]

4 Jarāmaraṇe ñāṇaɱ jarāmaraṇasamudaye ñāṇaɱ jarāmaraṇanirodhe ñāṇaɱ jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaɱ.|| ||

5 Jātiyā ñāṇaɱ jātisamudaye ñāṇaɱ jātinirodhe ñāṇaɱ jātinirodhagāminiyā paṭipadāya ñāṇaɱ.|| ||

6 Bhave ñāṇaɱ bhavasamudaye ñāṇaɱ bhavanirodhe ñāṇaɱ bhavanirodhagāminiyā paṭipadāya ñāṇaɱ.|| ||

7 Upādāne ñāṇaɱ upādānasamudaye ñāṇaɱ upādānanirodhe ñāṇaɱ upādānanirodhagāminiyā paṭipadāya ñāṇaɱ.|| ||

8 Taṇhāya ñāṇaɱ vedanāsamudaye ñāṇaɱ vedanānirodhe ñāṇaɱ vedanānirodhagāminiyā paṭipadāya ñāṇaɱ.|| ||

9 Vedanāya ñāṇaɱ vedanāsamudaye ñāṇaɱ vedanānirodhe ñāṇaɱ vedanānirodhagāminiyā paṭipadāya ñāṇaɱ.|| ||

10 Phasse ñāṇaɱ.|| ||

11 Saḷāyatane ñāṇaɱ.|| ||

12 Nāmarūpe ñāṇaɱ.|| ||

13 Viññāne ñāṇaɱ.|| ||

14 Saṅkhāresu ñāṇaɱ saṅkhārasamudaye ñāṇaɱ saṅkhāranirodhe ñāṇaɱ saṅkhāranirodhagāminiyā paṭipadāya ñāṇaɱ.|| ||

Imāni vuccanti bhikkhave catucattārīsaɱ ñāṇavatthūni.|| ||

15 Katamañca bhikkhave jarāmaraṇam.|| ||

Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīranatā khaṇḍiccaɱ pāliccam valittacatā āyuno saɱhāni indriyānaɱ paripāko||
ayam vuccati jarā.|| ||

Yā tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaɱ maccumaraṇaɱ kālakiriyā khandhānam bhedo kaḷevarassa nikkhepo||
idaɱ vuccati maraṇaɱ||
Iti ayañca jarā idañca maraṇaɱ||
idam vuccati bhikkhave jarāmaraṇaɱ.|| ||

16 Jātisamudayā jarāmaraṇasamudayo||
jātinirodhā jarāmaraṇanirodho||
ayam eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā||
seyyathīdam||
Sammādiṭṭhi||
pa||
sammāsamādhi.|| ||

17 Yato kho bhikkhave ariyasāvako evaɱ jarāmaraṇam pajānāti||
evaɱ jarāmaraṇasamudayam pajānāti||
evaɱ jarāmaraṇanirodham pajānāti||

[page 058]

evaɱ jarāmaraṇanirodhagāminim paṭipadam pajānāti.|| ||

18 Idhamassa dhamme ñāṇaɱ||
so iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaɱ neti||
19 Ye kho keci atītam addhānam samaṇā vā brāhmaṇā vā jarāmaraṇam abbhaññaɱsu||
jarāmaraṇasamudayam abbhaññaɱsu||
jarāmaraṇanirodham abbhaññaɱsu||
jarāmaraṇanirodhagāminim paṭipadam abbhaññaɱsu||
sabbe te evam evam abbhaññaɱsu||
Seyyathāpaham etarahi.|| ||

20 Ye hi pi keci anāgatam addhānam samaṇā vā brāhmaṇā vā jarāmaraṇam abhijānissanti||
jarāmaraṇasamudayam abhijānissanti||
jarāmaraṇanirodham abhijānissanti||
jarāmaraṇanirodhagāminim paṭipadam abhijānissanti||
sabbe te evam evam abhijānissanti||
seyyathāpaham etarahīti||
idam assa anvaye ñāṇaɱ.|| ||

21 Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇaɱ ca anvaye ñāṇaɱ ca||
ayaɱ vuccati bhikkhave ariyasāvako diṭṭhisampanno iti pi||
dassanasampanno iti pi||
āgato imaɱ saddhammam iti pi||
passati imaɱ saddhammam iti pi||
sekhena ñāṇena samannāgato iti pi||
sekhāya vijjāya samannāgato iti pi||
dhammasotaɱ samāpanno iti pi||
ariyo nibbedhikapāñño iti pi||
amatadvāram āhacca tiṭṭhati iti pīti||
pe|| ||

22 Katamā ca bhikkhave jāti||
yā tesam.|| ||

23 Katamo ca bhikkhave bhavo||
24 Katamaɱ ca bhikkhave upādānaɱ||
25 Katamā ca bhikkhave taṇhā||
26 Katamā ca bhikkhave vedanā||
27 Katamo ca bhikkhave phasso||
28 Katamaɱ ca bhikkhave saḷāyatanam||
29 Katamaɱ ca bhikkhave nāmarūpaɱ||
30 Katamaɱ ca bhikkhave viññāṇaɱ||
31 Katame ca bhikkhave saṅkhārā.|| ||

Tayo me bhikkhave saṅkhārā||

[page 059]

kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ti||
ime vuccanti bhikkhave saṅkhārā.|| ||

32 Avijjāsamudayā saṅkhārasamudayo||
avijjāsamudayanirodhā saṅkhāranirodho||
ayam eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā||
seyyathīdaɱ||
Sammādiṭṭhi||
pe|| sammāsamādhi.|| ||

33 Yato kho bhikkhave ariyasāvako evaɱ saṅkhāre pajānāti||
evaɱ saṅkhārasamudayam pajānāti||
evaɱ saṅkhāranirodham pajānāti||
evaɱ saṅkharā nirodhagaminiɱ paṭipadam pajānāti||
idam assa dhamme ñāṇaɱ.|| ||

So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaɱ neti.|| ||

34 Ye kho keci atītam addhānam samaṇā vā brāhmaṇā vā saṅkhare abbhaññaɱsu saṅkharasamudayam abbhaññaɱsu||
saṅkhāranirodham abbhaññaɱsu||
sabbe te evam evam abbhaññaɱsu seyyathāpaham etarahi|| ||

35 Ye pi hi keci anāgatam addhānaɱ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti||
saṅkhārasamudayam abhijānissanti||
saṅkhāranirodham abhijānissanti||
saṅkhāranirodhagāminim paṭipadam abhijānissanti||
sabbe te evam evam abhijānissanti||
seyyathāpaham etarahi||
Idam assa anvaye ñāṇaɱ|| ||

36 Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇaɱ ca anvaye ñāṇaɱ ca||
ayaɱ vuccati bhikkhave āriyasāvako diṭṭhisampanno iti pi||
dassanasampanno iti pi||
āgato imaɱ saddhammam iti pi||
passati imaɱ saddhammam iti pi||
sekhena ñāṇena samannāgato iti pi||
sekhayā vijjāya samannāgato iti pi||
dhammasotam samāpanno iti pi||
ariyo nibbedhikapañño iti pi||
amatadvāram āhacca tiṭṭhati iti pīti.|| ||

Tatiyaɱ.|| ||

 


 

34. Ñāṇassa vatthūni (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Satta sattari vo bhikkhave ñāṇavatthūni desissāmi||
taɱ sunātha||
pe||||

[page 060]

Katamāni ca bhikkhave sattasattari ñāṇavatthūni|| ||

3 Jātipaccayā jarāmaraṇanti ñāṇaɱ||
asati jātiyā natthi jarāmaraṇanti ñāṇaɱ||
atītam pi addhānam jātipaccayā jarāmaraṇan ti ñānaɱ||
asati jātiyā natthi jarāmaraṇanti ñāṇaɱ||
anāgatam pi addhānaɱ jātipaccayā jarāmaraṇanti ñāṇaɱ||
asati jātiyā natthi jarāmaraṇanti ñāṇaɱ||
Yam pissa taɱ dhammaṭṭhitiñāṇaɱ tam pi khayadhammam vayadhammam virāgadhammam nirodhamman ti ñāṇaɱ|| ||

4 Bhavapaccayā jātīti ñāṇam|| ||

5 Upādānapaccayā bhavo ti ñāṇam||
pe|| ||

6 Taṇhāpaccayā upādānanti ñāṇaɱ||
pe|| ||

7 Vedanāpaccayā taṇhāti ñānaɱ||
pe|| ||

8 Phassapaccayā vedanāti ñānaɱ||
pe|| ||

9 Saḷāyatanapaccayā phassotiñāṇaɱ||
pe|| ||

10 Nāmarūpapaccayā saḷāyatananti ñāṇaɱ||
pe|| ||

11 Viññāṇapaccayā nāmarūpanti ñāṇaɱ||
pe|| ||

12 Saṅkhārapaccayā viññāṇanti ñāṇaɱ||
pe|| ||

13 Avijjāpaccayā saṅkhārāti ñāṇaɱ||
asati avijjāya natthi saṅkhārāti ñāṇaɱ||
atītam pi addhānam avijjāpaccayā saṅkhārā ti ñāṇaɱ||
asati avijjāya natthi saṅkhārā ti ñāṇaɱ||
anāgatam pi addhānam avijjāpaccayā saṅkhārā ti ñāṇaɱ||
asati avijjāya natthi saṅkhārā ti ñāṇaɱ||
Yam pissa tam dhammaṭṭhitiñāṇaɱ tam pi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.|| ||

14 Imāni vuccanti bhikkhave sattasattari ñāṇavatthūnīti.|| ||

Catutthaɱ.|| ||

 


 

35. Avijjāpaccayā (1)

Sāvatthiyam viharati.|| ||

2 Avijjāpaccayā bhikkhave saṅkhārā||
saṅkhārapaccayā viññānaɱ||
pe|| evam etassa kevalassa dukkhakkhandhassa samudayo hotīti.|| ||

3 Katamaɱ nu kho bhante jarāmaraṇaɱ||
kassa ca panidam jarāmaraṇanti.|| ||

No kallo pañhoti Bhagavā avoca.|| ||

Katamaɱ jarāmaraṇaɱ kassa ca panidam jarāmaraṇanti iti vā bhikkhu yo vadeyya||

[page 061]

aññaɱ jarāmaraṇam aññassa ca panidaɱ jarāmaraṇanti iti vā bhikkhu yo vadeyya||
ubhayam etam ekattam vyañjanam eva nānaɱ.|| ||

Tam jīvaɱ taɱ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti||
aññaɱ jīvam aññaɱ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti.|| ||

Jātipaccayā jarāmaraṇanti.|| ||

4 Katamā nu kho bhante jāti kassa ca panāyaɱ jātīti.|| ||

No kallo pañho ti Bhagavā avoca.|| ||

Katamā jāti kassa ca panāyaɱ jātīti iti vā bhikkhu yo vadeyya||
aññā jāti aññassa ca panāyaɱ jātīti iti vā bhikkhu yo vadeyya||
ubhayam etam ekattam vyañjanam eva nānaɱ.|| ||

Taɱ jīvaɱ taɱ sarīrantivā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti||
aññaɱ jīvam aññaɱ sarīranti vā bhikkhu diṭṭhiyā brahmacariyavāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti.|| ||

Bhavapaccayā jātīti.|| ||

5 Katamo nu kho bhante bhavo kassa ca panāyam bhavoti.|| ||

No kallo pañhoti Bhagavā avoca.|| ||

Katamo bhavo kassa ca panāyam bhavoti iti vā bhikkhu yo vadeyya||
añño bhavo aññassa ca panāyam bhavoti iti vā bhikkhu yo vadeyya||
ubhayam etam ekattam vyañjanam eva nānam.|| ||

Tam jīvaɱ taɱ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti||
aññaɱ jīvaɱ aññaɱ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti.|| ||

6 Upādānapaccayā bhavoti||
pe|| ||

7 Taṇhāpaccayā upādānanti||
pe|| ||

8 Vedanāpaccayā taṇhāti.|| ||

9 Phassapaccayā vedanāti.|| ||

10 Saḷāyatanapaccayā phassoti.|| ||

11 Nāmarūpapaccayā saḷāyatananti.|| ||

[page 062]

12 Viññāṇapaccayā nāmarūpanti.|| ||

13 Saṅkhārapaccayā viññāṇanti.|| ||

14 Katame nu kho bhante saṅkhārā kassa ca panime saṅkhārāti.|| ||

No kallo pañhoti Bhagavā avoca.|| ||

Katame saṅkhārā kassa ca panime saṅkhārāti iti vā bhikkhu yo vadeyya||
aññe saṅkhārā aññassa ca panime saṅkhārāti iti vā bhikkhu yo vadeyya||
ubhayam etam ekatthaɱ vyañjanam eva nānaɱ.|| ||

Tam jīvaɱ tam sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti||
aññaɱ jīvaɱ aññaɱ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti.|| ||

Ete te bhikkhu ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti.|| ||

Avijjāpaccayā saṅkhārāti||
Avijjāya tveva bhikkhu asesavirāganirodhā yānissitāni visūkāyitāni visevitāni vipphanditāni kānici kānici.|| ||

15 Katamaɱ ca jarāmaraṇaɱ kassa ca panidaɱ jarāmaraṇam iti vā||
aññaɱ jarāmaraṇam aññassa ca panidaɱ jarāmaraṇam iti vā.|| ||

Taɱ jīvaɱ tam sarīram iti vā aññaɱ jīvam aññam sarīram iti vā.|| ||

Sabbānissitāni pahīnāni bhavantī||
ucchinnamūlāni tālavatthu katāni anabhāvakatāni āyatiɱ anuppādadhammāni.|| ||

Avijjāya tveva bhikkhu asesavirāganirodhā yā nissitāni visukāyitāni visevitāni vipphanditāni kānici kānici.|| ||

16 Katamā jāti kassa ca panāyam jāti iti vā.|| ||

Tam jīvaɱ taɱ sarīram iti vā aññam jivam aññaɱ sarīram iti vā.|| ||

Sabbānissitāni pahīnāni bhavanti||
ucchinnamūlāni talavatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni||
Avijjāya tveva bhikkhu asesavirāganirodhā yā nissitāni visukāyitāni visevitāni vipphanditāni kānici kānici.|| ||

17 Katamo bhavo||
pe|| ||

18 Katamam upādānam||
pe|| ||

19 Katamā taṇhā||
pe||

[page 063]

20 Katamā vedanā||
pe|| ||

21 Katamo phasso||
pe|| ||

22 Katamaɱ saḷāyatanam||
pe|| ||

23 Katamaɱ nāmarūpam||
pe|| ||

24 Katamaɱ viññāṇaɱ||
pe|| ||

Avijjāya tveva bhikkhu asesavirāganirodhā yānissitāni visūkāyitāni visevitāni vipphanditāni kānici kānici.|| ||

25 Katame saṅkhārā kassa ca panime saṅkhārā iti vā.|| ||

Aññe saɱkhārā aññassa ca panime saṅkhārā iti vā||
taɱ jivaɱ taɱ sarīram iti vā aññaɱ jivam aññaɱ sarīram iti vā.|| ||

Sabbānissitāni pahīnāni bhavanti||
ucchinnamūlāni tālavatthukatāni anabhāvakatāni āyatim anuppādadhammānīti.|| ||

pe|| ||

Pañcamaɱ.|| ||

 


 

36. Avijjāpaccayā (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Avijjāpaccayā bhikkhave saṅkhārā||
saṅkhārāpaccayā viññāṇaɱ||
pe|| Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

3 Katamaɱ jarāmaraṇaɱ kassa ca panidaɱ jarāmaraṇanti iti vā bhikkhave yo vadeyya||
aññaɱ jarāmaraṇam aññassa ca panidam jarāmaraṇanti iti vā bhikkhave yo vadeyya||
ubhayam etam ekattham vyañjanam eva nānam.|| ||

Taɱ jīvaɱ taɱ sarīranti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti||
aññam jīvam aññaɱ sarīranti vā bhikkhave diṭṭhiyā sati brahmacariyavāso nā hoti.|| ||

Ete te bhikkhave ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti Jātipaccayā jarāmaraṇanti||
pe.|| ||

4 Katamā jāti.|| ||

5 Katamo bhavo.|| ||

6 Katamam upādānaɱ.|| ||

7 Katamā taṇhā.|| ||

8 Katamā vedanā.|| ||

9 Katamo phasso.|| ||

[page 064]

10 Katamaɱ saḷāyatanaɱ.|| ||

11 Katamam nāmarūpaɱ.|| ||

12 Katamaɱ viññāṇaɱ.|| ||

13 Katame saṅkhārā kassa ca panime saṅkhārā ti iti vā bhikkhave yo vadeyya||
aññe saṅkhārā aññassa ca panime saṅkhārā ti iti vā bhikkhave yo vadeyya||
ubhayam etam ekattam vyañjanam eva nāṇaɱ||
Taɱ jīvam taɱ sarīram iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso no hoti||
aññaɱ jīvam aññaɱ sarīram iti vā bhikkhave ditthiyā sati brahmacariyavāso na hoti.|| ||

Ete te bhikkhave ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti Avijjāpaccayā saṅkhārā||
pe.|| ||

14 Avijjāya tveva bhikkhave asesavirāganirodhā yānissitāni visukāyitāni visevitāni vipphanditāni kānici kānici.|| ||

15 Katamā jāti||
pe|| ||

16 Katamo bhavo.|| ||

17 Katamam upādānam.|| ||

18 Katamā taṇhā.|| ||

19 Katamā vedanā.|| ||

20 Katamo phasso.|| ||

21 Katamaɱ saḷāyatanaɱ.|| ||

22 Katamaɱ nāmarūpaɱ.|| ||

23 Katamaɱ viññāṇam.|| ||

24 Katame saṅkhārā kassa ca panime saṅkhārā iti vā.|| ||

Aññe saṅkhārā aññassa ca panime saṅkhārā iti vā.|| ||

Taɱ jīvaɱ taɱ sarīram iti vā.|| ||

Sabbānissitāni pahināni bhavanti ucchinnamūlāni tālavatthukatāni anabhāvakatāni āyatim anupādadhammānīti.|| ||

Chaṭṭham.|| ||

 


 

37. Na tumhā

1 Sāvatthiyaɱ viharati.|| ||

2 Nāyam bhikkhave kāyo tumhākam na pi aññesaɱ||

[page 065]

3 Purāṇam idam bhikkhave kammam abhisaṅkhatam abhisañcetayitam vedaniyaɱ daṭṭhabbaɱ.|| ||

4 Tatra kho bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaɱ yoniso manasi karoti.|| ||

5 Iti imasmiɱ sati idaɱ hoti||
imassuppādā idam uppajjati||
imasmin asati idam na hoti||
imassa nirodhā idam nirujjhati||
Yad idam avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇam||
pe|| Evam etassa kevalassa dukkhakkhandhassa samudayo hoti||
avijjāya tveva asesavirāganirodhā saṅkhāranirodho||
saṅkhāranirodhā viññāṇanirodho||
pe|| evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

pe|| ||

Sattamaɱ.|| ||

 


 

38. Cetanā (1)

1 Sāvatthiyam viharati.|| ||

2 Yañca kho bhikkhave ceteti yañ ca pakappeti yañca anuseti||
ārammaṇam etaɱ hoti viññāṇassa ṭhitiyā||
ārammaṇe sati patiṭṭhā viññāṇassa hoti||
tasmiɱ patiṭṭhite viññāṇe virūḷhe āyatim punabbhavābhinibbatti hoti||
āyatim punabbhavābhinibbattiyā sati āyatiɱ jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

3 No ce bhikkhave ceteti no ce pakappeti atha ce anuseti||
ārammaṇam etaɱ hoti viññāṇassa ṭhitiyā||
ārammaṇe sati patiṭṭhā viññāṇassa hoti||
tasmiɱ patiṭṭhite viññāṇe virūḷhe āyatiɱ punabbhavābhinibbatti hoti||
āyatiɱ punabbhavābhinibbatiyā sati āyatiɱ jātijarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti||
Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

4 Yato ca kho bhikkhave no ceva ceteti no ca pakappeti no ca anuseti||
ārammaṇam etaɱ na hoti viññāṇassa ṭhitiyā||

[page 066]

ārammaṇe asati patiṭṭhā viññāṇassa na hoti||
tad appatiṭṭhite viññāṇe avirūḷhe āyatiɱ punabbhavābhinibbatti na hoti||
āyatiɱ punabbhavābhinibbattiyā asati āyatiɱ jāti jarāmaraṇam sokadevaparidevadukkhadomanassupāyāsā nirujjhanti||
Evam etassa kevalassa dukkhakkhandhassa nirodho hotī ti.|| ||

Aṭṭhamaɱ.|| ||

 


 

39. Cetanā (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Yañca bhikkhave ceteti yañ ca pakappeti yañ ca anuseti||
ārammaṇam etaɱ hoti viññāṇassa ṭhitiyā||
ārammaṇe sati patiṭṭhā viññāṇassa hoti||
tasmiɱ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti.|| ||

3 Nāmarūpapaccayā saḷāyatanaɱ.|| ||

Saḷāyatanapaccayā phasso.|| ||

Phassapaccayā vedanā||
pe|| ||

Tanhā.|| ||

pe.|| ||

Upādānaɱ.|| ||

pe|| ||

Bhavo|| ||

pe|| ||

jāti|| ||

pe|| ||

Jarāmaraṇaɱ||
sokaparidevadukkhadomanassupāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

4 No ce bhikkhave ceteti no ca pakappeti atha ce anuseti||
ārammaṇam etaɱ hoti viññāṇassa ṭhitiyā||
ārammaṇe sati patiṭṭhā viññāṇassa hoti.|| ||

Tasmiɱ patiṭṭhite viññāṇe {virūḷhe} nāmarūpassa avakkanti hoti.|| ||

5 Nāmarūpapaccayā saḷāyatanaɱ||
pe|| Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

6 Yato ca kho bhikkhave no ceteti no ca pakappeti no ca anuseti||
ārammaṇam etaɱ na hoti viññāṇassa ṭhitiyā||
ārammaṇe asati patiṭṭhā viññāṇassa na hoti.|| ||

Tad appatiṭṭhite viññāṇe avirūḷhe nāmarūpassa avakkanti na hoti.|| ||

Nāmarūpanirodhā saḷāyatananirodho||
pe|| Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Navamaɱ.|| ||

 


 

40. Cetanā (3)

1 Sāvatthiyaɱ viharati|| ||

Yañca kho bhikkhave ceteti yañca pakappeti yañca anuseti||

[page 067]

ārammaṇam etaɱ hoti viññāṇassa ṭhitiyā||
ārammaṇe sati patiṭṭhā viññāṇassa hoti.|| ||

3 Tasmiɱ patiṭṭhite viññāṇe virūḷhe nati hoti||
natyā sati āgatigati hoti||
āgatigatiyā sati cutūpapāto hoti||
cutūpapāte sati āyatiɱ jāti jarāmaraṇam sokaparidevadukkhadomanassupāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

4 No ce bhikkhave ceteti no ca pakappeti atha ce anuseti ārammaṇam etaɱ hoti viññāṇassa ṭhitiyā||
ārammaṇe sati patiṭṭhā viññāṇassa hoti.|| ||

5 Tasmiɱ patiṭṭhite viññāṇe {virūḷhe} nati hoti||
natiyā sati āgatigati hoti||
āgatigatiyā sati cutūpapāto hoti||
cutūpapāte sati āyatiɱ jāti jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

6 Yato ca kho bhikkhave no ce ceteti no ca pakappeti no ca anuseti||
ārammaṇam etaɱ na hoti viññāṇassa ṭhitiyā||
ārammaṇe asati patiṭṭhā viññāṇassa na hoti|| ||

7 Tad appatiṭṭhite viññāṇe avirūḷhe nati na hoti||
natiyā asati āgatigati na hoti||
āgatigatiyā asati cutupapāto na hoti||
cutūpapāte asati āyatiɱ jāti jarāmaraṇam soka paridevadukkhadomanassupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhukkhandhassa nirodho hotīti.|| ||

Dasamaɱ.|| ||

Kaḷārakhattiyavaggo catuttho.|| ||

Tass'uddānam:|| ||

Bhūtam idaɱ Kalārañca||
Dve ca Ñāṇassa vatthūni||

[page 068]

Avijjāpaccayā ca dve||
Natumhā Cetanā tayo ti.|| ||

 


 

Chapter V: Gahapati Vagga

41. Pañcaverabhayā (1)

1 Sāvatthiyaɱ viharati.|| ||

I

2 Atha kho Anāthapiṇḍiko gahapati yena Bhagavā tenupasaṅkami||
Upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

Ekam antaɱ nisinnam kho Anāthapiṇḍikam gahapatim Bhagavā etad avoca.|| ||

3 Yato kho gahapati ariyasāvakassa pañca bhayāni verāni vūpasantāni honti||
Catūhi ca sotāpattiyaṅgehi samannāgato hoti||
ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho||
so akaṅkhamāno attanāva attānaɱ vyākareyya.|| ||

Khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto||
sotāpanno ham asmi avinipātadhammo niyato sambodhiparāyano.|| ||

4 Katamāni pañcabhayāni verāni vūpasantāni honti.|| ||

5 Yaɱ gahapati pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikam pi bhayam veram pasavati samparāyikam pi bhayaɱ veraɱ pasavati||
cetasikam pi dukkham domanassam {paṭisaɱvediyati}||
pānātipātāpaṭiviratassa evaɱ tam bhayaɱ veraɱ vūpasantaɱ hoti.|| ||

6 Yam gahapati adinnādāyi adinnādānapaccayā diṭṭhadhammikam pi bhayam veram pasavati||
samparāyikam pi bhayaɱ veraɱ pasavati||
cetasikam pi dukkhaɱ domanassam {paṭisaɱvediyati}||
adinnādānā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.|| ||

[page 069]

7 Yaɱ gahapati kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikam pi bhayaɱ veram pasavati||
samparāyikam pi bhayam veram pasavati||
Cetasikam pi dukkham domanassam {paṭisaɱvediyati}||
kāmesu micchācārā paṭiviratassa tam bhayaɱ veraɱ vūpasantaɱ hoti.|| ||

8 Yam gahapati musāvādī musāvādapaccayā diṭṭhadhammikam pi bhayam veram pasavati||
samparāyikam pi bhayaɱ veram pasavati||
cetasikam pi dukkham domanassam {paṭisaɱvediyati}||
musāvādā paṭiviratassa evaɱ taɱ bhayaɱ veram vūpasantaɱ hoti.|| ||

9 Yaɱ gahapati surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikam pi bhayaɱ veraɱ pasavati||
samparāyikam pi bhayaɱ veram pasavati||
cetasikam pi dukkhaɱ domanassam {paṭisaɱvedayati}||
sūrāmerayamajjapamādaṭṭhānā paṭiviratassa evam tam bhayaɱ veraɱ vūpasantaɱ hoti.|| ||

Imāni pañcabhayāni verāni vūpasantāni honti|| ||

II

10 Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti.|| ||

11 Idha gahapati ariyasāvako Buddhe aveccappasādena samannāgato hoti.|| ||

Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ Buddho Bhagavāti.|| ||

12 Dhamme aveccappasādena samannāgato hoti.|| ||

Svākhyāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhīti.|| ||

13 Saṅghe aveccappasādena samannāgato hoti||
supaṭipanno Bhagavato Sāvakasaṅgho||
ujupaṭipanno Bhagavato sāvakasaṅgho||
ñāyapaṭipanno Bhagavato sāvakasaṅgho||
sāmīcipaṭipanno Bhagavato sāvakasaṅgho||
yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā.|| ||

Esa Bhagavato Sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaram puññakhettaɱ lokassāti|| ||

[page 070]

14 Ariyakantehi sīlehi samannāgato hoti||
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasaṭṭhehi aparāmaṭṭhehi samādhisaɱvattanikehi.|| ||

Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.|| ||

15 Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppatividdho.|| ||

16 Idha gahapati ariyasāvako paṭiccasamuppādaññeva sādhukaɱ yoniso manasi karoti.|| ||

Iti imasmiɱ sati idaɱ hoti||
imasmim asati idaɱ na hoti||
imassuppādā idam uppajjati||
imassa nirodhā idaɱ nirujjhati||
17 Yadidam avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe|| Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho.|| ||

Saṅkhāranirodhā viññāṇanirodho||
pe||
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

Ayam assa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.|| ||

18 Yato ca kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti||
imehi catūhi sotāpattiyaṅgehi samannāgato hoti||
ayaɱ cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho||
so ākaṅkhamano attanā va attānaɱ vyākareyya||
khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto||
sotāpanno ham asmi avinipātadhammo niyato sambodhiparāyano ti.|| ||

Pathamam.|| ||

 


 

42. Pañcaverabhayā (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Atha kho sambahulā bhikkhū yena Bhagavā-Phagavā etad avoca.|| ||

[page 071]

3 Yato kho bhikkhave ariyasāvakassa pañcabhayāni verāni vūpasantāni honti||
catūhi ca sotāpattiyaṅgehi samannāgato hoti||
ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho||
so ākaṅkhamāno attanā va attānam vyākareyya.|| ||

Khīṇanirayomhi||
pe|| avinipātadhammo niyato sambodhiparāyano.|| ||

[Bhikkhave ti sabbam vitthāretabbaɱ].|| ||

3 Katamāni pañcabhayāni verāni vūpasantāni honti.|| ||

Yaɱ bhikkhave pānātipāti||
pe|| ||

Yaɱ bhikkhave adinnādāyī||
pe|| ||

Yaɱ bhikkhave kāmesu micchācārī||
pe|| ||

Yaɱ bhikkhave musāvādī||
pe|| ||

Yaɱ bhikkhave surāmerayamajjapamādaṭṭhāyī||
pe|| ||

Imāni pañcabhayāni verāni vūpasantāni honti.|| ||

4 Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti.|| ||

Idha bhikkhave ariyasāvako Buddhe||
pe||
Dhamme||
pe||
Saṅghe||
pe||
Ariyakantehi sīlehi samannāgato hoti.|| ||

Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.|| ||

5 Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.|| ||

Idha bhikkhave ariyasāvako paṭicca samuppādaññeva sādhukaɱ yoniso manasi karoti||
pe.|| ||

Ayam assa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.|| ||

6 Yato ca kho bhikkhave ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti||
imehi catūhi sotāpattiyaṅgehi samannāgato hoti||
ayaɱ cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho||
So ākaṅkhamāno attanā va attānaɱ vyākareyya.|| ||

Khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto||
sotāpanno ham asmi avinipātadhammo niyato sambodhiparāyano ti.|| ||

Dutiyaɱ.|| ||

 


 

43. Dukkha

1 Sāvatthiyaɱ viharati.|| ||

[page 072]

2 Dukkhassa bhikkhave samudayañca atthaṅgamañca desissāmi||
taɱ suṇātha||
pe|| ||

I

3 Katamo ca bhikkhave dukkhassa samudayo|| ||

4 Cakkhuɱ ca paticca rūpe ca uppajjati cakkhuviññāṇaɱ||
tiṇṇaɱ saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
Ayaɱ kho bhikkhave dukkhassa samudayo.|| ||

5 Sotaɱ ca paṭicca sadde ca||
6 Ghānaɱ ca paṭicca gandhe ca||
7 Jivhaɱ ca paṭicca rase ca||
8 Kāyañca paṭicca phoṭṭhabbe ca||
9 Manañca paṭicca dhamme ca uppajjati manoviññāṇaɱ||
tiṇṇaɱ saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
Ayaɱ kho bhikkhave dukkhassa samudayo.|| ||

II

10 Katamo ca bhikkhave dukkhassa atthaṅgamo.|| ||

11 Cakkhuɱ ca paṭicca rūpe ca uppajjati cakkhuviññāṇam||
tiṇṇaɱ saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā.|| ||

Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
bhavanirodhā jātinirodho||
jātinirodhā jatāmaraṇam sokaparidevadukkhadomanassupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

Ayaɱ kho bhikkhave dukkhassa atthaṅgamo.|| ||

12 Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ.|| ||

13 Ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaɱ|| ||

14 Jivhaɱ ca paṭicca||
pe|| ||

15 Kāyaɱ ca paṭicca||
pe|| ||

16 Manaɱ ca paṭicca dhamme ca uppajjati manoviññāṇaɱ||
tiṇṇam saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
tassāyeva taṇhāya asesavirāganirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
bhavanirodhā jātinirodho||
jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti|| ||

[page 073]

Evam etassa kevalassa dukkhakhandhassa nirodho hoti.|| ||

17 Ayaɱ kho bhikkhave dukkhassa atthaṅgamo ti.|| ||

Tatiyaɱ.|| ||

 


 

44. Loko

1 Sāvatthiyaɱ viharati.|| ||

2 Lokassa bhikkhave samudayañca atthaṅgamañca desissāmi||
Tam suṇātha||
pe|| ||

I

3 Katamo ca bhikkhave lokassa samudayo.|| ||

4 Cakkhuɱ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ||
tiṇṇam saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
taṇhapaccayā upādānaɱ||
upādānapaccayā bhavo||
bhavapaccayā jāti||
jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti||
Ayaɱ lokassa samudayo.|| ||

5 Sotañca paṭicca sadde ca||
pe|| ||

6 Ghānaɱ ca paṭicca gandhe ca||
pe|| ||

7 Jivhaɱ ca paṭicca rase ca||
pe|| ||

8 Kāyaɱ ca paṭicca poṭṭhabbe ca.|| ||

9 Manaɱ ca paṭicca dhamme ca uppajjati manoviññāṇam||
tiṇṇam saṅgatiphasso||
phassapaccayā vedanā||
pe||
jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti.|| ||

Ayaɱ kho bhikkhave lokassa samudayo.|| ||

II

10 Katamo ca bhikkhave lokassa atthaṅgamo.|| ||

11 Cakkhuɱ ca paṭicca rūpe ca uppajjati cakkhuviññāṇam||
tiṇṇaɱ saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
tassā yeva taṇhāya asesavirāganirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
pe.|| ||

evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

Ayaɱ lokassa atthaṅgamo.|| ||

12 Sotaɱ ca paṭicca sadde ca||
pe|| ||

[page 074]

13 Ghānaɱ ca paṭicca gandhe ca||
pe|| ||

14 Jivhaɱ ca paṭicca rase ca||
pe|| ||

15 Kāyaɱ ca paṭicca poṭṭhabbe ca||
pe|| ||

16 Manaɱ ca paṭicca dhamme ca uppajjati manoviññāṇaɱ||
tiṇṇam saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā.|| ||

tassāyeva taṇhāya asesavirāganirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
pe.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

17 Ayaɱ kho bhikkhave lokassa atthaṅgamoti.|| ||

Catutthaɱ.|| ||

 


 

45. Ñātika

1 Evam me sutaɱ||
Ekaɱ samayaɱ Bhagavā Ñātike viharati Giñjakāvasathe.|| ||

I

2 Atha kho Bhagavā rahogato paṭisallīno imam dhammapariyāyam abhāsi.|| ||

3 Cakkhuɱ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ||
tiṇṇaɱ saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
taṇhāpaccayā upādānaɱ||
pe|| Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

4 Sotañca paṭicca sadde ca||
pe|| ||

5 Ghānañca paṭicca gandhe ca||
pe|| ||

6 Jivhaɱ ca paṭicca rase ca||
pe|| ||

7 Kāyaɱ ca paṭicca poṭṭhabbe ca||
pe|| ||

8 Manañca paṭicca dhamme ca uppajjati manoviññāṇaɱ||
tiṇṇaɱ saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
taṇhāpaccayā upādānam||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

9 Cakkhuɱ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ||
tiṇṇaɱ saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
tassā yeva taṇhāya||
asesavirāganirodhā upādānanirodhe||
upādānanirodhā bhavanirodho||
pe.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti||
pe|| ||

[page 075]

10 Sotañca paṭicca sadde ca||
pe|| ||

11 Ghānañca paṭicca||
pe|| ||

12 Jivhañca paṭicca||
pe|| ||

13 Kāyañca paṭicca||
pe|| ||

14 Manañca paṭicca dhamme uppajjati manoviññāṇaɱ||
tiṇṇaɱ saṅgatiphasso||
phassapaccayā vedanā||
vedanāpaccayā taṇhā||
tassā yeva taṇhāya asesavirāganirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
pe|| ||

Evam atassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

II

15 Tena kho pana samayena aññataro bhikkhu Bhagavato upassutiɱṭhito hoti.|| ||

16 Addasā kho Bhagavā taɱ bhikkhum upassutiɱṭhitaɱ|| ||

17 Disvāna taɱ bhikkhum etad avoca.|| ||

Assosi no tvaɱ bhikkhu imaɱ dhammapariyāyanti.|| ||

Evam bhante ti.|| ||

18 Uggaṇhāhi tvaɱ bhikkhu imaɱ dhammapariyāyaɱ||
pariyāpuṇāhi tvaɱ bhikkhu imaɱ dhammapariyāyaɱ.|| ||

Atthasaɱhitāyam bhikkhu dhammapariyāyo ādibrahamacariyako ti.|| ||

Pañcamaɱ.|| ||

 


 

46. Aññataraɱ

1 Sāvatthiyaɱ viharati|| ||

2 Atha kho aññataro brāhmaṇo yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavatā saddhiɱ sammodi||
sammodanīyaɱ katham sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdi.|| ||

Ekam antaɱ nisinno kho so brāhmaṇo Bhagavantam etad avoca|| ||

3 Kiɱ nu kho bho Gotama so karoti {paṭisaɱvediyatīti}.|| ||

So karoti so paṭisaɱvediyatītī kho brāhmaṇa ayam eko anto.|| ||

[page 076]

4 Kim pana bho Gotama añño karoti añño paṭisaɱvediyatīti.|| ||

Añño karoti añño paṭisaɱvediyatīti kho brāhmaṇa ayaɱ dutiyo anto.|| ||

Ete te brāhmaṇa ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti.|| ||

5 Avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||
saṅkhāranirodhā||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

6 Evaɱ vutte so brāhmaṇo Bhagavantam etad avoca.|| ||

Abhikkantaɱ bho Gotama abhikkantaɱ bho Gotama||
pe||
Upāsakam maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.|| ||

Chaṭṭhaɱ.|| ||

 


 

47. Jānussoṇi

1 Sāvatthiyaɱ viharati.|| ||

2 Atha kho Jānussoṇi brāhmaṇo yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavatā saddhiɱ sammodi||
pe.|| ||

Ekam antaɱ nisinno kho Jānussoṇi brāhmaṇo Bhagavantam etad avoca.|| ||

3 Kim nu kho bho Gotama sabbaɱ atthīti.|| ||

Sabbam atthīti kho brāhmaṇa ayam eko anto.|| ||

4 Kiɱ pana bho Gotama sabbaɱ natthīti.|| ||

Sabbam natthīti kho brāhmaṇa ayaɱ dutiyo anto.|| ||

Ete te brāhmaṇa ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti.|| ||

5 Avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||
saṅkhāranirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

6 Evaɱ vutte so Jāṇussoṇi brāhmaṇo Bhagavantam etad avoca|| ||

[page 077]

Abhikkantam bho Gotama||
pe||
pāṇupetaɱ saraṇaɱ gatanti.|| ||

Sattamam.|| ||

 


 

48. Lokāyatika

1 Sāvatthi.|| ||

2 Atha kho lokāyatiko brāhmaṇo yena Bhagavā||
pe|| ||

Ekam antaɱ nisinno kho lokāyatiko brāhmaṇo Bhagavantam etad avoca.|| ||

3 Kiɱ nu kho bho Gotama sabbam atthīti.|| ||

Sabbam atthīti kho brāhmaṇa jeṭṭham etam lokāyatam.|| ||

4 Kim pana bho Gotama sabbaɱ natthīti.|| ||

Sabbaɱ natthīti kho brāhmaṇa dutiyaɱ etaɱ lokāyataɱ.|| ||

5 Kiɱ nu kho bho Gotama sabbam ekattan ti||
Sabbam ekattanti kho brāhmaṇa tatiyam etaɱ lokāyataɱ.|| ||

6 Kiɱ pana bho Gotama sabbaɱ puthuttanti.|| ||

Sabbaɱ puthuttanti kho brāhmaṇa catuttham etaɱ lokāyatam.|| ||

Ete te brāhmaṇa ubho ante anupagamma majjhena Tathāgato dhammaɱ deseti.|| ||

7 Avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇaɱ||
pe.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hotī.|| ||

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||
saṅkhāranirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

8 Evaɱ vutte lokāyatiko brāhmaṇo Bhagavantam etad avoca.|| ||

Abhikkantaɱ bho Gotama||
pe||
ajjatagge pānupe taɱ saraṇaɱ gatanti.|| ||

Aṭṭhamaɱ.|| ||

 


 

49. Ariyasāvaka (1)

1 Sāvatthi.|| ||

[page 078]

2 Na bhikkhave sutavato ariyasāvakassa evaɱ hoti.|| ||

Kiɱ nu kho kismiɱ sati kiɱ hoti|| ||

Kissuppādā kim uppajjati.|| ||

[Kismiɱ satī saṅkhāra honti|| ||

Kismiɱ sati viññāṇaɱ hoti]|| ||

Kismiɱ sati nāmarūpaɱ hoti||
kismiɱ sati saḷāyatanaɱ hoti||
kismiɱ sati phasso hoti||
kismiɱ sati vedanā hoti||
kismiɱ sati taṇhā hoti||
kismiɱ sati upādānaɱ hoti||
kismiɱ sati bhavo hoti||
kismiɱ sati jāti hoti||
kismiɱ sati jarāmaraṇaɱ hotīti.|| ||

3 Atha kho bhikkhave sutavato ariya sāvakassa aparapaccayā ñāṇam evettha hoti.|| ||

Imasmiɱ sati idaɱ hoti||
imassuppādā idam uppajjati||
[Avijjāya sati saṅkhārā honti||
saṅkhāresu sati viññāṇaɱ hoti ||] viññāṇe sati nāmarūpaɱ hoti||
pe|| ||

Jātiyā sati jarāmaraṇaɱ hotīti.|| ||

So evaɱ pajānāti evam ayam loko samudayatīti.|| ||

4 Na bhikkhave sutavato ariyasāvakassa evaɱ hoti.|| ||

Kiɱ nu kho kismiɱ asati kiɱ na hoti||
kissa nirodhā kiɱ nirujjhati||
[Kismiɱ asati saṅkhārā na honti||
kismiɱ asati viññāṇaɱ na hoti]||
kismiɱ asati nāmarūpaɱ na hoti||
kismiɱ asati saḷāyatanaɱ na hoti||
kismiɱ asati phasso na hoti||
kismiɱ asati vedanā na hoti||
kismiɱ asati taṇhā na hoti||
kismiɱ asati upādānaɱ na hoti||
kismiɱ asati bhavo na hoti||
kismiɱ asati jāti na hoti||
kismiɱ asati jarāmaraṇaɱ na hotīti||
pe|| ||

5 Atha kho bhikkhave sutavato ariyasāvakassa aparapaccayā ñāṇam evettha hoti||
Imasmiɱ asīti idaɱ na hoti||
imassa nirodhā idaɱ nirujjhati||
[Avijjāya asati saṅkhārā na honti||
saṅkhāresu asati viññāṇaɱ na hoti]||
viññāṇe asati nāmarūpaɱ na hoti||
nāmarūpe asati saḷāyatanam na hoti||
pe||
phasso na hoti||
pe||
vedanā na hoti||
taṇhā na hoti||
pe||
upādānaɱ na hoti||
pe||
bhavo na hoti||
pe||
jāti na hoti||
pe||
jātiyā asati jarāmaraṇaɱ na hotīti||
pe|| ||

So evaɱ pajānāti evam ayaɱ loko nirujjhatīti.|| ||

[page 079]

6 Yato ca kho bhikkhave ariyasāvako evaɱ lokassa samudayañca atthaṅgamañca yathābhūtaɱ pajānāti||
ayaɱ vuccati bhikkhave ariyasāvako diṭṭhisampanno iti pi||
pe|| ||

amatadvāram āhacca tiṭṭhati iti pīti.|| ||

Navamaɱ.|| ||

 


 

50. Ariyasāvaka (2)

1 Sāvatthi.|| ||

2 Na bhikkhave sutavato ariyasāvakassa evaɱ hoti.|| ||

Kiɱ nu kho kismiɱ sati kiɱ hoti.|| ||

Kissuppādā kim uppajjati||
kismiɱ sati saṅkhārā honti||
kismiɱ sati viññāṇaɱ hoti||
kismiɱ sati nāmarūpaɱ hoti||
kismiɱ sati saḷāyatanaɱ hoti||
kismiɱ sati phasso hoti||
kismiɱ sati vedanā hoti||
kismiɱ sati taṇhā hoti||
kismiɱ sati upādānaɱ hoti||
kismiɱ sati bhavo hoti||
kismiɱ sati jāti hoti||
kismiɱ sati jarāmaraṇaɱ hoti||
pe|| ||

3 Atha kho bhikkhave sutavato ariyasāvakassa aparapaccayā ñāṇam evettha hoti.|| ||

Imasmiɱ sati idaɱ hoti||
imassuppādā idam uppajjati.|| ||

Avijjāya sati saṅkhārā honti||
saṅkhāresu sati viññāṇaɱ hoti||
viññāṇe sati nāmarūpaɱ hoti||
nāmarūpe sati saḷāyatanam hoti||
saḷāyatane sati phasso hoti||
phasse sati vedanā hoti||
vedanāya sati taṇhā hoti||
taṇhāya sati upādānaɱ na hoti||
upādāne sati bhavo hoti||
bhave sati jāti hoti||
jātiyā sati jarāmaraṇaɱ hotīti.|| ||

So evaɱ jānāti evam ayaɱ loko samudayatīti.|| ||

4 Na bhikkhave sutavato ariyasāvakassa evaɱ hoti||
Kiɱ nu kho kismiɱ asati kiɱ na hoti||
kissa nirodhā kiɱ nirujjhati||
kismiɱ asati saṅkhārā na honti||
kismiɱ asati viññāṇaɱ na hoti||
pe|| ||

Kismim asati jarāmaraṇaɱ na hoti.|| ||

5 Atha kho bhikkhave sutavato ariyasāvakassa aparapaccayā ñāṇam evettha hoti.|| ||

Imasmim asati idaɱ na hoti||
imassa nirodhā idaɱ nirujjhati||
Avijjāya asati saṅkhārā na honti||

[page 080]

saṅkhāresu asati viññāṇaɱ na hoti||
viññāṇe asati nāmarūpaɱ na hoti||
nāmarūpe asati saḷāyatanaɱ na hoti||
pe|| jātiyā asati jarāmaraṇaɱ na hotīti.|| ||

So evam pajānāti evam ayaɱ loko nirujjhatīti.|| ||

6 Yato ca kho bhikkhave ariyasāvako evam lokassa samudayañca atthaṅgamañca yathābhūtaɱ pajānāti||
ayaɱ vuccati bhikkhave ariyasāvako diṭṭhisampanno iti pi||
passati imaɱ saddhammam iti pi||
sekhena ñāṇena samannāgato iti pi||
[sekhāya vijjāya samannāgato iti pi ||] dhammasotaɱ samāpanno iti pi||
ariyo nibbedhikapañño iti pi||
amatadvāram āhacca tiṭṭhati iti pīti.|| ||

Dasamaɱ.|| ||

Gahapativaggo pañcamo.|| ||

Tass'uddānaɱ.|| ||

Dve Pañcaverabhayā vuttā||
Dukkhaɱ Loko ca Ñātikaɱ||
Aññataraɱ Jānussoṇi ca||
Dve Ariyasāvakā vuttā||
Vaggo tena pavuccatīti||

 


 

Chapter VI: Rukkha Vagga

51. Parivimaɱsana

1 Evam me sutaɱ||
ekaɱ samayam Bhagavā Sāvatthiyam viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Tatra Bhagavā bhikkhū āmantesi Bhikkhavo ti.|| ||

Bhadante ti te bhikkhū Bhagavato paccassosum.|| ||

3 Bhagavā etad avoca.|| ||

Kittāvatā nu kho bhikkhave bhikkhu {pariviɱsamāno} parivīmaɱseyya sabbaso sammādukkhakkhayāyāti.|| ||

{Bhagavaɱmūlakā} no bhante dhammā Bhagavaɱnettikā Bhagavaɱpaṭisaraṇā||

[page 081]

sādhu vata bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāressantīti.|| ||

4 Tena hi bhikkhave taɱ suṇātha sādhukaɱ manasi karotha bhāsissāmīti.|| ||

Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ.|| ||

Bhagavā etad avoca.|| ||

5 Idha bhikkhave bhikkhu parivīmaɱsamāno parivīmaɱsati.|| ||

Yaɱ kho idam anekavidhaɱ nānappakārakaɱ dukkhaɱ loke uppajjati jarāmaraṇaɱ||
idaɱ nu kho dukkhaɱ kiɱnidānaɱ kiɱsamudayaɱ kiɱjātikaɱ kimpabhavaɱ.|| ||

kismiɱ sati jarāmaraṇaɱ hoti||
kismiɱ asati jarāmaraṇaɱ na hotīti.|| ||

6 So parivīmaɱsamāno evam pajānāti||
Yaɱ kho idam anekavidhaɱ nānappakarakaɱ dukkhaɱ loke uppajjati jarāmaraṇaɱ||
idaɱ kho dukkhaɱ jātinidānaɱ jātisamudayaɱ jātijātikaɱ jātipabhavaɱ.|| ||

Jātiyā sati jarāmaraṇaɱ hoti||
jātiyā asati jarāmaraṇaɱ na hotīti.|| ||

7 So jarāmaraṇaɱ ca pajānāti jarāmaraṇasamudayaɱ ca pajānāti jarāmaraṇanirodhaɱ ca pajānāti||
yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā taɱ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anudhammacārī.|| ||

8 Ayaɱ vuccati bhikkhave bhikkhu sabbaso sammādukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.|| ||

9 Athāparaɱ parivīmaɱsamāno parivīmaɱsati.|| ||

Bhavo panāyaɱ kinnidāno||
Upādānaɱ panidaɱ kinnidānam||
Taṇhā panāyaɱ kinnidānā||
Vedanā||
Phasso||
Saḷāyatanaɱ panidaɱ kinnidānaɱ||
Nāmarūpaɱ panidaɱ||
Viññāṇaɱ panidaɱ||
Saṅkhārā panime kinnidānā kiɱsamudayā kiɱjātikā kiɱpabhāvā||
kismiɱ sati saṅkhārā honti kismiɱ asati saṅkhārā na hontī ti.|| ||

10 So parivimaɱsamāno evaɱ pajānāti.|| ||

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.|| ||

[page 082]

Avijjāya sati saṅkhārā honti||
avijjāya asati saṅkhārā na hontī ti.|| ||

11 So saṅkhāre ca pajānāti saṅkhārasamudayañca pajānāti saṅkhāranirodhañ ca pajānāti||
yā ca saṅkhārānirodhasāruppagāminī paṭipadā taɱ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anudhammacārī.|| ||

Ayaɱ vuccati bhikkhave bhikkhu sabbaso sammādukkhakkhayāya paṭipanno saṅkhāranirodhāya.|| ||

12 Avijjāgato yaɱ bhikkhave purisapuggalo puññaɱ ce saṅkhāram abhisaɱkharoti||
puññūpagaɱ hoti viññāṇaɱ||
apuññaɱ ce saṅkhāraɱ abhisaṅkharoti||
apuññūpagaɱ hoti viññāṇaɱ||
Āneñjam ce saṅkhāram abhisaṅkharoti||
āneñjūpagaɱ hoti viññānaɱ.|| ||

13 Yato kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā||
so avijjāvirāgā vijjuppādā-n-eva puññabhisaṅkhāram abhisaṅkharoti||
na apuññābhisaṅkhāram abhisaṅkharoti||
na ānejābhisaṅkhāram abhisaṅkharoti.|| ||

14 Anabhisaṅkharonto anabhisañcetayanto na kiñci loke upādiyati||
anupādiyaɱ na paritassati||
aparitassaɱ paccattaññeva parinibbāyati||
khīṇā jāti||
vusitaɱ brahmacariyaɱ kataɱ {karaṇīyaɱ} nāparam itthattāyā ti pajānāti.|| ||

15 So sukham ce vedanaɱ vedayati||
sā aniccāti pajānāti||
anajjhositā ti pajānāti||
anabhinanditāti pajānāti.|| ||

Dukkhaɱ ce vedanam vedayati||
sa aniccā ti pajānāti||
anajjhositāti pajānāti||
anabhinanditā ti pajānāti.|| ||

Adukkham asukhaɱ ce vedanaɱ vedayati||
sā aniccāti pajānāti||
anajjhositāti pajānāti||
anabhinanditā ti pajānāti.|| ||

16 So sukhaɱ ce vedanaɱ vedayati visaññutto taɱ vedanam vedayati||
dukkhaɱ ce vedanaɱ vedayati visaññutto taɱ vedanaɱ vedayati||
adukkham asukhaɱ ce vedanaɱ vedayati visaññutto taɱ vedanaɱ vedayati||

[page 083]

17 So kāyapariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti||
jīvitapariyantikaɱ vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti||
kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissanti||
sarīrāni avasissantīti pajānāti.|| ||

18 Seyyathāpi bhikkhave puriso kumbhakārapākā uṇhaɱ kumbham uddharitvā same bhūmibhāge patiṭṭhapeyya tatra yāyam usmā sa tattheva vūpasameyya kapallāni avasiseyyuɱ||
evam eva kho bhikkhave bhikkhu kāyapariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti||
jīvitapariyantikaɱ vedanaɱ vedijamāno jivitapariyantikam vedanam vediyāmīti pajānāti||
kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissanti||
sarīrāni avassissantīti pajānāti.|| ||

19 Taɱ kiɱ maññatha bhikkhave||
api nu kho khīnāsavo bhikkhu puññābhisaṅkhāraɱ vā abhisaṅkhareyya apuññābhisaṅkhāram vā abhisaṅkhareyya āneñjābhisaṅkhāram vā abhisaṅkhareyyāti.|| ||

No etam bhante.|| ||

20 Sabbaso vā pana saṅkhāresu asati saṅkharānirodhā api nu kho viññāṇaɱ paññayethāti.|| ||

No etam bhante.|| ||

21 Sabbaso vā pana viññāṇe asati saṅkhāranirodhā api nu kho nāmarūpaɱ paññāyethāti.|| ||

No etam bhante.|| ||

22 Sabbaso vā nāmarūpe asati nāmarūpanirodhā api nu kho saḷāyatanaɱ paññāyethāti.|| ||

No etam bhante.|| ||

23 Sabbaso vā pana saḷāyatane asati saḷāyatananirodhā api nu kho phasso paññāyethāti.|| ||

No etam bhante.|| ||

[page 084]

24 Sabbaso vā pana phasse asati phassanirodhā api nu kho vedanā paññāyethāti.|| ||

No etam bhante.|| ||

25 Sabbaso vā pana vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethāti.|| ||

No etam bhante.|| ||

26 Sabbasso vā pana taṇhāya asati taṇhānirodhā api nu kho upādānam paññāyethāti.|| ||

No etam bhante.|| ||

27 Sabbaso vā pana upādāne asati upādānanirodhā api nu kho bhavo paññāyethāti.|| ||

No etam bhante.|| ||

28 Sabbaso vā pana bhave asati bhavanirodhā api nu kho jāti paññāyethāti.|| ||

No etam bhante.|| ||

29 Sabbaso vā pana jātiyā asati jātinirodhā api nu kho jarāmaraṇaɱ paññāyethāti.|| ||

No etam bhante.|| ||

30 Sādhu sādhu bhikkhave||
evam etam bhikkhave netam aññathā.|| ||

Saddahatha me tam bhikkhave adhimuccatha nikkaṅkhā ettha hotha nibbicikicchā||
esevanto dukkhassāti.|| ||

Pathamaɱ.|| ||

 


 

52. Upādāna

1 Sāvatthiyaɱ viharati.|| ||

2 Upādāniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavāḍḍhati||
taṇhāpaccayā upādānaɱ||
upādānapaccayā bhavo bhavapaccayā jāti||
jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

3 Seyyathāpi bhikkhave dasannaɱ vā kaṭṭhavāhānaɱ vīsāya vā kaṭṭhavāhānaɱ tiɱsāya vā kaṭṭhavāhānaɱ cattārīsāya vā kaṭṭhavāhānaɱ mahā aggikkhandho jāleyya||

[page 085]

Tatra puriso kālena kālaɱ sukkhāni ceva tiṇāni pakkhippeyya||
sukkhāni ca gomayāni pakkhippeyya||
sukkhāni ca kaṭṭhāni pakkhippeyya||
Evañhi so bhikkhave mahā aggikkhando tadāhāro tadupādāno ciram dīgham addhānam jaleyya|| ||

4 Evam eva kho bhikkhave upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati||
taṇhāpaccayā upādānaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

5 Upādāniyesu bhikkhave dhammesa ādīnavānupassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
bhavanirodhā jātinirodho||
jātinirodha jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

6 Seyyathāpi bhikkhave dasannaɱ vā kaṭṭhavāhānam vīsāya vā||
tiɱsāya vā cattārīsāya vā kaṭṭhavāhānam mahā aggikkhandho jāleyya||
tatra puriso na kālena kālaɱ sukkhāni ceva tiṇāni pakkhippeyya||
na sukkhāni ca gomayāni pakkhippeyya||
na sukkhāni ca kaṭṭhāni pakkhippeyya||
Evañhi so bhikkhave mahā aggikkhandho purimassa ca upādānassa pariyādānā aññāssa ca anupāhārā anāhāro nibbāyeyya.|| ||

7 Evam eva kho bhikkhave upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
tanhānirodhā upādānanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Dutiyaɱ.|| ||

[page 086]

 


 

53. Saññojanaɱ (1)

1 Sāvatthiyaɱ viharati.|| ||

2 Saññojaniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati||
taṇhāpaccayā upādānaɱ||
[upādānāpaccayābhavo||
bhavapaccayājāti||
jatipaccayājarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti]|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

3 Seyyathāpi bhikkhave telaɱ ca paṭicca vaṭṭim ca paṭicca telappadīpo jhāyeyya||
tatra puriso kālena kalaɱ telam āsiñceyya vaṭṭim upasamhareyya||
Evañhi so bhikkhave telappadīpo tadāhāro tad upādāno ciraɱ dīgham addhānaɱ jaleyya|| ||

4 Evam eva kho bhikkhave saṅyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati||
taṇhāpaccayā upādānaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

5 Saññojaniyesu bhikkhave dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
tanhānirodhā upādānanirodho||
pe.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

6 Seyyathāpi bhikkhave telaɱ ca paṭicca vaṭṭiɱ ca paṭicca telappadīpo jhāyeyya||
tatra puriso na kālena kālaɱ telam āsiñceyya na vaṭṭiñca upasaɱhareyya||
Evañhi so bhikkhave telappadīpo purimassa ca upādañassa pariyādānā aññassa ca anupāhārā anāhāro nibbāyeyya.|| ||

7 Evam eva kho bhikkhave saṅyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Tatiyam.|| ||

[page 087]

 


 

54. Saññojanaɱ (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave telaɱ ca paṭicca vaṭṭiɱ ca paṭicca telappadīpo jhāyeyya||
tatra puriso kālena kālam telam āsiñceyya vaṭṭiɱ upasaɱhareyya||
evam hi so bhikkhave telappadīpo tadāhāro tadupādāno ciraɱ dīgham addhānaɱ jāleyya|| ||

Evam eva kho bhikkhave saṅyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati||
taṇhāpaccayā upādānam||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

3 Seyyathāpi bhikkhave telaɱ ca paṭicca vaṭṭiɱ ca paṭicca telappadīpo jhāyeyya||
tatra na kālena kālam telam āsiñceyya na vaṭṭiɱ ca upasaɱhareyya||
Evañ hi so bhikkhave telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupāhārā anāhāro nibbāyeyya.|| ||

Evam eva kho bhikkhave saṅyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho||
pe.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Catuttham.|| ||

 


 

55. Mahārukkho (1)

1 Sāvatthiyaɱ viharati.|| ||

2 Upādāniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati||
Taṇhāpaccayā upādānam||
pe.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

3 Seyyathāpi bhikkhave mahārukkho||
tassa yāni ceva mūlāni adhogamāniyāni ca tiriyaṅgamāni sabbān tāni uddham ojam abhiharanti||
Evañ hi so bhikkhave mahārukkho tadāhāro tadupādāno ciraɱ dīgham addhānaɱ tiṭṭheyya.|| ||

Evam eva kho bhikkhave upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati||
tanhāpaccayā upādānam||
[upadānapaccayā bhavo] ||
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

[page 088]

4 Upādāniyesu bhikkhave dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

5 Seyyathāpi bhikkhave mahārukkho||
Atha puriso āgaccheyya kuddālapiṭakam ādāya||
so taɱ rukkhaɱ mūle chindeyya||
mulena chetvā paliɱ khaṇeyya||
paliɱ khaṇitvā mulāni uddhareyya antamaso usīraṇāḷimattānipi||
so taɱ rukkhaɱ khaṇḍākhaṇḍikaɱ chindeyya||
khaṇḍākhaṇḍikaɱ chetvā phāleyya||
phāletvā sakalikaɱ sakalikaɱ kareyya||
sakalikam sakalikaɱ karitvā vātātape visoseyya||
vātātape visosetvā agginā ḍaheyya||
agginā ḍahitvā masiɱ kareyya||
masiɱ karitvā mahāvāte vā opuneyya||
nadiyāvā sīghasotāya pavāheyya.|| ||

Evañhi so bhikkhave mahārukkho ucchinnamūlo assa||
tālavatthukato anabhāvaɱkato āyatim anuppādadhammo.|| ||

6 Evam eva kho bhikkhave upādāniyesu dhammesu ādīnavānuppassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho.|| ||

pe [upādānanirodhā bhavanirodho].|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Pañcamaɱ.|| ||

 


 

56. Mahārukkho (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave mahārukkho||
tassa yāni ceva mūlāni adhogamāniyāni ca tiriyaṅgamāni sabbāni tāni uddham ojam abhiharanti||
Evañhi so bhikkhave mahārukkho tadāhāro tadupādāno ciraɱ dīgham addhānam tiṭṭheyya.|| ||

3 Evam eva kho bhikkhave upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.|| ||

Taṇhāpaccayā upādānaɱ||

[page 089]

pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

4 Seyyathāpi bhikkhave mahārukkho||
Atha puriso āgaccheyya kuddālapiṭakam ādāya||
so taɱ rukkham mūle chindeyya||
mūle chetvā paliɱ khaṇeyya||
paliɱ khaṇitvā mulāni uddhareyya||
pe|| ||

Nadiyā vā sīghasotāya pavāheyya.|| ||

Evañhi so bhikkhave mahārukkho ucchinnamūlo assa||
tālavatthukato anabhāvaɱkato āyatim anuppādadhammo.|| ||

5 Evam eva kho bhikkhave upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Chaṭṭham.|| ||

 


 

57. Taruṇa

1 Sāvatthiyaɱ viharati.|| ||

2 Saññojaniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati||
taṇhāpaccayā upādānaɱ||
pe.|| ||

Evam etassa kevalassa samudayo hoti.|| ||

3 Seyyathāpi bhikkhave taruṇo rukkho||
tassa puriso kālena kālam mūlāni palisajjeyya||
kālena kālam paɱsuɱ dadeyya||
kālena kālaɱ udakam dadeyya.|| ||

Evañhi so bhikkhave taruṇo rukkho tadāhāro tadupādāno vuddhiɱ virūḷhiɱ vepullam āpajjeyya.|| ||

4 Evam eva kho bhikkhave saṅyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati||
taṇhāpaccayā upādānaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

5 Saññojaniyesu bhikkhave dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho||
la.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

[page 090]

6 Seyyathāpi bhikkhave taruṇo rukkho||
Atha puriso āgaccheyya kuddālapiṭakam ādāya||
So taɱ rukkhaɱ mūle chindeyya mūle chetvā phalikhaṇeyya||
phalikhaṇitvā mūlani uddhareyya antamaso usīranāḷamattāni pi so taɱ rukkhaɱ khaṇḍākhaṇḍikam chindeyya khaṇḍākhandikaɱ chetvā phaleyya phāletvā sakalikam sakalikaɱ kareyya sakalikaɱ sakalikaɱ karitvā vātātape visosetvā agginā ḍaheyya agginā ḍahetvā masiɱ kareyya masiɱ karitvā vātātape vā opuneyya nadiyā vā sīghasotāya pavāheyya||
evañhi so bhikkhave taruṇo rukkho ucchinnamūlo assa||
tālavatthukato anabhāvakato āyatim anuppādadhammo.|| ||

7 Evam eva kho bhikkhave saṅyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Sattamaɱ.|| ||

 


 

58. Nāmarūpam

1 Sāvatthiyaɱ viharati.|| ||

2 Saññojaniyesu bhikkhave dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti||
Nāmarūpapaccayā saḷāyatanaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

3 Seyyathāpi bhikkhave mahārukkho||
tassa yāni ceva mūlāni adhogamāni yāni ca tiriyaṅgamāni||
sabbāni tāni uddham ojam abhiharanti||
Evañhi so bhikkhave mahārukkho tadāhāro tadupādāno ciraɱ dīgham addhānaɱ tiṭṭheyya.|| ||

4 Evam eva kho bhikkhave saṅyojaniyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti||
pe.|| ||

5 Saññojaniyesu bhikkhave dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti||
nāmarūpanirodhā saḷāyatananirodho||

[page 091]

pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

6 Seyyathāpi bhikkhave mahārukkho||
atha puriso āgaccheyya kuddālapiṭakam ādāya||
pe|| ||

Āyatim anupādadhammo|| ||

7 Evam eva kho bhikkhave saṅyojaniyesu dhammesu ādinavānupassino viharato nāmarūpassa avakkanti na hoti||
Nāmarūpanirodhā saḷāyatananirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Aṭṭhamaɱ.|| ||

 


 

59. Viññāṇaɱ

Sāvatthiyaɱ viharati.|| ||

2 Saññojaniyesu bhikkhave dhammesu assādānupassino viharato viññāṇassa avakkanti hoti||
viññāṇapaccayā nāmarūpaɱ||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

3 Seyyathāpi bhikkhave mahārukkho||
tassa yāni ceva mulāni||
pe|| ||

4 Evam eva kho bhikkhave saṅyojaniyesu dhammesu ādīnavānupassino viharato viññāṇassa avakkanti hoti||
viññāṇapaccayā nāmarūpam||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

5 Saññojaniyesu bhikkhave dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti||
viññāṇanirodhā nāmarūpanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

6 Seyyathāpi bhikkhave mahārukkho||
Atha puriso āgaccheyya kuddālapiṭakam ādāya||
pe|| ||

āyatiɱ anuppādadhammo.|| ||

7 Evam eva kho bhikkhave saṅyojaniyesu dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti||
viññāṇassa nirodhā nāmarūpanirodho||
pe|| ||

8 Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Navamaɱ.|| ||

[page 092]

 


 

60. Nidāna

1 Ekaɱ samayaɱ Bhagavā Kurusu viharati Kammāsadammaɱ nāma Kurūnaɱ nigamo.|| ||

2 Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

3 Ekam antaɱ nisinno kho āyasmā Ānando Bhagavantam etad avoca.|| ||

Acchariyam bhante abbhutam bhante yāvagambhīro cāyam bhante paṭiccasamuppādo gambhīrāvabhāso ca||
atha ca pana me uttānakuttānako viya khāyatīti.|| ||

4 Māhevām Ānanda māhevam Ānanda||
gambhīro cāyam Ānanda paṭiccasamuppādo gambhīrāvabhāso ca||
Etassa Ānanda dhammassa {aññāṇaɱ} ananubodhā appativedhā evam ayaɱ pajā tantākulakajātā guḷigandhikajātā muñjapabbajā bhūtā apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattati|| ||

5 Upādāniyesu Ānanda dhammesu assādānupassino viharato taṇhā pavaḍḍhati||
taṇhāpaccayā upādānaɱ||
upādānapaccayā bhavo||
[bhavapaccayā jāti||
jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti ||] Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

6 Seyyathāpi Ānanda mahārukkho||
tassa yāni ceva mūlāni adhogamāni yāni ca tiriyaṅgamāni||
sabbāni tāni uddham ojam abhisaɱharanti||
Evañhi so Ānanda mahārukkho tadāhāro tadupādāno ciraɱ dīgham addhānaɱ tiṭṭheyya.|| ||

7 Evam eva kho Ānanda upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati|| taṇhapaccayā upādānaɱ||

[page 093]

upādānapaccayā bhavo||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

8 Upādāniyesu Ānanda dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho||
[upādānanirodha bhavanirodho ||] pe|| Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

9 Seyyathāpi Ānanda mahārukkho||
Atha puriso āgaccheyya kuddālapiṭakam ādāya||
So tam rukkhaɱ mūle chindeyya||
mūle chetvā paliɱ khaṇeyya||
paliɱ khaṇitvā mūlāni uddhareyya antamaso usīranāḷimattāni pi||
so taɱ rukkham khaṇḍākhaṇḍikaɱ chindeyya||
khaṇḍākhaṇḍikaɱ chinditvā phāleyya||
phāletvā sakalikaɱ sakalikaɱ kareyya||
sakalikaɱ sakalikaɱ karitvā vātātape visoseyya||
vātātāpe visosetvā agginā ḍaheyya||
agginā ḍahetvā masiɱ kareyya||
masiɱ karitvā mahāvāte vā opuneyya nadiyā vā sīghasotāya pavāheyya||
Evañhi so Ānanda mahārukkho ucchinnamūlo assa tālavatthukato anabhāvanikato āyatiɱ anuppādadhammo.|| ||

10 Evam eva kho Ānanda upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati||
taṇhānirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
bhavanirodhā jātinirodho||
jātinirodhā jarāmaraṇaɱ sokoparidevadukkhadomanassupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotīti.|| ||

Dasamaɱ.|| ||

Rukkhavaggo chaṭṭho.|| ||

Tass'uddānaɱ:|| ||

Parivīmaɱsanupādānaɱ||
Dve ca Saññojanāni ca||
Mahārukkhena dve vuttā||
Taruṇena ca sattamaɱ||
Nāmarūpañca Viññāṇaɱ||
Nidānena ca te dasāti.|| ||

[page 094]

 


 

Chapter VII: Mahā Vagga

61. Assutavato

1 Evaɱ me sutaɱ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Assutavā bhikkhave putthujjano imasmiɱ cātumahābhūtikasmiɱ kāyasmim nibbindeyya pi virajjeyya pi vimucceyya pi.|| ||

3 Taɱ kissa hetu?|| ||

Dissati bhikkhave imassa catumahābhūtikassa kāyassa ācayo pi apacayo pi ādānam pi nikkhepanam pi.|| ||

Tasmā tatrāssutavā puthujjano nibbindeyya pi virajjeyya pi vimucceyya pi.|| ||

4 Yaɱ ca kho etaɱ bhikkhave vuccati cittaɱ iti pi mano iti pi viññānaɱ iti pi|| tatrassutavā puthujjano nālaɱ nibbinditum nālaɱ virajjituɱ nālaɱ vimuccituɱ.|| ||

5 Tam kissa hetu|| Dīgharattaɱ hetaɱ bhikkhave assutavato puthujjanassa ajjhositaɱ mamāyitaɱ parāmaṭṭham Etam mama eso ham asmi eso me attāti.|| ||

Tasmā tatrāssutavā puthujjano nālaɱ nibbindituɱ nālaɱ virajjituɱ nālam vimuccituɱ.|| ||

6 Varaɱ bhikkhave assutavā puthujjano imaɱ cātumahābhūtikaɱ kāyam attato upagaccheyya na tveva cittaɱ.|| ||

7 Taɱ kissa hetu?|| ||

Dissatāyam bhikkhave cātumahābhūtiko kāyo ekam pi vassaɱ tiṭṭhamāno||
dve pi vassāni tiṭṭhamāno||
tīṇi pi vassāni tiṭṭhamāno||
cattāri pi vassāni tiṭṭhamāno||
pañca pi vassāni tiṭṭhamāno||
dasa pi vassāni tiṭṭhamāno||
vīsati pi vassāni tiṭṭhamāno||
tiɱsam pi vassāni tiṭṭhamāno||
Cattārīsam pi vassāni tiṭṭhamāno||
paññāsam pi vassāni tiṭṭhamāno||
vassasatam pi tiṭṭhamāno||

[page 095]

bhiyyo pi tiṭṭhamāno.|| ||

Yaɱ ca kho etaɱ bhikkhave vuccati cittam iti pi mano iti pi viññāṇam iti pi||
taɱ rattiyā ca divasassa ca aññad eva uppajjati aññaɱ nirujjhati.|| ||

8 Seyyathāpi bhikkhave makkaṭo arāññe pavane caramāno sākhaɱ gaṇhati||
taɱ muñcitvā aññaɱ gaṇhati||
Evam eva kho bhikkhave yad idam vuccati cittam iti pi mano iti pi viññāṇam iti pi||
taɱ rattiyā ca divasassa ca ānnad eva uppajjati aññam nirujjhati.|| ||

9 Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaɱ yeva sādhukaɱ yoniso manasi karoti.|| ||

Iti pi imasmim sati idam hoti imassuppādā idam uppajjati||
imasmiɱ asati idaɱ na hoti imassa nirodhā idaɱ nirujjhati.|| ||

Yad idam avijjāpaccayā saṅkhārā||
saṅkhārapaccayā viññāṇam||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

10 Avijjāya tveva asesavirāganirodhā saṅkhāranirodho||
saṅkharanirodhā viññāṇanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

11 Evam passaɱ bhikkhave sutavā ariyasāvako rūpasmiɱ pi nibbindati||
vedanāya pi nibbindati||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati||
viññāṇasmim pi nibbindati.|| ||

Nibbindaɱ virajjati||
virāgā vimuccati||
vimuttasmiɱ vimuttamiti ñāṇaɱ hoti.|| ||

Khīṇājāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyam nāparam itthattāyāti pajānātīti.|| ||

Pathamaɱ.|| ||

 


 

62. Assutavā (2)

1 Sāvatthiyam viharati.|| ||

2 Assutavā bhikkhave puthujjano imasmiɱ cātumahābhūtikasmiɱ kāyasmim nibbindeyya pi virajjeyya pi vimucceyya pi.|| ||

3 Taɱ kissa hetu?|| ||

Dissati bhikkhave imassa cātumahābhūtikassa kāyassa ācayo pi apacayo pi ādānam pi nikkhepanam pi||

[page 096]

tasmā tatrāssutavā puthujjano nibbindeyyapi virajjeyya pi vimucceyya pi.|| ||

4 Yaɱ ca kho etam bhikkhave vuccati cittam iti pi mano iti pi viññāṇaɱ iti pi||
tatrāssutavā puthujjano nālaɱ nibbindituɱ nālaɱ virajjituɱ nālaɱ vimuccituɱ.|| ||

5 Taɱ kissa hetu?|| ||

Dīgharattañhetaɱ bhikkhave assutavato puthujjanassa ajjhositaɱ mamāyitaɱ parāmaṭṭham etaɱ mama esoham asmi eso me attā ti.|| ||

Tasmā tatrāssutavā puthujjano nālaɱ nibbinditum nālaɱ virajjituɱ nālaɱ vimuccituɱ.|| ||

6 Varaɱ bhikkhave assutavā puthujjano imaɱ cātumahābhūtikaɱ kāyam attato upagaccheyya na tveva cittaɱ.|| ||

7 Taɱ kissa hetu?|| ||

Dissatāyam bhikkhave cātumahābhūtiko kāyo ekam pi vassam tiṭṭhamāno||
dve pi vassāni tiṭṭhamāno||
tīni pi||
pe||
cattāri pi||
pe||
pañcā pi||
pe||
dasa pi||
pe||
vīsati pi||
pe||
tiɱsa pi||
pe||
cattārīsam pi||
pe||
paññāsam pi vassāni tiṭṭhamāno||
vassasatam pi tiṭṭhamāno||
bhiyyo pi tiṭṭhamāno.|| ||

Yaɱ ca kho etam bhikkhave vuccati cittam iti pi mano iti pi viññāṇam iti pi||
taɱ rattiyā ca divasassa ca aññad eva upajjati aññaɱ nirujjhati.|| ||

8 Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādam yeva sādhukaɱ yoniso manasi karoti||
Iti imasmiɱ sati idaɱ hoti imassuppādā idam uppajjati imasmim asati idaɱ na hoti imassa nirodhā idaɱ nirujjhati.|| ||

9 Sukhavedaniyaɱ bhikkhave phassaɱ paṭicca uppajjati sukhā vedanā||
tasseva sukhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ sukhavedaniyaɱ phassaɱ paṭicca uppannā sukhā vedanā sā nirujjhati sā v-ūpasammati.|| ||

10 Dukkhavedaniyaɱ bhikkhave phassaɱ paṭicca uppajjati dukkhā vedanā||
tasseva dukkhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitam dukkhavedaniyaɱ phassaɱ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammati|| ||

[page 097]

11 Adukkhamasukhavedaniyaɱ bhikkhave phassaɱ paṭicca uppajjati adukkhamasukhavedanā||
tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitam adukkhamasukhavedaniyaɱ phassaɱ paṭicca uppannā adukkhamasukhavedanā sā nirujjhati sa vupasammati.|| ||

12 Seyyathāpi bhikkhave dvinnaɱ kaṭṭhānaɱ saṅghaṭṭasamodhānā usmā jāyati tejo abhinibattati||
tesaɱ yeva dvinnaɱ kaṭṭhānam nānābhāvāvinikkhepā yā tajjā usmā sā nirujjhati sā vūpasammati.|| ||

13 Evam eva kho bhikkhave sukhavedaniyaɱ phassaɱ paṭicca uppajjati sukhavedanā||
tasseva sukhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ sukhavedaniyaɱ phassaɱ paṭicca uppannā sukhavedanā sā nirujjhati sā vūpasammati.|| ||

14 Dukkhavedaniyaɱ phassam paṭicca||
pe|| ||

15 Adukkhamasukhavedaniyaɱ phassaɱ paṭicca uppajjati adukkhamasukhavedanā||
tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitam adukkhamasukhavedaniyaɱ phassam paṭicca uppannā adukkhamasukhavedanā sā nirujjhati sā vūpasammati.|| ||

16 Evaɱ passaɱ bhikkhave sutavā ariyasāvako phasse nibbindati||
vedanāya pi nibbindati||
saññāya pi nibbindati||
viññāṇasmim pinibbindati.|| ||

Nibbindaɱ virajjati||
[virāgā vimuccati||
vimuttasmiɱ vimuttamhīti nāṇaɱ hoti.|| ||

Khīnā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ] nāparam itthattāyā ti pajānātīti.|| ||

Dutiyaɱ.|| ||

 


 

63. Puttamaɱsa

1 Sāvatthi.|| ||

[page 098]

2 Cattāro me bhikkhave āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesinaɱ vā anuggahāya.|| ||

3 Katame cattāro.|| ||

Kabaliɱkāro āhāro oḷāriko vā sukhumo vā||
phasso dutiyo||
manosāñcetanā tatiyā||
viññāṇaɱ catutthaɱ.|| ||

Ime kho bhikkhave cattāro āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesinaɱ va anuggahāya.|| ||

4 Kathaɱ ca bhikkhave kabaliɱkāro āharo daṭṭhabbo.|| ||

5 Seyyathāpi bhikkhave dve jayampatikā parittaɱ sambalam ādāya kantāramaggaɱ paṭipajjeyyuɱ||
tesam assa ekaputtako piyo manāpo|| ||

6 Atha kho tesaɱ bhikkhave dvinnaɱ jayampatikānaɱ kantāragatānaɱ yā parittā sambalamattā sā parikkhayaɱ pariyādānaɱ gaccheyya||
siyā ca nesaɱ kantārāvaseso anithiṇṇo.|| ||

7 Atha kho tesam bhikkhave dvinnam jayampatikānam evam assa.|| ||

Amhākaɱ kho yā parittā sambalamattā sā parikkhīṇā pariyādiṇṇā||
atthi cāyaɱ kantārāvaseso anittiṇṇo||
Yannuna mayaɱ imam ekaputtakaɱ piyaɱ manāpaɱ vadhitvā vallūrañca soṇḍikañca karitvā puttamaɱsāni khādantā evantaɱ kantārāvasesaɱ nitthareyyāma||
mā sabbeva tayo vinassimhāti.|| ||

8 Atha kho te bhikkhave dve jayampatikā tam ekaputtakam piyaɱ manāpaɱ vadhitvā vallūrañca soṇḍikañca karitvā puttamaɱsāni khādantā evantaɱ kantārāvasesaɱ nitthareyyuɱ||
te puttamaɱsāni ceva khādeyyuɱ ure ca patipiɱseyyum kahaɱ ekaputtaka kahaɱ ekaputtakāti.|| ||

9 Taɱ kiɱ maññatha bhikkhave api nu te davāya vā āhāram āhareyyum||
madāya vā āhāram āhareyyuɱ||

[page 099]

Maṇḍanāya vā āhāram āhareyyuɱ||
vibhūsanāya vā āhāram āhareyyunti.|| ||

No hetam bhante.|| ||

10 Nanu te bhikkhave yāvadeva kantārassa nittharaṇatthāya āhāram āhareyyunti.|| ||

Evam bhante.|| ||

11 Evam eva khvāhaɱ bhikkhave kabaliɱkāro āhāro daṭṭhabbo ti vadāmi||
kabaliɱkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti||
Pañcakāmaguṇike rāge pariññāte natthi taɱ saṅyojanaɱ yena saṅyojanena saññutto ariyasāvako puna imam lokam āgaccheyya.|| ||

12 Kathañca bhikkhave phassāhāro daṭṭhabbo.|| ||

13 Seyyathāpi bhikkhave gāvī niccammā kuḍḍañce nissāya tiṭṭheyya ye kuḍḍanissitā pāṇā te naɱ khādeyyuɱ||
rukkhañce nissāya tiṭṭheyya ye rukkhanissitā pāṇā te naɱ khādeyyuɱ||
udakañce nissāya tiṭṭheyya ye udakanissitā pāṇā te naɱ khādeyyuɱ||
ākāsañce nissāya tiṭṭheyya ye ākāsanissitā pāṇā te naɱ khādeyyuɱ.|| ||

Yaññad eva hi sā bhikkhave gāvī niccammā nissāya nissāya tiṭṭheyya ye tannissitā tannissitā pāṇā te naɱ khādeyyuɱ||
Evam eva khvāhaɱ bhikkhave phassāhāro daṭṭhabbo ti vadāmi.|| ||

14 Phasse bhikkhave āhāre pariññāte tisso vedanā pāriññātā honti||
tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttariɱ karaṇīyanti vadāmi.|| ||

15 Kathañca bhikkhave manosañcetanāhāro daṭṭhabbo.|| ||

16 Seyyathāpi bhikkhave aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaɱ vitacchikānaɱ vītadhūmānaɱ||
Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo||
tam enaɱ dve balavanto purisā nānābāhāsu gahetvā tam aṅgārakāsum upakaḍḍheyyuɱ||
atha kho bhikkhave tassa purisassa ārakāvassa cetanā ārakā patthanā ārakā paṇidhi.|| ||

[page 100]

17 Taɱ kissa hetu?|| ||

Evaɱ hi bhikkhave tassa purisassa hoti.|| ||

Imaɱ cāhaɱ aṅgārakāsuɱ papatissāmi tato nidānaɱ maraṇaɱ vā nigacchāmi maraṇamattaɱ vā dukkhanti.|| ||

Evam eva khvāhaɱ bhikkhave manosañcetanāhāro daṭṭhabbo ti vadāmi|| ||

18 Manosañcetanāya bhikkhave āhāre pariññāte tisso taṇhā pariññātā honti||
tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi uttariɱkaraṇīyanti vadāmi.|| ||

19 Kathañca bhikkhave viññāṇāhāro daṭṭhabbo.|| ||

20 Seyyathāpi bhikkhave coram āgucāriɱ gahetvā rañño dasseyyuɱ||
Ayante deva coro āgucārī||
imassa yaɱ icchitaɱ taɱ daṇḍam paṇehīti||
tam enam rājā evaɱ vadeyya||
Gacchatha bho imaɱ purisaɱ pubbaṇhasamayaɱ sattisatena hanathāti||
tam enaɱ pubbaṇhasamayaɱ sattisatena hareyyuɱ.|| ||

21 Atha rājā majjhantikaɱ samayaɱ evaɱ vadeyya.|| ||

Ambho kathaɱ so purisoti.|| ||

Tatheva deva jīvatīti||
tam eṇam rājā evam vadeyya.|| ||

Gacchatha bho tam purisaɱ majjhantikasamayaɱ sattisatena hanathāti||
tam enaɱ majjhantikasamayaɱ sattisatena haneyyuɱ.|| ||

22 Atha rājā sāyaṇhasamayaɱ evaɱ vadeyya.|| ||

Ambho kathaɱ so puriso ti.|| ||

Tatheva deva jīvatīti||
tam enaɱ rājā evaɱ vadeyya.|| ||

Gacchatha bho tam purisaɱ sāyaṇhasamayaɱ sattisatena hanathāti||
tam enaɱ sāyaṇhasamayaɱ sattisatena haneyyuɱ.|| ||

23 Taɱ kim maññatha bhikkhave||
Api nu so puriso divasaɱ tīhi sattisatehi haññamāno tato nidānaɱ dukkham domanassam {paṭisaɱvediyethāti}.|| ||

Ekissa pi bhante sattiyā haññamāno tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyetha ko pana vādo tīhi sattisatehi haññayamāno ti.|| ||

24 Evam eva khvāhaɱ bhikkhave viññāṇāharo daṭṭhabbo ti vadāmi.|| ||

25 Viññāṇe bhikkhave āhāre pariññāte nāmarūpam pariññātaɱ hoti||
nāmarūpe pariññāte arivasāvakassa natthi kiñci uttariɱkaraṇīyanti vadāmīti.|| ||

Tatiyaɱ.|| ||

[page 101]

 


 

64. Atthirāgo

1 Sāvatthiyaɱ viharati.|| ||

2 Cattāro me bhikkhave āhārā bhūtānaɱ vā sattānam ṭhitiyā sambhavesinaɱ vā anuggahāya.|| ||

3 Katame cattāro.|| ||

Kabaliɱkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññānaɱ catutthaɱ.|| ||

Ime kho bhikkhave cattāro āhārā bhūtānaɱ vā sattānam ṭhitiyā sambhavesinaɱ vā anuggahāya.|| ||

4 Kabaliɱkāre ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ.|| ||

Yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ||
atthi tattha nāmarūpassa avakkanti||
Yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārāṇaɱ vuddhi||
Yattha atthi saṅkhārānaɱ vuddhi atthi tattha āyatiɱ punabbhavābhinibbatti||
Yattha atthi āyatiɱ punabbhavābhinibbatti atthi tattha āyatiɱ jātijarāmaraṇaɱ||
Yattha atthi āyatiɱ jātijarāmaraṇaɱ sasokantam bhikkhave sadaraɱ saupāyāsanti vadāmi.|| ||

5 Phasse ce bhikkhave āhāre||
pe|| ||

6 Manosañcetanāya ce bhikkhave āhāre||
pe|| ||

7 Viññāṇe ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ.|| ||

Yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ atthi tattha nāmarūpassa avakkanti||
Yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaɱ vuddhi||
Yattha atthi saṅkhārānaɱ vuddhi atthi tattha āyatiɱ punabbhavābhinibatti||
Yattha atthi āyatiɱ punabbhavābhinibbatti atthi tattha āyatiɱ jātijarāmaraṇaɱ||
Yattha atthi āyatiɱ jātijarāmaraṇaɱ sasokantaɱ sadaraɱ saupāyāsanti vadāmi.|| ||

8 Seyyathāpi bhikkhave rajako vā cittakāro vā sati rajanāya va lākhāya vā haliddiyā vā nīliyā vā mañjeṭṭhāya vā suparimaṭṭhe vā phalake bhittiyā vā dussapaṭṭe vā itthirūpam vā purisarūpaɱ vā abhinimmineyya sabbaṅgapaccaṅgaɱ||

[page 102]

9 Evam eva kho bhikkhave kabaliɱkāre ce āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitam tattha viññāṇaɱ virūḷhaɱ.|| ||

Yattha patiṭṭhitaɱ viññāṇaɱ virūḷham atthi tattha nāmarūpassa avakkanti||
Yattha atthi nāmarupassa avakkanti atthi tattha saṅkhārānam vuddhi||
Yattha atthi saṅkhārānam vuddhi atthi tattha āyatiɱ punabbhavābhinibbatti||
Yattha atthi āyatiɱ punabbhavābhinibbatti atthi tattha āyatiɱ jātijarāmaraṇaɱ||
Yattha atthi āyatiɱ jātijarāmaraṇaɱ sasokantaɱ bhikkhave sadaraɱ saupāyāsan ti vadāmi.|| ||

10 Phassa ce bhikkhave āhāre||
pe|| ||

11 Manosañcetanāya ce bhikkhave āhāre||
pe|| ||

12 Viññāne ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ.|| ||

Yattha patiṭṭhitaɱ viññānaɱ {virūḷhaɱ} atthi tattha nāmarūpassa avakkanti||
Yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaɱ vuddhi||
Yattha atthi saṅkhāranaɱ vuddhi atthi tattha āyatiɱ punabbhavābhinibbatti||
Yattha atthi āyatiɱ punabbhavābhinibbatti atthi tattha āyatiɱ jātijarāmaraṇaɱ||
Yattha atthi āyatiɱ jātijarāmaraṇaɱ sasokanti bhikkhave sadaram saupāyāsanti vādāmi.|| ||

13 Kabaliɱkāre ce bhikkhave āhāre natthi rāgo natthi nandi natthi taṇhā appatiṭṭhitaɱ tattha viññāṇaɱ avirūḷhaɱ.|| ||

Yattha appatiṭṭhitaɱ viññāṇam {avirūḷhaɱ} natthi tattha nāmarūpassa avakkanti||
Yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaɱ vuddhi||
Yattha natthi saṅkhārānam vuddhi natthi tattha āyatim punabbhavābhinibbatti||
Yattha natthi āyatiɱ punabbhavābhinibbatti natthi tattha āyatim jātijarāmaraṇaɱ||
Yattha natthi āyatiɱ jātijarāmaraṇaɱ asokantaɱ bhikkhave adaraɱ anupāyāsanti vadāmi.|| ||

[page 103]

14 Phasse ce bhikkhave āhāre||
pe|| ||

15 Manosañcetanāya ce bhikkhave||
pe|| ||

16 Viññāṇe ce bhikkhave āhāre natthi rāgo natthi nandi natthi taṇhā appatiṭṭhitaɱ tattha viññāṇam avirūḷham.|| ||

Yattha appatiṭṭhitaɱ viññāṇam avirūḷhaɱ natthi tattha nāmarūpassa avakkanti||
Yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaɱ vuddhi||
Yattha natthi saṅkhārānaɱ vuddhi natthi tattha āyatim punabbhavābhinibbatti||
Yattha natthi āyatim punabbhavābhinibbatti natthi tattha āyatiɱ jātijarāmaraṇaɱ||
Yattha natthi āyatiɱ jātijarāmaraṇam asokantam bhikkhave adaram anupāyāsanti vadāmi.|| ||

17 Seyyathāpi bhikkhave kuṭāgāraɱ vā kuṭāgārasālā vā||
uttarāya vā dakkhiṇāya vā pācīnāya vā vātapānā||
suriye uggacchante vātapānena rasmi pavisitvā kvassa patiṭṭhitāti.|| ||

Pacchimāya bhante bhittiyanti.|| ||

18 Pacchimā ce bhikkhave bhitti nāssa kvāssa patiṭṭhitā ti.|| ||

Pathaviyaɱ bhante ti.|| ||

19 Pathavī ce bhikkhave nāssa kvāssa patiṭṭhitā ti.|| ||

Āpasmiɱ bhante ti.|| ||

20 Āpo ce bhikkhave nāssa kvāssa patiṭṭhitā ti.|| ||

Appatiṭṭhitā bhante ti.|| ||

21 Evam eva kho bhikkhave kabaliɱkāre ce bhikkhave āhāre natthi rāgo natthi nandi natthi taṇhā||
pe|| ||

22 Phasse ce bhikkhave āhāre||
pe|| ||

23 Manosañcetanāya ce bhikkhave āhāre||
pe|| ||

24 Viññāṇe ce bhikkhave āhāre natthi rāgo natthi nandi natthi taṇhā appatiṭṭhitaɱ tattha viññāṇaɱ {avirūḷhaɱ}.|| ||

Yattha appatiṭṭhitam viññāṇam avirūḷham natthi tattha nāmarūpassa avakkanti||
Yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaɱ vuddhi||
Yattha natthi saṅkhārānaɱ vuddhi natthi tattha āyatiɱ punabbhavābhinibbatti||

[page 104]

Yattha natthi āyatiɱ punabbhavābhinibbatti natthi tattha āyatiɱ jātijarāmaraṇaɱ||
Yattha natthi āyatiɱ jātijarāmaraṇaɱ asokantam bhikkhave adaram anupāyāsanti vadāmi.|| ||

Catutthaɱ.|| ||

 


 

65. Nagaram

1 Sāvatthi.|| ||

2 Pubbe me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etad ahosi.|| ||

Kicchaɱ vatāyaɱ loko āpanno jāyati ca jīyate ca mīyati ca cavati ca upapajjati ca||
atha ca panimassa dukkhassa nissaraṇaɱ na pajānāti jarāmaraṇassa||
Kudāssu nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā ti.|| ||

3 Tassa mayham bhikkhave etad ahosi.|| ||

Kimhi nu kho sati jarāmaraṇaɱ hoti kimpaccayā jarāmaraṇanti.|| ||

4 Tassa mayhaɱ bhikkhave yoniso manasikārā ahu paññāya abhisamayo.|| ||

Jātiyā kho sati jarāmaraṇaɱ hoti||
jātipaccayā jarāmaraṇanti.|| ||

5 Tassa mayham bhikkhave etad ahosi.|| ||

Kimhi nu kho sati jāti hoti||
bhavo hoti||
upādānaɱ hoti||
taṇhā hoti||
vedanā hoti||
phasso hoti||
saḷāyatanaɱ hoti||
nāmarūpaɱ hoti||
kimpaccayā nāmarūpanti.|| ||

6 Tassa mayham bhikkhave yonīso manasikārā ahu paññāya ābhisamayo||
viññāṇe kho sati nāmarūpaɱ hoti viññāṇapaccayā nāmarūpanti.|| ||

7 Tassa mayham bhikkhave etad ahosi.|| ||

Kimhi nu kho sati viññāṇaɱ hoti kiɱpaccayā viññāṇanti.|| ||

8 Tassa mayham bhikkhave yoniso manasikārā ahu paññāya abhisamayo.|| ||

Nāmarūpe kho sati viññāṇaɱ hoti nāmarūpapaccayā viññāṇanti|| ||

9 Tassa mayham bhikkhave etad ahosi.|| ||

Paccudāvattati kho idaɱ viññāṇaɱ nāmarūpamhā nāparaɱ gacchati||
ettāvatā jīyetha vā jāyetha vā māyetha vā cavetha vā upapajjetha vā yad idam nāmarūpapaccayā viññāṇaɱ||
viññāṇapaccayā nāmarūpaɱ||
nāmarūpapaccayā saḷāyatanaɱ||
saḷāyatanapaccayā phasso||
pe|| ||

[page 105]

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

10 Samudayo samudayo ti kho me bhikkhave pubbe ananussutesu dhammesu cakkhum udapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādi.|| ||

11 Tassa mayham bhikkhave etad ahosi.|| ||

Kiɱhi nu kho asati jarāmaraṇaɱ na hoti||
kissa nirodhā jarāmaraṇanirodho ti.|| ||

12 Tassa mayhaɱ bhikkhave yoniso manasikārā ahu paññāya abhisamayo||
Jātiyā kho asati jarāmaraṇaɱ na hoti||
jātinirodhā jarāmaraṇanirodho ti.|| ||

13 Tassa mayham bhikkhave etad ahosi.|| ||

Kimhi nu kho asati jāti na hoti ||bhavo na hoti||
upādānaɱ na hoti||
taṇhā na hoti||
vedanā na hoti||
phasso na hoti||
sāḷāyatanaɱ na hoti||
nāmarūpaɱ na hoti||
kissa nirodhā nāmarūpanirodhoti.|| ||

14 Tassa mayham bhikkhave yoniso manasikārā ahu paññāya abhisamayo||
viññāṇe kho asati nāmarupaɱ na hoti||
viññāṇanirodhā nāmarūpanirodhoti|| ||

15 Tassa mayham bhikkhave etad ahosi||
Kimhi nu kho asati viññāṇaɱ na hoti||
kissa nirodhā viññāṇanirodhoti.|| ||

16 Tassa mayham bhikkhave yoniso manasikārā ahu paññāya abhisamayo||
nāmarūpe kho asati viññāṇaɱ na hoti nāmarupanirodhā viññāṇanirodhoti.|| ||

17 Tassa mayhaɱ bhikkhave etad ahosi.|| ||

Adhigato kho myāyaɱ maggobodhāya yad idaɱ nāmarūpanirodhā viññāṇanirodho||
Viññāṇanirodhā nāmarūpanirodho||
nāmarūpanirodhā saḷāyatananirodho||
saḷāyatananirodhā phassanirodho||
pe|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti.|| ||

18 Nirodho nirodhoti kho me bhikkhave pubbe ananussutesu dhammesu cakkhum udapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādi.|| ||

19 Seyyathāpi bhikkhave puriso araññe pavane caramāno passeyya purāṇam maggam purāṇañjasaɱ pubbakehi manussehi anuyātaɱ||
so tam anugaccheyya tam anugacchanto passeyya purāṇaɱ nagaraɱ purāṇam rājadhāniɱ pubbakehi manussehi ajjhāvutthaɱ ārāmasampannaɱ vanasampannaɱ pokkharaṇisampannam uddāpavantaɱ ramaṇīyaɱ|| ||

[page 106]

20 Atha kho so bhikkhave puriso rañño vā rājamahāmattassa vā ārocceyya.|| ||

Yagghe bhante jāneyyāsi||
aham addasam araññe pavane caramāno purāṇaɱ maggaɱ purāṇañjasaɱ pubbākehi manussehi anuyātam tam anuggacchiɱ||
tam anugacchanto addasaɱ purāṇam nagaraɱ purāṇaɱ rājadhāniɱ pubbakehi maṇussehi ajjhāvutthaɱ ārāmasampannaɱ vanasampannaɱ pokkharaṇisampannam uddāpavantaɱ ramaṇīyam||
tam bhante nagaram māpehīti|| ||

21 Atha kho bhikkhave rājā vā rājamahāmatto vā taɱ nagaram māpeyya||
tad assa nagaram aparena samayena iddhaɱ ceva phitaɱ ca bahujanam ākiṇṇamanussam vuddhivepullappattaɱ.|| ||

Evam eva khvāham bhikkhave addasaɱ purāṇaɱ maggaɱ purāṇañjasaɱ pubbakehi sammāsambuddhehi anuyātaɱ.|| ||

22 Katamo ca so bhikkhave purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto.|| ||

Ayam eva ariyo aṭṭhaṅgiko maggo||
seyyathāpi sammadiṭṭhi||
pe||
sammāsamādhi.|| ||

Ayaɱ kho so bhikkhave purāṇamaggo purāṇañjaso pubbakehi sammāsaɱbuddhehi anuyāto.|| ||

Tam anugacchiɱ||
tam anugacchanto jarāmaraṇaɱ abbhaññāsiɱ||
jarāmaraṇasamudayam abbhaññāsiɱ||
jarāmaraṇasamudayam abbhaññāsiɱ||
jarāmaraṇanirodham abbhaññāsiɱ||
jarāmaraṇanirodhagāminim paṭipadam abbhaññāsim.|| ||

23-31 Tam anugacchiɱ||
tam anugacchanto jātim abbhaññāsiɱ||
pe|| ||

bhavam abbhaññāsiɱ||
pe|| ||

upādānam abbhaññāsiɱ||
pe|| ||

taṇham abbhaññāsim||
pe|| ||

vedanam abbhaññāsiɱ||
pe|| ||

phassam abbhaññāsiɱ||
pe|| ||

saḷāyatanam abbhaññāsiɱ||
pe|| ||

nāmarūpam abbhaññāsiɱ||
pe|| ||

viññāṇam abbhaññāsiɱ||
pe|| ||

32 Tam anugacchiɱ||
tam anugacchanto saṅkhāre abbhaññāsiɱ||
saṅkhārasamudayam abbhaññāsiɱ||
saṅkhāranirodham abbhaññāsiɱ||
saṅkhāranirodhagāminiɱ paṭipadam abbhaññāsiɱ.|| ||

[page 107]

33 Tad abhiññāya ācikkhiɱ bhikkhūnaɱ bhikkhunīnaɱ upāsakānam upāsikānam||
tayidam bhikkhave brahmacariyam iddhaɱ ceva phītaɱ ca vitthārikaɱ bahujaññaɱ puthubhūtam yāvadeva manussehi suppakāsitanti.|| ||

Pañcamaɱ.|| ||

 


 

66. Sammasam

1 Evaɱ me sutam||
Ekam samayam Bhagavā Kurusu viharati Kammāsadammam nāma Kurūnam nigamo.|| ||

2 Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti.|| ||

Bhadante ti te bhikkhū Bhagavato paccassosuɱ.|| ||

3 Bhagavā etad avoca.|| ||

Sammasatha no tumhe bhikkhave antaraɱ sammasanti.|| ||

4 Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca.|| ||

Ahaɱ kho bhante sammasāmi antaraɱ sammasanti.|| ||

5 Yathā katham pana tvam bhikkhu sammasasi antaram sammasanti.|| ||

6 Atha kho so bhikkhu vyākāsi||
[Yathā so bhikkhu vyākāsi] na so bhikkhu Bhagavato cittam ārādhesi.|| ||

7 Evaɱ vutte āyasmā Ānando Bhagavantam etad avoca.|| ||

Etassa Bhagavā kālo etassa Sugata kālo yaɱ Bhagavā antaraɱ sammasaɱ bhāseyya||
Bhagavato sutvā bhikkhū dhāressantīti.|| ||

8 Tena hānanda suṇātha sādhukaɱ manasi karotha bhāsissāmīti.|| ||

Evam bhanti ti kho te bhikkhū Bhagavato paccassosuɱ.|| ||

9 Bhagavā etad avoca.|| ||

Idha bhikkhave bhikkhu sammasamāno sammasati antaraɱ sammasaɱ.|| ||

Yaɱ kho idam anekavidhaɱ nānappakārakaɱ dukkhaɱ loke uppajjati jarāmaraṇam||
[idam kho dukkhanidānaɱ kiɱsamudayaɱ kiɱjātikam kimpabhavaɱ||

[page 108]

kismiɱ sati jarāmaraṇaɱ hoti||
kismiɱ asati jarāmaraṇaɱ na hotīti||
so sammasamāno evaɱ jānāti.|| ||

Yaɱ kho idam anekavidhaɱ nānappakārakaɱ dukkhaɱ loke uppajjati jarāmaraṇaɱ ||] idaɱ kho dukkham upadhinidānaɱ upadhisamudayaɱ upadhijātikaɱ upadhipabhavaɱ||
upadhismiɱ sati jarāmaraṇaɱ hoti upadhismiɱ asati jarāmaraṇaɱ na hotīti||
so jarāmaraṇaɱ ca pajānāti||
jarāmaraṇasamudayām ca pajānāti||
jarāmaraṇanirodhaɱ ca pajānāti||
Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañ ca pajānāti.|| ||

Tathā paṭipanno ca hoti anudhammacārī.|| ||

Ayaɱ vuccati bhikkhave bhikkhu sabbaso sammādukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.|| ||

10 Athāparaɱ sammasamāno sammasati antaraɱ sammasaɱ||
upadhi panāyaɱ kiɱnidāno kiɱsamudayo kiɱjātiko kiɱpabhavo||
kismiɱ sati upadhi hoti kismiɱ asati [upadhi] na hotīti.|| ||

So sammasamāno evaɱ jānāti.|| ||

Upadhi taṇhānidāno taṇhāsamudayo taṇhāpabhavo taṇhāya sati upadhi hoti taṇhāya asati upadhi na hotīti||
so upadhiñca pajānāti upadhisamudayañca pajānāti upadhinirodhañca pajānati||
yā ca upadhinirodhasāruppagāminī paṭipadā tañca pajānāti.|| ||

Tathā paṭipanno ca hoti anudhammacārī.|| ||

Ayaɱ vuccati bhikkhave bhikkhu sabbaso sammādukkhakkhayāya paṭipanno upadhinirodhāya.|| ||

11 Athāparaɱ sammasamāno sammasati antaraɱ sammasaɱ.|| ||

Taṇhā panāyaɱ kattha uppajjamānā uppajjati kattha nivisamānā nivisatīti.|| ||

So sammasamāno evaɱ pajānāti.|| ||

Yaɱ kho kiñci loke piyarūpaɱ sātarūpaɱ etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati||
Kiñca loke piyarūpaɱ sātarūpaɱ||
Cakkhuɱ loke piyarūpaɱ sātarūpam etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.|| ||

[Evaɱ peyyālo].|| ||

12 Sotaɱ loke piyarūpaɱ sātarupam||
pe|| ||

[page 109]

13 Ghānaɱ loke piyarūpaɱ sātarūpaɱ||
pe|| ||

14 Jivhā loke piyarūpaɱ sātarūpaɱ||
pe|| ||

15 Kāyo loke piyarūpaɱ sātarūpaɱ||
pe|| ||

16 Mano loke piyarūpaɱ sātarūpaɱ etthesā taṇhā uppajjamāna uppajjati ettha nivisamānā nivisati|| ||

17 Ye hi keci bhikkhave atītam addhānam samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpam taɱ niccato addakkhuɱ sukhato addakkhuɱ attato addakkhuɱ ārogyato addakkhuɱ khemato addakkhum te taṇhaɱ vaḍḍhesuɱ.|| ||

18 Ye taṇham vaḍḍhesuɱ te upadhiɱ vaḍḍhesuɱ||
ye upadhiɱ vaḍḍhesuɱ te dukkhaɱ vaḍḍhesuɱ||
ye dukkhaɱ vaḍḍhesuɱ te na parimucciɱsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimucciɱsu dukkhasmā ti vadāmi.|| ||

19 Ye pi hi keci bhikkhave anāgatam addhānaɱ samaṇā va brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ taɱ niccato dakkhinti||
sukhato dakkhinti||
attato dakkhinti||
ārogyato dakkhinti||
khemato dakkhinti||
te taṇham vaḍḍhessanti.|| ||

20 Ye taṇhaɱ vaḍḍhissanti ...

[At this point the source-file I have skips to page 115. Rather than scan the pages again I have borrowed them from my version of the BJT and have proofread them against the PTS hard copy. I have deviated from the PTS hard copy only in that I have retained the expanded text, the phrase and line breaks and any corrections approved of in the 2nd edition of Volume 1 of the PTS hard copy.]

 



 

te upadhiɱ vaḍḍhessanti,||
ye upadhiɱ vaḍḍhessanti,||
te dukkhaɱ vaḍḍhessanti;||
ye dukkhaɱ vaḍḍhessanti;||
te na parimuccissanti jātiyā jarāmāraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccissanti dukkhasmā ti vadāmi.|| ||

21. Ye pi hi keci bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ,||
taɱ niccato passanti,||
sukhato passanti,||
attato passanti,||
ārogyato passanti,||
khemato passanti,||
te taṇhaɱ vaḍḍhenti.|| ||

22. Ye taṇhaɱ vaḍḍhenti,||
te upadhiɱ vaḍḍhenti;||
ye upadhiɱ vaḍḍhenti,||
te dukkhaɱ vaḍḍhenti;||
ye dukkhaɱ vaḍḍhenti,||
te na parimuccanti jātiyā jarāmāraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
na parimuccanti dukkhasmā ti vadāmi.|| ||

[110] 23. Seyyathā pi bhikkhave, āpānīyakaɱso vaṇṇasampanno gandhasampanno rasasampanno,||
so ca kho visena saṅsaṭṭho.|| ||

Atha puriso āgaccheyya ghammābhitatto ghammā pareto kilanto tasito pipāsito||
tam enaɱ evaɱ vadeyyuɱ:|| ||

'Ayaɱ te ambho purisa,||
āpānīyakaɱso vaṇṇasampanno gandhasampanno rasasampanno,||
so ca kho visena sampanno,||
sace ākaṅkhasi piva pivato hi kho taɱ chādissati vaṇṇena pi gandhena pi rasena pi,||
pītvā ca pana tato nidānaɱ māraṇaɱ vā nigacchasi,||
māraṇamattaɱ vā dukkhan' ti.|| ||

So taɱ āpānīyakaɱsaṅ sahasā apaṭisaṅkhā piveyya,||
na paṭinissajjeyya||
so tato nidānaɱ māraṇaɱ vā nigaccheyya,||
māraṇamattaɱ vā dukkhaɱ.|| ||

24. Evam eva kho bhikkhave, ye keci atītam addhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ,||
taɱ niccato addakkhuɱ,||
sukhato addakkhuɱ,||
attato addakkhuɱ,||
ārogyato addakkhuɱ,||
khemato addakkhuɱ,||
te taṇhaɱ vaḍḍhesuɱ.|| ||

Ye taṇhaɱ vaḍḍhesuɱ,||
te upadhiɱ vaḍḍhesuɱ;||
ye upadhiɱ vaḍḍhesuɱ,||
te dukkhaɱ vaḍḍhesuɱ;||
ye dukkhaɱ vaḍḍhesuɱ,||
te na parimucciɱsu jātiyā jarā māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimucciɱsu dukkhasmā ti vadāmi.|| ||

25. Ye pi hi keci bhikkhave, anāgatam addhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ,||
taɱ niccato dakkhinti,||
sukhato dakkhinti||
attato dakkhinti,||
ārogyato dakkhinti,||
khemato dakkhinti,||
te taṇhaɱ vaḍḍhessanti.|| ||

Ye taṇhaɱ vaḍḍhessanti,||
te upadhiɱ vaḍḍhessanti,||
ye upadhiɱ vaḍḍhessanti,||
te dukkhaɱ vaḍḍhessanti;||
ye dukkhaɱ vaḍḍhessanti;||
te na parimuccissanti jātiyā jarāmāraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccissanti dukkhasmā ti vadāmi.|| ||

26. Etarahi samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ,||
taɱ niccato passanti,||
sukhato passanti,||
attato passanti,||
ārogyato passanti,||
khemato passanti,||
te taṇhaɱ vaḍḍhenti.|| ||

27. Ye taṇhaɱ vaḍḍhenti,||
te upadhiɱ vaḍḍhenti;||
ye upadhiɱ vaḍḍhenti,||
te dukkhaɱ vaḍḍhenti;||
ye dukkhaɱ vaḍḍhenti,||
te na parimuccanti jātiyā jarāmāraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
na parimuccanti dukkhasmā ti vadāmi.|| ||

28. Ye ca kho keci bhikkhave,||
atītam addhānaɱ samaṇā vā brāhmbaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ,||
taɱ aniccato addakkhuɱ,||
dukkhato addakkhuɱ,||
anattato addakkhuɱ,||
rogato addakkhuɱ,||
bhayato addakkhuɱ||
te taṇhaɱ pajahiɱsu.|| ||

Ye taṇhaɱ pajahiɱsu,||
te upadhiɱ pajahiɱsu;||
ye upadhiɱ pajahiɱsu,||
te dukkhaɱ pajahiɱsu;||
ye dukkhaɱ pajahiɱsu,||
te parimucciɱsu jātiyā jarāya māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimucciɱsu dukkhasmā ti vadāmi.|| ||

29. Ye pi hi keci bhikkhave,||
anāgatam addhānaɱ samaṇā [111] vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ,||
taɱ aniccato dakkhinti,||
dukkhato dakkhinti,||
anattato dakkhinti,||
rogato dakkhinti,||
bhayato dakkhinti||
te taṇhaɱ pajahissanti.|| ||

30. Ye taṇhaɱ pajahissanti,||
te dukkhaɱ pajahissanti;||
ye dukkhaɱ pajahissanti,||
te dukkhaɱ pajahissanti;||
ye dukkhaɱ pajahissanti,||
te parimuccissanti jātiyā jarā māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimuccissanti dukkhasmā ti vadāmi.|| ||

31. Ye pi hi keci bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā yaɱ loko piyarūpaɱ sātarūpaɱ,||
taɱ aniccato passanti,||
dukkhato passanti,||
anattato passanti,||
rogato passanti,||
bhayato passanti,||
te taṇhaɱ pajahanti.|| ||

32. Ye taṇhaɱ pajahanti,||
te upadhiɱ pajahanti;||
ye upadhiɱ pajahanti,||
te dukkhaɱ pajahanti;||
ye dukkhaɱ pajahanti,||
te parimuccanti jātiyā jarāya māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccanti dukkhasmā ti vadāmi.|| ||

33. Seyyathā pi bhikkhave, āpānīyakaɱso vaṇṇasampanno gandhasampanno rasasampanno,||
so ca kho visena saṅsaṭṭho.|| ||

Atha puriso āgaccheyya ghammābhitatto ghamma pareto kilanto tasito pipāsito||
tam enaɱ vadeyyuɱ:|| ||

'Ayaɱ te ambho purisa,||
āpānīyakaɱso vaṇṇasampanno gandhasampanno rasasampanno,||
so ca kho visena saṅsaṭṭho||
sace ākaṅkhasi piva,||
pivato hi kho taɱ chādissati vaṇṇena pi gandhena pi rasena pi||
pivitvā ca tato nidānaɱ māraṇaɱ vā nigacchasi,||
māraṇamattaɱ vā dukkhan ti.|| ||

34. Atha kho bhikkhave, tassa purisassa evam assa:|| ||

'Sakkā kho me ayaɱ surāpipāsitā pānīyena vā vinetuɱ,||
dadhimaṇḍakena vā vinetuɱ,||
matthaloṇikāya vā vinetuɱ,||
loṇasovīrakena vā vinetuɱ||
na tvevāhaɱ taɱ piveyyaɱ,||
yaɱ mama assa dīgha-rattaɱ ahitāya dukkhāyā' ti.|| ||

So taɱ āpānīyakaɱsaɱ paṭisaṅkhā na piveyya,||
paṭi- [112] nissajjeyya.|| ||

So tato nidānaɱ na māraṇaɱ vā nigaccheyya,||
māraṇamattaɱ vā dukkhaɱ.|| ||

35. Evam eva kho bhikkhave,||
ye hi keci atītam addhānaɱ samaṇā vā brāhmbaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ,||
aniccato addakkhuɱ,||
dukkhato addakkhuɱ,||
anattato addakkhuɱ,||
rogato addakkhuɱ,||
bhayato addakkhuɱ||
te taṇhaɱ pajahiɱsu.|| ||

36. Ye taṇhaɱ pajahiɱsu,||
te upadhiɱ pajahiɱsu;||
ye upadhiɱ pajahiɱsu,||
te dukkhaɱ pajahiɱsu;||
ye dukkhaɱ pajahiɱsu,||
te parimucciɱsu jātiyā jarāyamāraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimucciɱsu dukkhasmā ti vadāmi.|| ||

37. Ye pi hi keci bhikkhave,||
anāgatam addhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ,||
taɱ aniccato dakkhinti,||
dukkhato dakkhinti,||
anattato dakkhinti,||
rogato dakkhinti,||
bhayato dakkhinti||
te taṇhaɱ pajahissanti.|| ||

38. Ye taṇhaɱ pajahissanti,||
te dukkhaɱ pajahissanti;||
ye dukkhaɱ pajahissanti,||
te dukkhaɱ pajahissanti;||
ye dukkhaɱ pajahissanti,||
te parimuccissanti jātiyā jarā māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimuccissanti dukkhasmā ti vadāmi.|| ||

39. Etarahi samaṇā vā brāhmaṇā vā yaɱ loko piyarūpaɱ sātarūpaɱ,||
taɱ aniccato passanti,||
dukkhato passanti,||
anattato passanti,||
rogato passanti,||
bhayato passanti,||
te taṇhaɱ pajahanti.|| ||

40. Ye taṇhaɱ pajahanti,||
te upadhiɱ pajahanti;||
ye upadhiɱ pajahanti,||
te dukkhaɱ pajahanti;||
ye dukkhaɱ pajahanti,||
te parimuccanti jātiyā jarāya māraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimuccanti dukkhasmā ti vadāmi.|| ||

Chaṭṭhaɱ|| ||

 


 

67. Nlakalapiyaɱ

1 Ekaɱ samayaɱ āyasmā ca Sāriputto āyasmā ca Mahākoṭṭhito Bārāṇasiyaɱ viharanti Isipatane Migadāye.|| ||

2 Atha kho āyasmā Mahā-Koṭṭhito sāyaṇhasamayaɱ patisallāṇā vuṭṭhito yenāyasmā Sāriputto ten'upasaɱkami.|| ||

Upasaɱkamitvā āyasmatā Sāriputtena saddhiɱ sammodi||
sammodanīyaɱ kathaɱ vītisāretvā ekam antaɱ nisīdi.|| ||

3 Ekam antaɱ nisinno kho āyasmā Mahā-Koṭṭhito āyasmantaɱ Sāriputtaɱ etad avoca:|| ||

"Kinnu kho āvuso Sāriputta,||
sayaɱkataɱ jarāmaraṇaɱ,||
parakataɱ jarāmaraṇaɱ,||
[113] sayaɱkatañ ca parakatañ ca jarāmaraṇaɱ,||
udāhu asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ jarāmaraṇan" ti?|| ||

4 Na kho āvuso Koṭṭhika,||
sayaɱkataɱ jarāmaraṇaɱ na parakataɱ jarā-maraṇaɱ na sayaɱkatañ ca parakatañ ca jarāmaraṇaɱ nāpi asayaɱkāraɱ aparaɱkāraɱ adhicca samuppannaɱ jarāmaraṇaɱ api ca jātipaccayā jarāmaraṇanti.|| ||

5 Kin nu kho āvuso Sāriputta,||
sayaɱkatā jāti,||
parakatā jāti,||
sayaɱkatā ca paraɱkatā ca jāti,||
udāhu asayaɱkārā aparaɱkārā adhiccasamuppannā jātī ti?|| ||

6 Na kho āvuso Koṭṭhika,||
sayaɱkatā jāti na parakatā jāti,||
na sayaɱkatā ca paraɱkatā ca jāti nāpi asayaɱkārā aparaɱkārā adhiccasamuppannā jāti apica bhava-paccayā jātī ti.|| ||

7-18 Kinnu kho āvuso Sāriputta,||
sayaɱkato bhavo,||
parakato bhavo,||
sayaɱkato ca parakato ca bhavo,||
udāhu asayaɱkāro aparaɱkāro adhicca-samuppanno bhavo ti?|| ||

Na kho āvuso Koṭṭhika,||
sayaɱkato bhavo na parakato bhavo.|| ||

Na sayaɱkato ca parakato ca bhavo.|| ||

Nāpi asayaɱkāro aparaɱkāro adhicca-samuppanno bhavo.|| ||

Api ca upādāna-paccayā bhavo ti.|| ||

Kin nu kho āvuso Sāriputta,||
sayaɱkataɱ upādānaɱ,||
parakataɱ upādānaɱ,||
sayakatañca parakatañ ca upādānaɱ,||
udāhu asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ nāmarūpanti?|| ||

Na kho āvuso Koṭṭhika,||
sayaɱkataɱ upādānaɱ.|| ||

Parakataɱ upādānaɱ.|| ||

Na parakataɱ upādānaɱ.|| ||

Na sayaɱkatañ ca parakatañ ca upādānaɱ.|| ||

Nāpi asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ upādānaɱ.|| ||

Api ca taṇhāpaccayā upādānanti.|| ||

Kin nu kho āvuso Sāriputta,||
sayaɱkatā taṇhā,||
parakatā taṇhā,||
sayaɱkatā ca parakatā ca taṇhā,||
udāhu asayaɱkārā aparaɱkārā adhiccasamuppannā taṇhā'ti?|| ||

Na kho āvuso Koṭṭhika,||
sayaɱkatā taṇhā,||
na parakatā taṇhā,||
na sayaɱkatā ca parakatā ca taṇhā.|| ||

Nāpi asayaɱkārā aparaɱkārā adhiccasamuppannā taṇhā.|| ||

Api ca vedanāpaccayā taṇhā'ti.|| ||

Kin nu kho āvuso Sāriputta,||
sayaɱkatā vedanā,||
parakatā vedanā,||
sayaɱkatā ca parakatā ca vedanā,||
udāhu asayaɱkārā aparaɱkārā adhiccasamuppannā vedanā'ti.|| ||

Na kho āvuso Koṭṭhika,||
sayaɱkatā vedanā,||
na parakatā vedanā,||
na sayaɱkatā ca parakatā ca vedanā.|| ||

Nāpi asayaɱkārā aparaɱkārā adhiccasamuppannā vedanā.|| ||

Api ca phassa-paccayā vedanā'ti.|| ||

Kin nu kho āvuso Sāriputta,||
sayaɱkato phasso,||
parakato phasso,||
sayaɱkato ca parakato ca phasso.|| ||

Udāhu asayaɱkāro aparaɱkāro adhiccasamuppano phasso'ti.|| ||

Na kho āvuso Koṭṭhika,||
sayaɱkato phasso,||
na parakato phasso,||
na sayaɱkato ca parakato ca phasso.|| ||

Nāpi asayaɱkāro aparaɱkāro adhicca-samuppanno phasso.|| ||

Api ca saḷāyatanapaccayā phasso'ti.|| ||

Kin nu kho āvuso Sāriputta,||
sayaɱkataɱ saḷāyatanaɱ,||
parakataɱ saḷāyatanaɱ,||
sayakatañca parakatañ ca saḷāyatanaɱ,||
udāhu asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ saḷāyatananti?|| ||

Na kho āvuso Koṭṭhika,||
sayaɱkataɱ saḷāyatanaɱ,||
na parakataɱ saḷāyatanaɱ,||
na sayaɱkataɱ ca parakataɱ ca saḷāyatanaɱ,||
nāpi asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ saḷāyatanaɱ.|| ||

Api ca nāmarūpapaccayā saḷāyatananti.|| ||

19 Kin nu kho āvuso Sāriputta,||
sayaɱkataɱ nāmarūpaɱ,||
parakataɱ nāmarūpaɱ,||
sayaɱkatañ ca parakatañ ca nāmarūpaɱ,||
udāhu asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ nāmarūpanti?|| ||

20 Na kho āvuso Koṭṭhika,||
sayaɱkataɱ nāmarūpaɱ.|| ||

Na parakataɱ nāmarūpaɱ.|| ||

Na sayaɱkatañ ca parakatañ ca nāmarūpaɱ.|| ||

Nāpi asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ nāmarūpaɱ.|| ||

Api ca viññāṇapaccayā nāmarūpanti.|| ||

21 Kin nu kho āvuso Sāriputta,||
sayaɱkataɱ viññāṇaɱ,||
parakataɱ viññāṇaɱ,||
sayaɱkatañ ca parakatañ ca viññāṇaɱ,||
udāhu asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ viññāṇanti?|| ||

22. Na kho āvuso Koṭṭhika,||
sayakataɱ viññāṇaɱ.|| ||

Parakataɱ viññāṇaɱ,||
na sayaɱkatañ ca parakatañ ca viññāṇaɱ.|| ||

Nāpi asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ viññāṇaɱ.|| ||

Api ca nāmarūpapaccayā viññāṇanti.|| ||

[114] 23 Idān'eva kho mayaɱ āyasmato Sāriputtassa bhāsitaɱ evaɱ ājānāma:|| ||

"Na kho āvuso Koṭṭhika,||
sayaɱkataɱ nāmarūpaɱ,||
na parakataɱ nāmarūpaɱ,||
na sayaɱkatañ ca parakatañ ca nāmarūpaɱ,||
nā pi asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ nāmarūpaɱ.|| ||

Api ca viññāṇapaccayā nāmarūpan ti.|| ||

24 Idān'eva pana mayaɱ āyasmato Sāriputtassa bhāsitaɱ evaɱ ājānāma:|| ||

"Na kho āvuso Koṭṭhika,||
sayaɱkataɱ viññāṇaɱ,||
parakataɱ viññāṇaɱ,||
na sayaɱkatañ ca parakatañ ca viññāṇaɱ,||
nā pi asayaɱkāraɱ aparaɱkāraɱ adhicca -||
samuppannaɱ viññāṇaɱ.|| ||

Api ca nāmarūpapaccayā viññāṇan ti.|| ||

25 Yathā katham pan'āvuso Sāriputta,||
imassa bhāsitassa attho daṭṭhabbo ti?|| ||

Ten'āvuso upamaɱ te karissāmi upamāya pi idh'ekacce viññū purisā bhāsitassa atthaɱ ājānanti.|| ||

26 Seyyathā pi āvuso,||
dve naḷakalāpiyo aññam aññaɱ nissāya tiṭṭheyyuɱ,||
evam eva kho āvuso,||
nāmarūpapapaccayā viññāṇa,||
viññāṇapapaccayā nāmarūpa,||
nāmarūpapaccayā saḷāyatanaɱ,||
saḷāyatanapaccayā phasso,||
phassa-paccayā vedanā,||
vedanāpaccayā taṇhā,||
taṇhāpaccayā upādānaɱ,||
upādānapaccayā bhavo,||
bhavapaccayā jāti,||
jātipaccayā jarā-maraṇaɱ,||
soka-parideva-dukkha-domanass'-upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.|| ||

Tāsañ ce āvuso,||
naḷakalāpīnaɱ ekaɱ apakaḍḍheyya,||
ekā papateyya,||
aparañce apakaḍḍheyya,||
aparā papateyya.|| ||

Evam eva kho āvuso,||
nāmarūpanirodhā viññāṇanirodho,||
viññāṇanirodhā nāmarūpanirodho,||
nāmarūpanirodhā saḷāyatananirodho,||
saḷāyatananirodhā phassanirodho,||
phassanirodhā vedanānirodho,||
vedanānirodhā taṇhānirodho,||
taṇhānirodhā upādānanirodho,||
upādānanirodhā bhavanirodho,||
bhavanirodhā jātinirodho,||
jātinirodhā jarā-maraṇaɱ,||
soka-parideva-dukkha-domanass'-upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hotī'ti.|| ||

27 Acchariyaɱ āvuso Sāriputta,||
abbhutaɱ āvuso Sāriputta,||
yāva subhāsitañ cidaɱ āyasmatā Sāriputtena.|| ||

Idaɱ ca pana mayaɱ āyasmato Sāriputtassa bhāsitaɱ imehi chattiɱsāya vatthūhi anumodāma.|| ||

28 Jarāmaraṇassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti [115] alaɱ vacanāya.|| ||

Jarāmaraṇassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Jarāmaraṇassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.|| ||

29-38 Jātiyā ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū'ti alaɱ vacanāya.|| ||

Jātiyā ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya.|| ||

Jātiyā ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.|| ||

Bhavassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Bhavassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Bhavassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāya.|| ||

Upādānassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Upādānassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Upādānassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāya.|| ||

Taṇhāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Taṇhāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Taṇhāya ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāya.|| ||

Vedanāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Vedanāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Vedanāya ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāya.|| ||

Phassassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Phassassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Phassassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāya.|| ||

Saḷāyatanassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Saḷāyatanassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Saḷāyatanassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāya.|| ||

Nāmarūpassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Nāmarūpassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Nāmarūpassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāya.|| ||

Viññāṇassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Viññāṇassa ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Viññāṇassa ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāya.|| ||

Saṅkhārānaɱ ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Saṅkhārānaɱ ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Saṅkhārānaɱ ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāya.|| ||

39 Avijjāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti,||
'Dhammakathiko bhikkhū' ti alaɱ vacanāya.|| ||

Avijjāya ce āvuso,||
bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhammapaṭipanno bhikkhū' ti alaɱ vacanāya.|| ||

Avijjāya ce āvuso,||
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭhadhammanibbānappatto bhikkhū' ti alaɱ vacanāyāti.|| ||

Sattamaɱ|| ||

 


 

68. Kosambī

1 Ekaɱ samayaɱ āyasmā ca Mūsīlo āyasmā ca Saviṭṭho āyasmā ca Nārado āyasmā ca Ānando Kosambīyaɱ viharanti Ghositārāme.|| ||

I

2 Atha kho āyasmā Saviṭṭho āyasmantaɱ kho Mūsīlaɱ etad avoca:|| ||

Aññatreva āvuso Mūsīla,||
saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato Mūsilassa paccattam eva ñāṇaɱ jāti-paccayā jarāmaraṇanti?|| ||

3 Aññatreva āvuso Saviṭṭha,||
saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakhantiyā aham etaɱ jānāmi aham etaɱ passāmi jāti-paccayā jarāmaraṇa"nti.|| ||

 



 

[116]

4 Aññatreva āvuso Musīla saddhāya aññatra ruciyā aññatra anussayā aññatra ākāraparivitakkā aññatra diṭṭhijjhānakhantiyā atthāyasmato Musīlassa paccattam eva ñānaɱ Bhavapaccayā jātīti||
pe|| ||

5 Upādānapaccayā bhavo||
pe|| ||

6 Taṇhāpaccayā upādānanti||
pe|| ||

7 Vedanāpaccayā taṇhāti||
pe|| ||

8 Phassapaccayā vedanāti.||
pe|| ||

9 Saḷāyatanapaccayā phassoti.||
pe|| ||

10 Nāmarūpapaccayā saḷāyatananti.||
pe|| ||

11 Viññāṇapaccayā nāmarūpanti.||
pe|| ||

12 Saṅkhārapaccayā viññāṇanti.||
pe|| ||

13 Avijjāpaccayā saṅkhārāti|| ||

14 Aññatreva āvuso Saviṭṭha saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra ditthinijjhānakhantiyā aham etaɱ jānāmi aham etam passāmi Avijjāpaccayā saṅkhārāti.|| ||

15 Aññatreva āvuso Musīla saddhāya||
pe|| aññatra diṭṭhinijjhānakkhantiyā atthāyasmato Musīlassa paccattam eva ñāṇaɱ Jātinirodhā jarāmaraṇanirodhoti.|| ||

16 Aññatreva āvuso Saviṭṭha saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakhantiyā aham etaɱ jānāmi aham etam passāmi Jātinirodhā jarāmaraṇanirodhoti.|| ||

17 Aññatreva āvuso Musīla saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakhantiyā atthāyasmato Musīlassa paccattam eva ñāṇaɱ Bhavanirodhā jātinirodhoti.|| ||

18-24 Upādānanirodhā bhavanirodhoti.|| ||

pe||
Taṇhānirodhā upādānanirodhoti.|| ||

pe||
Vedanānirodhā taṇhānirodhoti.|| ||

pe||
Phassanirodhā vedanānirodhoti.|| ||

pe||
Saḷāyatananirodhā phassanirodhoti.|| ||

pe||
Nāmarūpanirodhā saḷāyatananirodho ti.|| ||

pe||
Viññānanirodhā namarūpanirodhoti|| ||

[page 117]

pe||
Saṅkhāranirodhā viññāṇanirodhoti.|| ||

pe||
[Avijjānirodhā saṅkhāranirodhoti||]|| ||

25 Aññatreva āvuso Saviṭṭha saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakhantiyā aham etaɱ jānāmi aham etam passāmi Avijjānirodhā saṅkhāranirodhoti.|| ||

26 Aññatreva āvuso Musīla saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakhantiyā atthāyasmato Musīlassa paccattam eva ñāñaɱ Bhavanirodho nibbānam ti.|| ||

27 Aññatreva āvuso Saviṭṭha saddhāya aññatra ruciyā aññatra anussavā aññatra ākaraparivitakkā aññatra diṭṭhinijjhānakhantiyā aham etaɱ jānāmi aham etaɱ passāmi Bhavanirodho nibbānam ti.|| ||

28 Tenāyasmā Musīlo arahaɱ khīṇāsavoti.|| ||

29 Evaɱ vutte āyasmā Musīlo tuṇhī ahosīti.|| ||

II

30 Atha kho āyasmā Nārado āyasmantam Saviṭṭham etad avoca.|| ||

Sādhāvuso Saviṭṭha aham etaɱ pañhaɱ labheyyaɱ||
mam etam pañhaɱ puccha||
aham te etaɱ pañham vyākarissāmīti.|| ||

31 Labha taɱ āyasmā Nārada etaɱ pañhaɱ||
pucchāmaham āyasmantaɱ Nāradam etam pañhaɱ vyākarotu ca me āyasmā Nārado etaɱ pañhaɱ.|| ||

32-57 Aññatreva āvuso Nārada saddhayā- -Aham etaɱ jaṇāmi aham etam passāmi Bhavanirodho nibbānanti.|| ||

58 Tenāyasmā Nārado arahaɱ khīṇāsavo ti.|| ||

[page 118]

59 Bhavanirodho nibbānanti kho me āvuso yathā bhūtaɱ sammapaññāya sudiṭṭhaɱ na camhi arahaɱ khīṇāsavo.|| ||

60 Seyyathāpi āvuso kantāramagge udapāno||
tatra nevassa rajjunā udakavārako.|| ||

Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito||
so taɱ udapānam olokeyya||
tassa udakanti hi kho ñāṇam assa na ca kāyena phusitvā vihareyya.|| ||

61 Evam eva kho āvuso bhavanirodho nibbānanti yathā bhūtaɱ sammapaññāya sudiṭṭham na camhi arahaɱ khīṇāsavoti.|| ||

III

62 Evaɱ vutte āyasmā Ānando āyasmantaɱ Saviṭṭham etad avoca.|| ||

Evaɱvādī tvaɱ āvuso Saviṭṭha āyasmantam Nāradaɱ kiɱ vadesīti.|| ||

63 Evaɱvādāham āvuso Ānanda āyasmantam Naradaɱ na kiñci vadāmi aññatra kalyāṇā aññatra kusalāti.|| ||

Aṭṭhamaɱ.|| ||

 


 

69. Upayanti

1 Evaɱ me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Tatra kho.|| ||

3 Mahāsamuddo bhikkhave upayanto mahānadiyo upayāpeti||
mahānadiyo upayantiyo kunnadiyo upayāpenti||
kunnadiyo upayantiyo mahāsobbhe upayāpenti||
mahāsobbhā upayantā kusobbhe upayāpenti.|| ||

4 Evam eva kho bhikkhave avijjā upayantī saṅkhāre upayāpeti||
saṅkhārā upayantā viññāṇam upayāpenti||
viññāṇaɱ upayantaɱ nāmarūpam upayāpeti||
nāmarūpam upayantam saḷāyatanam upayāpeti||
saḷāyatanam upayantaɱ phassam upayāpeti||
phasso upayanto vedanam upayāpeti||
vedanā upayantī taṇham upayāpeti||
taṇhā upayantī upādānam upayāpeti||
upādānam upayantam bhavam upayāpeti||

[page 119]

bhavo upayanto jātim upayāpeti||
jāti upayanti jarāmaraṇam upayāpeti.|| ||

5 Mahāsamuddo bhikkhave apayanto mahānadiyo apayāpeti||
mahānadiyo apayantiyo kunnadiyo apayāpenti||
kunnadiyo apayantiyo mahāsobbhe apayāpenti||
mahāsobbhā apayantā kusobbhe apayāpenti.|| ||

6 Evam eva kho bhikkhave avijjā apayantī saṅkhāre apayāpeti||
saṅkhārā apayantā viññāṇaɱ apayāpenti||
viññāṇam apayantam nāmarūpam apayāpeti||
nāmarupaɱ apayantam saḷāyatanam apayāpeti||
saḷāyatanam apayantam phassam apayāpeti||
phasso apayanto vedanam apayāpeti||
vedanā apayantī taṇhaɱ apayāpeti||
taṇhā apayantī upādānam apayāpeti||
upādānam apayantam bhavam apayāpeti||
bhavo apayanto jātim apayāpeti||
jāti apayantī jarāmaraṇam apayāpetīti.|| ||

Navamaɱ.|| ||

 


 

70. Susīmo

1 Evam me sutaɱ||
ekam samayaɱ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe.|| ||

I

2 Tena kho pana samayena Bhagavā sakkato hoti gurukato mānikato pūjito apacito lābhī cīvara-piṇḍapāta-senāsanagilāna-paccaya-bhesajja-parikkhārānaɱ.|| ||

3 Bhikkhusaṅgho pi sakkato hoti gurukato mānito pūjito apacito lābhī cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārānaɱ.|| ||

4 Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā||
na apacitā na lābhino cīvara-piṇḍapāta-senāsana-gilānapaccaya-bhesajja-parikkārānaɱ.|| ||

II

5 Tena kho pana samayena Susīmo paribbājako Rājagahe pativasati mahatiyā paribbājakaparisāya saddhiɱ.|| ||

[page 120]

6 Athā kho Susīmassa paribbājakassa parisā Susīmaɱ paribbājakam etad avocuɱ.|| ||

Ehi tvaɱ āvuso Susīma samaṇe Gotame brahmacariyaɱ cara||
tvaɱ dhammaɱ pariyāpuṇitvā amhe vācessasi||
taɱ mayaɱ dhammaɱ pariyāpuṇitvā gihīnaɱ bhāsissāma||
Evam mayam pisakkatā bhavissāma gurukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapāta-senāsana-gilānapaccaya-bhesajja-parikkhārāṇanti.|| ||

7 Evam āvuso ti kho Susīmo paribbājako sakāya parisāya paṭisuṇitvā yenāyasmā Ānando tenupasaṅkami||
upasaṅkamitvā āyasmatā Ānandena saddhim sammodi||
sammodanīyaɱ kathaɱ sārāṇīyam vītisāretvā ekam antaɱ nisīdi.|| ||

III

8 Ekam antaɱ nisinno kho Susīmo paribbājako āyasmantam Ānandam etad avoca.|| ||

Icchāmaham āvuso Ānanda imasmiɱ dhammavinaye brahmacariyaɱ caritunti.|| ||

9 Atha kho āyasmā Ānando Susīmam paribbājakam ādāya yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

10 Ekam antām nisinno kho āyasmā Ānando Bhagavantam etad avoca.|| ||

Ayaɱ bhante Susīmo paribbājako evam āha.|| ||

Icchāmaham āvuso Ānanda imasmiɱ dhammavinaye brahmacariyaɱ caritunti.|| ||

11 Tena hānanda Susīmaɱ pabbājethāti.|| ||

12 Alattha kho Susīmo paribbājako Bhagavato santike pabbajjam alattha upasampadaɱ.|| ||

13 Tena kho pana samayena sambahulehi bhikkhūhi Bhagavato santike aññā vyākatā hoti.|| ||

Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparam itthattāyā ti pajanāmāti.|| ||

IV

14 Assosi kho āyasmā Susīmo.|| ||

Sambahulehi kira bhikkhūhi Bhagavato santike aññā vyākatā|| ||

[page 121]

Khīnā jāti vusitaɱ brahmacariyaɱ katam karaṇīyaɱ nāparam itthattāyāti pajānāmāti.|| ||

15 Atha kho āyasmā Susīmo yena te bhikkhū tenupasaṅkami.|| ||

Upasaṅkamitvā tehi bhikkhūhi saddhiɱ sammodi||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdi.|| ||

16 Ekam antaɱ nisinno kho āyasmā Susīmo te bhikkhū etad avoca.|| ||

Saccaɱ kira āyasmantehi Bhagavato santike aññā vyākatā||
khīnā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparam itthatāyāti pajānāmāti.|| ||

Evam āvusoti.|| ||

17 Api pana tumhe āyasmanto evaɱ jānantā evam passantā anekavihitaɱ iddhividhaɱ paccanubhotha||
eko pi hutvā bahudhā hotha||
bahudhā pi hutvā eko hotha||
āvibhāvaɱ tirobhāvaɱ tirokuḍḍam tiropākāram tiropabbatam asajjamānā gacchatha seyyathāpi ākāse||
pathaviyaɱ pi ummujja nimmujjaɱ karotha seyyathāpi udake||
udake pi abhijjamāne gacchatha seyyathāpi pathaviyaɱ||
ākāse pi pallaṅkena khamatha seyyathāpi pakkhīsakuṇo||
ime pi candimasuriye evam mahiddhike evam mahānubhāve pāṇinā parimasatha parimajjatha||
yāva Brahmalokāpi kāyena vasam vattethāti.|| ||

No hetam āvuso.|| ||

18 Api pana tumhe āyasmanto evaɱ jānantā evaɱ passantā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇātha dibbe ca mānuse ca ye dūre santike cāti.|| ||

No hetam āvuso.|| ||

19 Api pana tumhe āyasmanto evaɱ jānantā evam passantā parasattānaɱ parapuggalānam cetasā ceto paricca pajānātha||
sarāgaɱ vā cittam sarāgaɱ cittanti pajānātha||
vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānātha||
sadosaɱ vā cittaɱ vītadosaɱ cittanti pajānātha||
samohaɱ vā cittaɱ samohaɱ cittanti pajānātha||

[page 122]

vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāthā||
saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānātha||
vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānātha||
mahaggataɱ vā cittam mahaggataɱ cittanti pajānātha||
amahaggatam vā cittam amahaggataɱ cittanti pajānātha||
sa-uttaraɱ vā cittaɱ sa-uttaraɱ cittanti pajānātha||
anuttaraɱ vā cittam anuttaraɱ cittanti pajānātha||
samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānātha||
asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānātha||
vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānātha||
avimuttam vā cittam avimuttaɱ cittanti pajānāthāti.|| ||

No hetam āvuso.|| ||

20 Api pana tumhe āyasmanto evaɱ pajānantā evaɱ passantā anekavihitaɱ pubbenivāsaɱ anussaratha||
seyyathīdam ekam pi jātim dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasam pi jātiyo vīsaɱ pi jātiyo tiɱsam pi jātiyo||
cattārisam pi jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jātisatasahassam pi||
aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi {saɱvaṭṭavivaṭṭakappe}||
Amutrāsiɱ evaɱ nāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto||
so tato cuto amutra udapādiɱ||
tatrāpāsiɱ evaɱ nāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhaduk{khapaṭisaɱvedī} evam āyupariyanto||
so tato cuto idhupapannoti||
Iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsam anussarathāti.|| ||

No hetam āvuso.|| ||

21 Api pana tumhe āyasmanto evaɱ jānantā evaɱ passantā dibbena cakkhunā visuddhena atikkantamānussakena satte passatha||
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānātha.|| ||

Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānam upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā||

[page 123]

te kāyassa bhedā paraɱ maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppannā.|| ||

Ime vata bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritenā samannāgatā ariyānam anupavādakā sammadiṭṭhikā sammādiṭṭhikammasamādānā||
te kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokam upapannā ti.|| ||

Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passatha||
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāthāti.|| ||

No hetam āvuso.|| ||

22 Api pana tumhe āyasmanto evaɱ jānantā evaɱ passantā ye te santā vimokkhā atikamma rūpe āruppā te kāyena phusitvā viharathāti.|| ||

No hetam āvuso.|| ||

23 Ettha dāni āyasmanto idaɱ ca veyyākaraṇam imesaɱ ca dhammānam asamāpatti [idan te āvuso api pana tumhe āyasmanto evaɱ jānantā evam passantā ye te santā vimokhā atikamma rūpe āruppā te kāyena passitvā viharathāti.|| ||

No hetam āvuso.|| ||

Ettha dāni āyasmanto idañca veyyākaraṇam imesañcadhammānaɱ asamāpatti]||
24 Idan no āvuso.|| ||

25 Kathanti.|| ||

Paññāvimuttā kho mayaɱ āvuso Susīmāti.|| ||

26 Na khvāham imassa āyasmantānam saṅkhittena bhāsitassa vitthārena attham ājānāmi||
sādhu me āyasmanto tathā bhāsantu yathāham imassa āyasmantānaɱ saṅkhittena bhāsitassa vitthārena attham ājāneyyanti.|| ||

[page 124]

27 Ājāneyyāsi vā tvaɱ āvuso Susīma na vā tvam ājāneyyāsi||
atha kho paññāvimuttā mayanti.|| ||

V

28 Atha kho āyasmā Susīmo uṭṭhāyāsanā yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antam nisīdi|| ||

29 Ekam antaɱ nisinno kho āyasmā Susīmo yāvatako tehi bhikkhūhi saddhiɱ ahosi kathāsallāpo||
taɱ sabbaɱ Bhagavato ārocesi|| ||

30 Pubbe kho Susīma dhammaṭṭhitiñāṇaɱ pacchā nibbāṇe ñāṇanti.|| ||

31 Na khvāham bhante imassa Bhagavato saṅkhittena bhāsitassa vitthārena attham ājānāmi||
sādhu me bhante Bhagavā tathā bhāsatu yathāham imassa Bhagavato saṅkhittena bhāsitassa vitthārena attham ājāneyyan ti.|| ||

32 Ājāneyyāsi vā tvaɱ Susīma na vā tvaɱ ājāneyyāsi atha kho dhammaṭṭhitiñānaɱ pubbe pacchā nibbāne ñāṇaɱ.|| ||

Taɱ kiɱ maññasi Susīma Rūpaɱ niccaɱ vā aniccaɱ vāti.|| ||

Aniccaɱ bhante.|| ||

33 Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti.|| ||

Dukkhaɱ bhante.|| ||

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassitum||
Etam mama eso hamasmi eso me attāti.|| ||

No hetam bhante.|| ||

34 Vedanā niccā vā aniccā vā ti.|| ||

Aniccā bhante.|| ||

pe|| ||

35 Saññā niccā vā aniccā vā ti.|| ||

Aniccā bhante|| ||

pe|| ||

36 Saṅkhārā niccā vā aniccā vā ti.|| ||

Aniccā bhante|| ||

pe|| ||

37 Viññāṇaɱ niccaɱ vā aniccaɱ vā ti.|| ||

[page 125]

Aniccaɱ bhante.|| ||

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti.|| ||

Dukkham bhante.|| ||

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu tam samanupassituɱ||
Etam mama eso hamasmi eso me attāti.|| ||

No hetam bhante.|| ||

38 Tasmātiha Susīma yaɱ kiñci rūpam atītānāgatapaccuppannam ajjhattaɱ vā bahiddhā vā oḷārikaɱ sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbam rūpaɱ netam mama neso ham asmi na me so attāti||
Evam etam yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||

39 Yā kāci vedanā atītānāgatapaccuppannā||
pe|| ||

40 Yā kāci saññā||
pe|| ||

41 Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā||
ye dūre santike vā sabbe saṅkhārā netaɱ mama neso hamasmi na me so attā ti||
pe|| ||

42 Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ.
ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā||
yam dūre santike vā sabbaɱ viññāṇaɱ netaɱ mama neso hamasmi na me so attāti evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.|| ||

43 Evaɱ passaɱ Susīma sutavā ariyasāvako rūpasmim pi nibbindati||
vedanāya pi||
saññāya pi||
saṅkhāresu pi||
viññāṇasmiɱ pi nibbindati.|| ||

Nibbindaɱ virajjati||
virāgā vimuccati||
vimuttasmiɱ vimuttam iti ñāṇaɱ hoti||
khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyam nāparam itthattāyāti pajānāti.|| ||

Jātipaccayā jarāmaraṇanti Susīma passasīti.|| ||

Evam bhante.|| ||

44 Bhavapaccayā jātīti Susīma passasīti||
Evam bhante.|| ||

45 Upādānapaccayā bhavoti Susīma passasīti.|| ||

Evaɱ bhante.|| ||

[page 126]

46 Taṇhāpaccayā upādānanti Susīma passasīti.|| ||

Evam bhante.|| ||

47 Vedanāpaccayā taṇhāti||
phassapaccayā vedanāti||
saḷāyatanapaccayā phasso ti||
nāmarūpapaccayā saḷāyatananti||
viññāṇapaccayā nāmarūpanti||
saṅkhārapaccayā viññāṇanti||
avijjāpaccayā saṅkhārāti Susīma passasīti.|| ||

Evam bhante.|| ||

48 Jātinirodhā jarāmaraṇanirodhoti Susīma passasīti.|| ||

Evam bhante.|| ||

49 Bhavanirodhā jātinirodhoti Susīma passasīti.|| ||

Evam bhante.|| ||

50 Upādānanirodhā bhavanirodhoti||
taṇhānirodhā upādānā nirodhoti||
phassanirodhā vedanānirodhoti||
saññānirodhā phassanirodhoti||
nāmarūpanirodhā saḷāyatananirodhoti||
viññāṇanirodhā nāmarūpanirodho ti||
saṅkhāranirodā viññāṇanirodhoti||
avijjānirodhā saṅkhāranirodhoti Susīma passasīti.|| ||

Evam bhante.|| ||

51 Api pana tvaɱ Susīma evaɱ jānanto evaɱ passanto anekavihitam iddhividhaɱ paccanubhosi.|| ||

Eko pi hutvā bahudhā hosi bahudhā pi hutvā eko hosi||
āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchasi seyyathāpi ākāse||
pathāviyam pi ummujja nimmujjaɱ karosi seyyathāpi udake||
udakepi abhijjamāne gacchasi seyyathāpi pithiviyam||
ākāse pi pallaṅkena khamasi seyyathāpi pakkhisakuṇo.|| ||

Ime pi candimasūriye evam mahiddhike evam mahānubhāve pāṇinā parimasasi parimajjasi||
yāva brahmalokāpi kāyena vasam vattesīti.|| ||

No hetaɱ bhante.|| ||

52 Api pana tvaɱ Susīma evaɱ jānanto evam passanto dibbāya sotadhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇāsi dibbe ca mānuse ca ye dūre santike cāti.|| ||

[page 127]

No hetam bhante.|| ||

53 Api pana tvaɱ Susīma {evaɱ} jānanto evam passanto parasattānam parapuggalānaɱ cetasā ceto paricca parijānati||
sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāsi||
pe||
avimuttaɱ vā cittam avimuttaɱ cittanti pajānāsi.|| ||

Vimuttaɱ vā cittam vimuttaɱ cittanti pajānāsīti.|| ||

No hetam bhante.|| ||

54 Api pana tvaɱ Susīma evam jānanto evam passanto anekavihitaɱ pubbenivāsam anussarasi||
seyyathīdaɱ ekam pi jātim||
pe|| Iti sākāram sa-uddesam anekavihitaɱ pubbenivāsam anussarasīti.|| ||

No hetam bhante.|| ||

55 Api pana tvaɱ Susīma evaɱ jānanto evam passanto dibbena cakkhunā visuddhena atikkantamānussakena satte passasi cavamāne||
pe|| yathā kammūpage satte pajānāsīti.|| ||

No hetam bhante.|| ||

56 Api pana tvaɱ Susīma evaɱ jānanto evam passanto ye te santā vimokkhā atikamma rūpe āruppā te kāyena phusitvā viharasīti.|| ||

No hetam bhante.|| ||

57 Ettha dāni Susīma idāñca veyyākaraṇam imesaɱ ca dhammānam asamāpatti idam no Susīma katanti.|| ||

VI

58 Atha kho āyasmā Susīmo Bhagavato pādesu sirasā nipatitvā Bhagavantam etad avoca.|| ||

Accayo mam bhante accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ||
Svāham evam svākhyāte dhammavinaye dhammatthena ko pabbajito||
tassa me bhante Bhagavā accayam accayato paṭigaṇhātu āyatiɱ samparāyāti.|| ||

59 Taggha tvam Susīma accayo accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ||
yo tvaɱ evaɱ svākhyāte dhammavinaye dhammatthena ko pabbajito.|| ||

[page 128]

60 Seyyathāpi Susīma coram āgucāriɱ gahetvā rañño dasseyyum||
ayaɱ te deva coro āgucārī imassayam icchasi taɱ daṇḍaɱ paṇehīti||
tam enaɱ rājā evam vadeyya Gacchatha bho imam purisaɱ daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ kāritvā kharassarena paṇavena rathiyāya rathiyam siṅghāṭakena siṅghāṭakam pariṇetvā dakkhiṇena dvāreṇa nikkhametvā dakkhiṇato nagarassa sīsaɱ chindathāti||
Tam enaɱ rañño purisā daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghātakam parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ chindeyyuɱ.|| ||

61 Taɱ kiɱ maññasi Susīma||
Api nu so puriso tato nidānaɱ dukkhaɱ domanassam {paṭisaɱvediyethā} ti.|| ||

Evam bhante.|| ||

62 Yaɱ kho so {Susīma} puriso tato nidānaɱ dukkhaɱ domanassaɱ {paṭisaɱvediyetha} [vā na vā paṭisaɱvediyetha] yā evaɱ svākhyāte dhammavinaye dhammatthena kassa pabbajā ayaɱ tato dukkhavipākatarā ca kaṭukavipākatarā ca||
api ca vinipātāya {saɱvattati}||
63 Yato ca kho tvaɱ Susīma accayam accayato disvā yathādhammaɱ paṭikarosi||
taɱ te mayam paṭigaṇhāma||
vuddhi hesā Susīma ariyassa vinaye yo accayam accayato disvā yathādhammaɱ paṭikaroti āyatiɱ ca {saɱvaram} āpajjatīti.|| ||

Dasamam.|| ||

Mahāvaggo sattamo.|| ||

Tass'uddānaɱ.|| ||

Dve Assutavatā vuttā||
Puttamaɱsena cāparaɱ||
Atthirāgo ca Nagaram||
Sammasaɱ Naḷākālāpiyaɱ||
Kosambī Upayantica||
Dasamo Susīmena cāti|| ||

[129]

 


 

Chapter VIII: Samaṇa-Brāhmaṇa Vagga

71.

Evaɱ me sutam||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Tatra kho Bhagavā||
pe|| voca.|| ||

3 Ye hi keci bhikkhave samaṇā va brāhmaṇā vā jarāmaraṇaɱ na pajānanti||
jarāmaraṇasamudayam na pajānanti||
jarāmaraṇanirodhaɱ na pajānanti||
jarāmaraṇanirodhagāminim paṭipadaɱ na pajānanti||
Na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu va brāhmaṇasammatā||
na ca pana te āyasmanto sāmaññatthaɱ vā brāhmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.|| ||

4 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā va jarāmaraṇam pajānanti||
la||
paṭipadaɱ pajānanti||
te kho me bhikkhave samaṇā va brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā||
te capanāyasmanto sāmaññatthaɱ ca brāhmaññatthaɱ ca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti.|| ||

Suttanto eko.|| ||

 


 

72-80.

Sāvatthi.|| ||

Jātiɱ na pajānanti||
pe|| ||

Bhavaɱ na pajānanti||
pe|| ||

Upādānaɱ na pajānanti||
pe|| ||

Taṇhaɱ na pajānanti||
pe|| ||

Vedanaɱ na pajānanti||
pe|| ||

Phassaɱ na pajānanti||
pe|| ||

Saḷāyatanaɱ na pajānanti||
pe|| ||

Nāmarūpaɱ na pajānanti||
pe|| ||

Viññāṇaɱ na pajānanti||
pe||||

[page 130]

 


 

81.

Saṅkhāre na pajānanti||
saṅkhārasamudayam na pajānanti||
saṅkhāranirodhaɱ na pajānanti||
saṅkhāranirodhagāminiɱ paṭipadaɱ na pajānanti||
pe|| ||

Pajānanti||
pe|| ||

Sayam abhiññā sacchikatvā upasampajja viharantīti.|| ||

Ekādasamam.|| ||

Samaṇabrāhmaṇa-vaggo aṭṭhamo.|| ||

Tass'uddānaɱ.|| ||

Paccayekādasā vuttā||
catusaccavibhajjanā||
Samaṇabrāhmaṇavaggo||
nidāne bhavati aṭṭhamaɱ.|| ||

Ayaɱ vaggassa uddānaɱ.|| ||

Buddho Āhāra Dasabalaɱ||
Kaḷāraɱ Gahapati pañcamam||
Rukkhavaggo Mahāvaggo||
Aṭṭhamam Samaṇa-brāhmaṇanti.|| ||

 


 

Chapter IX: Antara-Peyyālaɱ

Sāvatthiyam viharati.|| ||

82. Satthā

1 Jarāmaraṇaɱ bhikkhave ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya satthā pariyesitabbo||
jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo||
jarāmaraṇanirodham ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo||
jarāmaraṇanirodhagāminiɱ patipadam ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagaminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo ti.|| ||

Suttanto eko.|| ||

Sabbesam evam peyyālo||

[page 131]

2 Jātim bhikkhave ajānatā apassatā yathābhūtaɱ||
pe.|| ||

3 Bhavaɱ bhikkhave ajānatā apassatā yathābhūtaɱ||
pe.|| ||

4 Upādānaɱ bhikkhave ajānatā apassatā yathābhūtaɱ||
pe.|| ||

5 Taṇhaɱ bhikkhave ajānatā apassatā yathābhūtaɱ||
pe.|| ||

6 Vedanā bhikkhave ajānatā apassatā yathābhūtaɱ||
pe.|| ||

7 Phassaɱ bhikkhave ajānatā apassatā yathābhūtaɱ||
pe.|| ||

8 Saḷāyatanaɱ bhikkhave ajānatā apassatā yathābhūtaɱ||
pe|| ||

9 Nāmarūpaɱ bhikkhave ajānatā apassatā yathābhūtaɱ||
pe|| ||

10 Viññānam bhikkhave ajānatā apassatā yathābhūtaɱ||
pe|| ||

11 Saṅkhāre bhikkhave ajānatā apassatā yathābhūtaɱ saṅkhāresu yathābhūtaɱ ñāṇāya satthā pariyesitabbo||
saṅkhārasamudayam ajānatā apassatā yathābhūtaɱ saṅkhārasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo||
saṅkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saṅkharanirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo||
saṅkhāranirodhagāminipaṭipadaɱ ajānatā apassatā yathābhūtaɱ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo ti.|| ||

Sabbesam catusaccikaɱ katabbaɱ.|| ||

 


 

83. Sikkhā

Jarāmaraṇaɱ bhikkhave ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya sikkhā karaṇīya|| ||

Evam peyyālo catusaccikam kātabbaɱ (-)||

 


 

84. Yogo

°yogo karaṇīyo||
(1-11)

[page 132]

 


 

85. Chando

°chando karanīyo||
(1-11)

 


 

86. Ussoḷhī

°ussoḷhi karanīyo||
(1-11)

 


 

87. Appaṭivāni

°appaṭivānī karaṇīyā||
(1-11)

 


 

88. Atappam

°ātappaɱ karaṇīyaɱ||
(1-11)

 


 

89. Viriyam

°viriyaɱ karaṇīyaɱ||
(1-11)

 


 

90. Sātaccam

°sātaccaɱ karaṇīyaɱ|||
(1-11)

 


 

91. Sati

°sati karaṇīyā||
(1-11)

 


 

92. Sampajaññaɱ

°sampajaññaɱ karaṇīyaɱ||
(1-11)

 


 

93. Appamādo

°appamādo karaṇīyo ti.||
(1-11)|| ||

Antarapeyyālaɱ|| ||

Tass'uddānam.|| ||

Satthā Sikkhā ca Yogo ca||
Chando Ussoḷhī pañcamī Appativānī Ātappaɱ||

[page 133]

Viriyaɱ Sātaccaɱ vuccati||
Sati ca Sampajaññañca||
Appamādena dvādasāti||
Suttantā antarapeyyālā niṭṭhitā||
Pare te dvādasa honti||
suttā dvattiɱsasatāni||
Catusaccena te vuttā||
peyyāla-antaramhi ye||
Antarapeyyāle hi uddānaɱ samattaɱ.|| ||

 


 

Book II

Abhisamaya Saɱyutta

1. Nakhasikhā

1 Evaɱ me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyam viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Atha kho Bhagavā parittaɱ nakhasikhāyaɱ paɱsuɱ āropetvā bhikkhū āmantesi.|| ||

Taɱ kiɱ maññathā bhikkhave||
katamaɱ nu kho bahutaraɱ yo cāyam mayā paritto nakhasikhāyaɱ paɱsu āropito ayaɱ vā mahāpathavīti.|| ||

3 Etad eva bhante bahutaraɱ yad idaɱ mahāpathavī||
appamattako nakhasikhāyam Bhagavatā paritto paɱsu āropito||
neva satimaɱ kalam upeti na sahassimaɱ kalam upeti na satasahassimaɱ kalam upeti mahāpathaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito ti.|| ||

4 Evam eva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etad eva bahutaraɱ dukkhaɱ yad idaɱ parikkhīṇaɱ pariyādiṇṇaɱ appamattakam avasiṭṭham||
neva satimaɱ kalam upeti na sahassimaɱ kalam upeti na satasahassimaɱ kalam upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yad idam sattakkhattuɱ paramatā|| ||

[page 134]

5 Evam mahatthiyo kho bhikkhave dhammābhisamayo evam mahatthiyo dhammacakkhupaṭilābhoti.|| ||

Pathamaɱ.|| ||

 


 

2. Pokkharaṇī

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññāsayojanāni ubbedhena puṇṇā udakassa samatittikā kākapeyyā||
tato puriso kusaggena udakaɱ uddhareyya.|| ||

Taɱ kiɱ maññatha bhikkhave katamaɱ nu kho bahutaraɱ yaɱ vā kusaggena udakam ubbhataɱ yaɱ vā pokkharaṇiyā udakanti.|| ||

3 Etad eva bhante bahutaraɱ yad idam pokkharaṇiyā udakam appamattakaɱ kusaggena udakam ubbhatam||
neva satimaɱ kalam upeti na sahassimaɱ kalam upeti na satasahassimam kalam upeti pokkharaṇiyā udakam upanidhāya kusaggena udakam ubbhatanti.|| ||

4 Evam eva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etad eva bahutaraɱ dukkhaɱ||
yad idaɱ parikkhīṇaɱ pariyādinnaɱ appamattakam avasiṭṭhaɱ||
neva satimaɱ kalam upeti na sahassimaɱ kalam upeti na satasahassimaɱ kalam upeti purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādiṇṇaɱ upanidhāya yad idaɱ sattakkhattuɱ paramatā.|| ||

5 Evam mahatthiyo kho bhikkhave dhammābhisamayo||
evam mahatthiyo dhammacakkhupaṭilābhoti.|| ||

Dutiyaɱ.|| ||

 


 

3. Sambhejja udaka (1)

1 Sāvatthiyam viharati.|| ||

[page 135]

2 Seyyathāpi bhikkhave yatthimā mahānadiyo saɱsandanti samenti||
seyyathidam Gaṅgā Yamunā Aciravatī Sarabhū Mahī||
tato puriso dve vā ti vā udakaphusitāni uddhareyya.|| ||

Taɱ kiɱ maññatha bhikkhave||
katamaɱ nu kho bahutaraɱ yāni vā dve vā ti vā udakaphusitāni ubbhatāni yam vā sambhejja udakan ti.|| ||

3 Etad eva bhante bahutaraɱ yad idaɱ sambhejja udakam||
appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni||
neva satimaɱ kalam upenti na sahassimaɱ kalam upenti na satasahassimaɱ kalam upenti sambhejja udakam upanidhāya dve vā tīni vā udakaphusitāni ubbhatānīti.|| ||

4 Evam eva kho bhikkhave||
pe|| ||

Tatiyam.|| ||

 


 

4. Sambhejja udaka (2)

2 Seyyathāpi bhikkhave yatthimā mahānadiyo saɱsandanti samenti||
seyyathīdaɱ Gaṅgā Yamunā Aciravatī Sarabhū Mahī||
tam udakaɱ parikkhayaɱ pariyādānaɱ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni.|| ||

Tam kiɱ maññatha bhikkhave||
katamaɱ nu kho bahutaraɱ yaɱ vā sambhejja udakaɱ parikkhīṇaɱ pariyādiṇṇaɱ||
yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti.|| ||

3 Etad eva bhante bahutaram sambhejja udakaɱ yad idaɱ parikkhīṇaɱ pariyādiṇṇaɱ||
appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni||
neva satimam kalam upenti na sahassimam kalaɱ na satasahassimaɱ kalam upenti sambhejjaudakam parikkhīṇaɱ pariyādiṇṇaɱ upanidhāya dve vā ti vā udakaphusitāni avasiṭṭhānī ti||
4 Evam eva kho bhikkhave||
pe.|| ||

Catutthaɱ||

 


 

5. Pathavī (1)

1 Sāvatthiyaɱ viharati.|| ||

[page 136]

2 Seyyathāpi bhikkhave puriso mahāpathaviyā satta kolaṭṭhimattiyo guḷikā upanikkhipeyya.|| ||

Taɱ kiɱ maññatha bhikkhave||
katamaɱ nu kho bahutaraɱ||
yā vā satta kolaṭṭhimattiyo guḷikā upanikkhittā||
yā vā mahāpathavīti.|| ||

3 Etad eva bhante bahutaraɱ yad idaɱ mahāpathavī appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā||
neva satimam kalam upenti na sahassimam upenti na sasasahassimaɱ kalam upenti mahāpathavim upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittāti.|| ||

4 Evam eva kho bhikkhave||
pe|| ||

Pañcamaɱ.|| ||

 


 

6. Pathavī (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave mahāpathavī parikkhāyaɱ pariyādānaɱ gaccheyya ṭhapetvā satta kolaṭṭhimattiyo guḷikā.|| ||

Taɱ kiɱ maññatha bhikkhave||
katamaɱ nu kho bahutaraɱ||
yaɱ vā mahāpathaviyā parikkhīṇaɱ pariyādiṇṇaɱ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhāti.|| ||

3 Etad eva bhante bahutaraɱ mahāpathaviyā yad idam parikkhīṇaɱ pariyādiṇṇaɱ||
appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā||
neva satimaɱ kalam upenti na sahassimaɱ kalam upenti na satasahassimaɱ kalam upenti mahāpathaviyā parikkhīṇaɱ pariyādiṇṇam upanidhāya satta kolaṭṭhimattiyo guḷikā avasiṭṭhā ti.|| ||

4 Evam eva kho bhikkhave||
pe|| ||

Chaṭṭhaɱ.|| ||

 


 

7. Samudda (1)

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave puriso mahāsamuddato dve vā ti vā udakaphusitāni uddhareyya.|| ||

Taɱ kiɱ maññatha bhikkhave||
Katamaɱ nu kho bahutaraɱ||
yāni vā dve vā ti vā udakaphusitāni ubbhatāni yaɱ vā mahāsamudde udakanti.|| ||

[page 137]

3 Etad eva bhante bahutaraɱ yad idaɱ mahāsamudde udakam||
appamattakāni dve vā ti vā udakaphusitāni ubbhatāni||
neva satimaɱ kalam upenti na sahassimaɱ kalam upenti na satasahassimaɱ kalam upenti mahāsamudde udakam upanidhāya dve vā ti vā udakaphusitāni ubbhatānīti|| ||

4 Evam eva kho bhikkhave||
pe|| ||

Sattamaɱ.|| ||

 


 

8. Samudda (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave mahāsamuddo parikkhāyaɱ pariyādānaɱ gaccheyya ṭhapetvā dve vā ti vā udakaphusitāni.|| ||

Taɱ kiɱ maññatha bhikkhave||
Katamaɱ nu kho bahutaraɱ yaɱ vā mahā-samudde udakaɱ parikkhīṇaɱ pariyādiṇṇaɱ yāni vā dve vā ti vā udakaphusitāni avasīṭṭhānīti.|| ||

3 Etad eva bhante bahutaraɱ mahāsamudde udakaɱ yad idaɱ parikkhīṇaɱ pariyādiṇṇaɱ||
appamattakāni dve vā ti vā udakaphusitāni avasiṭṭhāni||
neva satimaɱ kalam upenti na sahassimaɱ kalam upenti na satasahassimam kalaɱ upenti mahāsamudde udakaɱ parikkhīṇaɱ pariyādiṇṇam upanidhāya dve vā ti vā udakaphusitāni avasiṭṭhānīti.|| ||

4 Evam eva kho bhikkhave||
pe|| ||

Aṭṭhamaɱ.|| ||

 


 

9. Pabbatupama (1)

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave puriso Himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhippeyya.|| ||

Taɱ kiɱ maññatha bhikkhave||
Katamaɱ nu kho bahutaraɱ yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā yo vā Himavā pabbatarājāti.|| ||

3 Etad eva bhante bahutaraɱ yad idaɱ Himavā pabbatarājā||
appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā||

[page 138]

neva satimaɱ kalam upenti na sahassimam kalam upenti na satasahassinaɱ kalam upenti Himavantaɱ pabbatarājānam upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā ti.|| ||

4 Evam eva kho bhikkhave||
pe.|| ||

Navamaɱ.|| ||

 


 

10. Pabbatupama (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave Himavā pabbatarājā parikkhayam pariyādānaɱ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā.|| ||

Taɱ kiɱ maññatha bhikkhave||
Katamaɱ nu kho bahutaraɱ||
yaɱ vā Himavato pabbatarājassa parikkhīnaɱ pariyādiṇṇam yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā ti.|| ||

3 Etad eva bhante bahutaraɱ Himavato pabbatarājassa yad idam parikkhīṇaɱ pariyādiṇṇam||
appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā||
neva satimaɱ kalam upenti na sahassimaɱ kalam upenti na satasahassimaɱ kalam upenti Himavato pabbatarājassa parikkhīṇaɱ pariyādiṇṇam upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā ti.|| ||

4 Evam eva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etad eva bahutaraɱ dukkhaɱ yad idaɱ {parikkhīṇaɱ} pariyādinnaɱ appamattakam avasiṭṭhaɱ||
neva satimaɱ kalam upeti na sahassimaɱ kalam upeti na satasahassimaɱ kalam upeti purimaɱ dukkhakkhandham parikkhīṇaɱ pariyādiṇṇam upanidhāya yad idaɱ sattakkhattum paramatā||
5 Evam mahatthiyo kho bhikkhave dhammābhisamayo evam mahatthiyo dhammacakkhupatilābho ti.|| ||

Dasamaɱ.|| ||

 


 

11. Pabbatupama (3)

1 Sāvatthiyaɱ viharati.|| ||

[page 139]

2 Seyyathāpi bhikkhave puriso Sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya.|| ||

Taɱ kiɱ maññatha bhikkhave||
Katamaɱ nu kho bahutaraɱ||
yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā yo vā Sineru pabbatarājāti.|| ||

3 Etad eva bhante bahutaraɱ yad idaɱ Sineru pabbatarājā||
appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā||
neva satimaɱ kalam upenti na sahassimam kalam upenti na satasahassimaɱ kalam upenti Sinerupabattarājānam upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā ti.|| ||

4 Evam eva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa adhigamam upanidhāya aññatitthiya-samaṇa-brāhmaṇa-paribbājakānaɱ adhigamo neva satimaɱ kalam upeti na sahassimaɱ kalam upeti na satasahassimam kalam upeti.|| ||

5 Evam mahādhigamo bhikkhave diṭṭhisampanno puggalo evam mahābhiññoti.|| ||

Abhisamaya-saɱyuttaɱ niṭṭhitaɱ.|| ||

Tassa uddānaɱ.|| ||

Nakasikhā Pokkharanī||
Sambhejja udake ca dve||
Dve Pathavī dve Samuddā||
Tayo ca Pabbatūpamā ti.|| ||

[page 140]

 


 

Book III

Dhātu Saɱyutta

Chapter I: Nānatta Vagga
(Section I Ajjhatta-pañcakaɱ)

1. Dhātu

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātunānattaɱ vo bhikkhave desissāmi||
tam suṇātha sādhukaɱ manasi karotha||
bhāsissāmīti.|| ||

Evam bhante ti kho te bhikkhū Bhagavato paccassosum.|| ||

3 Bhagavā etad avoca.|| ||

Katamañ ca bhikkhave dhātunānattam||
4 Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu||
Sotaḍhātu saddadhātu sotaviññāṇadhātu||
Ghānadhātu gandhadhātu ghānaviññāṇadhātu||
Jivhādhātu rasadhātu jivhāviññāṇadhātu||
Kāyadhātu poṭṭhabbadhātu kāyaviññāṇadhātu||
Manodhātu dhammadhātu manoviññāṇadhātu.|| ||

Idam vuccati bhikkhave dhātunānattanti.|| ||

Pathamam.|| ||

 


 

2. Samphassam

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātunānattaɱ bhikkhave paṭicca uppajjati phassanānattaɱ.|| ||

3 Katamañca bhikkhave dhātunānattaɱ.|| ||

4 Cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu manodhātu.|| ||

Idaɱ vuccati bhikkhave dhātunānattaɱ.|| ||

5 Katamañ ca bhikkhave dhātunānattam paṭicca uppajjati phassanānattam||
6 Cakkhudhātum bhikkhave paṭicca uppajjati cakkhusamphasso||
Sotadhātum paṭicca.|| ||

Ghānadhātum paṭicca|| ||

[page 141]

Jivhādhātuɱ paṭicca.|| ||

Kāyadhātuɱ paṭicca.|| ||

Manodhātum paṭicca uppajjati manosamphasso.|| ||

7 Evaɱ kho bhikkhave dhātunānattaɱ paṭicca uppajjati phassanānattanti.|| ||

Dutiyaɱ.|| ||

 


 

3. No ce tam

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātunānattaɱ bhikkhave paṭicca uppajjati phassanānattaɱ||
no phassanānattaɱ paṭicca uppajjati dhātunānattaɱ.|| ||

3 Katamañ ca bhikkhave dhātunānattam.|| ||

4 Cakkhudhātu||
pe|| ||

Manodhātu.|| ||

Idaɱ vuccati bhikkhave dhātunānattaɱ.|| ||

5 Kathañ ca bhikkhave dhātunānattaɱ paṭicca uppajjati phassanānattaɱ||
no phassanānattam paṭicca uppajjati dhātunattam.|| ||

6 Cakkhudhātum bhikkhave paṭicca uppajjati cakkhusamphasso||
no cakkhusamphassam paṭicca uppajjati cakkhudhātu||
pe|| ||

Manodhātum paṭicca uppajjati manosamphasso||
no manosamphassam paṭicca uppajjati manodhātu.|| ||

7 Evaɱ kho bhikkhave dhātunānattam paṭicca uppajjati phassanānattam||
no phassanānattam paṭicca uppajjati dhātunānattanti.|| ||

Tatiyaɱ.|| ||

 


 

4. Vedanā (1)

1 Sāvatthiyam viharati.|| ||

2 Dhātunānattam bhikkhave paṭicca uppajjati phassanānattaɱ||
phassanānattam paṭicca uppajjati vedanānānattaɱ.|| ||

3 Katamañ ca bhikkhave dhātunānattaɱ.|| ||

[page 142]

4 Cakkhudhātu||
pe|| ||

Manodhātu||
pe|| ||

Idam vuccati bhikkhave dhātunānattaɱ.|| ||

5 Kathañca bhikkhave dhātunānattam paṭicca uppajjati phassanānattam||
phassanānattam paṭicca uppajjati vedanānānattaɱ.|| ||

6 Cakkhudhātum bhikkhave paṭicca uppajjati cakkhusamphasso||
cakkhusamphassam paṭicca uppajjati cakkhusamphassajā vedanā.|| ||

Manodhātum paṭicca uppajjati manosamphasso||
manosamphassam paṭicca uppajjati manosamphassajā vedanā.|| ||

7 Evaɱ kho bhikkhave dhātunānattam paṭicca uppajjati phassanānattam||
phassanānattam paṭicca uppajjati vedanānānattanti.|| ||

Catutthaɱ.|| ||

 


 

5. Vedanā (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātunānattaɱ bhikkhave paṭicca uppajjati phassanānattaɱ||
phassanānattam paṭicca uppajjati vedanānattaɱ||
No vedanānattam paṭicca uppajjati phassanānattaɱ||
no phassanānattam paṭicca uppajjati dhātunānattaɱ.|| ||

3 Katamañca bhikkhave dhātunānattaɱ.|| ||

Cakkhudhātu||
pe|| ||

Manodhātu||
pe|| ||

Idaɱ vuccati bhikkhave dhātunānattaɱ.|| ||

4 Kathañca bhikkhave dhātunānattam paticca uppajjati phassanānattam||
phassanānattam paṭicca uppajjati vedanānānattam||
No vedanānānattam paticca uppajjati phassanānattaɱ||
no phassanānattam paṭicca uppajjati phātunānattaɱ.|| ||

5-9 Cakkhudhātum bhikkhave paṭicca uppajjati cakkhusamphasso||
cakkhusamphassam paṭicca uppajjati cakkhusamphassajā vedanā||
No cakkhusamphassajaɱ vedanam paṭicca uppajjati cakkhusamphasso||

[page 143]

no cakkhusamphassam paṭicca uppajjati cakkhudhātu||
pe|| ||

10 Manodhātum paṭicca uppajjati manosamphasso||
manosamphassam paṭicca uppajjati manosamphassajā vedanā||
No manosamphassajaɱ vedanam paṭicca uppajjati manosamphasso||
no manosamphassam paṭicca uppajjati manodhātu.|| ||

11 Evaɱ kho bhikkhave dhātunānattam paṭicca uppajjati phassanānattaɱ||
phassanānattam paṭicca uppajjati vedanānattam.|| ||

No vedanānattam paṭicca uppajjati phassanānattaɱ||
no phassanānattam paṭicca uppajjati dhātunānattanti.|| ||

Pañcamaɱ.|| ||

 


 

(Section II Bāhira-pañcakam)

6. Samphassam

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātunānattam vo bhikkhave desissāmi||
tam suṇātha||
pe|| ||

3 Katamañca bhikkhave dhātunānattaɱ.|| ||

Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu.|| ||

4 Idaɱ vuccati bhikkhave dhātunānattanti.|| ||

Chaṭṭhaɱ.|| ||

 


 

7. Saññā

1 Sāvatthi.|| ||

2 Dhātunānattam bhikkhave paṭicca uppajjati saññānānattaɱ||
saññānānattam paṭicca uppajjati saṅkappanānattaɱ||
saṅkappanānattam paṭicca uppajjati chandanānattaɱ||
chandanānattam paṭicca uppajjati pariḷāhanānattaɱ||
pariḷāhanānattam paṭicca uppajjati pariyesanānānattaɱ|| ||

3 Katamañca bhikkhave dhātunānattam||
Rūpadhātu||
pe.|| ||

Dhammadhātu.|| ||

Idaɱ vuccati bhikkhave dhātunānattaɱ.|| ||

[page 144]

4 Kathañca bhikkhave dhātunānattam paṭicca uppajjati saññānanattam||
saññānānattam paṭicca uppajjati saṅkappanānattaɱ||
saṅkappanānattam paṭicca uppajjati chandanānattaɱ||
chandanānattam paṭicca uppajjati pariḷāhanānattaɱ||
pariḷāhanānattam paticca uppajjati pariyesanānānattaɱ.|| ||

5-9 Rūpadhātuɱ bhikkhave paṭicca uppajjati rūpasaññā||
rūpasaññam paṭicca uppajjati rūpasaṅkappo||
rūpasaṅkappaɱ paṭicca uppajjati rūpachando||
rūpachandam paṭicca uppajjati||
rūpapariḷāho||
rūpapariḷāham paṭicca uppajjati||
rūpapariyesanā||
pe|| ||

10 Dhammadhātum paṭicca uppajjati dhammasaññā||
dhammasaññam paṭicca uppajjati dhammasaṅkappo||
dhammasaṅkappam paṭicca uppajjati dhammachando||
dhammachandam paṭicca uppajjati dhammapariḷāho||
dhammaparīḷāham paṭicca uppajjati dhamma pariyesanā.|| ||

11 Evam kho bhikkhave dhātunānattaɱ paṭicca uppajjati saññānānattaɱ||
saññānānattam paṭicca uppajjati saṅkappanānattaɱ||
saṅkappanānattaɱ paṭicca uppajjati chandanānattaɱ||
chandanānattam paṭicca uppajjati chandanānattam||
chandanānattam paṭicca uppajjati pariḷāhanānattaɱ||
pariḷāhanānattam paṭicca uppajjati pariyesanānānattanti.|| ||

Sattamaɱ.|| ||

 


 

8. No ce tam

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātunānattam bhikkhave paticca uppajjati saññānānattaɱ||
saññānānattam paṭicca uppajjati||
pe|| ||
pariyesanānānattaɱ.|| ||

3 No pariyesanānānattam paṭicca uppajjati pariḷāhanānattaɱ||

[page 145]

no pariḷāhanānattaɱ paṭicca uppajjati chandanānattaɱ||
no chandanānattam paṭicca uppajjati saṅkappanānattam||
na saṅkappanānattam paṭicca uppajjati dhātunānattaɱ.|| ||

4-9 Katamañca bhikkhave dhātunānattam.|| ||

Rūpadhātu||
pe|| ||
dhammadhātu.|| ||

Idaɱ vuccati bhikkhave dhātunānattaɱ.|| ||

10 Kathañca bhikkhave dhātunānattam paṭicca uppajjati saññānānattaɱ||
saññānānattam paṭicca uppajjati||
pe.|| ||
pariyesanānānattaɱ|| ||

No pariyesanānānattaɱ paṭicca uppajjati parilahanānattami no pariḷāhanānattam paṭicca uppajjati chandanānattam||
no chandanānattaɱ paṭicca uppajjati saṅkappanānattam||
no saṅkappanānattam paṭicca uppajjati saññānattaɱ||
no saññānānattam paṭicca uppajjati dhātunānattaɱ.|| ||

11 Rūpadhātum bhikkhave paṭicca uppajjati rūpasaññā||
[rūpasaññaɱ paṭicca uppajjati rūpasaṅkappo||
rūpasaṅkappaɱ paṭicca uppajjati rūpachando rūpachandaɱ paṭicca uppajjati rūpapariḷāho rūpapariḷāhaɱ paticca uppajjati rūpapariyesanā.|| ||

No rūpapariyesanaɱ paṭicca uppajjati rūpapariḷāho||
no rūpapariḷāhaɱ paṭicca uppajjati rupāchando||
no rūpachandaɱ paṭicca uppajjati rūpasaññā||
rūpasaññaɱ paṭicca uppajjati no rūpasaṅkappo||
no rūpasaṅkappaɱ paticca uppajjati rūpasaññā||
no rūpasaññam paṭicca uppajjati rūpadhātu.|| ||

12 Saddadhātum paṭicca||
pe|| ||

13 Gandhadhātuɱ paṭicca||
pe|| ||

14 Rasadhātum paṭicca||
pe|| ||

15 Poṭṭhabbadhātuɱ paṭicca||
pe||]||
16 Dhammadhātum paṭicca uppajjati dhammasaññā||

[page 146]

dhammasaññaɱ paṭicca uppajjati||
pe|| ||
dhammapariyesanā.|| ||

No dhammapariyesanaɱ paṭicca uppajjati dhammapariḷāho||
no dhammapariḷāham paṭicca uppajjati dhammachando||
no dhammachandam paṭicca uppajjati dhammasaṅkappo||
no dhammasaṅkappam paṭicca uppajjati dhammasaññā||
no dhammasaññaɱ paṭicca uppajjati dhammadhātu.|| ||

17 Evaɱ kho bhikkhave dhātunānattam paṭicca uppajjati saññānānattaɱ||
saññānānattam paṭicca uppajjati||
pe||
pariyesanānānattaɱ.|| ||

No pariyesanānānattaɱ paṭicca uppajjati pariḷāhanānattaɱ||
no pariḷāhanānattaɱ paṭicca uppajjati chandanānattaɱ||
no chandanānattaɱ paṭicca uppajjati saṅkappanānattam||
no saṅkappanānattaɱ paṭicca uppajjati saññānānattam||
no saññānānattam paṭicca uppajjati dhātunānattanti.|| ||

Aṭṭhamaɱ||

 


 

9. Phassa (1)

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātunānattam bhikkhave paṭicca uppajjati saññānānattam||
saññānānattam paṭicca uppajjati saṅkappanānattaɱ||
saṅkappanānattam paṭicca uppajjati phassanānattaɱ||
phassanānattam paticca uppajjati vedanānānattaɱ||
vedanānānattam paṭicca uppajjati chandanānattaɱ||
chandanānattaɱ paṭicca uppajjati pariḷāhanānattaɱ||
pariḷāhanānattam paṭicca uppajjati pariyesanānānattam||
pariyesanānānattaɱ paṭicca uppajjati lābhanānattaɱ.|| ||

3 Katamañ ca bhikkhave dhātunānattam.|| ||

Rūpadhātu||
pe.|| ||
dhammadhātu.|| ||

Idaɱ vuccati bhikkhave dhātunānattaɱ.|| ||

4 Kathañ ca bhikkhave dhātunānattam paticca uppajjati saññānānattam||

[page 147]

saññānānattam paṭicca uppajjati||
pe.|| ||
lābhanānattam.|| ||

5 Rūpadhātum bhikkhave paṭicca uppajjati rūpasaññā||
rūpasaññam paticca uppajjati rūpasaṅkappo||
rūpasaṅkappam paṭicca uppajjati rūpasamphasso||
rūpasamphassam paṭicca uppajjati rūpasamphassajā vedanā||
rūpasamphassajaɱ vedanam paṭicca uppajjati rūpachando||
rūpachandam paṭicca uppajjati rūpapariḷāho||
rūpapariḷāham paṭicca uppajjati rūpalābho.|| ||
pe|| ||

6 Saddadhātum paṭicca||
pe|| ||

7 Gandhadhātum paṭicca||
pe|| ||

8 Rasadhātum paṭicca||
pe|| ||

9 Poṭṭhabbadhātum paṭicca||
pe|| ||

10 Dhammadhātum paṭicca uppajjati dhammasaññā||
dhammasaññam paṭicca uppajjati dhammasaṅkappo||
dhammasaṅkappam paṭicca uppajjati dhammasamphasso||
dhammasamphassam paṭicca uppajjati dhammasamphassajā vedanā||
dhammasamphassajaɱ vedanam paṭicca uppajjati dhammachando||
dhammachandam paṭicca uppajjati dhammapariḷāho||
dhammapariḷāham paṭicca uppajjati dhammapariyesanā||
dhammapariyesanam paṭicca uppajjati dhammalābho.|| ||

11 Evaɱ kho bhikkhave dhātunānattam paṭicca uppajjati saññānānattaɱ||
saññānānattam paṭicca uppajjati||
la||
pariyesanānānattaɱ||
pariyesanānānattam paṭicca uppajjati lābhānānattaɱ.|| ||

Navamaɱ.|| ||

 


 

10. Phassa (2)

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātunānattam bhikkhave paṭicca uppajjati saññānānattam||
saññānānattam paṭicca uppajjati saṅkappanānattaɱ||

[page 148]

phassa||
vedanā||
chanda||
pariḷāha||
pariyesanānānattam paṭicca uppajjati lābhanānattaɱ||
No lābhanānattam paṭicca uppajjati pariyesanānānattaɱ||
no pariyesanānānattam paṭicca uppajjati pariḷāhanānattaɱ||
no pariḷāhanānattaɱ paṭicca uppajjati||
pe|| ||

chanda||
vedanā||
phassa||
saṅkappa||
saññānānattaɱ||
no saññānānattam paṭicca uppajjati dhātunānattaɱ.|| ||

3 Katamañca bhikkhave dhātunānattaɱ.|| ||

Rūpadhātu||
pe.|| ||

Dhammadhātu.|| ||

Idaɱ vuccati bhikkhave dhātunānattaɱ.|| ||

4 Kathañca bhikkhave dhātunānattam paṭicca uppajjati saññānānattaɱ||
saññānānattam paṭicca uppajjati saṅkappanānattam||
phassa||
vedanā||
chanda||
pariḷāho||
pariyesanā||
lābha||
No lābhanānattam paṭicca uppajjati pariyesanānanattaɱ||
no pariyesanānānattaɱ paṭicca uppajjati pariḷāha||
chanda||
vedanā||
phassa||
no saṅkappanānattam paṭicca uppajjati saññānānattam||
no saññānānattam paṭicca uppajjati dhātunānattaɱ.|| ||

5 Rūpadhātum bhikkhave paticca uppajjati rūpasāññā||
la||

6 Saddadhātum paṭicca||
pe|| ||

7 Gandhadhatuɱ paṭicca||
pe|| ||

8 Rasadhātum paṭicca||
pe|| ||

9 Poṭṭhabbadhātum paṭicca||
pe|| ||

10 Dhammadhātum paṭicca uppajjati dhammasaññā||
dhammasaññam paṭicca uppajjati||
pe|| ||

dhammapariyesanā||
dhammapariyesanam paṭicca uppajjati dhammalābho||
No dhammalābhaɱ paṭicca uppajjati dhammapariyesanā||
no dhammapariyesanam paṭicca uppajjati dhammapariḷāho||

[page 149]

no dhammapariḷāham paṭicca uppajjati dhammachando||
no dhammachandam paṭicca uppajjati dhammasamphassajā vedanā||
no dhammasamphassajaɱ vedanam paṭicca uppajjati dhammasamphasso||
no dhammasamphassam paṭicca uppajjati dhammasaṅkappo||
no dhammasaṅkappam paṭicca uppajjati dhammasaññā||
no dhammasaññam paṭicca uppajjati dhammadhātu.|| ||

Evaɱ kho bhikkhave dhātunānattam paṭicca uppajjati saññānānattaɱ||
saññānānattaɱ paṭicca uppajjati||
pe||
saṅkappa||
phassa||
vedanā||
chanda||
pariḷāha||
pariyesanā||
lābha||
No lābhanānattam paṭicca uppajjati pariyesanānānattaɱ||
no pariyesanānānattaɱ paṭicca uppajjati pariḷāhanānattam||
no pariḷāhanānattam paṭicca uppajjati chandanānattaɱ||
no chandanānattaɱ paṭicca uppajjati vedanānānattam||
no vedanānānattam paṭicca uppajjati phassanānattaɱ||
no phassanānattam paṭicca uppajjati saṅkappanānattaɱ||
no saṅkappanānattaɱ paṭicca uppajjati saññānānattam||
no saññānānattam paṭicca uppajjati dhātunānattanti.|| ||

Dasamaɱ.|| ||

Nānattavaggo pathamo.|| ||

Tass'uddānaɱ:|| ||

Dhātu Samphassañca No-ce-taɱ||
Vedanā apare duve||
Etam Ajjhattapañcakaɱ||
Dhātu Saññā No-ce-taɱ||
Phassena apare duve||
Etam Bāhira-pañcakanti.|| ||

 


 

Chapter II: Dutiyo Vagga

11. Sattimā

1 Sāvatthiyaɱ viharatī.|| ||

[page 150]

2 Sattimā bhikkhave dhātuyo.|| ||

Katama satta.|| ||

Ābhādhātu subhadhātu ākāsānañcāyatanadhātu viññāṇañcāyatanadhātu ākiñcaññāyatanadhātu nevasaññānāsaññāyatanadhātu saññāvedayitanirodhadhātu.|| ||

Imā kho bhikkhave satta dhātuyoti.|| ||

3 Evaɱ vutte aññataro bhikkhu Bhagavantam etad avoca.|| ||

Yā cāyam bhante ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanādhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu.|| ||

Imā nu kho bhante dhātuyo kim paṭicca paññāyantīti.|| ||

4 Yāyam bhikkhu ābhādhātu ayaɱ dhātu andhakāram paṭicca paññāyati.|| ||

5 Yāyam bhikkhu subhadhātu ayaɱ dhātu asubham paṭicca paññāyati||
6 Yāyam bhikkhu ākāsānañcāyatanadhātu ayaɱ dhātu rūpam paṭicca paññāyati.|| ||

7 Yāyam bhikkhu viññāṇañcāyatanadhātu ayaɱ dhātu ākāsānañcāyatanaɱ paṭicca paññāyati.|| ||

8 Yāyam bhikkhu ākiñcaññāyatanadhātu ayaɱ dhātu viññāṇañcāyatanam paṭicca paññāyati||
9 Yāyam bhikkhu nevasaññānāsaññāyatanadhātu ayaɱ dhātu ākiñcaññāyatanam paṭicca paññāyati||
10 Yāyaɱ bhikkhu saññāvedayitanirodhadhātu ayaɱ dhātu nirodhaɱ paṭicca paññāyatīti.|| ||

11 Yā cāyam bhante ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatana dhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu||
imā nu kho bhante dhātuyo kathaɱ samāpatti pattabbāti.|| ||

12 Yā cāyam bhikkhu ābhādhātu yā ca subhadhātu yā ca ākāsanañcāyatanadhātu yā ca viññāṇāñcāyatanadhātu yā ca ākiñcaññāyatanadhātu||

[page 151]

imā dhātuyo saññāsamāpatti pattabbā.|| ||

13 Yāyam bhikkhu nevasaññānāsaññāyatanadhātu ayaɱ dhātu saṅkhārāvasesasamāpatti pattabbā.|| ||

14 Yāyam bhikkhu saññāvedayitanirodhadhātu ayam dhātu nirodhasamāpatti pattabbā ti.|| ||

Pathamaɱ.|| ||

 


 

12. (2) Sanidānaɱ

1 Sāvatthiyaɱ viharati.|| ||

2 Sanidānam bhikkhave uppajjati kāmavitakko no anidānaɱ||
sanidānam uppajjati vyāpādavitakko no anidānaɱ||
sanidānam uppajjati vihiɱsāvitakko no anidānaɱ.|| ||

3 Kathañca bhikkhave sanidānam uppajjati kāmavitakko no anidānaɱ||
sanidānam uppajjati vyāpādavitakko no anidānaɱ||
sanidānam uppajjati vihiɱsāvitakko no anidānaɱ|| ||

4 Kāmadhātum bhikkhave paṭicca uppajjati kāmasaññā||
kāmasaññam paṭicca uppajjati kāmasaṅkappo||
kāmasaṅkappam paṭicca uppajjati kāmachando||
kāmacandam paṭicca uppajjati kāmapariḷāho||
kāmapariḷāham paṭicca uppajjati kāmapariyesanā||
kāmapariyesanam bhikkhave pariyesamāno assutavā puthujjano tīhi ṭhānehi micchāpaṭipajjati kāyena vācāya manasā.|| ||

5 Vyāpādadhātum bhikkhave paṭicca uppajati vyāpādasaññā||
vyāpādasaññaɱ paṭicca uppajjati vyāpādasaṅkappo.|| ||

Vyāpādachando||
vyāpādapariḷāho||
vyāpādapariyesanā||
vyāpādapariyesanaɱ bhikkhave pariyesamāno assutavā puthujjano tīhi ṭhānehi micchāpaṭipajjati kāyena vācāya manasā.|| ||

6 Vihiɱsādhātum bhikkhave paṭicca uppajjati vihiɱsasaññā||
pe|| ||

Vihiɱsāsaṅkappo||
vihiɱsāchando||
vihiɱsāpariḷāho||
vihiɱsāpariyesanā||
vihiɱsāpariyesanaɱ bhikkhave pariyesamāno assutavā puthujjano tīhi ṭhānehi micchāpaṭipajjati kāyena vācāya manasā||

[page 152]

7 Seyyathāpi bhikkhave puriso ādittaɱ tiṇukkaɱ sukkhe tiṇadāye nikhippeyya||
no ce hatthehi ca pādehi ca khippam eva nibbāpeyya||
evañhi bhikkhave ye tiṇakaṭṭhanissitā pāṇā te anayavyasanaɱ āpajjeyyuɱ|| ||

8 Evam eva kho bhikkhave yo hi koci samaṇo vā brāhmaṇo vā uppannam visamagatam saññam na khippam eva pajahati vinodeti vyantikaroti anabhāvaɱ gameti||
so diṭṭhe ceva dhamme dukkhaɱ viharati savighātam sa-upāyasam sapariḷāham||
kāyassa ca bhedā param maranā duggatiɱ pāṭikaṅkhā.|| ||

9 Sanidānam bhikkhave uppajjati nekkhammavitakko no anidānaɱ||
sanidānaɱ uppajjati avyāpādavitakko no anidānaɱ||
sanidānam uppajjati avihiɱsāvitakko no anidānaɱ.|| ||

10 Kathañ ca bhikkhave sanidānam uppajjati nekkhammavitakko no anidānam||
sanidānam upajjati avyāpādavitakko no anidānaɱ||
sanidānam uppajjati avihiɱsāvitakko no anidānaɱ.|| ||

11 Nekkhammadhātum bhikkhave paṭicca uppajjati nekkhammasaññā||
nekkhammasaññam paṭicca uppajjati nekkhammasaṅkappo||
nekkhammasaṅkappam paṭicca uppajjati nekkhammachando.|| ||

Nekkhammachandaɱ paṭicca uppajjati nekkhammapariḷāho||
nekkhammapariḷāham paṭicca uppajjati nekkhammapariyesanā||
nekkhammapariyesanaɱ bhikkhave pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammāpaṭipajjati kāyena vācāya manasā.|| ||

12 Avyāpādadhātum bhikkhave paṭicca uppajjati avyāpādasaññā||
pe|| avyāpādasaṅkappo||
avyāpādachando||
avyāpādapariḷāho||
avyāpādapariyesanā||
avyāpādapariyesanaɱ bhikkhave pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammāpaṭipajjati kāyena vācāya manasā|| ||

13 Avihiɱsādhātum bhikkhave paṭicca uppajjati avihiɱsāsaññā||

[page 153]

avihiɱsāsaññaɱ paṭicca uppajjati avihiɱsāsaṅkappo||
avihiɱsāsaṅkappam paṭicca uppajjati avihiɱsāchando||
avihiɱsāchandam paṭicca uppajjati avihiɱsāpariḷāho||
avihiɱsāpariḷāham paṭicca uppajjati avihiɱsāpariyesanā||
avihiɱsāpariyesanam bhikkhave pariyesamāno sutavā ariyāsavako tīhi ṭhānehi sammāpaṭipajjati kāyena vācāya manasā.|| ||

14 Seyyathāpi bhikkhave puriso ādittaɱ tiṇukkaɱ sukkhe tiṇadāye nikkhipeyya||
tam enaɱ hatthehi ca pādehi ca khippam eva nibbāpeyya||
evaɱ hi bhikkhave ye tiṇakaṭṭhanissitā pāṇā te na anayavyasanam āpajjeyyuɱ.|| ||

15 Evam eva kho bhikkhave yo hi koci samaṇo vā brāhmaṇo vā uppannam visamagataɱ saññaɱ khippam eva pajahati vinodeti vyantikaroti anabhāvaɱ gameti||
so diṭṭhe ceva dhamme sukham viharati avighātam anupāyāsam apariḷāham||
kāyassa ca bhedā param maraṇā sugatiɱ paṭikaṅkhāti.|| ||

Dutiyaɱ.|| ||

 


 

13. Giñjakāvasatha

1 Ekaɱ samayaɱ Bhagavā Ñātikehi viharati Giñjakāvasathe.|| ||

2 Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti.|| ||

Bhante ti te bhikkhu Bhagavato paccassosuɱ|| ||

3 Bhagavā etad avoca.|| ||

Dhātuɱ bhikkhave paṭicca uppajjati saññā uppajjati diṭṭhi uppajjati vitakko ti.|| ||

4 Evam vutte āyasmā saddho Kaccāyano Bhagavantam etad avoca.|| ||

Yāyam bhante diṭṭhi asammāsambuddhesu Sammāsambuddho ti ayam nu kho bhante diṭṭhi kim paṭicca paññāyatīti.|| ||

5 Mahatī kho esā Kaccāyana dhātu yad idam avijjādhātu.|| ||

[page 154]

6 Hīnaɱ Kaccāyana dhātuɱ paṭicca uppajjati hīnā saññā hīnā diṭṭhi hīno vitakko hīnā cetanā hīnā patthanā hīno paṇidhi hīno puggalo hīnā vācā||
hīnam ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānikaroti||
hīnā tassa uppattīti vadāmi.|| ||

7 Majjhimaɱ Kaccāyana dhātum paṭicca upajjati majjhimā saññā majjhimā diṭṭhi majjhimo vitakko majjhimā cetanā majjhimā patthanā majjhimo paṇidhi majjhimo puggalo majjhimā vācā||
majjhimam ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānikaroti||
majjhimā tassa uppattīti vadāmi.|| ||

8 Paṇītaɱ Kaccāyana dhātum paṭicca uppajjati paṇītā saññā paṇītā diṭṭhi paṇīto vitakko paṇītā cetanā paṇītā patthanā paṇīto paṇidhi paṇīto puggalo paṇītā vācā||
paṇītam ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānikaroti||
paṇītā tassa uppattīti vadāmīti.|| ||

Tatiyaɱ.|| ||

 


 

14. Hīnādhimutti

1 Sāvatthiyaɱ viharati||
2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

Hīnādhimuttikā sattā hīnādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

Kalyānādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

3 Atītam pi bhikkhave addhānam dhātuso va sattā saɱsandiɱsu samiɱsu.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saɱsandiɱsu samiɱsu.|| ||

4 Anāgatam pi bhikkhave addhānaɱ dhātuso va sattā saɱsandissanti samessanti||
Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandissanti samessanti.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandissanti samessanti.|| ||

[page 155]

5 Etarahi bhikkhave paccuppannam addhānaɱ dhātuso va sattā saɱsandanti samenti.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samentīti.|| ||

Catutthaɱ.|| ||

 


 

15. Kammam

1 Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

2 Tena kho pana samayena āyasmā pi kho Sāriputto sambahulehi bhikkhūhi saddhiɱ Bhagavato avidūre caṅkamati.|| ||

3 Āyasmā pi kho Mahā-Moggallāno sambahulehi bhikkhūhi saddhim Bhagavato avidūre caṅkamati.|| ||

4 Āyasmā pi kho Mahā-Kassapo sambahulehi bhikkhūhi saddhim Bhagavato avidūre caṅkamati.|| ||

5 Āyasmā pi kho Anuruddho sambahulehi||
°caṅkamati.|| ||

6 Āyāsmā pi kho Puṇṇo Mantāniputto sambahulehi||
caṅkamati|| ||

7 Āyasmā pi kho Upāli sambahulehi||
caṅkamati.|| ||

8 Āyasmā pi kho Ānando sambahulehi||
caṅkamati.|| ||

9 Devadatto pi kho sambahulehi bhikkhūhi saddhiɱ Bhagavato avidūre caṅkamati.|| ||

10 Atha kho Bhagavā bhikkhū āmantesi.|| ||

Passatha no tumhe bhikkhave Sāriputtaɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti.|| ||

Evam bhante.|| ||

Sabbe kho ete bhikkhave bhikkhū mahāpaññā.|| ||

11 Passatha no tumhe bhikkhave Moggalānam sambahulehi bhikkhūhi saddhiɱ caṅkamantanti.|| ||

Evam bhante||
Sabbe pi kho ete bhikkhave bhikkhū mahiddhikā.|| ||

12 Passatha no tumhe bhikkhave Kassapam sambahulehi bhikkhūhi saddhiɱ caṅkamantanti.|| ||

[page 156]

Evam bhante.|| ||

Sabbe pi kho ete bhikkhave bhikkhū dhutavādā.|| ||

13 Passatha no tumhe bhikkhave Anuruddhaɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti.|| ||

Evam bhante||
Sabbe pi kho ete bhikkhave bhikkhū dibbacakkhukā.|| ||

14 Passatha no tumhe bhikkhave Puṇṇaɱ Mantāniputtaɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti.|| ||

Evam bhante.|| ||

Sabbe kho ete bhikkhave bhikkhū dhammakathikā.|| ||

15 Passatha no tumhe bhikkhave Upāliɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti.|| ||

Evam bhante||
Sabbe kho ete bhikkhave bhikkhū vinayadharā.|| ||

16 Passatha no tumhe bhikkhave Ānandam sambahulehi bhikkhūhi saddhiɱ caṅkamantanti.|| ||

Evaɱ bhante.|| ||

Sabbe kho ete bhikkhave bhikkhū bahussutā.|| ||

17 Passatha no tumhe bhikkhave Devadattaɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti.|| ||

Evam bhante.|| ||

Sabbe kho ete bhikkhave bhikkhū pāpicchā|| ||

18 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

Hinādhimuttikā hīnādhimuttikehi saddhim saɱsandanti samenti.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

19 Atītam pi bhikkhave addhānaɱ dhātuso va sattā saɱsandiɱsu samiɱsu.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu.|| ||

Kālyānādhimuttikā kalyāṇādhimuttikehi saddhim saɱsandiɱsu samiɱsu.|| ||

20 Anāgatam pi bhikkhave addhānaɱ dhātuso va sattā saɱsandissanti samessanti.|| ||

Hīnādhimuttikā hīnādhimuttikehī saddhim saɱsandissanti samessanti||
Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandissanti samessanti.|| ||

[page 157]

21 Etarahi pi bhikkhave paccuppannam addhānaɱ dhātuso va sattā saɱsandanti samenti.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhim saɱsandanti samenti.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samentīti.|| ||

Pañcamam.|| ||

 


 

16. Sagātha

1 Sāvatthiyaɱ viharati.|| ||

I

2 Dhātuso va bhikkhave sattā saɱsandanti samenti.|| ||

Hīnādhimuttikā hīnāmuttikehi saddhiɱ saɱsandanti samenti.|| ||

3 Atītam pi bhikkhave addhānam dhātuso va sattā saɱsandiɱsu samiɱsu||
Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu.|| ||

4 Anāgatam pi bhikkhave addhānam dhātuso va sattā saɱsandissanti samessanti.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandissanti samessanti.|| ||

5 Etarahi pi bhikkhave paccuppannam addhānam dhātuso va sattā saɱsandanti samenti.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

6 Seyyathāpi bhikkhave pi gūtho gūthena saɱsandati sameti||
muttam muttena saɱsandati sameti||
kheḷo kheḷena saɱsandati sameti||
pubbo pubbena saɱsandati sameti||
lohitam lohitena saɱsandati sameti.|| ||

Evam eva kho bhikkhave dhātuso va sattā saɱsandanti samenti.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

7 Atītam pi addhānaɱ||
pe|| ||

8 Anāgatam pi addhānaɱ||
pe|| ||

9 Etarahi pi paccuppannam addhānaɱ dhātuso va sattā saɱsandanti samenti.|| ||

Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

[page 158]

II

10 Dhātuso va bhikkhave sattā saɱsandanti samenti.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

11 Atītam pi bhikkhave addhānaɱ dhātuso va sattā saɱsandiɱsu samiɱsu.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu|| ||

12 Anāgatam pi bhikkhave addhānaɱ||
pe.|| ||

13 Etarahi pi bhikkhave paccuppannam addhānam dhātuso va sattā saɱsandanti samenti.|| ||

Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

14 Seyyathāpi bhikkhave khīraɱ khīrena saɱsandati sameti||
telaɱ telena saɱsandati sameti||
sappi sappinā saɱsandati sameti||
madhuɱ madhunā saɱsandati sameti||
phāṇitaɱ phaṇitena saɱsandati sameti||
Evam eva kho bhikkhave dhātuso va sattā saɱsandanti samenti.|| ||

Kalyāṇādhimuttikā kalyānādhimuttikehi saddhiɱ saɱsandanti samenti.|| ||

15 Atītam pi addhānaɱ||
pe|| ||

16 Anāgatam pi addhānam||
pe|| ||

17 Etarahi pi paccuppannam addhānaɱ dhātuso va sattā saɱsandanti samenti.|| ||

Kalyaṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samentīti.|| ||

18 Idam avoca Bhagavā||
idaɱ vatvā ca Sugato athāparam etad avoca satthā.|| ||

Saɱsaggā vanatho jāto||
asaɱsaggena chijjati||
parittam dārum āruyha||
yathā sīde mahaṇṇave||
Evaɱ kusītam āgamma||
sādhujīvī pi sīdati||
tasmā tam parivajjeyya||
kusītaɱ hīnaviriyaɱ||
Pavivittehi ariyehi||
pahitattehi jhāyīhi||
niccam āraddhaviriyehi||
paṇḍitehi sahāvaseti.|| ||

Chaṭṭhaɱ.|| ||

[page 159]

 


 

17. Asaddha

1 Sāvatthiyaɱ viharati.|| ||

I

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

3 Asaddhā asaddhehi saddhiɱ saɱsandanti samenti||
ahirikā ahirikehi saddhim saddhiɱ saɱsandanti samenti||
anottāpino anottāpīhi saddhiɱ saɱsandanti samenti||
appassutā appassutehi saddhiɱ saɱsandanti samenti||
kusītā kusītehi saddhiɱ saɱsandanti samenti||
muṭṭhasatino muṭṭhasatīhi saddhiɱ saɱsandanti samenti||
duppaññā duppaññehi saddhiɱ saɱsandanti samenti.|| ||

4 [Saddhā saddhehi saddhim saɱsandanti samenti||
hirimanā hirimanehi saddhiɱ saɱsandanti damenti||
ottāpino ottāpīhi saddhiɱ-||
bahussutā bahussutehi saddhimo||
āraddhaviriyā āraddhaviriyehi saddhiɱ-||
upaṭṭhitasatino upaṭṭhitasatīhi saddhimo||
paññavanto paññavantehi saddhiɱ saɱsandanti samenti.]|| ||

5 Atītaɱ pi bhikkhave addhānaɱ dhātuso va sattā saɱsandiɱsu samiɱsu.|| ||

6 Asaddhā asaddhehi saddhiɱ saɱsandiɱsu samiɱsu||
ahirikā ahirikehi saddhiɱ saɱsandiɱsu samiɱsu||
anottāpino anottāpīhi saddhiɱ-||
appassutā appassutehi saddhiɱ-||
kusītā kusītehi saddhiɱ-||
muṭṭhasatino muṭṭhasatīhi saddhiɱ-||
duppaññā duppaññehi saddhiɱ saɱsandhiɱsu samiɱsu.|| ||

6 [sic] Anāgatam pi bhikkhave addhānam dhātuso va sattā saɱsandissanti samessanti.|| ||

Asaddhā asaddhehi saddhiɱ saɱsandissanti samessanti||
ahirikā ahirikehi saddhiɱ-||
anottāpino anottāpīhi saddhiɱ||

[page 160]

pe||
appassutā appassutehi saddhiɱ||
pe||
kusītā kusītehi saddhiɱ||
pe||
muṭṭhasatino muṭṭhasatīhi saddhiɱ||
pe||
duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti.|| ||

7 Etarahi pi bhikkhave paccuppannam addhānam dhātuso va sattā saɱsandanti samenti.|| ||

Asaddhā asaddhehi saddhim saɱsandanti samenti||
ahirikā ahirikehi saddhiɱ||
pe||
anottāpino anottāpīhi saddhim||
pe||
appassutā appassutehi saddhim||
pe||
kusītā kusītehi saddhim||
pe||
muṭṭhasatino muṭṭhasatīhi saddhiɱ saɱsandanti samenti||
duppaññā duppaññehi saddhiɱ saɱsandanti samenti.|| ||

II

8 Dhātuso va bhikkhave sattā saɱsandanti samenti.|| ||

Saddhā saddhehi saddhiɱ saɱsandanti samenti||
hirimanā hirimanehi saddhiɱ saɱsandanti samenti||
ottāpino ottāpīhi saddhiɱ saɱsandanti samenti||
bahussutā bahussutehi saddhiɱ saɱsandanti samenti||
āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti||
upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ samandanti samenti||
paññavanto paññavantehi saddhiɱ saɱsandanti samenti.|| ||

9 Atītaɱ pi bhikkhave addhānaɱ||
pe|| ||

10 Anāgatam pi bhikkhave addhānaɱ||
pe|| ||

11 Etarahi pi bhikkhave paccuppannam addhānaɱ dhātuso va sattā saɱsandanti samenti||
Saddhā saddhehi saddhim||
pe||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

Sattamaɱ.|| ||

 


 

18. Asaddhamūlakāpañca

1 Sāvatthi.|| ||

I

2 Dhātuso va bhikkhave sattā saɱsandanti samenti.|| ||

[page 161]

Asaddhā asaddhehi saddhiɱ saɱsandanti samenti||
ahirikā ahirikehi saddhiɱ||
duppaññā duppaññehi saddhiɱ.|| ||

Saddhā saddhehi saddhiɱ saɱsandanti samenti||
hirimanā hirimanehi saddhiɱ||
paññavanto paññavantehi saddhiɱ saɱsandanti samenti.|| ||

3 Atītam pi bhikkhave addhānam dhātuso va sattā saɱsandiɱsu samiɱsu||
pe|| ||

4 Anāgatam pi bhikkhave addhānaɱ dhātuso va sattā saɱsandissanti samessanti.|| ||

5 Etarahi pi bhikkhave paccuppannam addhānam dhātuso va sattā saɱsandanti samenti.|| ||

Asaddhā asaddhehi saddhim||
ahirikā ahirikehi saddhiɱ||
duppaññā duppaññehi saddhiɱ.|| ||

Saddhā saddhehi saddhiɱ||
hirimanā hirimanehi saddhiɱ||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

Ekam|| ||

II

6 Dhātuso va bhikkhave sattā saɱsandanti samenti||
Evam vitthāretabbaɱ.|| ||

Asaddhā asaddhehi saddhim saɱsandanti samenti||
anottāpino anottāpīhi saddhiɱ||
duppaññā duppaññehi saddhiɱ.|| ||

Saddhā saddhehi saddhiɱ||
ottāpino ottāpīhi saddhiɱ||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

7 Atītam pi||
pe|| ||

8 Anāgatam pi||
pe|| ||

9 Etarahi paccuppannam addhānamo.|| ||

Dve|| ||

III

10 Asaddhā asaddhehi saddhiɱ saɱsandanti samenti||
appassutā appassutehi saddhiɱ||
duppaññā duppaññehi saddhiɱ.|| ||

Saddhā saddhehi saddhiɱ||
bahussutā bahussutehi saddhiɱ||
paññavanto paññavantehi saddhim saɱsandanti samentīti.|| ||

11 Atītam pi||
pe||

[page 162]

12 Anāgatam pi||
pe|| ||

13 Etarahi paccuppannam addhānam||
pe|| ||

Tīṇi.|| ||

IV

14 Dhātuso bhikkhave||
pe||
Asaddhā asaddhehi saddhiɱ saɱsandanti samenti||
kusītā kusītehi saddhiɱ||
duppaññā duppaññehi saddhiɱ||
Saddhā saddhehi saddhiɱ||
āraddhaviriyā āraddhaviriyehi saddhiɱ||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

15 Atītam pi|| ||

16 Anāgatam pi|| ||

17 Etarahi paccuppannam addhānamo samentīti.|| ||

Cattāri|| ||

V

18 Asaddhā asaddhehi saddhiɱ saɱsandanti samenti||
muṭṭhasatino muṭṭhasatīhi saddhiɱ||
duppaññā duppaññehi saddhiɱ.|| ||

Saddhā saddhehi saddhiɱ||
uppaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

19 Atītam pi|| ||

20 Anāgatam pi|| ||

21 Etarahi paccuppannam addhānaɱ- samentīti.|| ||

Pañca.|| ||

Aṭṭhamaɱ.|| ||

 


 

19. Ahirikamūlakā cattāro

1 Sāvatthi.|| ||

I

2 Dhātuso||
pe|| ||

Ahirikā ahirikehi saddhiɱ saɱsandanti samenti||
anottāpino anottapīhi saddhiɱ||

[page 163]

duppaññā duppaññehi saddhiɱ.|| ||

Hirimanā hirimanehi saddhiɱ||
ottāpino ottāpīhi saddhiɱ||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

Atītam pi||
Anāgatam pi||
Paccuppannam addhānaɱ- samentīti.|| ||

Ekaɱ.|| ||

II

3 Ahirikā ahirikehi saddhiɱ saɱsandanti samenti||
appassutā appassutehi saddhimo||
duppaññā duppaññehi saddhimo.|| ||

Hirimanā hirimanehi saddhiɱ-||
bahussutā bahussutehi saddhiɱ- paññavanto paññavantehi saddhim saɱsandanti samenti.|| ||

Dve.|| ||

III

4 Ahirikā ahirikehi saddhiɱ saɱsandanti samenti||
kusītā kusītehi saddhiɱ||
duppaññā duppaññehi saddhiɱ-.|| ||

Hirimanā hirimanehi saddhiɱ-||
āraddhaviriyā āraddhaviriyehi saddhiɱ-||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti|| ||

Tīṇi.|| ||

IV

5 Ahirikā ahirikehi saddhiɱ saɱsandanti samenti||
muṭṭhasatinomuṭṭhasatīhi saddhiɱ-||
duppaññā duppaññehi saddhiɱ-.|| ||

Hirimanā hirimanehi saddhiɱ-||
upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

6-8 Atītam pi||
Anāgatam pi||
Etarahi paccuppannam addhānamo samenti.|| ||

Cattāri.|| ||

Navamaɱ.|| ||

 


 

20. Anotappamūlakā tīni

1 Sāvatthi.|| ||

[page 164]

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

Anottāpino anottāpīhi saddhim||
appassutā appassutehi saddhiɱ-||
duppaññā duppaññehi saddhiɱ-.|| ||

Ottāpino ottāpīhi saddhimo||
bahussutā bahussutehi saddhiɱ-||
paññavanto paññavantehi saddhiɱ saɱsandanti samenti.|| ||

Ekaɱ.|| ||

3-5 Atītam pi||
Anāgatam pi||
Etarahi paccuppannam addhānaɱ- samentīti.|| ||

Ekaɱ.|| ||

6 Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti.|| ||

Kusītā kusītehi saddhiɱ-||
duppaññā duppaññehi saddhiɱ-.|| ||

Ottāpino ottāpīhi saddhiɱ-||
āraddhaviriyā āraddhaviriyehi saddhiɱ-||
paññavanto paññavantehi saddhiɱ saɱsandanti samenti.|| ||

7-9 Atītam pi||
Anāgatam pi||
Etarahi paccuppannam addhanaɱ.|| ||

Dve.|| ||

10 Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti||
muṭṭhasatino muṭṭhasatīhi saddhiɱ-.|| ||

duppaññā duppaññehi saddhiɱ-.|| ||

Ottāpino ottāpīhi saddhimo||
upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ-||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

11-13 Atītam pi||
Anāgatam pi.|| ||

Paccuppannam addhānamo samentīti.|| ||

Tīṇi.|| ||

Dasamaɱ.|| ||

 


 

21. Appassutena dve

1 Sāvatthi.|| ||

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

Appassutā appassutehi saddhiɱ saɱsandanti samenti||
kusītā kusītehi saddhiɱ-||
duppaññā duppaññehi saddhiɱ-.|| ||

Bahussutā bahussutehi saddhiɱ-||
āraddhaviriyā āraddhaviriyehi saddhiɱ-||

[page 165]

paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

3-5 Atītam pi.|| ||

Anāgatam pi.|| ||

Etarahi paccuppannam addhānaɱ- samentīti.|| ||

Ekaɱ.|| ||

6 Appassutā appassutehi saddhiɱ saɱsandanti samenti||
muṭṭhasatino muṭṭhasatīhi saddhiɱ-||
duppaññā duppaññehi saddhiɱ-.|| ||

Bahussutā bahussutehi saddhiɱ-||
upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

7-9 Atītam pi||
Anāgatam pi||
Etarahi paccuppannam addhānaɱ- samentīti.|| ||

Dve.|| ||

Ekādasamam.|| ||

 


 

22. Kusītam

1 Sāvatthi.|| ||

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

Kusītā kusītehi saddhiɱ saɱsandanti samenti||
muṭṭhasatino muṭṭhasatīhi saddhiɱ-||
duppaññā duppaññehi saddhimo.|| ||

Āraddhaviriyā āraddhaviriyehi saddhiɱ||
upaṭṭhitasatino upaṭṭhitasatīhi saddhimo||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

3-5 Atītam pi.|| ||

Anāgatam pi.|| ||

Etarahi paccuppannam addhānaɱ samentīti.|| ||

Ekaɱ.|| ||

Dvādasamaɱ.|| ||

Dutiyo vaggo.|| ||

[Sabbattha atītānāgatapaccuppannaɱ kātabbam.|| ||

Tass'uddānam:|| ||

Sattimā Sanidānañca||
Giñjakāvasathena ca||
Hinādhimutti ca Kammaɱ||
Sagātha Asaddha sattamaɱ||

[page 166]

Asaddhamūlakā pañca||
Cattāro ahirikamūlakā||
Anottappamūlakātīṇi||
Dve Appassutena ca Kusītaɱ||
Ekakā vuttā suttantā||
tīni pañcavakā suttaɱ||
bāvīsati vuttā suttā||
Dutiyo vaggo pavuccatīti.|| ||

 


 

Chapter III: Kammapatha Vagga

23. Asamāhita

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

3 Asaddhā asaddhehi saddhiɱ saɱsandanti samenti||
ahirikā ahirikehi saddhiɱ-||
anottāpino anottāpīhi saddhiɱ-||
asamāhitā asamāhitehi saddhiɱ-||
duppaññā duppaññehi saddhiɱ saɱsandanti samenti.|| ||

4 Saddhā saddhehi saddhiɱ saɱsandanti samenti||
hirimanā hirimanehi saddhiɱ-||
ottāpino ottāpīhi saddhiɱ-||
samāhitā samāhitehi saddhiɱ-||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

Pathamaɱ.|| ||

 


 

24. Dussilya

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

3 Asaddhā asaddhehi saddhiɱ saɱsandanti samenti||
ahirikā ahirikehi saddhiɱ-||
anottāpino anottāpīhi saddhiɱ-||
dussīlā dussīlehi saddhiɱ-||
duppaññā duppaññehi saddhiɱ saɱsandanti samenti.|| ||

4 Saddhā saddhehi saddhiɱ saɱsandanti samenti||
hirimanā hirimanehi saddhiɱ-||
ottāpino ottāpīhi saddhimo||

[page 167]

sīlavanto sīlavantehi saddhiɱ-||
paññavanto paññavantehi saddhiɱ saɱsandanti samentīti.|| ||

Dutiyaɱ.|| ||

 


 

25. Pañcasikkhāpadāni

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

3 Pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandanti samenti||
adinnādāyino adinnadāyīhi saddhiɱ-||
kāmesu micchācārino kāmesu micchācārīhi saddhiɱ-||
musāvādino musāvādīhi saddhiɱ-||
surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiɱ saɱsandanti samenti.|| ||

4 Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandanti samenti||
adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ-||
Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ-||
musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ-||
surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiɱ saɱsandanti samentīti.|| ||

Tatiyaɱ.|| ||

 


 

26. Sattakammapathā

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

3 Pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandanti samenti||
adinnādāyino adinnadāyīhi saddhiɱ-||
kāmesu micchācārino kāmesu micchācārīhi saddhiɱ-||
musāvādino musāvādīhi saddhiɱ-||
pisuṇavācā pisuṇavācehi saddhiɱ-||
samphappalāpino samphappalāpīhi saddhiɱ saɱsandanti samenti.|| ||

4 Pāṇātipātā paṭiviratā||
adinnādānā paṭiviratā||
kāmesu micchācārā paṭiviratā||
musāvādā paṭiviratā||
pisuṇavācāya paṭiviratā pisuṇavācāya paṭiviratehi saddhiɱ saɱsandanti samenti||
pharusavācāya paṭiviratā pharusavācāya paṭiviratehi saddhiɱ saɱsandanti samenti||
samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandanti samenti.|| ||

Catutthaɱ.|| ||

 


 

27. Dasakammapatha

1 Sāvatthiyaɱ viharati.|| ||

[page 168]

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

3 Pāṇātipātino pāṇātipātihi saddhiɱ saɱsandanti samenti||
ādinnādāyino||
pe|| kāmesu micchācārino||
musāvādino||
pisuṇavācā||
pharusavācā||
samphappalāpino samphappalāpīhi saddhiɱ saɱsandanti samenti||
abhijjhāluno abhijjhālūhi saddhiɱ saɱsandanti samenti||
vyāpannacittā vyāpannacittehi saddhiɱ||
micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandanti samenti.|| ||

4 Paṇātipātā paṭiviratā pāṇātipātāpaṭiviratehi saddhiɱ saɱsandanti samenti||
adinnādānā paṭiviratā||
kāmesu micchācārā paṭiviratā||
musāvādā paṭiviratā||
pisuṇavācāya paṭiviratā||
pharusavācāya paṭiviratā||
samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandanti samenti||
anabhijjhāluno anabhijjhālūhi saddhiɱ saɱsandanti samenti||
avyāpannacittā avyāpannacittehi saddhiɱ saɱsandanti samenti||
sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandanti samenti|| ||

Pañcamaɱ.|| ||

 


 

28. Aṭṭhaṅgiko

1 Sāvatthiyaɱ viharati.|| ||

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

3 Micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandanti samenti||
micchāsaṅkappā||
pe|| micchāvācā||
pe|| micchākammantā||
pe|| micchā-ājīvā||
pe|| micchāvāyāmā||
pe||
micchāsatino||
pe|| micchāsamādhino||
micchāsamādhīhi saddhim saɱsandanti samenti.|| ||

4 Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandanti samenti||
sammāsaṅkappā||
sammāvācā||
sammākammantā||
sammā-ājīvā||
sammāvāyāmā||
sammāsatino||
sammāsamādhino sammāsamādhīhi saddhiɱ saɱsandanti samentīti.|| ||

Chaṭṭhaɱ.|| ||

 


 

29. Dasaṅga

1 Sāvatthi.|| ||

2 Dhātuso bhikkhave sattā saɱsandanti samenti.|| ||

3 Micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandanti samenti||
micchāsaṅkappā||
micchāvācā||
micchākammantā||
micchā-ājīvā||
micchāvāyāmā||
micchāsatino||
micchāsamādhino micchāsamādhīhi saddhiɱ saɱsandanti samenti|| ||

[page 169]

Micchāñāṇino micchāñāṇīhi saddhiɱ saɱsandanti samenti||
micchāvimuttino micchāvimuttīhi saddhiɱ saɱsandanti samenti.|| ||

4 Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandanti samenti||
sammāsaṅkappā||
sammāvācā||
sammākammantā||
sammā-ājīvā||
sammāvāyāmā||
sammāsatino||
sammāsamādhino.|| ||

Sammāñāṇino sammāñāṇīhi saddhiɱ saɱsandanti samenti||
sammāvimuttino sammāvimuttīhi saddhiɱ saɱsandanti samentīti.|| ||

Sattamaɱ.|| ||

Sabbattha atītānāgatapaccuppannaɱ kātabbaɱ.|| ||

Sattannaɱ suttantānam uddānaɱ.|| ||

Asamāhitaɱ {Dussīlyaɱ}||
Pañcasikkhāpadāni ca||
Sattakammapathā vuttā||
Dasakammapathena ca||
Chaṭṭham Aṭṭhaṅgiko vutto||
Dasaṅgena ca sattamam.|| ||

Kammapathavaggo tatiyo.|| ||

 


 

Chapter IV: Catuttha Vagga

30. Catasso

1 Ekaɱ samayam Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Catasso imā bhikkhave dhātuyo.|| ||

Katamā catasso.|| ||

Pathavīdhātu||
āpodhātu||
tejodhātu||
vāyodhātu.|| ||

Imā kho bhikkhave catasso dhātuyo ti.|| ||

Pathamam.|| ||

 


 

31. Pubbe

1 Sāvatthi.|| ||

[page 170]

2 Pubbe me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etad ahosi.|| ||

3 Ko nu kho pathavīdhātuyā assādo ko ādinavo kiɱ nissaraṇaɱ||
ko āpodhātuyā assādo ko ādīnavo kiɱ nissaraṇaɱ||
ko tejodhātuyā assādo ko ādīnavo kiɱ nissaraṇaɱ||
ko vāyodhātuyā assādo ko adīnavo kim nissaraṇanti.|| ||

4 Tassa mayhaɱ bhikkhave etad ahosi.|| ||

5 Yaɱ kho pathavīdhātum paṭicca uppajjati sukhaɱ somanassaɱ||
ayam pathavīdhātuyā assādo.|| ||

Yaɱ pathavīdhātuyā aniccā dukkhā vipariṇāmadhammā||
ayam pathavīdhātuyā ādīnavo||
Yaɱ pathavīdhātuyā chandarāgavinayo chandarāgappahānaɱ||
idam pathavīdhātuyā nissaraṇaɱ.|| ||

6 Yam āpodhātum paṭicca||
pe|| ||

7 Yaɱ tejodhātum paṭicca||
pe|| ||

8 Yaɱ vāyodhātum paṭicca uppajjati sukhaɱ somanassaɱ||
ayaɱ vāyodhātuyā assādo.|| ||

Yaɱ vāyodhatuyā aniccā dukkhā vipariṇāmadhammā||
ayaɱ vāyodhātuyā ādīnavo.|| ||

Yaɱ vāyodhātuyā chandarāgavinayo chandarāgappahānaɱ||
idaɱ vāyodhātuyā nissaraṇaɱ.|| ||

9 Yāva kivañcāham bhikkhave imāsaɱ catunnam dhātūnaɱ evam assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ na abbhaññāsiɱ||
neva tāvāham bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ.|| ||

10 Yato cakkvāham bhikkhave imāsaɱ catunnaɱ dhātūnam evam assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsiɱ||
athāham bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhim abhisambuddhoti paccaññāsiɱ.|| ||

[page 171]

11 Ñāṇañca pana me dassanam udapādi Akuppā me cetovimutti ayam antimā jāti natthi dāni punabbhavoti.|| ||

Dutiyaɱ.|| ||

 


 

32. Acarim

1 Sāvatthi.|| ||

2 Pathavīdhātuyāhaɱ bhikkhave assādapariyesanaɱ acariɱ.|| ||

Yo pathavīdhatuyā assādo tad ajjhagamaɱ||
yāvatā pathavīdhātuyā assādo paññāya me so sudiṭṭho.|| ||

3 Pathavīdhātuyāham bhikkhave ādinavapariyesanaɱ acariɱ||
Yo pathavīdhātuyā ādīnavo tad ajjhagamam||
yāvatā pathavīdhātuyā ādīnavo paññāya me so sudiṭṭho.|| ||

4 Pathavīdhātuyāham bhikkhave nissaraṇapariyesaṇaɱ acariɱ.|| ||

Yaɱ pathavīdhātuyā nissaraṇaɱ tad ajjhagamaɱ yāvatā pathavīdhātuyā nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.|| ||

5-7 Āpodhātuyāham bhikkhave||
pe|| ||

8-10 Tejodhātuyāham bhikkhave||
pe|| ||

11 Vāyodhātuyāham bhikkhave assādapariyesanaɱ acariɱ||
Yo vāyodhātuyā assādo tad ajjhagamaɱ||
yāvatā vāyodhatuyā assādo paññāya me so sudiṭṭho.|| ||

12 Vāyodhātuyāham bhikkhave ādīnavapariyesanaɱ acariɱ.|| ||

Yo vāyodhātuyā ādīnavo tad ajjhagamaɱ||
yāvatā vāyodhātuyā ādīnavo paññāya me so sudiṭṭho.|| ||

13 Vāyodhātuyāhaɱ bhikkhave nissaraṇapariyesanam acariɱ.|| ||

Yaɱ vāyodhātuyā nissaraṇaɱ tad ajjhagamaɱ||
yāvatā vāyodhātuyā nissaraṇam paññāya me taɱ sudiṭṭhaɱ.|| ||

14 Yāva kīvañcāham bhikkhave imāsaɱ catunnaɱ dhātūnaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ na abbhaññāsiɱ||

[page 172]

neva tāvāham bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhim abhisambuddhoti paccaññāsiɱ.|| ||

15 Yato ca khvāham bhikkhave imāsaɱ catunnaɱ dhātūnam assādañca assādato ādīnavañca ādīnavato {nissaraṇañca} nissaraṇato yathābhūtam abbhaññāsiɱ||
athāham bhikkhave sadevake loke samāra ke sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhim abhisambuddhoti paccaññāsiɱ.|| ||

16 Ñāṇañca pana me dassanam udapādi||
Akuppā me cetovimutti||
ayam antimā jāti||
natthidāni punabbhavoti.|| ||

Tatiyaɱ.|| ||

 


 

33. Yo no cedam

1 Sāvatthi.|| ||

2 No cedam bhikkhave pathavīdhātuyā assādo abhavissa||
nayidaɱ sattā pathavīdhātuyā sārajjeyyuɱ.|| ||

Yasmā ca kho bhikkhave atthi pathavīdhātuyā assādo||
tasmā sattā pathavīdhātuyā sārajjanti.|| ||

3 No cedaɱ bhikkhave pathavīdhatuyā ādīnavo abhavissa||
nayidaɱ sattā pathavīdhātuyā nibbindeyyuɱ.|| ||

Yasmā ca kho bhikkhave atthi pathavīdhātuyā ādīnavo||
tasmā sattā pathavīdhātuyā nibbindanti.|| ||

4 No cedam bhikkhave pathavīdhātuyā nissaraṇam abhavissa||
nayidaɱ sattā pathavīdhātuyā nissareyyuɱ.|| ||

Yasmā ca kho bhikkhave atthi pathavīdhātuyā nissaraṇaɱ||
tasmā sattā pathavīdhātuyā nissaranti.|| ||

5-7 No cedaɱ bhikkhave āpodhātuyā assādo abhavissa||
pe.|| ||

8-10 No cedam bhikkhave tejodhātuyā||
pe|| ||

11 No cedam bhikkhave vāyodhātuya assādo abhavissa||
nayidaɱ sattā vāyodhātuyā sārajjeyyuɱ.|| ||

Yasmā ca kho bhikkhave atthi vāyodhātuyā assādo||
tasmā sattā vāyodhātuyā sārajjanti.|| ||

[page 173]

12 No cedaɱ bhikkhave vāyodhātuyā ādīnavo abhavissa||
nayidaɱ sattā vāyodhātuyā nibbindeyyuɱ.|| ||

Yasmā ca kho bhikkhave atthi vāyodhātuyā ādīnavo||
tasmā sattā vāyodhātuyā nibbindanti.|| ||

13 No cedam bhikkhave vāyodhātuyā nissaraṇam abhavissa||
nayidaɱ sattā vāyodhātuyā nissareyyuɱ.|| ||

Yasmā ca kho bhikkhave atthi vāyodhātuyā nissaraṇaɱ||
tasmā sattā vāyodhātuyā nissaranti.|| ||

14 Yāva kīvañcime bhikkhave sattā imāsaɱ catunnam dhātūnaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ na abbhaññaɱsu||
neva tāvime bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭṭhā visaɱyuttā vippayuttā vimariyādikatena cetasā vihariɱsu.|| ||

15 Yato ca kho bhikkhave sattā imāsaɱ catunnaɱ dhātūnam assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtam abbhaññaɱsu||
atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭṭhā visaɱyuttā vippayuttā vimariyādikatena cetasā viharantīti.|| ||

Catutthaɱ.|| ||

 


 

34. Dukkha

1 Sāvatthi.|| ||

2 Pathavīdhātu ce hidaɱ bhikkhave ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena||
nayidam sattā pathavīdhātuyā sārajjeyyuɱ.|| ||

Yasmā ca kho bhikkhave pathavīdhātusukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena||
tasmā sattā pathavīdhātuyā sārajjanti.|| ||

[page 174]

3 Āpodhātu ce hidaɱ bhikkhave||
pe|| ||

4 Tejodhātu ce hidaɱ bhikkhave||
pe|| ||

5 Vāyodhātu ce hidam bhikkhave ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena||
na yidam sattā vāyodhātuyā sārajjeyyuɱ.|| ||

Yasmā ca kho bhikkhave vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena||
tasmā sattā vāyodhātuyā sārajjanti.|| ||

6 Pathavīdhātu ce hidaɱ bhikkhave ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena||
na yidaɱ sattā pathavīdhātuyā nibbindeyyuɱ.|| ||

Yasmā ca kho bhikkhave pathavīdhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena||
tasmā sattā pathavīdhātuyā nibbindanti.|| ||

7 Āpodhātu ce hidam bhikkhave||
pe|| ||

8 Tejodhātu ce hidaɱ bhikkhave||
pe|| ||

9 Vāyodhātu ce hidaɱ bhikkhave ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena||
nayidam sattā vāyodhātuyā nibbindeyyuɱ.|| ||

Yasmā ca kho bhikkhave vāyodhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena||
tasmā sattā vāyodhātuyā nibbindantīti.|| ||

Pañcamaɱ.|| ||

 


 

35. Abhinandam

1 Sāvatthi.|| ||

I

2 Yo bhikkhave pathavīdhātum abhinandati dukkhaɱ so abhinandati||
Yo dukkham abhinandati aparimutto so dukkhasmā ti vadāmi|| ||

3 Yo āpodhātum abhinandati||
pe|| ||

4 Yo tejodhātum abhinandati||
pe|| ||

5 Yo vāyodhātum abhinandati dukkhaɱ so abhinandati||
Yo dukkham abhinandati aparimutto so dukkhasmā ti vadāmi.|| ||

[page 175]

II

6 Yo ca kho bhikkhave pathavīdhātuɱ nābhinandati dukkhaɱ so nābhinandati||
yo dukkhaɱ nābhinandati parimutto so dukkhasmāti vadāmi.|| ||

7 Yo āpodhātuɱ||
pe|| ||

8 Yo tejodhātuɱ||
pe|| ||

9 Yo vāyodhātum nābhinandati dukkhaɱ so nābhinandati||
yo dukkhaɱ nābhinandati parimutto so dukkhasmā ti vadāmi.|| ||

Chaṭṭhaɱ.|| ||

 


 

36. Uppādo

1 Sāvatthi.|| ||

2 Yo bhikkhave pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.|| ||

3 Yo āpodhātuyā||
pe|| ||

4 Yo tejodhātuyā||
pe|| ||

5 Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.|| ||

6 Yo ca kho bhikkhave pathavīdātuyā nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo.|| ||

7 Yo āpodhātuyā||
pe|| ||

8 Yo tejodhātuyā||
pe|| ||

9 Yo vāyodhātuyā nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo ti.|| ||

Sattamaɱ.|| ||

 


 

37. Samaṇabrāhmaṇa (1)

1 Sāvatthi.|| ||

2 Catasso imā bhikkhave dhātuyo.|| ||

Katame catasso.|| ||

Pathavīdhātu||
āpodhātu||
tejodhātu||
vāyodhātu.|| ||

3 Ye hi keci bhikkhave samaṇāvā brāhmaṇā vā imāsaɱ catunnaɱ dhātūnaɱ assādañca ādīnavañca nissaraṇañca yathābhūtaɱ na pajānanti||

[page 176]

na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā||
na ca pana te āyasmantā sāmaññattaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharanti.|| ||

4 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā imāsaɱ catunnam dhātūnaɱ assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti||
te ca kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu va brāhmaṇasammatā||
te ca panāyasmantā sāmaññatthaɱ ca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti.|| ||

Aṭṭhamaɱ.|| ||

 


 

38. Samaṇabrāhmaṇa

1 Sāvatthi.|| ||

2 Catasso imā bhikkhave dhātuyo.|| ||

Katamā catasso.|| ||

Pathavīdhātu||
āpodhātu||
tejodhātu||
vāyodhātu.|| ||

3 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaɱ catunnaɱ dhātunaɱ samudayañ ca atthagamān ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ na pajānantī ti vitthāretabbam||
4 Pajānanti||
pe|| sayam abhiññā sacchikatvā upasampajja viharantīti.|| ||

Navamaɱ.|| ||

 


 

39. Samaṇa brāhmaṇa (2)

1 Sāvatthi.|| ||

2 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pathavīdhātuɱ na pajānanti||
pathavīdhātusamudayaɱ na pajānanti||
pathavīdhātunirodhaɱ na pajānanti||
pathavīdhātunirodhagāminiɱ paṭipadaɱ na pajānanti||
pe.|| ||

[page 177]

3 Āpodhātuɱ na pajānanti||
pe|| ||

4 Tejodhātuɱ na pajānanti||
pe|| ||

5 Vāyodhātuɱ na pajānanti||
vāyodhātusamudayaɱ na pajānanti||
vāyodhātunirodhagāminiɱ paṭipadaɱ na pajānanti||
na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā||
na ca pana te āyasmantā sāmaññattaɱ vā brahmaññattaɱ vā diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharanti.|| ||

6 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā pathavīdhātum pajānanti||
pathavīdhatusamudayam pajānanti||
pathavīdhātunirodhaɱ pajānanti||
pathavīdhātunirodhagāminiɱ paṭipadaɱ pajānanti|| ||

7 Āpodhātum pajānanti|| ||

8 Tejodhātum pajānanti|| ||

9 Vāyodhātum pajānanti||
vāyodhātusamudayam pajānanti||
vāyodhātunirodhaɱ pajānanti||
vāyodhātunirodhagāminiɱ paṭipadam pajānanti||
te ca kho me bhikkhave samaṇā vā brāhmaṇā va samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthañ ca diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharantīti.|| ||

Dasamaɱ.|| ||

Catuttha-vaggo.|| ||

Tass'uddānam:|| ||

Catasso Pubbe Acariɱ||
Yo-no-cedam Dukkhena ca||
Abhinandañ ca Uppādo||
Tayo Samaṇabrāhmaṇāti.|| ||

Dhātu-saɱyuttaɱ tatiyaɱ samattaɱ.|| ||

[page 178]

 


 

Book IV

Anamatagga Saɱyutta

Chapter I: Paṭhama Vagga

1. Tiṇakaṭṭham

1 Evaɱ me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti.|| ||

Bhadante ti te bhikkhū Bhagavato paccassosuɱ.|| ||

3 Bhagavā etad avoca.|| ||

Anamataggāyaɱ bhikkhave saɱsāro pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ sandhāvataɱ saɱsarataɱ.|| ||

4 Seyyathāpi bhikkhave purisoyaɱ imasmiɱ Jambudīpe tiṇakaṭṭhasākhā palāsaɱ tacchetvā ekajjhaɱ saɱharitvā caturaṅgulaɱ caturaṅgulaɱ ghaṭikaɱ karitvā nikkhippeyya||
Ayaɱ me mātā tassā me mātu ayam mātā ti.|| ||

Apariyādinnā ca bhikkhave tassa purisassa mātu mātaro assu||
atha imasmiɱ Jambudīpe tiṇakaṭṭhasākhā palāsaɱ parikkhayam pariyādānaɱ gaccheyya.|| ||

5 Taɱ kissa hetu?|| ||

Anamataggāyaɱ bhikkhave saɱsāro pubbakoṭi na pannāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ sandhāvataɱ saɱsarataɱ.|| ||

6 Evaɱ dīgharattam vo bhikkhave dukkham paccanubhūtam tibbam paccanubhūtaɱ vyasanaɱ paccanubhūtaɱ kaṭasi vaḍḍhitā.|| ||

7 Yāvañcidam bhikkhave alam eva sabbasaṅkhāresu nibbindituɱ alaɱ virajjituɱ alaɱ vimuccitunti.|| ||

Pathamaɱ.|| ||

[page 179]

 


 

2. Pathavī

1 Sāvatthiyaɱ viharati.|| ||

2 Anamataggāyam bhikkhave saɱsāro pubbākoṭi na paññāyati avijjānīvaraṇānam sattānam taṇhāsaṅyojanānaɱ sandhāvataɱ saɱsarataɱ||
3 Seyyathāpi bhikkhave puriso imaɱ mahāpathaviɱ kolaṭṭhimattaɱ kolaṭṭhimattaɱ mattikāgulikaɱ karitvā nikkhippeyya||
Ayaɱ kho me pitā tassa me pitu ayam pitā ti.|| ||

Apariyādinnā bhikkhave tassa purisassa pitu pitaro assu||
athāyam mahāpathavī parikkhayam pariyādānaɱ gaccheyya.|| ||

4 Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhave saɱsāro pubbakoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ sandhāvataɱ saɱsarataɱ||
5 Evaɱ dīgharattaɱ kho bhikkhave dukkhaɱ paccanubhūtaɱ tibbam paccanubhūtaɱ vyasanaɱ paccanubhūtaɱ kaṭasi vaḍḍhitā.|| ||

6 Yāvañcidam bhikkhave alam eva sabbasaṅkhāresu nibbinditum alaɱ virajjituɱ alaɱ vimuccitunti Dutiyam.|| ||

 


 

3. Assu

Sāvatthi.|| ||

pe|| ||

2 Anamataggāyam bhikkhave saɱsāro pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānam taṇhāsaṅyojanānaɱ sandhāvataɱ saɱsarataɱ.|| ||

3 Taɱ kiɱ maññatha bhikkhave||
Katamaɱ nu kho bahutaraɱ||
yaɱ vā vo iminā dīghena addhunā sandhāvataɱ saɱsarataɱ amanāpasampayogā manāpavippayogā kandantānaɱ rodantānaɱ assupasanaɱ paggharitaɱ yaɱ vā catūsu mahāsamuddesu udakanti.|| ||

4 Yathā kho mayam bhante Bhagavatā dhammaɱ desitam ājānāma||
etad eva bhante bahutaraɱ yaɱ no iminā dīghena addhunā sandhāvataɱ saɱsarataɱ amanāpasampayogā manāpavippayogā kandantānaɱ rodantānaɱ assupasannam paggharitaɱ na tveva catūsu mahāsamuddesu udakanti|| ||

[page 180]

5 Sādhu sādhu bhikkhave sādhu kho me tumhe bhikkhave evam dhammaɱ desitam ājānātha.|| ||

6 Etad eva bhikkhave bahutaraɱ yaɱ vo iminā dīghena adhunā sandhāvataɱ saɱsārataɱ amanāpasampayogā manāpavippayogā kandantānaɱ rodantānam assupasannaɱ paggharitaɱ na tveva catūsu mahāsamuddesu udakam.|| ||

7 Dīgharattaɱ vo bhikkhave mātumaraṇam paccānubhūtam|| ||

8 Puttamaraṇaɱ paccanubhūtam.|| ||

9 Dhītumaraṇam paccanubhūtaɱ.|| ||

10 Ñātivyasanam paccanubhūtaɱ.|| ||

11 Bhogavyasanam paccanubhūtam.|| ||

12 Dīgharattam vo bhikkhave rogavyasanam paccanubhūtaɱ||
tesaɱ vo rogavyasanam paccanubhontānam amanāpasaɱyogā manāpavippayogā kandantānaɱ rodantānam assupasannaɱ paggharitaɱ na tveva catūsu mahāsamuddesu udakaɱ.|| ||

13 Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhave saɱsāro||
pe|| ||

14 Yāvañcidam bhikkhave alam eva saṅkhāresu nibbindituɱ alaɱ virajjitum alaɱ vimuccitunti.|| ||

Tatiyaɱ.|| ||

 


 

4. Khīram

1 Sāvatthi.|| ||

2 Anamataggāyam bhikkhave saɱsāro pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ sandhāvataɱ saɱsarataɱ.|| ||

3 Taɱ kiɱ maññatha bhikkhave.|| ||

Katamaɱ nu kho bahutaraɱ||
yaɱ vā vo iminā dīghena addhunā sandhāvataɱ saɱsarataɱ mātuthaññam pītam yaɱ vā catūsu mahāsamuddesu udakanti|| ||

[page 181]

4 Yathā kho mayam bhante Bhagavatā dhammaɱ desitam ājānāma||
etad eva bhante bahutaram yaɱ no iminā dīghena addhunāsandhāvatam saɱsarataɱ mātuthaññaɱ pītam||
na tveva catūsu mahāsamuddesu udakanti.|| ||

5 Sādhu sādhu bhikkhave sādhu kho me tumhe bhikkhave evaɱ dhammaɱ desitam ājānātha.|| ||

6 Etad eva bhikkhave bahutaram yaɱ vo iminā dīghena addhunā sandhāvataɱ saɱsarataɱ mātuthaññam pītam||
na tveva catūsu mahāsamuddesu udakaɱ.|| ||

7 Taɱ kissa hetu?|| ||

Anamataggam bhikkhave saɱsāro||
pe||
alaɱ vimuccitunti.|| ||

Catutthaɱ.|| ||

 


 

5. Pabbata

1 Sāvatthi||
pe||
ārāme.|| ||

2 Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkami||
upasaṅkamitvā||
pe|| ||

3 Ekam antam nisinno kho so bhikkhu Bhagavantam etad avoca.|| ||

Kiɱva dīgho nu kho bhante kappoti.|| ||

4 Dīgho kho bhikkhu kappo||
so na sukaro saṅkhātum||
ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni iti vā ettakāni vassasata sahassāni iti vā ti.|| ||

5 Sakkā pana bhante upamā kātunti.|| ||

6 Sakkā bhikkhū ti Bhagava avoca.|| ||

Seyyathāpi bhikkhu mahāselo pabbato yojanam āyāmena yojanaɱ vitthārena yojanam ubbedhena acchiddo asusiro ekaghano||
tam enam puriso vassasatassa vassasatassa accayena kāsikena vatthena sakiɱ sakiɱ parimajjeyya||
khippataraɱ kho so bhikkhu mahāselo pabbato iminā upakkamena parikkhayam pariyādānaɱ gaccheyya na tveva kappo.|| ||

7 Evam dīgho bhikkhu kappo||
evaɱ dīghānam kho bhikkhu kappānam neko kappo saɱsito nekaɱ kappasataɱ saɱsitam nekaɱ kappasahassaɱ saɱsitaɱ nekaɱ kappasata-sahassaɱ saɱsitaɱ|| ||

[page 182]

8 Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhu saɱsāro pe||
alaɱ vimuccitunti.|| ||

Pañcamaɱ.|| ||

 


 

6. Sāsapā

1 Sāvatthi.|| ||

2 Atha kho aññataro bhikkhu yena Bhagavā||
pe|| ||

3 Ekam antaɱ nisinno kho so bhikkhu Bhagavantam etad avoca.|| ||

Kiɱ va dīgho nu kho bhante kappoti.|| ||

4 Dīgho kho bhikkhu kappo||
so na sukaro saṅkhātuɱ||
ettakāni vassāni iti vā||
pe|| ettakāni vassasatasahassāni iti vā ti|| ||

5 Sakkā pana bhante upamā kātunti.|| ||

6 Sakkā bhikkhūti Bhagavā avoca||
Seyyathāpi bhikkhu āyasaɱ nagaraɱ yojanam āyāmena yojanaɱ vitthārena yojanam ubbedhena puṇṇaɱ sāsapānaɱ cuḷikābaddhaɱ||
tato puriso vassasatassa vassasatassa accayena ekam ekaɱ sāsapam uddhāreyya||
khippataraɱ kho so bhikkhu mahā sāsaparāsi iminā upakkamena parikkhayaɱ pariyādānaɱ gaccheyya na tveva kappo.|| ||

7 Evaɱ dīgho kho bhikkhu kappo||
evaɱ dīghānaɱ kho bhikkhu kappānaɱ neko kappo saɱsito nekaɱ kappasataɱ saɱsitaɱ nekaɱ kappasahassaɱ saɱsitaɱ nekaɱ kappasatasahassaɱ saɱsitaɱ.|| ||

8 Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhu saɱsāro||
pe||
alaɱ vimuccitunti.|| ||

Chaṭṭhaɱ.|| ||

 


 

7. Sāvakā

1 Sāvatthiyaɱ viharati||

[page 183]

2 Atha kho sambahulā bhikkhū yena Bhagavā||
pe|| ||

3 Ekam antaɱ nisinnā kho te bhikkhū Bhagavantam etad avocuɱ.|| ||

Kiɱva bahukā nu kho bhante kappā abbhatītā atikkantāti.|| ||

4 Bahukā kho bhikkhave kappā abbhatītā atikkantā||
te na sukarā saṅkhātuɱ||
ettakā kappā iti vā||
ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vā ti.|| ||

5 Sakkā pana bhante upamā kātunti.|| ||

6 Sakkā bhikkhave ti Bhagavā avoca||
Idhassu bhikkhave cattāro sāvakā vassasatāyukā vassasatajīvino||
te divase divase kappasatasahassam anussareyyuɱ||
anussaritā va bhikkhave tehi kappā assu.|| ||

Atha te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaɱ kareyyuɱ.|| ||

7 Evaɱ bahukā kho bhikkhave kappā abbhatītā atikkantā||
te na sukarā saṅkhātum||
ettakā kappā iti vā ettakāni kappasatāni iti va ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vā.|| ||

8 Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhave saɱsāro||
pe|| alaɱ vimuccitunti.|| ||

Sattamaɱ.|| ||

 


 

8. Gaṅgā

1 Rājagahe Veḷuvane.|| ||

2 Atha kho aññataro brāhmaṇo yena Bhagavā tenupasaṅkami||
pe|| ||

3 Ekam antaɱ nisinno kho so brāhmaṇo Bhagavantam etad avoca.|| ||

Kiɱ va bahukā nu kho bho Gotama kappā abbhatītā atikkantā ti.|| ||

4 Bahukā kho brāhmaṇa kappā abbhatītā atikkantā||
te na sukarā saṅkhātum||
ettakā kappā iti vā ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vā ti.|| ||

[page 184]

5 Sakkā pana bho Gotama upamā kātunti.|| ||

6 Sakkā brāhmaṇāti Bhagavā avoca.|| ||

Seyyathāpi brāhmaṇa yato cāyaɱ Gaṅgā nadī pahoti||
yattha ca makāsamuddam appeti||
yā ca tasmiɱ antare vālikā sā na sukarā saṅkhātuɱ ettakā vālikā iti vā ettakāni vālikasatāni iti vā ettakāni vālikāsahassāni iti vā ettakāni vālikasatasahassāni iti vā.|| ||

7 Ato bahutarā kho brāhmaṇa kappā abbhatītā atikkantā||
te na sukarā saṅkhātuɱ ettakā kappā iti vā ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā ettakāni kappasatasahassāni iti vā.|| ||

8 Taɱ kissa hetuɱ.|| ||

Anamataggāyam brāhmaṇa {saɱsāro} pubbakoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānam sandhāvataɱ saɱsarataɱ.|| ||

9 Evam dīgharattaɱ kho brāhmaṇa dukkham paccanubhūtam tibbaɱ paccanubhūtaɱ vyasanaɱ paccanubhūtaɱ kaṭasi vaḍḍhitā||
yāvañcidam brāhmaṇa alam eva sabbasaṅkhāresu nibbinditum alaɱ virajjituɱ alaɱ vimuccitunti.|| ||

10 Evaɱ vutte so brāhmaṇo Bhagavantam etad avoca.|| ||

Abhikkantam bho Gotama abhikkantam bho Gotama||
pe||
Upāsakam mam bhavaɱ Gotamo dhāretu ajjatagge pāṇupeṭaɱ saraṇaɱ gatanti.|| ||

Aṭṭhamaɱ.|| ||

 


 

9. Daṇḍo

1 Sāvatthiyaɱ viharati.|| ||

2 Anamataggāyam bhikkhave saɱsāro pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānam taṇhāsaṅyojanānam sandhāvataɱ saɱsarataɱ||
pe|| ||

3 Seyyathapi bhikkhave daṇḍo upari vehāsaɱ khitto sakimpi mūlena nipatati sakim pi majjhena nipatati sakim pi aggena nipatati||
evam eva kho bhikkhave avijjānīvaraṇā sattā taṇhāsaṅyojanā sandhāvantā saɱsarantā sakim pi asmā lokā paraɱ lokam gacchanti||

[page 185]

sakim pi parasmā lokā imaɱ lokam āgacchanti.|| ||

4 Taɱ kissa hetu||
Anamataggāyaɱ bhikkhave {saɱsāro}||
la||
alaɱ vimuccitunti.|| ||

Navamaɱ.|| ||

 


 

10. Puggala

1 Bhagavā Rājagahe Gijjhakūṭe pabbate.|| ||

2 Tatra.|| ||

voca.|| ||

3 Anamataggāyam bhikkhave saɱsāro||
pe|| ||

4 Ekapuggalassa bhikkhave kappaɱ sandhāvato saɱsarato siyā evam mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi||
yathāyam Vepullo pabbato sace saɱhārako assa sambhatañca na vinasseyya.|| ||

5 Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhave saɱsāro||
pe|| ||

alaɱ vimuccitunti.|| ||

6 Idam avoca Bhagavā||
idaɱ vatvāna Sugato athāparam etad avoca satthā.|| ||

Ekassekena kappena||
puggalassaṭṭhisañcayo||
siyā pabbatasamo rāsi||
iti vuttam mahesinā ||1||
So kho panāyam akkhāto||
Vepullo pabbato mahā||
uttaro Gijjhakūṭassa||
Magadhānam giribbajo ||2||
Yato ariyasaccāni||
sammappaññāya passati||
dukkhaɱ dukkhasamuppādaɱ||
dukkhassaca atikkamaɱ ||3||
Ariyaṭṭhaṅgikam maggaɱ||
dukkhūpasamagāminaɱ||
sasattakkhattuɱ paramaɱ||
sandhāvitvāna puggalo||

[page 186]

dukkhassantakaro hoti||
sabbasaṅyojanakkhayā ti|| ||

Dasamaɱ.|| ||

Pathamo vaggo.|| ||

Tass'uddānaɱ:|| ||

Tiṇakaṭṭhaɱ ca Pathavī||
Assa Khīraɱ ca Pabbataɱ||
Sāsapā Sāvakā Gaṅgā||
Daṇḍo ca Puggalenā ti.|| ||

 


 

Chapter II: Dutiyo Vagga

11. Duggataɱ

1 Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||

2 Tatra kho.|| ||

3 Anamataggāyam bhikkhave saɱsāro pubbākoṭi napaññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ sandhāvataɱ saɱsarataɱ.|| ||

4 Yaɱ bhikkhave passeyyātha duggataɱ durūpetaɱ niṭṭham ettha gantabbam Amhehi pi evarūpaɱ paccanubhūtaɱ iminā dīghena addhunā ti.|| ||

5 Taɱ kissa hetu?|| ||

Anamataggāyaɱ bhikkhave {saɱsāro}||
pe|| ||

alaɱ vimuccitunti.|| ||

Pathamaɱ.|| ||

 


 

12. Sukhitam

1 Sāvatthiyaɱ viharati.|| ||

2 Anamataggāyam bhikkhave saɱsāro||
pe|| ||

3 Yam bhikkhave passeyyātha sukhitaɱ sajjitaɱ niṭṭham ettha gantabbaɱ Amhehi pi evarūpam paccanubhūtaɱ iminā dīghena addhunāti|| ||

[page 187]

4 Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhave saɱsāro pubbākoṭi na paññāyati||
pe.|| ||

alām vimuccitunti.|| ||

Dutiyaɱ.|| ||

 


 

13. Tiɱsamattā

1 Rājagahe viharati Veḷuvane.|| ||

2 Atha kho tiɱsamattā Paveyyakā bhikkhū sabbe araññakā sabbe piṇḍapātikā sabbe paɱsukūlikā sabbe tecīvarikā sabbe sasaṅyojanā yena Bhagavā tenupasaṅkamiɱsu||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdiɱsu.|| ||

3 Atha kho Bhagavato etad ahosi.|| ||

Ime kho tiɱsamattā Pāveyyakā bhikkhū sabbe araññakā sabbe piṇḍapātika sabbe paɱsukūlikā sabbe tecīvarikā sabbe sasaṅyojanā||
yaɱ nūnāham imesaɱ tathādhammaɱ deseyyaɱ yathā nesaɱ imasmiɱ yeva āsane anupādāya āsavehi cittāni vimucceyyanti.|| ||

4 Atha ko Bhagavā bhikkhū āmantesi.|| ||

Bhikkhavo ti.|| ||

Bhadante ti te bhikkhū Bhagavato paccassosuɱ.|| ||

5 Bhagavā etad avoca.|| ||

Anamataggāyam bhikkhave saɱsāro pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ sandhāvataɱ saɱsarataɱ.|| ||

6 Taɱ kiɱ maññatha bhikkhave.|| ||

Katamaɱ nu kho bahutaraɱ||
Yam vā vo iminā dīghena addhunā sandhāvataɱ saɱsarataɱ sīsacchinnānaɱ lohitam pasannam paggharitam||
yam vā catūsu mahāsamuddesu udakanti.|| ||

7 Yathā kho mayam bhante Bhagavatā dhammaɱ desitaɱ ājānāma||
etad eva bhante bahutaraɱ yaɱ no iminā dīghena addhunā sandhāvataɱ saɱsaratam sīsacchinnānaɱ lohitam pasannam paggharitaɱ||

[page 188]

na tveva catūsu mahāsamuddesu udakanti.|| ||

8 Sādhu sādhu bhikkhave sādhu kho me tumhe bhikkhave evaɱ dhammaɱ desitam ājānātha.|| ||

9 Etad eva bhikkhave bahutaraɱ yaɱ vo iminā dīghena addhunā sandhāvataɱ saɱsarataɱ sīsacchinnānaɱ lohitaɱ pasannaɱ paggharitaɱ na tveva catūsu mahāsamuddesu udakaɱ.|| ||

pe.|| ||

10 Dīgharattaɱ vo bhikkhave gunnaɱ sataɱ gobhūtānam sīsacchinnānaɱ lohitaɱ pasannam paggharitaɱ na tveva catūsu mahāsamuddesu udakaɱ||
la||

11 Dīgharattaɱ vo bhikkhave mahisānaɱ sataɱ mahisabhūtānaɱ sīsacchinnānaɱ lohitaɱ pasannam paggharitaɱ||
pe|| ||

12 Dīgharattaɱ vo bhikkhave urabbhānam sataɱ urabbhabhūtānam||
pe|| ||

13 ajānaɱ sataɱ ajabhūtanam||
pe|| ||

14 migānaɱ sataɱ migabhūtānam||
pe|| ||

15 kukkuṭānaɱ sataɱ kukkuṭabhūtānam||
pe|| ||

16 sūkarāṇaɱ sataɱ sūkarabhūtānaɱ||
pe|| ||

17 Dīgharattaɱ vo bhikkhave corā gāmaghātā ti gahetvā sīsacchinnānaɱ lohitam pasannam paggharitaɱ||
pe|| ||

18 Dīgharattaɱ vo bhikkhave corā pāripantakā ti gahetvā sīsacchinnānam lohitaɱ pasannam paggharitaɱ||
pe.|| ||

19 Dīgharattaɱ vo bhikkhave corā paradārikā ti gahetvā sīsacchinnānaɱ lohitaɱ pasannaɱ paggharitaɱ||
na tveva catūsu mahāsamuddesu udakaɱ.|| ||

20 Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhave saɱsāro||
pe|| alaɱ vimuccitunti.|| ||

21 Idam avoca Bhagava||
attamanā te bhikkhū Bhagavato bhāsitam abhinandun ti.|| ||

[page 189]

22 Imasmim ca pana veyyākaraṇasmiɱ bhaññamāne tiɱsamattānam Pāveyyakānam bhikkhūnam anupādāya āsavehi cittāni vimucciɱsūti.|| ||

Tatiyaɱ.|| ||

 


 

14. Mātā

1 Sāvatthiyaɱ viharati.|| ||

2 Anamataggāyam bhikkhave saɱsāro||
pe|| ||

3 Na so bhikkhave satto sulabharūpo||
yo na mātābhūtapubbo iminā dīghena addhunā.|| ||

4 Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhave saɱsāro||
pe|| alam vimuccitunti.|| ||

Catutthaɱ.|| ||

 


 

15. Pitā

1 Sāvatthiyaɱ viharati.|| ||

2 Anamataggāyaɱ bhikkhave saɱsāro||
[Sabbesam evam peyyālo].|| ||

3 Na so bhikkhave satto sulabharūpo yo na pitābhūtapubbo||
la.|| ||

Pañcamaɱ.|| ||

 


 

16. Bhātā

1 Sāvatthiyam viharati.|| ||

2 Na so bhikkhave satto sulabharūpo yo na bhātābhūtapubbo||
pe|| ||

Chaṭṭhaɱ.|| ||

 


 

17. Bhagini

1 Sāvatthi.|| ||

2 Na so bhikkhave satto sulabharūpo yo na bhaginibhūtapubbo||
pe|| ||

Sattamaɱ.|| ||

[page 190]

 


 

18. Putto

1 Sāvatthi.|| ||

2 Na so bhikkhave satto sulabharūpo yo na puttabhūtapubbo||
pe|| ||

Aṭṭhamam.|| ||

 


 

19. Dhītā

Sāvatthiyaɱ viharati.|| ||

Anamataggāyam bhikkhave saɱsāro pubbakoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaṅyojanānaɱ sandhāvataɱ saɱsarataɱ||
Na so bhikkhave satto sulabharūpo yo na dhītābhūtapubbo iminā dīghena addhunā.|| ||

Taɱ kissa hetu?|| ||

Anamataggāyam bhikkhave saɱsāro pubbakoṭi na paññāyati avijjānīvaraṇānaɱ sattāhaɱ taṇhāsaṅyojanānaɱ sandhāvatam saɱsarataɱ.|| ||

Evaɱ dīgharattaɱ vo bhikkhave dukkham paccanubhūtaɱ tibbaɱ paccanubhūtaɱ vyasanaɱ paccanubhūtaɱ kaṭasivaḍḍhitā||
Yavaɱ cidam bhikkhave alam eva sabbasaṅkhāresu nibbindituɱ alam virajjituɱ alam vimuccitunti.|| ||

Navamaɱ.|| ||

 


 

20. Vepullapabbatam

1 Ekaɱ samayam Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

2 Tatra kho Bhagavā bhikkhū āmantesi||
pe|| ||

3 Bhagavā etad avoca.|| ||

Anamataggāyam bhikkhave saɱsāro pubbākoṭi na paññāyati avijjānīvaraṇānam sattānam taṇhāsaṅyojanānaɱ sandhāvatam saɱsarataɱ.|| ||

4 Bhūtapubbam bhikkhave imassa Vepulassa pabbatassa Pācīnavaɱso tveva samaññā udapādi.|| ||

Tena kho pana bhikkhave samayena manussānaɱ Tivarā tveva samaññā udapādi|| ||

[page 191]

Tivarānam bhikkhave manussānam cattārisaɱ vassasahassāni āyuppamāṇam ahosi.|| ||

Tivarā bhikkhave manussā Pācīnavaɱsaɱ pabbataɱ catuhena ārohanti catuhena orohanti.|| ||

5 Tena kho pana bhikkhave samayena Kakusandho bhagavā arahaɱ sammāsambuddho loke uppanno hoti.|| ||

Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa Vidhura-Sajīvaɱ nāma sāvakayugam ahosi aggaɱ bhaddayugaɱ.|| ||

6 Passatha bhikkhave sā cevimassa pabbatassa samaññā antarahitā||
te ca manussā kālaɱkatā||
so ca Bhagavā parinibbuto.|| ||

7 Evam aniccā bhikkhave saṅkhārā evam addhuvā bhikkhave saṅkhārā evam anassāsikā bhikkhave saṅkhārā||
yāvaɱ cidaɱ bhikkhave alam eva sabbasaṅkhāresu nibbindituɱ alaɱ virajjituɱ alaɱ vimuccituɱ.|| ||

8 Bhūtapubbaɱ bhikkhave imassa Vepulassa pabbatassa Vaṅkako tveva samaññā udapādi.|| ||

Tena kho pana bhikkhave samayena manussānaɱ Rohitassā tveva samaññā udapādi.|| ||

Rohitassānam bhikkhave manussānam tiɱsavassasahassāni āyuppamāṇam ahosi.|| ||

Rohitassā bhikkhave manussā Vaṅkakam pabbatam tīhena arohanti tīhena orohanti.|| ||

9 Tena kho pana bhikkhave samayena Koṇāgamano bhagavā arahaɱ sammāsambuddho loke uppanno hoti.|| ||

Koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa Bhiyyo-Suttaraɱ nāma sāvakayugam ahosi aggam bhaddayugaɱ.|| ||

10 Passatha bhikkhave||
sā cevimassa pabbatassa samaññā antarahitā te ca manussā kālaɱkatā so ca Bhagavā parinibbuto||

[page 192]

Evam aniccā bhikkhave saṅkhārā||
pe||
alaɱ vimuccituɱ.|| ||

11 Bhūtapubbam bhikkhave imassa Vepullassa pabbatassa Supasso tveva samaññā udapādi.|| ||

Tena kho pana bhikkhave samayena manussānaɱ Suppiyā tveva samaññā udapādi||
Suppiyānam bhikkhave manussānaɱ vīsati vassasahassani āyuppamāṇam ahosi.|| ||

Suppiyā bhikkhave manussā Supassaɱ pabbataɱ dvīhena ārohanti dvīhena orohanti.|| ||

12 Tena kho pana samayena Kassapo bhagavā arahaɱ sammāsambuddho loke uppanno hoti||
Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa TissaBhāradvājaɱ nāma sāvakayugam ahosi aggam bhaddayugaɱ.|| ||

13 Passatha bhikkhave||
Sā cevimassa pabbatassa samaññā antarahitā te ca manussā kālaɱkatā so ca Bhagavā parinibbuto.|| ||

14 Evam aniccā bhikkhave saṅkhārā evam addhuvā bhikkhave saṅkhārā||
pe||
alaɱ vimuccituɱ.|| ||

15 Etarahi kho pana bhikkhave imassa Vepullassa pabbatassa Vepullo tveva samaññā udapādi.|| ||

Etarahi kho pana bhikkhave imesam manussānaɱ Māgadhakā tveva samaññā udapādi.|| ||

Māgadhakānam bhikkhave manussānam appakam āyuppamāṇam parittaɱ lahukaɱ||
yo ciraɱ jīvati so vassasatam appaɱ vā bhiyyo.|| ||

Māgadhakā bhikkhave manussā Vepullam pabbatam muhuttena ārohanti muhuttena orohanti.|| ||

16 Etarahi kho panāham bhikkhave arahaɱ sammāsambuddho loke uppanno||
mayham kho pana bhikkhave Sāriputta-Moggallānaɱ nāma sāvakayugam aggam bhaddayugaɱ.|| ||

17 Bhavissati bhikkhave so samayo||
yā ayañ cevimassa pabbatassa samaññā antaradhāyissati||

[page 193]

ime ca manussā kālaɱ karissanti ahañ ca parinibbāyissāmi.|| ||

18 Evam aniccā bhikkhave saṅkhārā evam addhuvā bhikkhave saṅkhārā evam anassāsikā bhikkhave saṅkhārā||
Yāvaɱ cidaɱ bhikkhave alam eva sabbasaṅkhāresu nibbindituɱ alaɱ virajjituɱ alaɱ vimuccitun ti.|| ||

19 Idam avoca Bhagavā||
idaɱ vatvāna Sugato athāparam etad avoca satthā.|| ||

Pācīnavaɱso Tivarānaɱ||
Rohitassānaɱ Vaṅkako||
Suppiyānam Supassā ti||
Māgadhānaɱ ca Vepullo ||1||
Aniccāvata saṅkhārā||
Uppāda-vayadhammino||
Uppajjitvā nirujjhanti||
Tesaɱ vūpasamo sukho ti ||2|||| ||

Dasamaɱ.|| ||

Dutiyo vaggo|| ||

Tass'uddānaɱ:|| ||

Duggataɱ Sukhitaɱ ceva||
Tiɱsa Mātā Pitena ca||
Bhāta Bhaginī Putto ca||
Dhītā Vepullapabbataɱ.|| ||

Anamatagga-saɱyuttaɱ catuttham.|| ||

[page 194]

 


 

Book V

Anamatagga Saɱyutta

1. Santuṭṭhaɱ

1 Sāvatthiyaɱ viharati.|| ||

2 Santuṭṭhāyam bhikkhave Kassapo itarītarena cīvarena||
Itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī||
na ca cīvarahetu anesanam appatirūpam āpajjati||
Aladdhā cīvaram na paritassati laddhā ca cīvaram agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.|| ||

3 Santuṭṭhāyam bhikkhave Kassapo itarītarena piṇḍapātena.|| ||

Itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī||
na ca piṇḍapātahetu anesanam appaṭirūpaɱ āpajjati.|| ||

Aladdhā ca piṇḍapātaɱ na paritassati laddhā ca piṇḍapātaɱ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.|| ||

4 Santuṭṭhāyam bhikkhave Kassapo itarītarena senāsanena.|| ||

Itarītarena senāsanasantuṭṭhiyā ca vaṇṇavādī||
na ca senāsanahetu anesanam appatirūpam āpajjati.|| ||

Aladdhā ca senāsanaɱ na paritassati laddhā ca senāsanam agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.|| ||

5 Santuṭṭhāyam bhikkhave Kassapo itarītarena gilānapaccaya-bhesajja-parikkhārena.|| ||

Itarītaragilāna-paccayabhesajja-parikkhārasantuṭṭhiyā ca vaṇṇavādī||
na ca gilānapaccaya-bhesajja-parikkhārahetu anesanam appatirūpam āpajjati.|| ||

Aladdhā ca gilānapaccaya-bhesajja-parikkhāraɱ na paritassati||
laddhā ca gilānapaccaya-bhesajjaparikkhāram agadhito amucchito anajjhāpanno ādīnavadassāvi nissaraṇapañño paribhuñjati.|| ||

6 Tasmā tiha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Santuṭṭhā bhavissāma itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino||

[page 195]

na ca cīvarahetu anesanam appaṭirūpam āpajjissāma.|| ||

Aladdhā ca cīvaraɱ na paritassissāma||
laddhā ca cīvaram agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjissāma.|| ||

Evaɱ sabbaɱ kātabbaɱ.|| ||

Santuṭṭhā bhavissāma itarītarena piṇḍapātena||
pe|| ||

Santuṭṭhā bhavissāma itarītarena senāsanena||
pe|| ||

Santuṭṭhā bhavissāma itarītarena gilāna-paccaya-bhesajja-parikkhārena||
itarītara-gilānapaccaya-bhesajja-parikkhārasantuṭṭhiyā ca vaṇṇavādino||
na ca gilāna-paccaya-bhesajja-parikkārahetu anesanam appaṭirūpam āpajjissāma.|| ||

Aladdhā ca gilāna-paccaya-bhesajja-parikkhāram na paritassissāma||
laddhā ca gilāna-paccaya-bhesajja-parikkhāram agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma ti.|| ||

Evaɱ hi vo bhikkhave sikkhitabbaɱ.|| ||

7 Kassapena vā hi vo bhikkhave ovadissāmi yo vā Kassapasadiso||
ovāditehi ca pana vo tathattāya paṭipajjitabbanti.|| ||

Pathamaɱ.|| ||

 


 

2. Anottāpi

1 Evam me sutaɱ||
ekaɱ samayaɱ āyasmā ca Mahākassapo āyasmā ca Sāriputto Bārāṇasīyam viharanti Isipatane Migadāye.|| ||

2 Atha kho āyasmā Sāriputto sāyaṇhasamayam patisallānā vuṭṭhito yenāyasmā Mahā-Kassapo tenupasaṅkami||
pe.|| ||

vītisāretvā ekam antaɱ nisīdi.|| ||

3 Ekam antaɱ nisinno kho āyasmā Sāriputto āyasmantam Mahā-Kassapam etad avoca.|| ||

4 Vuccati hidam āvuso Kassapa anātāpī anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya.|| ||

Ātāpī ca kho ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyāti|| ||

[page 196]

5 Kittāvatā nu kho āvuso anātāpī hoti anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigāmāya.|| ||

Kittāvatā ca pana ātāpī hoti ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigāmāyā ti.|| ||

I

6 Idhāvuso bhikkhu Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saɱvatteyyunti||
na ātappaɱ karoti.|| ||

Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saɱvatteyyunti na ātappaɱ karoti.|| ||

Anuppannā me kusalā dhammā nuppajjamānā anatthāya saɱvatteyyunti na ātappaɱ karoti.|| ||

Uppannā me kusalā dhammā nirujjhamānā anatthāya saɱvatteyyunti na ātappaɱ karoti.|| ||

Evam kho āvuso anātāpī hoti.|| ||

II

7 Kathañcāvuso anottāpi hoti.|| ||

Idhāvuso bhikkhu Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saɱvatteyyunti na ottappati||
Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saɱvatteyyunti na ottappati.|| ||

Anuppannā me kusalā dhammā nuppajjamānā anatthāya saɱvatteyyunti na ottappati.|| ||

Uppannā me kusalā dhammā nirujjhamānā anatthāya saɱvatteyyunti na ottappati||

[page 197]

Evam kho āvuso anottāpī hoti.|| ||

8 Evam kho āvuso anātāpī anottappī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya.|| ||

III

9 Kathañ ca āvuso ātāpī hoti.|| ||

Idhāvuso bhikkhu Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saɱvatteyyunti ātappaɱ karoti.|| ||

Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saɱvatteyyunti ātappaɱ karoti.|| ||

Anuppannā me kusalā dhammā||
pe|| ||

ātappaɱ karoti.|| ||

Evaɱ kho āvuso ātāpī hoti.|| ||

IV

10 Kathañcāvuso ottāpī hoti.|| ||

Idhāvuso bhikkhu Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saɱvatteyyunti ottappati.|| ||

Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saɱvatteyyunti ottappati.|| ||

Anuppannā me kusalā dhammā nuppajjamānā anatthāya saɱvatteyyunti ottappati.|| ||

Uppannā me kusalā dhammā nirujjhamānā anatthāya saɱvatteyyunti ottappati.|| ||

Evam kho āvuso ottāpī hoti.|| ||

11 Evaɱ kho āvuso ātāpī ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyā ti.|| ||

Dutiyaɱ.|| ||

 


 

3. Candupamam

1 Sāvatthiyaɱ viharati.|| ||

2 Candupamā bhikkhave kulāni upasaṅkamatha||
apakasseva kāyam apakassa cittaɱ niccanavakā kulesu appagabbhā||

[page 198]

3 Seyyathāpi bhikkhave puriso jarūdapānaɱ vā olokeyya pabbatavisamaɱ vā nadīviduggaɱ vā apakasseva kāyam apakassa cittaɱ||
Evam eva kho bhikkhave candupamā kulāni upasaṅkamatha apakasseva kāyam apakassa cittaɱ niccanavakā kulesu appagabbhā.|| ||

Kassapo bhikkhave candupamo kulāni upasaṅkamati apakasseva kāyam apakassa cittaɱ niccanavako kulesu appagabbho.|| ||

4 Taɱ kim maññatha bhikkhave kathaɱrūpo bhikkhu arahati kulāni upasaṅkamitunti.|| ||

5 Bhagavaɱmūlakā no bhante dhammā bhagavannettikā bhagavaɱpaṭisaraṇā.|| ||

Sādhu vata bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāressantīti.|| ||

6 Atha kho Bhagavā ākāse pāṇiɱ cālesi.|| ||

Seyyathāpi bhikkhave ayaɱ ākāse pāṇi na sajjati na gayhati na bajjhati||
Evam eva kho bhikkhave yassa kassaci bhikkhuno kulāni upasaṅkamato kulesu cittaɱ na sajjati na gayhati na bajjhati||
labhantu lābhakāmā puññakāmā karontu puññānīti.|| ||

7 Yathā sakena lābhena attamano hoti sumano||
evam paresaɱ lābhena attamano hoti sumano.|| ||

Evarūpo kho bhikkhave bhikkhu arahati kulāni upasaṅkamituɱ.|| ||

Kassapassa bhikkhave kulāni upasaṅkamato kulesu cittaɱ na sajjati na gayhati na bajjhati||
labhantu lābhakāmā puññakāmā karontu puññāñīti.|| ||

8 Yathā sakena lābhena attamano hoti sumano||
Evaɱ paresaɱ lābhena attamano hoti sumano.|| ||

[Evarūpo kho bhikkhave bhikkhu arahati kulāni upasaṅkamituɱ].|| ||

[page 199]

10 Taɱ kiɱ maññatha bhikkhave.|| ||

Kathaɱrūpassa bhikkhuno aparisuddhā dhammadesanā hoti.|| ||

Kathaɱrūpassa bhikkhuno parisuddhā dhammadesanā hotīti.|| ||

11 Bhagavaɱmūlakā no bhante dhammā bhagavannettikā bhagavaɱpaṭisaraṇā||
Sādhu vata bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dharessantīti.|| ||

12 Tena hi bhikkhave suṇātha sādhukaɱ manasi karotha bhāsissāmīti.|| ||

Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ.|| ||

Bhagavā etad avoca.|| ||

13 Yo hi koci bhikkhave bhikkhu evaɱcitto paresaɱ dhammaɱ deseti||
Aho vata me dhammaɱ suṇeyyuɱ||
sutvā ca dhammaɱ pasīdeyyuɱ||
pasannā ca me pasannā kāram kareyyunti.|| ||

Evarūpassa kho bhikkhave bhikkhuno aparisuddhā dhammadesanā hoti|| ||

14 Yo ca kho bhikkhave bhikkhu evaɱ citto paresaɱ dhammaɱ deseti||
Svākhyāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattam veditabbo viññūhīti||
aho vata me dhammaɱ suṇeyyaɱ||
sutvāca dhammam ājāneyyuɱ||
ājānitvā ca pana tathattāya paṭipajjeyyunti.|| ||

Iti dhammasudhammataɱ paṭicca paresaɱ dhammaɱ deseti.|| ||

Kāruññaɱ paṭicca anudayam paticca anukampam upādāya paresaɱ dhammaɱ deseti.|| ||

Evarūpassa kho bhikkhave bhikkhuno parisuddhā dhammadesanā hoti.|| ||

15 Kassapo bhikkhave evaɱcitto paresaɱ dhammaɱ deseti.|| ||

Svākhyāto Bhagavatā dhammo sandiṭṭhiko ehipassiko opanayiko paccattam veditabbo viññūhīti.|| ||

Aho vata me dhammaɱ suṇeyyuɱ||

[page 200]

sutvā ca pana dhammam ājāneyyuɱ||
ājānitvā ca pana tatthattāya paṭipajjeyyunti.|| ||

Iti dhammasudhammatam paṭicca anudayam paṭicca anukampam upādāya paresaɱ dhammaɱ deseti.|| ||

16 Kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapasadiso||
ovāditehi ca pana vo tathattāya paṭipajjitabbanti.|| ||

Tatiyaɱ.|| ||

 


 

4. Kulupagam

1 Sāvatthi.|| ||

2 Taɱ kiɱ maññatha bhikkhave.|| ||

Kathaɱrūpo bhikkhu arahati kulūpako hotuɱ||
Kathaɱrūpo bhikkhu na arahati kulūpako hotunti.|| ||

3 Bhagavaɱmūlakā no bhante dhammā||
pe|| ||

Bhagavā etad avoca.|| ||

4 Yo hi koci bhikkhave bhikkhu evaɱcitto kulāni upasaṅkamati.|| ||

Dentu yeva me mā adaɱsu||
bahukaññeva me dentu mā thokam||
paṇītaññeva me dentu mā lukhaɱ||
sīghaññeva me dentu mā dandham||
sakkaccaññeva me dentu mā asakkaccanti||
5 Tassa ce bhikkhave bhikkhuno evaɱcittassa kulāni upasaṅkamato na denti tena bhikkhu sandiyyati||
so tato nidānaɱ dukkhaɱ domanassam paṭisaɱvediyati||
thokaɱ denti no bahukaɱ||
pe|| ||

lukhaɱ denti no paṇītaɱ||
pe|| ||

dandham denti no sīghaɱ||
tena bhikkhu sandiyyati||
so tato nidānaɱ dukkhaɱ domanassaɱ {paṭisaɱvediyati}||
asakaccaɱ denti no sakkaccaɱ||
tena bhikkhu sandiyyati||

[page 201]

so tatonidānaɱ dukkhaɱ domanassaɱ {paṭisaɱvediyati}.|| ||

Evarūpo kho bhikkhave bhikkhu na arahati kudūpako hotuɱ.|| ||

6 Yo ca kho bhikkhave bhikkhu evaɱcitto kulāni upasaṅkamati||
Taɱ kutettha labbhā parakulesu dentu yeva me mā adaɱsu||
bahukaññeva me dentu mā thokaɱ||
paṇītaññeva me dentu mā lukhaɱ||
sīghaññeva me dentu mā dandhaɱ||
sakkaccaññeva me dentu mā asakkaccan ti.|| ||

7 Tassa ce bhikkhave bhikkhuno evaɱcittassa kulāni upasaṅkamato na denti||
tena bhikkhu na sandiyyati||
so na tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyati||
thokam denti no bahukaɱ-||
lukhaɱ denti no paṇītaɱ-||
dandhaɱ denti no sīghaɱ-||
asakkaccaɱ denti no sakkaccaɱ||
tena bhikkhu na sandiyyati||
so na tato nidānaɱ dukkhaɱ domanassaɱ {paṭisaɱvediyati}.|| ||

Evarūpo kho bhikkhave bhikkhu arahati kulūpako hotuɱ.|| ||

8 Kassapo bhikkhave evaɱcitto kulāni upasaṅkamati||
Taɱ kutettha labbhā parakulesu dentu yeva me mā adaɱsu||
bahukaññeva me dentu mā thokaɱ||
paṇītaññeva me dentu mā lukhaɱ||
sīghaññeva me dentu mā dandhaɱ||
sakkacaññeva me dentu mā asakkaccanti.|| ||

9 Tassa ce bhikkhave Kassapassa evaɱ cittassa kulāni upasaṅkamato na denti||
tena Kassapo pi na sandiyyati||
so na tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyati||
thokaɱ denti no bahukaɱ||
tena Kassapo na sandiyyati||
so na tato nidānam dukkhaɱ domanassaɱ paṭisaɱvediyati||
lukham denti no paṇītaɱ||
tena Kassapo na sandiyyati||
so na tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyati||
dandhaɱ denti no sīghaɱ||
tena Kassapo na sandiyyati||
so na tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyati.|| ||

asakkaccaɱ denti no sakkaccaɱ||
tena Kassapo no sandiyyati||

[page 202]

so na tato nidānam dukkhaɱ domanassaɱ paṭisaɱvediyati.|| ||

10 Kassapena vā hi bhikkhave ovadissāmi yo vā panassa kassapasadiso||
ovāditehi ca pana vo tathattāya paṭipajjitabbanti.|| ||

Catutthaɱ.|| ||

 


 

5. Jiṇṇaɱ

1 Evaɱ me sutam||
Rājāgahe Veḷuvane.|| ||

2 Atha kho āyasmā Mahā-Kassapo yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

3 Ekam antaɱ nisinnaɱ kho āyasmantaɱ Mahā-Kassapaɱ Bhagavā etad avoca.|| ||

Jiṇṇo si tvaɱ Kassapa garukāni ca te imāni sāṇāni paɱsukūlāni nibbasanāni||
tasmā ti ha tvaɱ Kassapa gahapatāni ceva cīvarāni dhārehi nimantanāni ca bhuñjāhi mama ca santike viharāhīti.|| ||

4 Ahaɱ kho bhante dīgharattam araññako ceva araññakattassa ca vaṇṇavādī||
piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī||
paɱsukūliko ceva paɱsukūlikattassa vaṇṇavādī||
tecīvariko ceva tecīvarikattassa ca vaṇṇavādī||
appiccho ceva appicchatāya vaṇṇavādī||
santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī||
pavivitto ceva pavivekassa ca vaṇṇavādī||
asaɱsaṭṭho ceva asaɱsaggassa ca vaṇṇavādī||
āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti||
5 Kimpana tvaɱ Kassapa atthavasaɱ sampassamāno dīgharattaɱ araññako ceva araññakattassa vaṇṇavādi.|| ||

Evam peyyālo.|| ||

piṇḍapātiko ceva||
paɱsukūliko ceva||
tecīvariko ceva||
appiccho ceva||
santuṭṭho ceva||
pavivitto ceva||
asaɱsaṭṭho ceva||
āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti.|| ||

6 Dve kvāham bhante atthavase sampassamāno dīgharattam araññako ceva araññakattassa ca vaṇṇavādī||
pe|| ||

[page 203]

piṇḍapātiko ceva||
paɱsukūliko ceva||
tecīvariko ceva||
apiccho ceva||
santuṭṭho ceva||
paviviṭṭo ceva||
asaɱsaṭṭho ceva||
āraddhaviriyo ceva viriyārambassa ca vaṇṇavādī.|| ||

7 Attano ca diṭṭhadhammasukhavihāraɱ sampassamāno pacchimaɱ ca janatam anukampamāno appevanāma pacchimā janatā diṭṭhanugatiɱ āpajjeyyuɱ||
Ye kira te ahesuɱ buddhānubuddhasāvakā te dīgharattaɱ araññakā ceva ahesuɱ araññakattassa ca vaṇṇavādino||
pe|| piṇḍapātikā ceva ahesuɱ||
paɱsukūlikā ceva ahesuɱ||
tecīvarikā ceva ahesuɱ||
appicchā ceva ahesuɱ||
santuṭṭhā ceva ahesuɱ||
pavivittā ceva ahesuɱ||
asaɱsaṭṭhā ceva ahesuɱ||
āraddhaviriyā ceva ahesuɱ||
viriyārambhassa ca vaṇṇavādino ti||
te tathattāya paṭipajjissanti||
tesaɱ tam bhavissati dīgharattaɱ hitāya sukhāya.|| ||

8 Ime khvāham bhante dve atthavase sampassamāno dīgharattam araññako ceva araññakattassa ca vaṇṇavādī||
piṇḍapātiko ceva||
paɱsukūliko ceva||
tecīvariko ceva||
appiccho ceva||
santuṭṭho ceva||
pavivitto ceva asaɱsattho ceva||
āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti.|| ||

9 Sādhu sādhu Kassapa||
bahujanahitāya kira tvaɱ Kassapa paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ.|| ||

10 Tasmātiha tvaɱ Kassapa sāṇāni ceva paɱsukūlikāni dhārehi nibbasanāni||
piṇḍapatāya ca carāhi araññe ca viharāhīti.|| ||

Pañcamaɱ.|| ||

 


 

6. Orādo (1)

1 Rājagahe Veḷuvane.|| ||

2 Atha kho āyasmā Mahā-Kassapo yena Bhagavā tenupasaṅkami||
pe.|| ||

3 Ekam antaɱ nisinnaɱ kho āyasmantaɱ Mahā-Kassapaɱ Bhagavā etad avoca.|| ||

Ovada Kassapa bhikkhū||
karohi Kassapa bhikkhūnaɱ dhammikathaɱ ahaɱ vā Kassapa bhikkhū ovadeyyaɱ tvaɱ vā ahaɱ vā bhikkhūnaɱ dhammikathaɱ kareyyaɱ tvaɱ vāti|| ||

[page 204]

4 Dubbacā kho bhante etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā akkhamā apadakkhiṇaggāhino anusāsaniɱ||
Idhāhaɱ bhante addasaɱ Bhaṇḍaɱ ca nāma bhikkhuɱ Ānandassa saddhivihāriɱ Abhiñjikaɱ ca nāma bhikkhuɱ Anuruddhassa saddhivihāriɱ aññamaññaɱsu tena accāvadante||
Ehi bhikkhu ko bahutaraɱ bhāsissati||
ko sundarataram bhāsissati||
ko cirataram bhāsissatīti.|| ||

5 Atha kho Bhagavā aññataraɱ bhikkhum āmantesi.|| ||

Ehi tvam bhikkhu||
mama vacanena Bhaṇḍaɱ ca bhikkhum Ānandassa saddhivihāriɱ Abhijikaɱ ca bhikkhum Anuruddhassa saddhivihārim āmantehi Satthā āyasmante āmantetī ti.|| ||

6 Evam bhante ti kho so bhikkhu Bhagavato patissutvā yena te bhikkhū tenupasaṅkami||
Upasaṅkamitvā te bhikkhū etad avoca||
Satthā āyasmante āmantetīti.|| ||

7 Evam āvuso ti kho te bhikkhum paṭissutvā yena Bhagavā tenupasaṅkamiɱsu||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdiɱsu|| ||

8 Ekam antaɱ nisinne kho te bhikkhū Bhagavā etad avoca.|| ||

Saccaɱ kira tumhe bhikkhave aññamaññaɱsu tena accāvadatha||
Ehi bhikkhu||
ko bahutaram bhāsissati ko sundarataram bhāsissati ko cirataram bhāsissatīti.|| ||

Evam bhante.|| ||

9 Kiɱ nu kho me tumhe bhikkhave evaɱ dhammaɱ desitaɱ ājānātha.|| ||

Etha tumhe bhikkhave aññamaññaɱsu tena accāvadatha||
Ehi bhikkhu||
ko bahutaram bhāsissati ko sundarataram bhāsissati ko cirataram bhāsissatīti.|| ||

[page 205]

No hetam bhante.|| ||

10 No ce kira me tumhe bhikkhave evaɱ dhammaɱ desitam ājānātha||
atha kiñcarahi tumhe moghapurisā kiɱ jānantā kiɱ passantā evaɱ svākkhāte dhammavinaye pabbajitā samānā aññamaññaɱsu tena accāvadatha.|| ||

Ehi bhikkhu||
ko bahutaraɱ bhāsissati ko sundarataram bhāsissati ko cirataraɱ bhāsissatīti.|| ||

11 Atha kho te bhikkhū Bhagavato pādesu sirasā nipatitvā Bhagavantam etad avocuɱ.|| ||

Accayo no bhante accayamā yathā bāle yathā mūḷhe yathā akusale||
ye mayam evaɱ svākkhāte dhammavinaye pabbajitā samānā aññamaññaɱsu tena accāvadimha||
Ehi bhikkhu||
ko bahutaram bhāsissati ko sundarataram bhāsissati ko cirataraɱ bhāsissatīti.|| ||

Tesanno bhante Bhagavā accayam accayato paṭigaṇhātu āyatiɱ saɱvarāyā ti.|| ||

12 Taggha tumhe bhikkhave accayo accayamā yathā bāle yathā mūḷhe yathā akusale||
ye tumhe evaɱ svākhāte dhammavinaye pabbajitā samānā aññamaññaɱsu tena accāvadittha||
Ehi bhikkhu||
ko bahutaraɱ bhāsissati ko sundarataram bhāsissati ko cirataraɱ bhāsissatīti.|| ||

Yato ca kho tumhe bhikkhave accayam accayato disvā yathādhammaɱ paṭikarotha||
taɱ vo mayaɱ paṭigaṇhāma.|| ||

13 Vuddhi hesā bhikkhave ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ ca saɱvaram āpajjatīti.|| ||

Chaṭṭhaɱ.|| ||

 


 

7. Ovādo (2)

1 Rajagahe viharati Veḷuvane.|| ||

2 Atha kho āyasmā Mahā-Kassapo yena Bhagavā tenupasaṅkami||
pe|| ||

3 Ekam antaɱ nisinnaɱ kho āyasmantam Mahā-Kassapam Bhagavā etad avoca.|| ||

Ovada Kassapa bhikkhū||
karohi Kassapa bhikkhūnaɱ dhammikathaɱ ahaɱ vā Kassapa bhikkhū ovadeyyaɱ tvaɱ vā||

[page 206]

ahaɱ vā bhikkhūnaɱ dhammikathaɱ kareyyaɱ tvaɱ vāti.|| ||

4 Dubbacā kho bhante etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā akkhamā apadakkhinaggāhino anusāsaniɱ.|| ||

5 Yassa kassaci bhante saddhā natthi kusalesu dhammesu||
hiri natthi kusalesu dhammesu||
ottappaɱ natthi kusalesu dhammesu||
viriyaɱ natthi kusalesu dhammesu||
paññā natthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||

6 Seyyathāpi bhante kāḷapakkhe candassa yā ratti vā divaso vā āgacchati hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena||
evam eva kho bhante yassa kassaci saddhā natthi kusalesu dhammesu||
pe||
hiri natthi||
ottappaɱ natthi||
viriyaɱ natthi||
paññā natthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati hāni yeva pātikaṅkhā kusalesu dhammesu no vuddhi.|| ||

7 Asaddho purisapuggalo ti bhante parihānam etaɱ||
ahiriko purisapuggalo ti bhante parihānaɱ etaɱ||
anottāpi purisapuggalo ti bhante parihānam etaɱ||
kusīto purisapuggalo ti bhante parihānam etaɱ||
duppañño purisapuggalo ti bhante||
pe||
kodhano||
purisapuggalo ti||
pe.|| ||

upanāhī purisapuggalo ti bhante parihānam etaɱ||
Na santi bhikkhū ovādakāti bhante parihānam etaɱ.|| ||

8 Yassa kassaci bhante saddhā atthi kusalesu dhammesu||
hiri atthi kusalesu dhammesu||
ottappam atthi kusalesu dhammesu||
viriyam atthi kusalesu dhammesu||
paññā atthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni.|| ||

9 Seyyathāpi bhante juṇhapakkhe candassa yā ratti vā divaso vā āgacchati||
vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena||

[page 207]

evaɱ eva kho bhante yassa kassaci saddhā atthi kusalesu dhammesu||
pe||
hiri atthi||
la||
ottappam atthi||
viriyam atthi||
paññā atthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihāni.|| ||

10 Saddho purisapuggalo ti bhante aparihānam etaɱ||
Hirimā purisapuggalo ti bhante aparihānam etaɱ||
ottāpī purisapuggalo ti bhante aparihānaɱ etaɱ||
āraddhaviriyo purisapuggalo ti bhante aparihānam etaɱ||
paññavā purisapuggalo ti bhante aparihānam etaɱ||
akkodhano purisapuggalo ti bhante aparihānam etaɱ||
anupanāhī purisapuggalo ti bhante aparihānam etaɱ||
Santi bhikkhū ovādakāti bhante aparihānam etan ti.|| ||

11 Sādhu sādhu Kassapa||
yassa kassaci Kassapa saddhā natthi kusalesu dhammesu||
pe|| ||
hiri natthi||
la||
ottappaɱ natthi||
viriyam natthi||
paññā natthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati||
hāni yeva paṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||

12 Seyyathāpi Kassapa kālapakkhe candassa yā ratti vā divaso vā āgacchati||
hāyateva vaṇṇena||
pe.|| ||
hāyati ārohapariṇāhena||
Evam eva kho Kassapa yassa kassaci saddhā natthi||
kusalesu dhammesu||
pe|| hiri natthi||
ottappaɱ natthi||
viriyaɱ natthi||
paññā natthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati||
hāni yeva pātikaṅkhā kusalesu dhammesu no vuddhi.|| ||

13 Asaddho purisapuggalo ti Kassapa parihānam etaɱ||
ahiriko||
pe|| anottāpi||
kusīto||
duppañño||
kodhano||
upanāhī purisapuggalo ti Kassapa parihānam etaɱ||
Na santi bhikkhū ovādakāti Kassapa parihānam etaɱ.|| ||

13 [sic] Yassa kassaci Kassapa saddhā atthi kusalesu dhammesu||
la||
hiri atthi||
ottappaɱ atthi||
viriyaɱ atthi||
paññā atthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati vuddhi yeva pāṭikaṅkhā kusalesu dhammessu.|| ||

14 Seyyathāpi Kassapa juṇhapakkhe candassa yā ratti vā divaso vā āgacchati||

[page 208]

vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena||
evam eva kho Kassapa kassaci saddhā atthi kusalesu dhammesu||
hiri atthi||
ottappam atthi||
viriyam atthi||
paññā atthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati||
vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni|| ||

15 Saddho purisapuggaloti Kassapa aparihānam etaɱ||
hirimā||
pe|| ||
ottāpī||
āraddhaviriyo||
paññavā||
akkodhano||
anupanāhī purisapuggalo ti Kassapa aparihānam etaɱ||
Santi bhikkhū ovādakāti Kassapa parihānam etan ti.|| ||

Sattamaɱ.|| ||

 


 

8. Ovādo (3)

1 Rājagahe Kalandakanivāpe.|| ||

2 Atha kho āyasmā Mahā-Kassapo yena Bhagavā tenupasaṅkami||
pe|| ||

3 Ekam antaɱ nisinnaɱ kho āyasmantaɱ Mahā-Kassapam Bhagavā etad avoca.|| ||

Ovada Kassapa bhikkhū karohi Kassapa bhikkhūnaɱ dhammikathaɱ||
ahaɱ vā.
Kassapa bhikkhūnaɱ ovadeyyaɱ tvaɱ vā||
ahaɱ vā bhikkhūnaɱ dhammikathaɱ kareyyaɱ tvaɱ vāti.|| ||

4 Dubbacā kho bhante etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā akkhamā apadakkhiṇaggāhino anusāsananti.|| ||

5 Tathā hi pana Kassapa pubbe therā bhikkhū araññākā ceva ahesuɱ||
araññakattassa ca vaṇṇavādino||
piṇḍapātikā ceva ahesuɱ piṇḍapātikattassa ca vaṇṇavādino||
paɱsukūlikā ceva ahesuɱ paɱsukūlikattassa ca vaṇṇavādino||
tecīvarikā ceva ahesuɱ tecīvarikattassa ca vaṇṇavādino||
appicchā ceva ahesuɱ appicchatāya ca vaṇṇavādino||
santuṭṭhā ceva ahesuɱ santuṭṭhiyā ca vaṇṇavādino||
pavivittā ceva ahesuɱ pavivekassa ca vaṇṇavādino||
asaɱsaṭṭhā ceva ahesuɱ asaɱsaggassa ca vaṇṇavādino||

[page 209]

āraddhaviriyā ceva ahesuɱ viriyārambhassa ca vaṇṇavādīno.|| ||

6 Tatra yo hoti bhikkhu araññako ceva araññakattassa ca vaṇṇavādī||
piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī||
paɱsukūliko ceva paɱsukūlikattassa ca vaṇṇavādī||
tecīvariko ceva tecīvarikattassa ca vaṇṇavādī||
appiccho ceva appicchatāya ca vaṇṇavādī||
santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī||
pavivitto ceva pavivekassa ca vaṇṇavādī||
asaɱsaṭṭho ceva asaɱsaggassa ca vaṇṇavādī||
āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī||
taɱ therā bhikkhū āsanena nimantenti.|| ||

Ehi bhikkhu ko nāmayaɱ bhikkhu bhaddako vatāyaɱ bhikkhu sikkhākāmo vatāyaɱ bhikkhu||
ehi bhikkhu idam āsanaɱ nisīdāhīti.|| ||

7 Tatra Kassapa navānaɱ bhikkhūnam evaɱ hoti.|| ||

Yo kira so hoti bhikkhu āraññako ceva āraññakattassa ca vaṇṇavādī||
pe|| ||
piṇḍapātiko ceva||
paɱsukūliko ceva||
tecīvariko ceva||
appiccho ceva||
santuṭṭho ceva||
pavivitto ceva||
asaɱsaṭṭho ceva||
āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī||
taɱ therā bhikkhū āsanena nimantenti||
Ehi bhikkhu||
ko nāmāyaɱ bhikkhu bhaddako vatāyam bhikkhu sikkhākāmo vatāyam bhikkhu||
ehi bhikkhu idam āsanam nisīdāhī ti.|| ||

Te tathattāya paṭipajjanti||
tesan taɱ hoti dīgharattaɱ hitāya sukhāya.|| ||

8 Etarahi pana Kassapa therā bhikkhū na ceva āraññakā na ca āraññakattassa vaṇṇavādino||
na ceva piṇḍapātikā na ca piṇḍapātikattassa vaṇṇavādino||
na ceva paɱsukūlikā na ca paɱsukūlikattassa vaṇṇavādino||
na ceva tecīvarikā na ca tecīvarikattassa vaṇṇavādino||
na ceva appicchā na ca appicchatāya vaṇṇavādino||
na ceva santuṭṭhā na ca santuṭṭhiyā vaṇṇavādino||
na ceva pavivittā na ca pavivekassa vaṇṇavādino||
na ceva asaɱsaṭṭhā na ca asaɱsaggassa vaṇṇavādino||

[page 210]

na ceva āraddhaviriyā na ca viriyārambhassa vaṇṇavādino.|| ||

9 Tatra yo hoti bhikkhu ñāto yasassī lābhī cīvara-piṇḍapāta-senāsana-gilānapaccaya-bhesajja-parikkhārānam||
taɱ therā bhikkhū āsanena nimantenti.|| ||

Ehi bhikkhu||
ko nāmāyaɱ bhikkhu bhaddako vatāyaɱ bhikkhu sabrahmacārikāmo vatāyaɱ bhikkhu||
ehi bhikkhu idaɱ āsanaɱ nisīdāhīti.|| ||

10 Tatra Kassapa navānaɱ bhikkhūnaɱ evaɱ hoti.|| ||

Yo kira so hoti bhikkhu ñāto yasassī lābhī cīvara-piṇḍapātasenāsana-gilānapaccaya-bhesajja-parikkhārānaɱ||
taɱ therā bhikkhū nimantenti.|| ||

Ehi bhikkhu||
ko nāmāyaɱ bhikkhu bhaddako vatāyaɱ bhikkhu sabrahmacārikāmo vatāyam bhikkhu||
ehi bhikkhu idam āsanaɱ nisīdāhīti.|| ||

Te tathattāya paṭipajjanti||
tesan taɱ hoti dīgharattaɱ ahitāya dukkhāya.|| ||

Yañhi taɱ Kassapa sammāvadamāno vadeyya Upaddutā brahmacārī brahmacārūpaddavena abhibhavanā brahmacārī brahmacārabhibhavanenāti||
evaɱhi taɱ Kassapa sammā vadamāno vadeyya Upaddutā brahmacārī brahmacārūpaddavena abhibhavanā brahmacārī brahmacārabhibhavanenāti.|| ||

Aṭṭhamaɱ.|| ||

 


 

9. Jhānābhiññā

1 Sāvatthiyaɱ viharati.|| ||

2 Aham bhikkhave yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savecāraɱ vivekajaɱ pītisukham pathamaɱ jhānam upasampajja viharāmi.|| ||

[page 211]

Kassapo pi bhikkhave yāvadeva ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicaraɱ vivekajaɱ pītisukhaɱ pathamaɱ jhānam upasampajja viharati.|| ||

3 Aham bhikkhave yāvadeva ākaṅkhāmi vitakkavicārānaɱ vūpasamā ajjhattam sampasādanaɱ cetaso ekodibhāvaɱ avitakkam avicāram samādhijaɱ pītisukhaɱ dutiyaɱ jhānam upasampajja viharāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati vitakkavicārānaɱ vūpasamā||
pe|| dutiyam jhānam upasampajja viharati||
4 Aham bhikkhave yāvadeva ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañ ca kāyena {paṭisaɱvedemi}||
yan tam ariyā ācikkhanti Upekkhako satimā sukhavihārīti||
tatiyaɱ jhānam upāsampajja viharāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati pītiyā ca virāgā upekkhako ca viharati||
pe|| ||
tatiyajjhānaɱ upasampajja viharati.|| ||

5 Aham bhikkhave yāvadeva ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānam atthagamā adukkham asukham upekkhā sati parisuddhiɱ catutthaɱ jhānam upasampajja viharāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati sukhassa ca pahānā||
pe|| ||
catutthaɱ jhānam upasampajja viharati.|| ||

6 Aham bhikkhave yāvadeva ākaṅkhāmi sabbaso rūpasaññānaɱ samatikkamā patighasaññānam atthagamā nānattasaññānam amanasikārā ananto ākāso ti ākāsanañcāyatanam upasampajja viharāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati sabbaso rūpasaññānaɱ samatikkamā||
pe|| ||

Ākāsānāñcāyatanam upasampajja viharati.|| ||

7 Aham bhikkhave yāvadeva ākaṅkhāmi||
sabbaso ākāsānañcāyatanaɱ samatikkamma anantam viññāṇanti viññāṇañcāyatanam upasampajja viharāmi.|| ||

[page 212]

Kassapo pi bhikkhave yāvadeva ākaṅkhati||
pe|| ||
viññāṇañ cāyatanaɱ upasampajja viharati.|| ||

8 Aham bhikkhave yāvadeva ākaṅkhāmi||
sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcīti ākiñcaññāyatanam upasampajja viharāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati||
pe|| ākiñcaññāyātanam upasampajja viharati.|| ||

9 Aham bhikkhave yāvadeva ākaṅkhāmi sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanam upasampajja viharāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati||
pe|| ||
nevasaññānāsaññāyatanam upasampajja viharati.|| ||

10 Aham bhikkhave yāvadeva ākaṅkhāmi||
sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodham upasampajja viharāmi.|| ||

Kassapo pi bhikkhave||
pe|| ||
saññāvedayitanirodham upasampajja viharati.|| ||

11 Aham bhikkhave yāvadeva ākaṅkhāmi anekavidham iddhividham paccanubhomi.|| ||

Eko pi hutvā bahudhāhomi||
bahudhā pi hutvā eko homi||
āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbatam asajjamāno gacchāmi seyyathāpi ākāse||
pathaviyāpi ummujja nimujjaɱ kāromi seyyathāpi udake||
udake pi abhijjamāne gacchāmi seyyathāpi pathaviyaɱ||
ākāse pi pallaṅkena caṅkamāni seyyathāpi pakkhisakuṇo.|| ||

Ime pi candimasūriye evam mahiddhike evam mahānubhāve pāṇinā parimasāmi parimajjāmi||
yāva brahmalokā pi kāyena vasaɱ vattemi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati anekavidham iddhividhaɱ paccanubhoti||
pe|| ||

Yāva brahmalokā pi kāyena vasaɱ vatteti.|| ||

12 Aham bhikkhave yāvadeva ākaṅkhāmidibbāya sotadhātuyā visuddhāya atikkantamānusakena ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike ca.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati dibbāya sotadhātuyā||
pe|| ||
dūre santike ca.|| ||

[page 213]

14 Aham bhikkhave yāvadeva ākaṅkhāmi parasattānam parapuggalānam cetasā ceto paricca pajānāmi||
sarāgaɱ vā cittam sarāgaɱ cittanti pajānāmi||
vītarāgam vā cittaɱ vītarāgaɱ cittanti pajānāmi||
sadosaɱ vā cittaɱ||
pe|| ||

vītadosaɱ vā cittaɱ||
pe|| ||

samohaɱ vā cittaɱ||
pe|| ||

vītamohaɱ vā cittam||
pe|| ||

saṅkhittam vā cittam||
pe|| ||

vikkhittaɱ vā cittaɱ||
pe|| ||

mahaggatam vā cittaɱ||
pe|| ||

amahaggataɱ vā cittaɱ||
pe|| ||

sa-uttaraɱ vā cittam||
pe.|| ||

anuttaraɱ vā cittaɱ||
pe|| ||

samāhitaɱ vā cittaɱ||
pe.|| ||

asamāhitaɱ vā cittaɱ||
pe|| ||

vimuttaɱ vā cittaɱ||
pe.|| ||

avimuttaɱ va cittaɱ avimuttaɱ cittanti pajānāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti||
sarāgaɱ vā cittaɱ sarāgacittanti pajānāti||
pe|| ||
avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.|| ||

15 Aham bhikkhave yāvadeva ākaṅkhāmi anekavihitam pubbenivāsaɱ anussarāmi||
seyyathīdaɱ||
ekam pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsam pi jātiyo tiɱsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jātisatasahassam pi||
aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvattavivaṭṭakappe||
amutrāsim evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto||
so tato cuto amutra udapādi||
tatrāvāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ-sukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto idhupapanno ti||
iti sākāraɱ sa-uddesam anekavihitam pubbenivāsam anussarāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati anekavihitam pubbenivāsam anussarati||
seyyathīdaɱ||
ekam pi jātiɱ||
pe.|| ||

iti sākāraɱ sa-uddesam anekavihitam pubbenivāsam anussarati.|| ||

16 Aham bhikkhave yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi||

[page 214]

cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmi.|| ||

Ime vata bhonto sattā kāyaduccaritena samannāgatā vacī duccaritena samannāgatā manoduccaritena samannāgatā ariyānam upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraɱ maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayam upapannā.|| ||

Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā||
te kāyassa bhedā paraɱmaraṇā sugatiɱ saggaɱ lokaɱ upapannāti.|| ||

Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne||
pe|| ||
yathākammupage satte pajānāti.|| ||

17 Ahañca bhikkhave āsavānaɱ khayā anāsavam cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharāmi.|| ||

Kassapo pi bhikkhave āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharatīti.|| ||

Navamaɱ.|| ||

 


 

10. Upassayam

1 Evam me sutam||
ekaɱ samayaɱ āyasamā Kassapo Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

I

2 Atha kho āyasmā Ānando pubbaṇhasamayam nivāsetvā pattacīvaram ādāya yenāyasmā Mahā-Kassapo tenupasaṅkami|| ||

[page 215]

3 Upasaṅkamitvā āyasmantam Mahā-Kassapam etad avoca.|| ||

Āyāma bhante Kassapa yena aññataro bhikkhunupassayo tenupasaṅkissāmāti.|| ||

Gaccha tvam āvuso Ānanda bahukicco tvam bahukaraṇīyoti.|| ||

4 Dutiyam pi kho āyasmā Ānando āyasmantam MahāKassapam etad avoca.|| ||

Āyāma bhante Kassapa yena aññataro bhikkhunupassayo tenupasaṅkissāmā ti.|| ||

Gaccha tvaɱ āvuso Ānanda bahukicco tvaɱ bahukaraṇīyo ti.|| ||

5 Tatiyam pi kho āyasmā Ānando āyasmantaɱ MahāKassapam etad avoca.|| ||

Āyāma bhante Kassapa yena aññataro bhikkhunupassayo tenupasaṅkissāmā ti.|| ||

6 Atha kho āyasmā Mahā-Kassapo pubbaṇhasamayaɱ nivasetvā pattacīvaram ādāya āyasmatā Ānandena pacchā samaṇena yena aññataro bhikkhunupassayo tenupasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

II

7 Atha kho sambahulā bhikkhuniyo yenāyasmā MahāKassapo tenupasaṅkamiɱsu||
upasaṅkamitvā āyasmantaɱ Mahā-Kassapaɱ abhivādetvā ekam antaɱ nisīdiɱsu.|| ||

8 Ekam antaɱ nisinnā kho tā bhikkhuniyo āyasmā Mahā-Kassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi.|| ||

9 Atha kho āyasmā Mahā-Kassapo tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.|| ||

10 Atha kho Thullatissā bhikkhunī anattamanā anattamanavācaɱ nicchāresi.|| ||

Kim pana ayyo Mahā-Kassapo ayyassa Ānandassa vedehamunino sammukhā dhammam bhāsitabbam maññati||
seyyathāpi nāma sūcivānijako sūcikārassa santike sūcim vikketabbam maññeyya||

[page 216]

evam eva ayyo Mahā-Kassapo ayyassa Ānandassa vedehamunino sammukhā dhammam bhāsitabbam maññātīti.|| ||

11 Assosi kho āyasmā Mahā-Kassapo Thullatissāya bhikkhuniyā imaɱ vācam bhāsamānāya.|| ||

III

12 Atha kho āyasmā Mahā-Kassapo āyasmantam Ānandam etad avoca.|| ||

Kiɱ nu kho āvuso Ānanda||
ahaɱ sucivāṇijako tvam sucikāro udāhu ahaɱ sucikāro tvaɱ sucivāṇijakoti.|| ||

Khamatha bhante Kassapa bālo mātugāmo ti.|| ||

13 Āgamehi tvam āvuso Ānanda mā te saɱgho uttariupaparikkhi.|| ||

Tam kim maññasi āvuso Ānanda.|| ||

14 Api nu tvam Bhagavato sammukhā bhikkhusaɱghe upanīto.|| ||

Aham bhikkhave yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukham pathamaɱ jhānam upasampajja viharāmi.|| ||

Ānando pi bhikkhave yāvadeva ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukham pathamam jhānam upasampajja viharatīti.|| ||

No hetam bhante.|| ||

15 Ahaɱ kho āvuso Bhagavato sammukhā bhikkhusaɱghe upanīto.|| ||

Ahaɱ bhikkhave yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukham pathamaɱ jhānam upasampajja viharāmi.|| ||

Kassapo pi bhikkhave yāvadeva ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi||
pe|| ||
pathamam jhānam upasampajja viharatī ti.|| ||

16-29 Navannam anupubbavihārasamāpattinaɱ pañcannam abhiññānam evam peyyālo.|| ||

[page 217]

30 Taɱ kim maññasi āvuso Ānanda api nu tvaɱ Bhagavato sammukhā bhikkhusaṅghe upanīto.|| ||

Aham bhikkhave āsavānam khayā anāsavaɱ cetovimuttim paññāvimuttiɱ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharāmi.|| ||

Ānando pi bhikkhave āsavānaɱ khayā anāsavaɱ cetovimuttim paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti.|| ||

No hetam bhante.|| ||

31 Aham kho āvuso Bhagavato sammukhā bhikkhusaṅghe upanīto.|| ||

Aham bhikkhave āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharāmi.|| ||

Kassapo pi bhikkhave āsavānaɱ khayā anāsavaɱ cetovimuttim paññāvimuttiɱ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharatīti.|| ||

32 Sattaratanaɱ vā āvuso nāgam aḍḍhaṭṭharatanaɱ vā tālapattikāya chādetabbam maññeyya yo me cha abhiññā chādetabbaɱ maññeyyāti.|| ||

IV

33 Cavittha pana Thullatissā bhikkhunī brahmacāriyamhā ti.|| ||

Dasamaɱ.|| ||

 


 

11. Cīvaram

1 Ekaɱ samayam āyasmā Mahā-Kassapo Rājagahe viharati Veḷuvane kalandakanivāpe.|| ||

I

2 Tena kho pana samayena āyasmā Ānando Dakkhiṇāgirismiɱ cārikaɱ carati mahatā bhikkhusaṅghena saddhim.|| ||

3 Tena kho pana samayena āyasmato Ānandassa tiɱsamattā saddhivihārino bhikkhū sikkhaɱ paccakkhāya hīnāyāvattā bhavanti yebhuyyena kumārabhūtā.|| ||

[page 218]

II

4 Atha kho āyasmā Ānando Dakkhiṇāgirismiɱ yathābhirantam cārikaɱ caritvā yena Rājagahaɱ Veḷu vanaɱ kalandakanivāpo yenāyasmā Mahā-Kassapo tenupasaṅkami||
upasaṅkamitvā āyasmantaɱ Mahākassapam abhivādatvā ekam antaɱ nisīdi.|| ||

5 Ekam antaɱ nisinnaɱ kho āyasmantam Ānandam āyasmā Mahā-Kassapo etad avoca.|| ||

Kati nu kho āvuso Ānanda atthavase paṭicca Bhagavatā kulesu tikabhojanaɱ paññattanti.|| ||

6 Tayo kho bhante Kassapa atthavase paṭicca Bhagavatā kulesu tikabhojanam paññattaɱ||
dummaṅkūnam puggalānaɱ niggahāya pesalānam bhikkhūnam phāsuviharāya mā papicchā pakkhaɱ nissāya saṅgham bhindeyyuɱ kulānuddayatāya cā.|| ||

Ime kho bhante Kassapa tayo atthavase paṭicca Bhagavatā kulesu ti tikabhojanam paññattanti.|| ||

7 Atha kiñcarahi tvam āvuso Ānanda imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyam ananuyuttehi saddhiɱ cārikaɱ carasi||
sassaghātam maññe carasi kulupaghātam maññe carasi.|| ||

Olujjati kho te āvuso Ānanda parisā palujjanti kho te āvuso navappāyā||
navāyaɱ kumārako mattam aññāsīti.|| ||

8 Api me bhante Kassapa sirasmiɱ phalitāni jātāni||
atha ca pana mayam ajjāpi āyasmato Mahā-Kassapassa kumārakavādā na muñcamāti.|| ||

[page 219]

9 Tathā hi pana tvam āvuso Ānanda imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojāne amataññūhi jāgariyam ananuyuttehi saddhiɱ cārikaɱ carasi||
sassaghātam maññe carasi kulupaghātam maññe carasi||
Olujjati kho te āvuso Ānanda parisā palujjanti kho te āvuso navappāyā.|| ||

Na vāyaɱ kumārako mattam aññāsīti.|| ||

III

10 Assosi kho Thullanandā bhikkhunī||
ayyena kira Mahā-Kassapena ayyo Ānando vedehamuni kumārakavādena apasādito ti|| ||

11 Atha kho Thullanandā bhikkhunī anattamanā anattamanavācaɱ nicchāresi.|| ||

Kimpana ayyo Mahā-Kassapo aññatitthiyapubbo samāno ayyam Ānandaɱ vedehamuniɱ kumārakavādena apasādetabbam maññatīti.|| ||

12 Assosi kho āyasmā Mahā-Kassapo Thullanandāya bhikkhuniyā imaɱ vācam bhāsamānāya.|| ||

13 Atha kho āyasmā Mahā-Kassapo āyasmantam Ānandam etad avoca.|| ||

Tagghāvuso Ānanda Thullanandāya bhikkhuniyā sahasā appaṭisaṅkhā vācā bhāsitā||
yato ham āvuso kesamassum ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyam pabbajito nābhijānāmi aññaɱ satthāram uddisitum aññatra tena Bhagavatā arahatā sammāsambuddhena.|| ||

14 Pubbe me āvuso agārikabhūtassa sato etad ahosi.|| ||

Sambādho gharāvāso rajāpatho abbhokāso pabbajjā||
na yidaɱ sukaraɱ agāram ajjhāvasatā ekantaparipuṇṇam ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ.|| ||

Yaɱ nunāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyam pabbajjeyyanti.|| ||

15 So khvāham āvuso aparena samayena paṭapilotikānaɱ saṅghāṭiɱ karitvā||

[page 220]

ye loke arahanto te uddissa kesamassum ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyam pabbaji.|| ||

16 So evam pabbajito samāno addhānamaggapaṭipanno addasaɱ Bhagavantam antarā ca Rājagaham antarā ca Nāḷandam Bahuputte cetiye nisinnam||
disvāna me etad ahosi.|| ||

Satthāraɱ ca vatāham passeyyaɱ Bhagavantam eva passeyyaɱ||
Sugataɱ ca vatāham passeyyaɱ Bhagavantam eva passeyyaɱ||
Sammāsambuddhaɱ ca vatāham passeyyam Bhagavantam eva passeyyan ti.|| ||

17 So khvāham āvuso tattheva Bhagavato pādesu sirasā nipatitvā Bhagavantam etad avocaɱ.|| ||

Satthā me bhante Bhagavā||
sāvako ham asmīti.|| ||

18 Evaɱ vutte maɱ āvuso Bhagavā etad avoca.|| ||

Yo kho Kassapa evaɱ sabbaɱ cetasā samannāgatam sāvakam ajānaññeva vadeyya Jānāmīti||
apasaññeva vadeyya Passāmīti||
muddhā pi tassa vipateyya.|| ||

Aham kho pana Kassapa jānaññeva vadāmi Jānāmīti||
passaññeva vadāmi Passamīti.|| ||

19 Tasmā ti ha te Kassapa evaɱ sikkhitabbaɱ.|| ||

Tibbaɱ hirottappam paccupaṭṭhitaɱ bhavissati theresu navesu majjhimesūti||
evañhi te Kassapa sikkhitabbaɱ.|| ||

20 Tasmā ti ha te Kassapa evaɱ sikkhitabbaɱ.|| ||

Yaɱ kiñci dhammaɱ sussāmi kusalūpasañhitam sabbaɱ tam aṭṭhikatvā manasi karitvā sabbaɱ cetasā samannāharitvā ohitasoto dhammaɱ suṇissamīti||
Evañhi te Kassapa sikkhitabbaɱ.|| ||

21 Tasmā ti ha te Kassapa evaɱ sikkhitabbaɱ.|| ||

Sātasahagatā ca me kāyagatā sati na vijahissatīti||
Evañhi te Kassapa sikkhitabbanti.|| ||

22 Atha kho maɱ āvuso Bhagavā iminā ovādena ovaditvā uṭṭhāyāsanā pakkāmi.|| ||

[page 221]

23 Satthāhaɱ eva khvāham āvuso sāṇo raṭṭhapiṇḍam bhuñjiɱ||
aṭṭhamiyā aññā udapādi.|| ||

24 Atha kho āvuso Bhagavā maggā okkamma yena aññataraɱ rukkhamūlaɱ tenupasaṅkami.|| ||

25 Atha khvāham āvuso paṭapilotikānaɱ saṅghātiɱ catugguṇaɱ paññāpetvā Bhagavantam etad avocaɱ.|| ||

Idha bhante Bhagavā nisīdatu yam mamassa dīgharattaɱ hitāya sukhāyāti.|| ||

26 Nisīdi kho āvuso Bhagavā paññatte āsane.|| ||

27 Nisajja kho mam āvuso Bhagavā etad avoca.|| ||

Mudukā kho tyāyaɱ Kassapa paṭapilotikānaɱ saṅghāṭīti.|| ||

Paṭigaṇhātu me bhante Bhagavā paṭapilotikānaɱ saṅghāṭiɱ anukampaɱ upādāyāti.|| ||

28 Dhāressasi pana me tvaɱ Kassapa sāṇāni paɱsukūlāni nibbasanānīti.|| ||

Dhāressāmāham bhante Bhagavato sāṇāni paɱsukulāni nibbasanānīti.|| ||

29 So khvāham āvuso paṭapilotikānaɱ saṅghātiɱ Bhagavato pādāsi||
aham pana Bhagavato sāṇāni paɱsukūlāni nibbasanāni paṭipajjiɱ.|| ||

30 Yañhi taɱ āvuso sammāvadamāno vadeyya Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo patiggahitāni sānāni paɱsukūlāni nibbasanānīti||
mamantaɱ sammāvadamaño vadeyya Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo paṭiggahitāni sāṇāni paɱsukūlāni nibbasanānīti.|| ||

31 Ahaɱ kho āvuso yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāram vivekajam pītisukham pathamaɱ jhānam upasampajja viharāmi||

[page 222]

32-46 Aham kho āvuso yāvadeva ākaṅkhāmi||
pe|| ||

navannam anupubbavihārasamāpattinaɱ pañcannam abhiññānam evam peyyālo.|| ||

47 Ahaɱ kho āvuso āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharāmi.|| ||

48 Sattaratanaɱ vā āvuso nāgam aḍḍhaṭṭharatanaɱ vā tālapattikāya chādetabbam maññeyya yo me cha abhiññā chādetabbaɱ maññeyyāti.|| ||

IV

49 Cavittha pana Thullanandā bhikkhunī brahmacariyamhāti.|| ||

Ekādasamaɱ.|| ||

 


 

12. Paraɱmaraṇaɱ

1 Ekaɱ samayaɱ āyasmā Mahā-Kassapo āyasmā ca Sāriputto Bārāṇasiyaɱ viharanti Isipatane Migadāye.|| ||

2 Atha kho āyasmā Sāriputto sāyaṇhasamayaɱ paṭisallāṇā vuṭṭhito yenāyasmā Mahā-Kassapo tenupasaṅkami||
pe.|| ||
vītisāretvā ekam antaɱ nisīdi.|| ||

3 Ekamantaɱ nisinno kho āyasmā Sāriputto āyasmantam Mahā-Kassapam etad avoca.|| ||

Kiɱ nu kho āvuso Kassapa hoti tathāgato parammaraṇā ti.|| ||

Avyākataɱ kho āvuso Bhagavatā hoti tathāgato parammaraṇāti.|| ||

4 Kim panāvuso na hoti tathāgato parammaraṇā ti.|| ||

Evam pi kho āvuso avyākataɱ Bhagavatā na hoti tathāgato parammaraṇā ti.|| ||

[page 223]

5 Kiɱ nu kho āvuso hoti ca na hoti ca tathāgato paraɱmaraṇā ti.|| ||

Avyākataɱ kho evam āvuso Bhagavatā hoti ca na hoti ca tathāgato paraɱmaraṇā ti.|| ||

6 Kim panāvuso neva hoti na na hoti tathāgato paraɱmaraṇā ti.|| ||

Evam pi kho āvuso avyākataɱ Bhagavatā neva hoti na na hoti tathāgato paraɱmaraṇā ti.|| ||

7 Kasmā cetam āvuso avyākataɱ Bhagavatā ti.|| ||

Na hetam āvuso atthasañhitam nādibrahmacāriyakaɱ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbāṇāya {saɱvattati}||
tasmā tam avyākatam Bhagavatā ti.|| ||

8 Atha kiɱ carahāvuso vyākataɱ Bhagavatāti.|| ||

Idaɱ dukkhanti kho āvuso vyākataɱ Bhagavatā ayaɱ dukkhasamudayo ti vyākataɱ Bhagavatā ayaɱ dukkhanirodha ti vyākātam Bhagavatā ayaɱ dukkhanirodhagāminī paṭipadā ti vyākataɱ Bhagavatā ti.|| ||

9 Kasmā cetaɱ āvuso byākataɱ Bhagavatā ti.|| ||

Etañhi āvuso atthasañhitam ādibrahmacariyakam etaɱ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati||
tasmā taɱ vyākataɱ Bhagavatā ti.|| ||

Dvādasamaɱ.|| ||

 


 

13. Saddhammapatirūpakam

1 Evam me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Atha kho āyasmā Mahā-Kassapo yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam adhivādetvā ekam antaɱ nisīdi||

[page 224]

3 Ekam antaɱ nisinno kho āyasmā Mahā-Kassapo Bhagavantam etad avoca.|| ||

Ko nu kho bhante hetu ko paccayo yena pubbe appatarāni ceva sikkhāpadāni ahesuɱ||
bahutarā ca bhikkhū aññāya saṇṭhahiɱsu.|| ||

Ko pana bhante hetu ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni appatarā ca bhikkhū aññāya saṇṭhahantīti.|| ||

4 Evañhetaɱ Kassapa hoti||
sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni ceva sikkhāpadāni honti||
appatarā ca bhikkhū aññāya saṇṭhahanti.|| ||

5 Na tāva Kassapa saddhammassa antaradhānaɱ hoti yāva na saddhammapaṭirūpakaɱ loke uppajjati||
yato ca kho Kassapa saddhammapaṭirūpakaɱ loke uppajjati atha saddhammassa antaradhānaɱ hoti.|| ||

6 Seyyathāpi Kassapa na tāva jātarūpassa antaradhānaɱ hoti yāva na jātarūpapatirūpakaɱ loke uppajjati||
yato ca kho Kassapa jātarūpapaṭirūpakam loke uppajjati atha jātarūpassa antaradhānaɱ hoti.|| ||

7 Evam eva kho Kassapa na tāva saddhammassa antaradhānaɱ hoti yāva na saddhammapatirūpakaɱ loke uppajjati||
yato ca kho Kassapa saddhammapatirūpakam loke uppajjati atha saddhammassa antaradhānaɱ hoti.|| ||

8-11 Na kho Kassapa pathavīdhātu saddhammam antaradhāpeti||
nā āpodhātu||
pe||
na tejodhātu||
pe|| ||
na vayodhātu saddhammam antaradhāpeti.|| ||

12 Atha kho idheva te uppajjanti moghapurisā ye imaɱ saddhammaɱ antaradhāpenti.|| ||

13 Seyyathāpi Kassapa nāvā ādikeneva opilavati na kho Kassapa evaɱ saddhammassa antaradhānaɱ hoti.|| ||

14 Pañca kho me Kassapa okkamaniyā dhammā saddhammassa sammosāya antaradhānāya {saɱvattanti}.|| ||

Katame pañca.|| ||

15 Idha Kassapa bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appaṭissā||
dhamme agāravā viharanti appaṭissā||
saṅghe agāravā viharanti appaṭissā||

[page 225]

sikkhāya agāravā viharanti appaṭissā||
samādhismiɱ agāravā viharanti appaṭissā.|| ||

Ime kho Kassapa pañca okkamaniyā dhammā saddhammassa sammosāya antaradhānāya saɱvattanti.|| ||

16 Pañca kho me Kassapa dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattanti.|| ||

Katame pañca.|| ||

17 Idha Kassapa bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappaṭissā||
dhamme sagāravā viharanti sappaṭissā||
saṅghe sagāravā viharanti sappaṭissā||
sikkhāya sagāravā viharanti sappaṭissā||
samādhismiɱ sagāravā viharanti sappaṭissā.|| ||

18 Ime kho Kassapa pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saɱvattantī ti.|| ||

Terasamaɱ.|| ||

Kassapa-samyuttaɱ samattaɱ.|| ||

Tass'uddānaɱ:|| ||

Santuṭṭhañ ca Anottāpi||
Candopamam Kulupagaɱ||
Jiṇṇam tayo ca Ovādā Jhānabhiññā Upassayaɱ||
Cīvaram Parammaraṇaɱ||
Saddhammapaṭirūpakanti.|| ||

 


 

Book VI

Lābhasakkāra Saɱyutta

Chapter I: Paṭhama Vagga

1. Dāruno

1 Evam me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
pe|| ārāme.|| ||

2 Tatra kho Bhagavā bhikkhū āmantesi||
pe||||

[page 226]

Bhagavā etad avoca.|| ||

3 Dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.|| ||

4 Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Uppannaɱ lābhasakkārasilokaɱ pajahissāma na ca no uppanno lābhasakkārasiloko cittam pariyādāya ṭhassatīti.|| ||

6 Evaɱhi vo bhikkhave {sikkhitabbanti}.|| ||

Pathamaɱ.|| ||

 


 

2. Baḷisam

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.|| ||

3 Seyyathāpi bhikkhave baḷisiko āmisagatam baḷisaɱ gambhīre udakarahade pakkhipeyya||
tam enam aññataro āmisacakkhumaccho gileyya||
Evañhi so bhikkhave maccho gilitabaḷiso bāḷisikassa anayam āpanno vyasanam āpanno yathākāmakaraṇīyo bāḷisikassa.|| ||

4 Bāḷisiko ti kho bhikkhave Mārassetaɱ pāpimato adhivacanaɱ||
baḷisanti kho bhikkhave lābhasakkārasilokassetam adhivacanaɱ.|| ||

5 Yo hi koci bhikkhave bhikkhu uppannam lābhasakkārasilokam assādeti nikāmeti||
ayaɱ vuccati bhikkhave bhikkhu gilitabaḷiso Mārassa anayam āpanno vyasanam āpanno yathākāma karaṇīyo pāpimato.|| ||

6 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.|| ||

7 Tasmāti ha bhikkhave evaɱ sikkhitabbam.|| ||

Uppannaɱ lābhasakkārasilokaɱ pajahissama||
na ca no uppanno lābhasakkārasiloko cittam pariyādāya ṭhassatīti.|| ||

8 Evañhi vo bhikkhave sikkhitabbanti.|| ||

 


 

3. Kumma

1 Sāvatthi.|| ||

[page 227]

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| adhigamāya.|| ||

3 Bhūtapubbam bhikkhave aññatarasmiɱ udakarahade mahākummakulaɱ ciranivāsi ahosi.|| ||

4 Atha kho bhikkhave aññataro kummo aññataraɱ kummam etad avoca.|| ||

Mā kho tvaɱ tāta kumma etaɱ padesam agamāsīti.|| ||

5 Agamāsi kho bhikkhave so kummo tam padesam||
tam enaɱ luddo papatāya vijjhi.|| ||

6 Atha kho bhikkhave so kummo yena so kummo tenupasaṅkami.|| ||

7 Addasā kho bhikkhave so kummo taɱ kummaɱ dūrato va āgacchantaɱ.|| ||

Disvāna taɱ kummam etad avoca.|| ||

Kacci tvaɱ tāta kumma na tam padesam āgamāsīti.|| ||

Agamāsiɱ khvāhaɱ tāta kumma tam padesanti.|| ||

8 Kacci panāsi tāta kumma akkhato anupahato ti.|| ||

Akkhato kho mhi tāta kumma anupahato||
atthi ca me idaɱ suttakaɱ piṭṭhito piṭṭhito anubandhanti.|| ||

9 Tagghasi tāta kumma khato taggha upahato||
Etena hi te tāta kumma luddakena pitaro ca pitāmahā ca anayam āpannā vyasanam āpannā.|| ||

Gaccha dāni tvaɱ tāta kumma na dāni tvam amhākanti.|| ||

10 Luddo ti kho bhikkhave Mārassetam pāpimato ādhivacanaɱ||
papatāti kho bhikkhave lābhasakkārasilokassetam adhivacanam||
suttakanti kho bhikkhave nandirāgassetam adhivacanam.|| ||

11 Yo hi koci bhikkhave bhikkhu uppannaɱ lābhasakkārasilokam assādeti nikāmeti||
ayam vuccati bhikkhave bhikkhu giddho papatāya anayam āpanno vyasanam āpanno yathākāmakaranīyo pāpimato.|| ||

12 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

[page 228]

13 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Tatiyaɱ.|| ||

 


 

4. Dīghalomi

1 Sāvatthi.|| ||

2 Dāruno bhikkhave lābhasakkārasiloko||
pe|| adhigamāya.|| ||

3 Seyyathāpi bhikkhave dīghalomikā eḷakā kaṇṭakagahanam paviseyya sā tatra tatra sajjeyya tatra tatra gaṇheyya tatra tatra bajjheyya tatra tatra anayavyasanaɱ āpajjeyya|| ||

4 Evam eva kho bhikkhave idhekacco bhikkhulābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati||
so tatra tatra sajjati tatra tatra gayhati tatra tatra bajjhati tatra tatra anayavyasanam āpajjati.|| ||

5 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe|| ||

6 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Catutthaɱ.|| ||

 


 

5. Piḷhika (or Miḷhaka?)

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| ||
adhigamāya.|| ||

3 Seyyathāpi bhikkhave piḷhakā gūthādī gūthapurā puṇṇā gūthassa||
pūrato cassa mahā gūthapuñjo.|| ||

4 Sā tena aññā piḷhakā atimaññeyya Ahaɱ hi gūthādī gūthapūrā puṇṇā gūthassa||
pūrato ca myāyam mahā gūthapuñjo ti.|| ||

[page 229]

5 Evam eva kho bhikkhave idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati||
So tattha bhuttāvī ca hoti yāvad attho nimantito ca svātanāya||
piṇḍapāto cassa pūro.|| ||

6 So ārāmaɱ gantvā bhikkhugaṇassa majjhe vikatthati Bhuttāvī camhi yāvad attho nimantito camhi svātanāya||
piṇḍapāto ca myāyam pūro||
lābhī camhi cīvara-piṇḍapātasenāsana-gilānapaccaya-bhesajja-parikkhārānaɱ.|| ||

Ime pana aññe bhikkhū appapuññā appesakkhā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānanti.|| ||

7 So tena lābhasakkārasilokena abhibhūto pariyādiṇṇacitto aññe pesale bhikkhū atimaññati.|| ||

Tañhi tassa bhikkhave moghapurisassa hoti dīgharattaɱ ahitāya dukkhāya.|| ||

8 Evaɱ dāruno kho bhikkhave lābhasakkārasiloko||
pe|| ||

9 Evañhi kho bhikkhave sikkhitabbanti.|| ||

Pañcamaɱ.|| ||

 


 

6. Asani

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| adhigamāya.|| ||

3 Kim bhikkhave asanivicakkaɱ taɱ sekham appattamānasam lābhasakkārasiloko anupāpuṇāti||
4 Asanivicakkanti kho bhikkhave lābhasakkārasilokassetam adhivacanaɱ.|| ||

5 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe|| ||

6 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Chaṭṭhaɱ.|| ||

 


 

7. Diṭṭhaɱ

1 Sāvatthi.|| ||

[page 230]

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| adhigamāyā.|| ||

3 Kam bhikkhave diṭṭhagatena [visallena] sallena vijjhanti taɱ sekkham appattamānasaɱ lābhasakkārasiloko anupāpuṇāti.|| ||

4 Sallanti kho bhikkhave lābhasakkārasilokassetam adhavacanaɱ.|| ||

5 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe|| ||

6 Evañhi vo bhikkhave sikkhitabbanti||
Sattamaɱ.|| ||

 


 

8. Siṅgālo

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| adhigamāya.|| ||

3 Assuttha no tumhe bhikkhave rattiyā paccusasamayaɱ siṅgālassa vassamānassāti.|| ||

Evam bhante.|| ||

4 Eso kho bhikkhave jarasiṅgālo ukkaṇṇakena nāma rogajātena puṭṭho neva suññāgāragato ramati||
na rukkhamūlagato ramati na ajjhokāsagato ramati||
yena yena gacchati yattha yattha tiṭṭhati yattha yattha nisīdati yattha nipajjati tattha tattha anayavyasanam āpajjati.|| ||

5 Evam eva kho bhikkhave idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto neva suññāgāragato ramati||
na rukkhamūlagato ramati na ajjhokāsagato ramati||
yena yena gacchati yattha yattha tiṭṭhati yattha yattha nisīdati yattha yattha nipajjati tattha tattha anayavyasanam āpajjati.|| ||

[page 231]

6 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe|| ||

7 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Aṭṭhamaɱ.|| ||

 


 

9. Verambā

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| adhigamāya.|| ||

3 Upari bhikkhave ākāse verambā nāma vātā vāyanti.|| ||

Tattha yo pakkhī gacchati tam enaɱ verambā vātā khipanti||
tassa verambavātakhittassa aññeneva pādā gacchanti aññena pakkhā gacchanti||
aññena sisaɱ gacchati aññena kāyo gacchati.|| ||

4 Evam eva kho bhikkhave idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayam nivāsetvā pattacīvaram ādāya gāmaɱ nigamam vā piṇḍāya pavisati arakkhitena kāyena arakkhitena vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaɱvutehi indriyehi.|| ||

5 So tattha passati mātugāmam dunnivatthaɱ vā duppārutaɱ vā||
tassa mātugāmam disvā dunnivattham vā duppārutam vā rāgo cittam anuddhaɱseti.|| ||

So rāgānuddhaɱsitena cittena sikkham paccakkhāya hīnāyāvattati||
tassa aññe cīvaraɱ haranti aññe pattaɱ haranti aññe nisīdanaɱ haranti aññe sucigharaɱ haranti||
verambavātakhittassa va sakuṇassa.|| ||

6 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

7 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Navāmaɱ.|| ||

 


 

10. Sagāthakam

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| ||
adhigamāya.|| ||

3 Idhāham bhikkhave ekaccaɱ puggalam passāmi sakkārena abhibhūtaɱ pariyādiṇṇacittaɱ kāyassa bhedā parammaraṇā apāyam duggatiɱ vinipātaɱ nirayam upapannaɱ|| ||

[page 232]

4 Idha panāham bhikkhave ekaccam puggalaɱ passāmi asakkārena abhibhūtam pariyādiṇṇacittaɱ kāyassa bhedā parammaraṇā apāyaɱ duggatim vinipātaɱ nirayam upapannam.|| ||

5 Idha panāham bhikkhave ekaccaɱ puggalam passāmi sakkārena ca āsakkārena ca tadubhayena abhibhūtam pariyādiṇṇacittam kāyassa bhedā parammaraṇā apāyam duggatiɱ vinipātaɱ nirayam upapannaɱ.|| ||

6 Evam dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

7 Evañhi vo bhikkhave sikkhitabbanti.|| ||

8 Idam avoca Bhagavā||
idam vatvāna Sugato athāparam avoca satthā.|| ||

Yassa sakkariyamānassa||
Asakkārena cūbhayam||
Samādhi na vikampati||
Appamādaviharino ||1||
Taɱ jhāyinaɱ sātatikaɱ||
Sukhumaɱ diṭṭhivipassakaɱ||
Upādānakkhayārāmam||
Āhu sappuriso itīti ||2|||| ||

Dasamaɱ.|| ||

Vaggo pathamo.|| ||

Tass'uddānaɱ:|| ||

Dāruṇo Bālisaɱ Kummaɱ||
Dīghalomi ca Miḷhakaɱ||
Asani Diṭṭhaɱ Siṅgālaɱ||
Verambena Sagāthakanti||

[page 233]

 


 

Chapter II: Dutiya Vagga

11. Pāti (1)

1 Sāvatthi||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| ||
adhigamāya.|| ||

3 Idhāham bhikkhave ekaccam puggalam evaɱ cetasā ceto paricca pajānāmi||
na cāyam āyasmā suvaṇṇapatiyā pi rūpiyacuṇṇa-paripuṇṇāya hetu sampajānamusā bhāseyyā ti.|| ||

4 Tam enam passāmi aparena samayena lābhasakkārasilokena abhibhūtam pariyādiṇṇacittaɱ sampajānamusā bhāsantaɱ.|| ||

5 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

6 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Pathamam.|| ||

 


 

12. Pāti (2)

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| ||

3 Idāham bhikkhave ekaccam puggalam evaɱ cetasā ceto paricca pajānāmi||
na cāyam āyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyāti.|| ||

4 Tam enaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtam pariyādiṇṇacittaɱ sampajānamusā bhāsantaɱ.|| ||

5 Evam dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

6 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Dutiyaɱ.|| ||

 


 

13-20. Suvaṇṇanikkha — Janapadakalyāṇī

1 Sāvatthi.|| ||

[page 234]

2 Idhāham bhikkhave ekaccaɱ puggalam evam cetasā ceto paricca pajānāmi||
na cāyam āyasmā|| ||

13

Suvaṇṇanikkhassa pi hetu||
tīṇi pe|| ||

14

Suvaṇṇanikkhasatassa pi hetu||
cattāri pe|| ||

15

Siṅginikkhassa pi hetu||
pañca||
pe|| ||

16

Siṅginikkhasatassa pi hetu||
cha|| ||

17

Pathaviyā pi jātarūpaparipurāya hetu||
satta|| ||

18

Āmisa kiñcikkha hetu pi||
aṭṭha|| ||

19

Jīvita hetu pi|| ||

20

Janapadakalyāṇiyā pi hetu bhaseyyāti sampajānamusā bhāseyyāti.|| ||

3 Tam enam passāmi aparena samayena lābhasakkārasilokena abhibhūtam pariyādiṇṇacittaɱ sampajānamusā bhāsantam.|| ||

4 Evam dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

5 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Dutiyo vaggo.|| ||

Tassuddānaɱ.|| ||

Dve Pāti dve Suvaṇṇā ca||
Siṅgīhi apare duve||
Pathavī Kiñcikkha Jīvitaɱ||
Janapadakalyāṇiyā dasā ti.|| ||

 


 

Chapter III: Tatiya Vagga

21. Mātugāmo

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe||||

[page 235]

3 Na tassa bhikkhave mātugāmo eko ekassa cittam pariyādāya tiṭṭhati yassa lābhasakkārasiloko cittam pariyādāya tiṭṭhati||
pe|| ||

4 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

5 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Pathamaɱ.|| ||

 


 

22. Kalyāṇī

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| ||

3 Na tassa bhikkhave janapadakalyāṇi ekā ekassa cittam pariyādāya tiṭṭhati||
yassa lābhasakkārasiloko cittam pariyādāya tiṭṭhati.|| ||

4 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

5 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Dutiyaɱ||

 


 

23. Putto

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| ||

3 Saddhā bhikkhave upāsikā ekaputtakaɱ piyam manāpaɱ evam sammā āyācamānā āyāceyya.|| ||

Tādiso tāta bhavāhi yādiso Citto ca gahapati Hatthako ca āḷavako ti.|| ||

4 Esā bhikkhave tulā etam pamāṇaɱ mama sāvakānaɱ upāsakānaɱ yad idam Citto gahapati Hatthako ca āḷavako.|| ||

5 Sace kho tvam tāta agārasmā anagāriyaɱ pabbajasi||
tādiso tāta bhavāhi yādiso Sāriputta-Moggalānā ti.|| ||

6 Esā bhikkhave tulā etam pamānaɱ mama sāvakānam bhikkhūnaɱ yadidaɱ Sāriputta-Moggalānā.|| ||

7 Mā ca kho tvaɱ tāta sekham appamattamānasam lābhasakkārasiloko anupāpuṇātūti.|| ||

Taɱ ce bhikkhave bhikkhuɱ sekham appattamānasaɱ lābhasakkārāsiloko anupāpuṇāti||

[page 236]

so tassa hoti antarāyāya.|| ||

8 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

9 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Tatiyaɱ.|| ||

 


 

24. Ekadhītu

Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| ||

3 Saddhā bhikkhave upāsikā ekam dhītaraɱ piyaɱ manāpam evaɱ sammā āyācamānā āyāceyya.|| ||

Tādisā āyye bhavāhi yādisā Khujjuttarā ca upāsikā Veḷukaṇḍakiyā ca Nandamātāti.|| ||

4 Esā bhikkhave tulā etam pamāṇaɱ mama sāvikānam upāsikānam yadidam Khujjuttarā ca upāsikā Veḷukaṇḍakiyā ca Nandamātā.|| ||

5 Sa ce kho tvam ayye agārasmā anagāriyam pabbajasi||
tādisā āyye bhavāhi yādisā Khemā ca bhikkhunī Uppalavaṇṇā cāti.|| ||

6 Esā bhikkhave tulā etam pamāṇaɱ mama sāvikānaɱ bhikkhunīnaɱ yadidaɱ Khemā ca bhikkhunī Uppalavaṇṇā ca||
7 Mā ca kho tvam ayye sekham appamattamānasam lābhasakkārasiloko anupāpuṇātūti.|| ||

8 Taɱ ce bhikkhave bhikkhuniɱ sekham appattamānasaɱ lābhasakkārasiloko anupāpuṇāti||
so tassā hoti antarāyāya|| ||

9 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

10 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Catutthaɱ.|| ||

 


 

25. Samaṇabrāhmaṇā (1)

1 Sāvatthi.|| ||

[page 237]

2 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā lābhasakkhārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaɱ na pajānanti||
evaɱ kātabbam.|| ||

3 Pajānanti||
sayam abhiññā sacchi katvā upasampajja viharantīti.|| ||

Pañcamaɱ.|| ||

 


 

26. Samaṇabrāhmaṇā (2)

1 Sāvatthi.|| ||

2 Ye hi keci bhikkhave samaṇā va brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañcanissaraṇañca yāthābhūtaɱ napajānanti.|| ||

Evam kātabbam.|| ||

3 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtam pajānanti||
sayam abhiññā sacchikatvā upasampajja viharantīti.|| ||

Chaṭṭhaɱ.|| ||

 


 

27. Samaṇabrāhmaṇā (3)

1 Sāvatthi.|| ||

2 Ye hi keci bhikkhave samaṇā va brāhmaṇā vā lābhasakkārasilokasamudayaɱ na pajānanti||
lābhasakkārasiloka nirodham na pajananti||
lābhasakkārasilokanirodhagāminiɱ paṭipadaɱ na pajānanti||
Evam kātabbam|| ||

3 Pajānanti||
sayam abhiññā sacchikātvā upasampajja viharantīti.|| ||

Sattamaɱ.|| ||

 


 

28. Chavi

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||

[page 238]

3 Lābhasakkārasiloko bhikkhave chaviɱ chindati||
chaviɱ chetvā cammaɱ chindati||
cammaɱ chetvā maɱsaɱ chindati||
maɱsaɱ chetvā nahāruɱ chindati||
nahāruɱ chetvā aṭṭhiɱ chindati||
aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭhati.|| ||

4 Evaɱ dāruno kho bhikkhave lābhasakkarāsiloko||
pe.|| ||

5 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Aṭṭhamaɱ.|| ||

 


 

29. Rajin

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
3 Lābhasakkārasiloko bhikkhave chaviɱ chindati||
chaviɱ chetvā cammaɱ chindati||
cammaɱ chetvā maɱsaɱ chindati||
maɱsaɱ chetvā-nahāruɱ chindati||
nahāruɱ chetvā aṭṭhiɱ chindati||
aṭṭhiɱ chetvā aṭṭhimiñjam āhacca tiṭṭhati.|| ||

4 Seyyathāpi bhikkhave balavā puriso daḷhāya vālarajjuyā jaṅghaɱ veṭhetvā ghaɱseyya||
sā chaviɱ chindeyya||
chaviɱ chetvā cammam chindeyya||
cammaɱ chetvā maɱsaɱ nahārum chetvā aṭṭhiɱ chindeyya||
aṭṭhiɱ chetvā aṭṭhimiñjam āhacca tiṭṭheyya.|| ||

5 Evam eva kho bhikkhave lābhasakkārasiloko chaviɱ chindati||
chaviɱ chetvā cammaɱ chindati||
cammaɱ chetvā maɱsaɱ chindati||
maɱsaɱ chetvā nahāruɱ chindati||
nahāruɱ chetvā aṭṭhiɱ chindati||
aṭṭhiɱ chindati||
aṭṭhiɱ chetvā atthimiñjam āhacca tiṭṭhati.|| ||

6 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

7 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Navamaɱ.|| ||

 


 

30. Bhikkhu

1 Sāvatthi.|| ||

[page 239]

2 Yo bhikkhave bhikkhu arahaɱ khīnāsavo tassa pāhaɱ lābhasakkārasilokam antarāyāya vadāmīti.|| ||

3 Evaɱ vutte āyasmā Ānando Bhagavantam etad avoca.|| ||

Kissa pana bhante khīṇāsavassa bhikkhuno lābhasakkārasiloko antarāyāyāti.|| ||

4 Yā hissa sā Ānanda akuppā cetovimutti nāhaɱ tassa lābhasakkārasilokam antarāyāya vadāmi.|| ||

5 Ye ca khvāssa Ānanda appamattassa ātāpino pahitattassa viharato diṭṭhadhammasukhavihārādhigatā tesāhaɱ assa lābhasakkārasilokam antarāyāya vadāmi.|| ||

6 Evaɱ dāruṇo kho Ānanda lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.|| ||

7 Tasmā ti hānanda evaɱ sikkhitabbaɱ||
uppannaɱ lābhasakkārasilokaɱ pajahissāma na ca no uppanno lābhasakkārasiloko cittam pariyādāya ṭhassatīti.|| ||

8 Evañ hi vo Ānanda sikkhitabbanti.|| ||

Dasamaɱ.|| ||

Tatiyo vaggo.|| ||

Tass'uddānaɱ:|| ||

Mātugāmo ca Kalyāṇī||
Putto ca Ekadhītu ca||
Samaṇabrāhmaṇā tīṇi||
Chavi Rajjuca Bhikkhunāti.|| ||

 


 

Chapter IV: Catuttha Vagga

31. Chindi

1 Sāvatthi|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloso||
pe||||

[page 240]

3 Lābhasakkārasiloko abhibhūto pariyādiṇṇacitto bhikkhave Devadatto saṅghaɱ bhindati.|| ||

4 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

5 oSikkhitabbanti.|| ||

Pathamaɱ.|| ||

 


 

32. Mūla

1 Sāvatthi|| ||

2 Dāruno kho bhikkhave lābhasakkārasiloko||
pe|| ||

3 Lābhasakkārasilokena abhibhūtassa pariyādiṇṇa-cittassa bhikkhave Devadattassa kusalamūla samucchedam agamā.|| ||

4 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

5 Sikkhitabbanti.|| ||

Dutiyaɱ.|| ||

 


 

33. Dhammo

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko||
pe|| ||

3 Lābhasakkārasilokena abhibhūtassa pariyādiṇṇa-cittassa bhikkhave Devadattassa kusalo dhammo samucchedam agamā.|| ||

4 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

5 °Sikkhitabbanti.|| ||

Tatiyaɱ.|| ||

 


 

34. Sukko

1 Sāvatthi.|| ||

2 Dāruno bhikkhave lābhasakkārasiloko||
pe|| ||

3 Lābhasakkārasilokena abhibhūtassa pariyādiṇṇa-cittassa bhikkhave Devadattassa sukko dhammo samucchedam agamā.|| ||

4 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe|| ||

5 Sikkhitabbanti.|| ||

Catutthaɱ.|| ||

[page 241]

 


 

35. Pakkanta

1 Ekam samayam Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte.|| ||

2 Tatra kho Bhagavā Devadattam ārabbha bhikkhū āmantesi.|| ||

3 Attavadhāya bhikkhave Devadattassa lābhasakkārasiloko udapādi||
parābhavāya Devadattassa lābhasakkārasiloko udapādi.|| ||

4 Seyyathāpi bhikkhave kadalī attavadhāya phalaɱ deti parābhavāya phalaɱ deti||
Evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi||
parābhavāya Devadattassa lābhasakkārasiloko udapādi.|| ||

5 Seyyathāpi bhikkhave veḷu attavadhāya phalaɱ deti parābhavāya phalaɱ deti||
Evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi, parābhavāya Devadattassa lābhasakkārasiloko udapādi.|| ||

6 Seyyathāpi bhikkhave naḷo attavadhāya phalaɱ deti pārabhavāya phalaɱ deti||
Evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi||
parābhavāya Devadattassa lābhasakkārasiloko udapādi.|| ||

7 Seyyathāpi bhikkhave assatarī attavadhāya gabbhaɱ gaṇhāti parābhavāya gabbhaɱ gaṇhāti||
Evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi||
parābhavāya Devadattassa lābhasakkārasiloko udapādi.|| ||

8 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe|| ||

9 Evañhi vo bhikkhave sikkhitabbanti.|| ||

10 Idam avoca Bhagavā||
idam vatvāna Sugato athāparam etad avoca satthā.|| ||

Phalaɱ ve kadaliɱ hanti||
Phalaɱ veluɱ phalaɱ naḷam||
Sakkāro kāpurisaɱ hanti||
gabbho assatariɱ yathāti.|| ||

Pañcamam.|| ||

[page 242]

 


 

36. Ratha

1 Rājagahe viharati Veḷuvane kalandakanivāpe.|| ||

2 Tena kho pana samayena Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyampātam upaṭṭhānaɱ gacchati||
pañca ca thālipākasatāni bhattābhihāro abhihariyati.|| ||

3 Atha kho sambahulā bhikkhū yena Bhagavā tenupasaṅkamiɱsu||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdiɱsu.|| ||

4 Ekam antaɱ nisinnā kho te bhikkhū Bhagavantam etad avocuɱ.|| ||

Devadattassa bhante Ajātasattukumāro pañcahi rathasatehi sāyaɱpātam upaṭṭhānaɱ gacchati||
pañca ca thālipākasatāni bhattābhihāro abhihariyatīti.|| ||

5 Mā bhikkhave Devadattassa lābhasakkārasilokam pihāyittha||
yāva kīvañca bhikkhave Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaɱpātam upaṭṭhānaɱ gamissati||
pañca ca thālipākasatāni bhattābhihāro āhariyissati||
hāni yeva bhikkhave Devadattassa paṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||

6 Seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāya pittam bhindeyyuɱ||
evañhi so kukkuro bhiyyosomattāya caṇḍataro assa||
Evam eva bhikkhave yāva kīvañca Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaɱ pātam upaṭṭhānaɱ gamissati||
pañca ca thālipākasatāni bhattābhihāro āhariyissati||
hāni yeva bhikkhave Devadattassa pāṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||

7 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko||
pe.|| ||

8 Evānhi vo bhikkhave sikkhitabbanti.|| ||

Chaṭṭhaɱ.|| ||

 


 

37. Mātari

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.|| ||

[page 243]

3 Idhāhaɱ bhikkhave ekaccam puggalam evaɱ cetasā ceto paricca pajānāmi||
na cāyam āyasmā mātu pi hetu sampajānamusā bhāseyyāti.|| ||

Tam enam passāmi aparena samayena lābhasakkārasilokena abhibhūtam pariyādiṇṇacittaɱ sampajānamusā bhāsantaɱ.|| ||

4 Evam dāruṇo kho bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.|| ||

5 Tasma ti ha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Uppannaɱ lābhasakkārasilokaɱ pajahissāma na ca no uppanno lābhasakkāra siloko cittam pariyādāya ṭhassatīti.|| ||

6 Evañ hi vo bhikkhave sikkhitabbanti.|| ||

Sattamam.|| ||

 


 

38-43. Pitā — Bhātā — Bhagini — Puttā — Dhītā — Pajāpati

1 Sāvatthi.|| ||

2 Dāruṇo bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.|| ||

3 Idhāham bhikkhave ekaccam puggalam evaɱ cetasā ceto paricca pajānāmi||
nacāyam āyasmā||
38 () pitu pi hetu||
vitthāretabbaɱ||
pe|| ||

39

bhātu pi hetu||
pe|| ||

40

bhaginiyā pi hetu||
pe|| ||

41

puttassa pi hetu||
pe|| ||

42

dhītuyā pi hetu||
pe|| ||

43

pajāpatiyā pi hetu sampajānamusā bhāseyyāti.|| ||

Tam enam passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādiṇṇacittaɱ sampajānāmusā bhāsantaɱ.|| ||

4 Evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.|| ||

5 Tasmā ti ha bhikkhave evaɱ sikkhitabbam.|| ||

Uppannaɱ lābhasakkārasilokam pajahissāma||

[page 244]

na ca no uppanno lābhasakkārasiloko cittam pariyādāya ṭhassatīti.|| ||

6 Evañhi vo bhikkhave sikkhittabbanti.|| ||

Catuttho vaggo.|| ||

Tass'uddānaɱ:|| ||

Chindi Mūlam Dhammo Sukko Pakkanta Ratha Mātari||
Pitā Bhātā ca Bhaginī||
Puttā Dhītā Pajāpatīti.|| ||

Lābhasakkāra saɱyuttaɱ.|| ||

 


 

Book VII

Rāhula Saɱyutta

Chapter I: Paṭhama Vagga

1. Cakkhu

1 Evam me sutaɱ||
ekaɱ samayam Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Atha kho āyasmā Rāhulo yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

3 Ekaɱ antaɱ nisinno kho āyasmā Rāhulo Bhagavantam etad avoca.|| ||

Sādhu me bhante Bhagavā dhammaɱ desetu yam ahaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.|| ||

4 Taɱ kim maññasi Rāhula.|| ||

Cakkhuɱ niccaɱ vā aniccam vāti.|| ||

Aniccam bhante.|| ||

Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti|| ||

Dukkham bhante||

[page 245]

Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ Etam mama eso ham asmi eto me attā ti.|| ||

No hetam bhante||
Evam peyyālo.|| ||

5 Sotaɱ niccaɱ vā aniccaɱ vā ti.|| ||

Aniccam bhante.|| ||

6 Ghānaɱ niccaɱ vā aniccaɱ vā ti.|| ||

Aniccam bhante.|| ||

7 Jivhā niccā vā aniccā vā ti.|| ||

Aniccā bhante.|| ||

8 Kāyo nicco vā anicco vā ti.|| ||

Anicco bhante.|| ||

9 Mano nicco vā anicco vā ti.|| ||

Anicco bhante.|| ||

Yam panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti|| ||

Dukkham bhante.|| ||

Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu tam samanupassituɱ Etam mama eso ham asmi eso me attāti.|| ||

No hetam bhante.|| ||

10 Evam passaɱ Rāhula sutavā āriyasāvako cakkhusmim pi nibbindati||
sotasmim pi nibbindati||
ghānasmim pi nibbindati||
jivhāya pi nibbindati||
kāyasmim pi nibbindati||
manasmim pi nibbindati.|| ||

11 Nibbindaɱ virajjati||
virāgā vimuccati||
vimuttasmim vimuttam iti ñāṇaɱ hoti.|| ||

Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparam itthattāyāti pajānātīti.|| ||

12 Etena peyyālena dasasuttantā kātabbā.|| ||

Pathamaɱ.|| ||

 


 

2. Rūpam

1 Sāvatthi.|| ||

2 Taɱ kiɱ maññasi Rāhula.|| ||

Rūpā niccā vā aniccā vāti.|| ||

[page 246]

Aniccā bhante.|| ||

3-6 Saddā||
pe|| ||

Gandhā||
pe|| ||

Rasā||
pe|| Poṭṭhabbā||
pe.|| ||

7 Dhammā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

8 Evam passaɱ Rāhula sutavā ariyasāvako rūpesu pi nibbindati||
Saddesu pi||
Gandhesu pi||
Rasesu pi||
Phoṭṭhabbesu pi||
Dhammesu pi nibbindati.|| ||

9 Nibbindaɱ virajjati||
pe|| ||

pajānātīti.|| ||

Dutiyaɱ.|| ||

 


 

3. Viññāṇaɱ

1 Sāvatthi.|| ||

2 Taɱ kiɱ maññasi Rāhula.|| ||

Cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vāti.|| ||

Aniccam bhante.|| ||

3-6 Sotaviññāṇam||
Ghānaviññāṇam||
Jivhāviññāṇam||
Kāyaviññāṇaɱ|| ||

7 Manoviññāṇam niccaɱ vā aniccaɱ vāti.|| ||

Aniccaɱ bhante.|| ||

8 Evam passaɱ Rāhula sutavā ariyasāvako cakkhuviññāṇasmim pi nibbindati||
Sotaviññāṇasmim pi nibbindati||
Ghānaviññāṇasmim pi.|| ||

Jivhāviññāṇasmim pi.|| ||

Kāyaviññāṇasmim pi.|| ||

Manoviññāṇasmim pi nibbindati.|| ||

9 Nibbindaɱ virajjati||
pe|| pajānātīti.|| ||

Tatiyaɱ.|| ||

 


 

4. Samphasso

1 Sāvatthi.|| ||

2 Taɱ kiɱ maññasī Rāhula.|| ||

Cakkhusamphasso nicco vā anicco vāti||
Anicco bhante.|| ||

3-7 Sotasamphasso||
Ghānasamphasso||
Jivhāsamphasso||
kāyasamphasso||
Manosamphasso nicco vā anicco vāti.|| ||

Anicco bhante.|| ||

8 Evam passaɱ Rāhula sutavā ariyasāvako cakkhusamphassasmim pi nibbindati||
sotasamphassasmim pi||
ghānasamphassasmim pi||
jivhāsamphassasmiɱ pi||
kāyasamphassasmim pi||
manosamphassasmim pi nibbindati.|| ||

[page 247]

9 Nibbindaɱ virajati||
pe|| ||
pajānātīti.|| ||

Catutthaɱ.|| ||

 


 

5. Vedanā

1 Sāvatthi.|| ||

2 Taɱ kim maññasi Rāhula.|| ||

Cakkhusamphassajā vedanā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

3-6 Sotasamphassajā vedanā||
Ghānasamphassajā vedanā||
Jivhāsamphassajā vedanā||
Manosamphassajā vedā niccā vā aniccāvāti||
Aniccā bhante.|| ||

7-8 Evam passaɱ Rāhula sutavā ariyasāvako cakkhusamphassajāya vedanāya pi nibbindati||
sota||
ghāna||
jivhā||
kāya||
manosamphassajāya vedanāya nibbindati||
pe|| pajānātīti.|| ||

Pañcamaɱ.|| ||

 


 

6. Saññā

1 Sāvatthi.|| ||

2 Taɱ kim maññasi Rāhula.|| ||

Rūpasaññā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

3-7 Saddasaññā||
Gandhasaññā||
Rasasaññā||
Poṭṭhabbasaññā||
Dhammasaññā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

8-9 Evam passaɱ Rāhula sutavā ariyasāvako rūpasaññāya pi nibbindati||
saddasaññāya pi||
gandhasaññāya pi||
rasasaññāya pi||
poṭṭhabbasaññāya pi||
dhammasaññāya pi nibbindati||
pe|| pajānātīti.|| ||

Chaṭṭhaɱ.|| ||

 


 

7. Sañcetanā

1 Sāvatthi.|| ||

2 Taɱ kim maññasi Rāhula.|| ||

Rūpasañcetanā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

3-7 Saddasañcetanā||
Gandhasañcetanā||
Rasasañcetanā||

[page 248]

Poṭṭhabbasañcetanā||
Dhammasañcetanā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

8-9 Evam passaɱ Rāhula sutavā āriyasāvako rūpasañcetanāya pi nibbindati||
saddasañcetanāya pi||
gandhasañcetanāya pi||
rasasañcetanāya pi poṭṭhabbasañcetanāya pi nibbindati||
dhammasañcetanāya pi nibbindati||
pe||
pajānātīti.|| ||

Sattamaɱ.|| ||

 


 

8. Taṇhā

1 Sāvatthi.|| ||

2 Taɱ kim maññasi Rāhula.|| ||

Rūpataṇhā niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

3-7 Saddataṇhā||
Gandhataṇhā||
Rasataṇhā||
Poṭṭhabbataṇha||
Dhammataṇhā ṇiccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

8-9 Evam passaɱ Rāhula sutavā ariyasāvako rūpataṇhāya pi nibbindati||
saddataṇhāya pi||
gandhataṇhāya pi||
rasataṇhāya pi||
phoṭṭhabbataṇhāya pi||
dhammataṇhāya pi nibbindati||
pe|| pajānātīti.|| ||

Aṭṭhamaɱ.|| ||

 


 

9. Dhātu

1 Sāvatthi.|| ||

2 Taɱ kim maññasi Rāhula.|| ||

Pathavīdhātu niccā vā aniccā vāti.|| ||

Aniccā bhante.|| ||

3-7 Āpodhātu||
Tejodhātu||
Vāyodhātu||
Ākāsadhātu||
Viññāṇadhātu niccā vā aniccā vā ti.|| ||

Aniccā||
bhante.|| ||

8-9 Evam passam Rāhula sutavā ariyasāvako pathavīdhātuyā pi nibbindati||
āpodhātuyā pi||
tejodhātuyā pi||

[page 249]

vāyodhātuyā pi||
ākāsadhātuyā pi||
viññāṇadhātuyā pi nibbindati||
pe|| ||
pajānātīti.|| ||

Navamaɱ.|| ||

 


 

10. Khandha

1 Sāvatthi.|| ||

2 Taɱ kim maññasi Rāhula.|| ||

Rūpam niccaɱ vā aniccaɱ vā ti.|| ||

Aniccam bhante.|| ||

3-6 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇaɱ niccaɱ vā aniccaɱ vā ti.|| ||

Aniccam bhante.|| ||

7 Evam passaɱ Rāhula sutavā ariyasāvako rūpasmiɱ pi nibbindati||
vedanāya pi nibbindati||
saṅkhāresu pi nibbindati||
viññāṇasmim pi nibbindati.|| ||

8 Nibbindaɱ virajjati||
virāgā vimuccati||
vimuttasmiɱ vimuttamiti ñāṇaɱ hoti.|| ||

Khīṇā jāti||
vusitaɱ brahmacariyaɱ||
kataɱ karaṇīyaɱ||
nāparam itthattāyāti pajānātīti.|| ||

Dasamaɱ.|| ||

Pathamo vaggo.|| ||

Tass'uddānaɱ:|| ||

Cakkhu Rūpañca Viññāṇaɱ
Samphasso Vedanāya ca.
Saññā Sañcetanā Taṇhā||
Dhātu Khandhena te dasāti.|| ||

 


 

Chapter II: Dutiya Vagga

11. Cakkhu

1 Evam me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||

[page 250]

2 Atha kho āyasmā Rāhulo yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

Ekam antaɱ nisinnaɱ kho āyasmantam Rāhulaɱ Bhagavā etad avoca.|| ||

3 Taɱ kim maññasi Rāhula.|| ||

Cakkhuɱ niccaɱ vā aniccaɱ vā ti.|| ||

Aniccam bhante.|| ||

4 Yam panāniccaɱ dukkhaɱ vā taɱ sukham vāti.|| ||

Dukkhaɱ bhante.|| ||

5 Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu tam samanupassituɱ Etam mama eso ham asmi eso me attā ti.|| ||

No hetam bhante.|| ||

6-17 Sotaɱ||
Ghānam||
Jivhā||
Kāyo|| ||

18 Mano nicco va anicco vā ti.|| ||

Anicco bhante|| ||

19 Yam panāniccaɱ dukkhaɱ vā tam sukhaɱ vā ti.|| ||

Dukkham bhante.|| ||

20 Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu tam samanupassituɱ Etam mama eso ham asmi eso me attāti.|| ||

No hetam bhante.|| ||

21 Evam passaɱ Rāhula sutavā ariyasāvako cakkhusmim pi nibbindati||
sotasmim pi||
ghānasmim pi||
jivhāya pi||
kāyasmim pi||
manasmim pi nibbindati.|| ||

22 Nibbindaɱ virajjati||
virāgā vimuccati||
vimuttasmiɱ vimuttamiti ñāṇaɱ hoti.|| ||

Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ||
nāparam itthattāyāti pajānātīti.|| ||

Etena peyyālena dasasuttantā kātabbā.|| ||

Pathamaɱ||

 


 

12-20.

1 Sāvatthi.|| ||

2 Taɱ kim maññasi Rāhula.|| ||

[page 251]

(2) Rūpam

Rūpā niccā va aniccā vā ti.|| ||

Aniccā bhante.|| ||

6-20 Saddā||
Gandhā||
Rasā||
Phoṭṭhabbā||
Dhammā.|| ||

13. Viññānaɱ

3-20 Cakkhuviññāṇaɱ||
sotaviññāṇaɱ||
ghānaviññāṇaɱ||
jivhāviññāṇaɱ||
kāyaviññaɱ||
manoviññāṇaɱ.|| ||

14. Samphasso

3-30 Cakkhusamphasso||
sotasamphasso||
ghānasamphasso||
jivhāsamphasso||
kāyasamphasso||
manosamphasso.|| ||

15. Vedanā

3-20 Cakkhusamphassajā vedanā||
sotasamphassajā vedanā||
ghānasamphassajā vedanā||
jivhāsamphassajā vedanā||
kāyasamphassajā vedanā||
manosamphassajā vedanā||

16. Saññā

3-20 Rūpasaññā||
saddasaññā||
gandhasaññā||
rasasaññā||
poṭṭhabbasaññā||
dhammasaññā.|| ||

17. Sañcetanā

3-20 Rūpasañcetanā||
saddasañcetanā||
gandhasañcetanā||
rasasañcetanā||
poṭṭhabbasañcetanā||
dhammasañcetanā||

18. Taṇhā

3-20 Rūpataṇhā||
saddataṇhā||
gandhataṇhā||
rasataṇhā||
poṭṭhabbataṇhā||
dhammataṇhā.|| ||

19. Dhātu

3-20 Pathavīdhātu.|| ||
āpodhātu||
tejodhātu||
vāyodhātu||
ākāsadhātu||
viññāṇadhātu.|| ||

[page 252]

20. Khandha

3-17 Rūpaɱ||
vedanā||
saññā||
saṅkhārā||
viññāṇam niccaɱ vā aniccaɱ vāti.|| ||

Aniccam bhante||
pe|| ||

21-22 Evam passaɱ Rāhula||
pe||
nāparam itthattāyāti pajānātīti.|| ||

Dasamaɱ.|| ||

 


 

21. Anusaya

1 Sāvatthi.|| ||

2 Atha kho āyasmā Rāhulo yena Bhagavā tenupasaṅkami||
Upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

Ekam antaɱ nisinno kho āyasmā Rāhulo Bhagavantam etad avoca.|| ||

3 Kathaɱ nu kho bhante jānato katham passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaɱkāra-mamaṅkāra-mānānusayā na hontīti.|| ||

4 Yaɱ kiñci Rāhula rūpam atītānāgatapaccuppannam ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā||
sabbaɱ rūpaɱ netaɱ mama neso ham asmi na me so attāti.|| ||

Evam etaɱ yathābhūtaɱ sammappaññāya passati.|| ||

Yā kāci vedanā||
yā kāci saññā||
ye keci saṅkhārā||
yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannam ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītam vā yam dūre santike vā||
sabbaɱ viññāṇaɱ netam mama nesoham asmi na me so attāti evam etaɱ yathābhūtaɱ sammappaññāya passati.|| ||

5 Evam kho Rāhula jānato evam passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāra-mānānusayā na hontīti.|| ||

Ekādasamaɱ.|| ||

[page 253]

 


 

22. Apagatam

1 Sāvatthi.|| ||

2 Atha kho āyasmā Rāhulo yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

Ekam antaɱ nisinno kho āyasmā Rāhulo Bhagavantam etad avoca.|| ||

3 Kathaɱ nu kho bhante jānato katham passato imasmiñca viññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkara-mamaṅkāra-mānāpagataɱ mānasaɱ hoti vidhāsamatikkantaɱ santaɱ suvimuttanti.|| ||

4 Yaɱ kiñci Rāhula rūpam atītānāgatapaccuppannam ajjhattaɱ vā bahiddhā vā oḷarikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ netaɱ mama neso ham asmi na me so attāti.|| ||

Evam etam yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.|| ||

Pañcannam khandhānam evam kāttabbam|| ||

5 Yā kāci vedanā|| ||

6 Yā kāci saññā|| ||

7 Ye keci saṅkhārā|| ||

8 Yaɱ kiñci viññāṇaɱ ātītānāgatapaccuppannam ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā||
sabbaɱ viññāṇaɱ netam mama neso ham asmi na me so attāti.|| ||

Evam etaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti.|| ||

9 Evaɱ kho Rāhula jānato evam passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāra-mānāpagataɱ mānasam hoti vidhāsamatikkantaɱ santaɱ suvimuttanti.|| ||

Dvādasamaɱ.|| ||

Rāhula-Saɱyuttaɱ.|| ||

Dutiyo vaggo|| ||

Tass'uddānam:|| ||

[page 254]

Cakkhu Rūpañca Viññāṇaɱ||
Samphasso Vedanāya ca||
Saññā Sañcetanā Taṇhā||
Dhātu Khandhena te dasa||
Anusayāpagatañ ceva||
Vaggo tena vuccatīti.|| ||

 


 

Book VIII

Rāhula Saɱyutta

Chapter I: Paṭhama Vagga

1. Aṭṭhīpesi

1 Evaɱ me sutaɱ||
ekam samayaɱ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe.|| ||

2 Tena kho pana samayena āyasmā ca Lakkhaṇo āyasmā ca Mahā-Moggallāno Gijjhakūṭe pabbate viharanti.|| ||

3 Atha kho āyasmā Mahā-Moggallāno pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yenāyasmā Lakkhaṇo tenupasaṅkami.|| ||

4 Upasaṅkamitvā āyasmantaɱ Lakkhaṇam etad avoca.|| ||
āyāmāvuso Lakkhaṇa Rājagahaɱ piṇḍāya pavisissāmāti.|| ||

Evam āvuso ti kho āyasmā Lakkhaṇo āyasmato MahāMoggallānassa paccassosi||
5 Atha kho Āyasmā Mahā-Moggallāno Gijjhakūṭā pabbatā orohanto aññatarasmiɱ padese sitaɱ pātvākāsi.|| ||

6 Atha kho āyasmā Lakkhaṇo āyasmantaɱ MahāMoggallānam etad avoca.|| ||

Ko nu kho āvuso Moggalāna hetu ko paccayo sitassa pātukammāyāti.|| ||

Akālo kho āvuso Lakkhaṇa etassa pañhassa||
Bhagavato maɱ santike etam pañham pucchāti.|| ||

[page 255]

7 Atha kho āyasmā ca Lakkhaṇo āyasmā ca MahāMoggalāno Rājagahe piṇḍāya caritvā pacchābhattam piṇḍapātapatikkantā yena Bhagavā tenupasaṅkamiɱsu||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdiɱsu|| ||

8 Ekam antaɱ nisinno kho āyasmā Lakkhaṇo āyasmantam Mahā-Moggalānam etad avoca.|| ||

Idhāyasmā Mahā-Moggalāno Gijjhakūtā pabbatā orohanto aññatarasmim padese sitaɱ pātvākāsi.|| ||

Ko nu kho āvuso Moggalāna hetu ko paccayo sitassa pātukammāyāti.|| ||

9 Idhāham āvuso Gijjhakuṭā pabbatā orohanto addasaɱ aṭṭhikasaṅkhalikaɱ vehāsaɱ gacchantaɱ||
tam enaɱ gijjhāpi kākā pi kulalā pi anupatitvā anupatitvā phāsuḷantarikāhi vitacchenti vibhajenti sāssudam aṭṭassaraɱ karoti|| ||

10 Tassa mayhaɱ āvuso etad ahosi.|| ||

Acchariyaɱ vata bho abbhutaɱ vata bho||
evarūpo pi nāma satto bhavissati [evarupo pi nāma yakkho bhavissati] evarūpo pi nāma attabhāvapaṭilābho bhavissatīti|| ||

11 Atha kho Bhagavā bhikkhū āmantesi.|| ||

Cakkhubhūtā bhikkhave sāvakā viharanti||
ñāṇabhūtā vata bhikkhave sāvakā viharanti||
yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati.|| ||

12 Pubbe pi me so bhikkhave satto diṭṭho ahosi||
apicāham na vyākāsiɱ.|| ||

Ahañcetaɱ vyākareyyam pare ca me na saddaheyyuɱ||
ye me na saddaheyyuɱ||
tesaɱ tam assa dīgharattam ahitāya dukkhāya.|| ||

13 Eso bhikkhave satto imasmiññeva Rājagahe goghāṭako ahosi||
so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpam attabhāvapaṭilābhaɱ {paṭisaɱvediyatīti}|| ||

[page 256]

Pathamaɱ.|| ||

Sabbesaɱ suttantānam eseva peyyālo.|| ||

 


 

2. Gāvaghāṭaka

1 Idhāham āvuso Gijjhakuṭā pabbatā orohanto addasaɱ maɱsapesiɱ vehāsam gacchantaɱ||
tam enaɱ gijjhā pi dhaṅkā pi kulalā pi anupatitvā anupatitvā vitacchenti vibhajenti||
sāssudam aṭṭassaraɱ karoti.|| ||

2 Eso bhikkhave satto imasmiññeva Rājagahe goghāṭako||
pe.|| ||

Dutiyaɱ.|| ||

 


 

3. Piṇḍasakuṇiyam

1 Idhāhaɱ āvuso Gijjhakūṭā pabbatā orohanto addasaɱ maɱsapiṇḍam vehāsaɱ gacchantaɱ||
tam enaɱ||
pe||
2 Eso bhikkhave satto imasmiññeva Rājagahe sākuṇiko ahosi.|| ||

Tatiyaɱ.|| ||

 


 

4. Nicchavorabbhi

1 Idhāham āvuso||
la||
addasaɱ nicchaviɱ purisaɱ||
pe||
vitacchenti vibhajenti||
so sudaɱ aṭṭassaram karoti.|| ||

2 Eso bhikkhave satto imasmiññeva Rājagahe orabbhiko ahosi.|| ||

Catutthaɱ.|| ||

[page 257]

 


 

5. Asi-sūkariko

1 Idhāham āvuso Gijjhakuṭā pabbatā orohanto addasaɱ asilomam purisaɱ vehāsaɱ gacchantaɱ||
Tassa te asi uppatitvā uppatitvā tasseva kāye nipatanti||
so suḍam aṭṭassaraɱ karoti.|| ||

2 Eso bhikkhave satto imasmiññeva Rājagahe sūkariko ahosi.|| ||

Pañcamaɱ.|| ||

 


 

6. Satti-māgavi

1 Idhāham āvuso Gijjhakūṭā pabbatā orohanto addasaɱ sattilomam purisaɱ vehāsaɱ gacchantaɱ||
tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti||
so sudam aṭṭassaraɱ karoti.|| ||

2 Eso bhikkhave satto imasmiññeva Rājagahe māgaviko ahosi.|| ||

Chaṭṭhaɱ.|| ||

 


 

7. Usu-kāraṇiyo

1 Idhāhaɱ āvuso Gijjhakūṭā pabbatā orohanto addasam usulomam purisaɱ vehāsaɱ gacchantaɱ||
tassa te usū uppatitvā tasseva kāye nipatanti||
so sudaɱ aṭṭassaraɱ karoti.|| ||

2 Eso bhikkhave satto imasmiññeva Rājagahe kāraṇiko ahosi.|| ||

Sattamaɱ.|| ||

 


 

8. Sūci-sārathi

1 Idhāham āvuso Gijjhakūṭā pabbatā orohanto addasam sūcilomam purisaɱ vehāsaɱ gacchantaɱ||
tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti||
so sudaɱ aṭṭassaraɱ karoti.|| ||

2 Eso bhikkhave satto imasmiññeva Rājagahe sūcako ahosi.|| ||

Aṭṭhamaɱ.|| ||

 


 

9. Sūcako

1 Idhāhaɱ āvuso Gijjhakūṭā pabbatā orohanto addasaɱ sūcilomam purisaɱ vehāsaɱ gacchantaɱ.|| ||

[page 258]

2 Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti||
mukhe pavisitvā urato nikkhamanti||
ure pavisitvā udarato nikkhamanti||
udare pavisitvā urūhi nikkhamanti||
urūsu pavisitvā jaṅghāhi nikkhamanti||
jaṅghāsu pavisitvā pādehi nikkhamanti.|| ||

So sudam aṭṭassaraɱ karoti.|| ||

3 Eso bhikkhave satto imasmiññeva Rājagahe sūcako ahosi.|| ||

Navamaɱ.|| ||

 


 

10. Aṇḍabharī-Gāmakuṭako

1 Idhāham āvuso Gijjhakūtā pabbatā orohanto addasaɱ kumbhaṇḍam purisaɱ vehāsaɱ gacchantaɱ.|| ||

2 So gacchanto pi teva aṇḍe khandhe āropetvā gacchati||
nisīdanto pi tesveva aṇḍesu nisīdati|| ||

3 Tam enam gijjha pi dhaṅkā pi kulalā pi anupatitvā anupatitvā vitacchenti vibhajenti.|| ||

So sudam aṭṭassaram karoti.|| ||

4 Eso bhikkhave satto imasmiññeva Rājagahe gāmakūṭo ahosi.|| ||

Dasamaɱ.|| ||

Vaggo pathamo.|| ||

Tass'uddānaɱ.|| ||

Aṭṭhipesi ubho Gāvaghātakā||
Piṇḍasākuniyaɱ Nicchavorabbhi||
Asica sūkariko Satti-māgavi||
Usu ca kāraṇiyo Suci-sārathi||
Yo ca Sabbiyati-sūcako hi so||
Aṇḍabhārī ahu gāmakuṭako cāti.|| ||

[page 259]

 


 

Chapter II: Dutiya Vagga

11. Kupe nimuggo paradāriko

1 Evam me sutaɱ||
Ekaɱ samayaɱ Rājagahe Veḷuvane.|| ||

2 Idhāham āvuso Gijjhakuṭā pabbatā orohanto addasaɱ purisaɱ gūthakūpe sasīsakaɱ nimuggaɱ.|| ||

3 Eso bhikkhave satto imasmiññeva Rājagahe pāradāriko ahosi.|| ||

Pathamaɱ.|| ||

 


 

12. Gūthakhādi -- Duṭṭhabrāhmaṇo

1 Idhāham āvuso Gijjhakūṭā pabbatā orohanto addasaɱ purisaɱ gūthakūpe nimuggaɱ ubhohi hatthehi gūtham khādantaɱ.|| ||

2 Eso bhikkhave satto imasmiññeva Rājagahe brāhmaṇo ahosi||
so Kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaɱ bhattena nimantetvā doṇiyā gūthassa pūrāpetvā etad avoca.|| ||

Aho bhonto yāvadatthaɱ bhuñjantu ceva harantu cāti.|| ||

Dutiyaɱ.|| ||

 


 

13. Nicchavitthi-aticārini

1 Idhāham āvuso Gijjhakuṭā pabbatā orohanto addasaɱ nicchaviɱ itthiɱ vehāsaɱ gacchantiɱ||
tam enaɱ gijjhā pi dhaṅkā pi kulalā pi anupatitvā anupatitvā vitacchenti vibhajenti.|| ||

Sāsudaɱ aṭṭassaraɱ karoti.|| ||

2 Esā bhikkhave itthi imasmiññeva Rājagahe aticārinī ahosi.|| ||

Tatiyaɱ.|| ||

[page 260]

 


 

14. Maɱgulitthi ikkhanitthi

1 Idhāham āvuso Gijjhakūṭā pabbatā orohanto addasam itthiɱ duggandhim maṅguliɱ vehāsaɱ gacchantiɱ||
Tam enaɱ gijjhāpi dharikāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajenti.|| ||

Sāsudam aṭṭassaram karoti.|| ||

2 Esā bhikkhave itthi imasmiññeva Rājagahe ikkhanikā ahosi.|| ||

Catutthaɱ.|| ||

 


 

15. Okilini-Sapattaṅgārakokiri

1 Idhāham āvuso Gijjhakūṭā pabbatā orohanto addasam itthim uppakkaɱ okiliniɱ okiriṇiɱ vehāsaɱ gacchantim.|| ||

Sāsudaɱ aṭṭassaraɱ karoti.|| ||

2 Esā bhikkhave itthi Kaliṅgarañño aggamahesī ahosi||
sā issāpakatā sapattim aṅgārakaṭāhena okiri.|| ||

Pañcamaɱ.|| ||

 


 

16. Sīsachinno-coraghātako

1 Idhāham āvuso Gijjhakūṭā pabbatā orohanto addasam asīsakaɱ kavandhaɱ vehāsam gacchantaɱ||
tassa ure akkhīni ceva honti mukhañ ca.|| ||

2 Tam enaɱ gijjhāpi dhaṅkā pi kulalāpi anupatitvā anupatitvā vitacchenti vibhajenti||
So sudam aṭṭassaraɱ karoti||
3 Eso bhikkhave satto imasmiññeva Rājagahe Hāriko nāma coraghātako ahosi.|| ||

Chaṭṭhaɱ.|| ||

 


 

17. Bhikkhu

1 Idhāham āvuso Gijjhakūṭā pabbatā orohanto addasaɱ bhikkhuɱ {vehāsaɱ} gacchantaɱ.|| ||

2 Tassa saṅghāṭī pi ādittā sampajjalitā sajotibhūtā||
patto pi āditto sampajjalito sajotibhūto||
Kāyabandhanam pi ādittaɱ sampajjalitaɱ sajotibhūtaɱ||

[page 261]

Kāyo pi āditto sampajjalito sajotibhūto.|| ||

So sudaɱ aṭṭassaraɱ karoti.|| ||

3 Eso bhikkhave bhikkhu Kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi.|| ||

Sattamaɱ.|| ||

 


 

18. Bhikkhunī

1 Addasaɱ bhikkhuniɱ vehāsaɱ gacchantiɱ|| ||

2 Tassā saṅghāṭi pi ādittā||
pe|| ||

3 pāpabhikkhunī ahosi.|| ||

Aṭṭhamaɱ.|| ||

 


 

19. Sikkhamānā

1 Addasaɱ sikkhamānaɱ vehāsaɱ gacchantiɱ|| ||

2 Tassā saṅghaṭi pi ādittā||
pe|| ||

3 pāpasikkhamānā ahosi.|| ||

Navamaɱ||

 


 

20. Sāmaṇera

1 Addasaɱ sāmaṇeraɱ vehāsaɱ gacchantaɱ.|| ||

2-3 Tassa saṅghāti pi ādittā||
pe|| ||
pāpasāmaṇero ahosi.|| ||

Dasamaɱ.|| ||

 


 

21. Sāmaṇeriyo

1 Idhāham āvuso Gijjhakūṭā pabbatā orohanto addasaɱ sāmaṇeriɱ vehāsaɱ gacchantiɱ.|| ||

2 Tassā saṅghāṭi pi ādittā sampajjalitā sajotibhūtā||
patto pi āditto sampajjalito sajotibhūto||
kāyabandhanaɱ pi ādittaɱ sampajjalitam sajotibhūtaɱ||
kāyo pi āditto sampajjalito sajotibhūto.|| ||

Sāsudam aṭṭassaraɱ karoti.|| ||

3 Tassa mayham āvuso etad ahosi.|| ||

Acchariyaɱ vata bho abbhutaɱ vata bho||
evarūpo pi nāma satto bhavissati||
evarūpo pi nāma yakkho bhavissati||
evarūpo pi nāma attabhāvapaṭilābho bhavissatīti.|| ||

4 Atha kho Bhagavā bhikkhū āmantesi.|| ||

Cakkhubhūtā vata bhikkhave sāvakā viharanti||
ñāṇabhūtā vata bhikkhave sāvakā viharanti||
yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati||

[page 262]

5 Pubbe pi me sā bhikkhave sāmaṇerī diṭṭhā ahosi||
apicāhaɱ na vyākasiɱ||
ahañce taɱ vyākareyyaɱ pare ca me na saddaheyyuɱ||
ye me na saddaheyyuɱ tesaɱ tam assa dīgharattaɱ ahitāya dukkhāya.|| ||

6 Esā bhikkhave sāmaṇerī Kassapassa sammāsambuddhassa pāvacane pāpasāmanerī ahosi||
sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvediyatīti.|| ||

Dutiyo vaggo.|| ||

Tass'uddānaɱ:|| ||

Kūpe nimuggo hi so pāradāriko||
Guthakhādi ahu duṭṭhabrāhmano||
Nicchavitthi aticārinī āhu||
Maṅgulitthi ahu ikkhinitthi yā||
Okilinī sapattaṅgārokirī||
Sīsacchinno ahu coraghātako||
Bhikkhu Bhikkhunī Sikkhamānā Sāmaṇero||
Atha Sāmaṇeriyo Kassapassa vinayasmiɱ pabbajjuɱ||
Pāpakammaɱ kariɱsu tāvadeti.|| ||

Lakkhaṇa-saɱyuttaɱ.|| ||

 


 

Book IX

Opamma Saɱyutta

1. Kūṭam

1 Evam me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme||

[page 263]

2 Tatra kho Bhagavā etad avoca.|| ||

3 Seyyathāpi bhikkhave kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭasamosaraṇā||
kūṭasamugghātā||
sabbā tā samugghātaɱ gacchanti.|| ||

4 Evam eva bhikkhave ye keci akusalā dhammā sabbe te avijjāmūlakā avijjāsamosaraṇā||
avijjāsamugghātā||
sabbe te samugghātaɱ gacchanti.|| ||

5 Tasmāti ha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Appamattā viharissāmāti.|| ||

Pathamaɱ.|| ||

 


 

2. Nakhasikhaɱ

1 Sāvatthiyaɱ viharati.|| ||

2 Atha kho Bhagavā parittaɱ nakhasikhāyam paɱsum āropetvā bhikkhū āmantesi.|| ||

3 Taɱ kiɱ maññatha bhikkhave.|| ||

Katamaɱ nu kho bahutaraɱ yo cāyaɱ mayā paritto nakhasikhāyam paɱsu āropito||
yā cāyam mahāpathavīti.|| ||

4 Etad eva bhante bahutaraɱ yad idam mahā pathavī||
appamattako yam Bhagavatā paritto nakhasikhāyam paɱsu āropito||
saṅkham pi na upeti upanidhim pi na upeti kalabhāgam pi na upeti mahāpathavim upanidhāya Bhagavatā paritto nakhasikhāyam paɱsu āropito ti|| ||

5 Evam eva kho bhikkhave appakā te sattā ye manussesu paccājāyanti||
atha kho ete yeva bahutarā sattā ye aññatra manussehi paccājāyanti.|| ||

6 Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Appamattā viharissāmāti.|| ||

Evaɱ hi vo bhikkhave sikkhitabbaɱ.|| ||

Dutiyaɱ.|| ||

 


 

3. Kulam

1 Sāvatthi.|| ||

[page 264]

2 Seyyathāpi bhikkhave yāni kānici kulāni bahutthikāni appapurisāni tāni suppadhaɱsiyāni honti corehi kumbhatthenakehi||
3 Evam eva kho bhikkhave yassa kassaci bhikkhuno mettā cetovimutti abhāvitā abahulikatā||
so suppadhaɱsiyo hoti amanussehi.|| ||

4 Seyyathāpi bhikkhave yāni kānici kulāni appitthikāni bahupurisāni tāni duppadhaɱsiyāni honti corehi kumbhatthenakehi||
5 Evam eva kho bhikkhave yassa kassaci bhikkhuno mettā cetovimutti bhavitā bahulikatā||
so duppadhaɱsiyo hoti amanussehi.|| ||

6 Tasmā tiha bhikkhave evam sikkhitabbaɱ.|| ||

Mettā no cetovimutti bhāvitā bhavissati||
bahulikatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhāti.|| ||

Evaɱ vo bhikkhave sikkhitabbanti.|| ||

Tatiyaɱ.|| ||

 


 

4. Ukkā

1 Sāvatthiyaɱ viharati.|| ||

2 Yo bhikkhave pubbaṇhasamayam ukkhāsatam dānaɱ dadeyya||
yo majjhantikasamayam ukkhāsataɱ dānaɱ dadeyya||
yo vā sāyaṇhasamayam ukkhāsataɱ dānam dadeyya||
yo vā pubbaṇhasamayaɱ antamaso gadduhanamattam pi mettacittam bhāveyya||
yo vā majjhantikasamayam antamaso gadduhanamattam pi mettacittaɱ bhāveyya||
yo vā sāyaṇhasamayaɱ antamaso gadduhanamattam pi mettacittaɱ bhāveyya||
idaɱ tato mahapphalataraɱ.|| ||

3 Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Mettā no cetovimutti bhāvitā bhavissati||
bahulikatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhāti.|| ||

Evaɱ hi vo bhikkhave sikkhitabbanti.|| ||

Catutthaɱ.|| ||

[page 265]

 


 

5. Satti

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave satti tiṇhaphalā||
atha puriso āgaccheyya.|| ||

Aham imaɱ sattiɱ tiṇhaphalaɱ pāṇinā vā muṭṭhinā vā patileṇissāmi patikoṭṭissāmi pativaṭṭessāmīti||
3 Tam kiɱ maññatha bhikkhave||
bhabbo nu kho so puriso amuɱ sattiɱ tiṇhaphalaɱ pāṇinā vā muṭṭhinā vā patileṇetuɱ patikoṭṭetum pativaṭṭetunti.|| ||

No hetam bhante.|| ||

4 Taɱ kissa hetu?|| ||

Asu hi bhante satti tiṇhaphalā na sukarā pāṇinā vā muṭṭhinā vā patileṇetum patikoṭṭetuɱ pativaṭṭetuɱ||
yāvad eva ca pana so puriso kilamathassa vighātassa bhāgī assāti.|| ||

5 Evam eva kho bhikkhave yassa kassaci [bhikkhuno] mettā cetovimutti bhāvitā bahulikatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhā.|| ||

Tassa ce amanusso cittam khipitabbam maññeyya||
atha kho svedha amanusso kilamathassa vighātassa bhāgī assa.|| ||

6 Tasmātiha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Mettā no cetovimutti bhāvitā bhavissati bahulikatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhāti.|| ||

Evaɱ hi kho bhikkhave sikkhitabban ti.|| ||

Pañcamaɱ.|| ||

 


 

6. Dhanuggaho

1 Sāvatthiyaɱ viharati.|| ||

2 Seyyathāpi bhikkhave cattāro daḷhadhammā dhanuggahā sikkhitā katahatthā katupāsanā catuddisā ṭhitā assu|| ||

[page 266]

3 Atha puriso āgaccheyya.|| ||

Ahaɱ imesaɱ catunnaɱ daḷhadhammānaɱ dhanuggahānaɱ sikkhitānaɱ katahatthānaɱ katupāsanānaɱ catuddisā kaṇḍe khitte appatiṭṭhite pathaviyaɱ gahetvā āharissāmīti.|| ||

4 Taɱ kiɱ maññatha bhikkhave||
javano puriso paramena javena samannāgato ti alam vacanāyā ti.|| ||

5 Ekassa ce pi bhante daḷhadhammassa dhanuggahassa sikkhitassa katahatthassa katupāsanassa kaṇḍaɱ khittam appatiṭṭhitaɱ pathaviyaɱ gahetvā āhareyya||
javano puriso paramena javena samannāgato ti alaɱ vacanāya.|| ||

Ko pana vādo catunnaɱ daḷhadhammānam dhanuggahānaɱ sikkhitānaɱ katahatthānaɱ katupāsanānanti.|| ||

6 Yathā ca bhikkhave tassa purisassa javo||
yathā ca candimasūriyānaɱ javo tato sīghataro.|| ||

Yathā ca bhikkhave tassa purisassa javo yathā ca candimasuriyānaɱ javo yathā ca yā devatā candimasuriyānam purato dhāvanti tāsaɱ devatānaɱ javo||
tato sīghataraɱ āyusaṅkhārā khīyanti|| ||

7 Tasmāti ha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Appamattā viharissāmāti.|| ||

Evaɱ hi vo bhikkhave sikkhitabbanti.|| ||

Chaṭṭhaɱ.|| ||

 


 

7. Aṇi

1 Sāvatthiyaɱ viharati.|| ||

2 Bhūtapubbam bhikkhave Dasārahānam Ānako nāma mudiṅgo ahosi.|| ||

3 Tassa Dasārahā Ānake ghaṭite aññaɱ āṇiɱ odahiɱsu||

[page 267]

ahu kho so bhikkhave samayo yaɱ Ānakassa mudiṅgassa porāṇaɱ pokkharaphalakam antaradhāyi||
āṇisaṅghāṭo va avasissi.|| ||

4 Evam eva kho bhikkhave bhavissanti bhikkhū anāgatam addhānaɱ.|| ||

5 Ye te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaɱyuttā||
tesu bhaññamānesu na sussusissanti||
na sotaɱ odahissanti||
na aññācittaɱ upaṭṭhāpessanti||
na ca te dhamme uggahetabbam pariyāpuṇitabbaɱ maññissanti.|| ||

6 Ye pana te suttantā kavikatā kāveyyā cittakkharā cittavyañjanā bāhirakā sāvakabhāsitā||
tesu bhaññamānesu sussusissanti sotaɱ odahissanti aññācittam upaṭṭhāpessanti||
te dhamme uggahetabbaɱ pariyāpuṇitabbaɱ maññissanti.|| ||

Evam eva tesam bhikkhave suttantānaɱ Tathāgatabhāsitānaɱ gambhīrānaɱ gambhīratthānaɱ lokuttarānaɱ suññatapaṭisaññuttānam antaradhānaɱ bhavissati.|| ||

7 Tasmātiha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Ye te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaññuttā||
tesu bhaññamānesu sussusissāma sotam odahissāma aññācittam upaṭṭhāpessāma||
te ca dhamme uggahetabbaɱ pariyāpuṇitabbaɱ maññissāmāti.|| ||

Evaɱ hi vo bhikkhave sikkhitabbanti.|| ||

Sattamaɱ.|| ||

 


 

8. Kaliṅgaro

1 Evam me sutaɱ||
ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kuṭāgārasālāyaɱ.|| ||

2 Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti.|| ||

Bhadante ti te bhikkhū Bhagavato paccassossuɱ.|| ||

Bhagavā etad avoca.|| ||

3 Kaliṅgarūpadhānā bhikkhave etarahi Licchavī viharanti appamattā ātāpino upāsanasmiɱ|| ||

[page 268]

Tesam rājā Māgadho Ajātasattu vedehiputto na labhati otāraɱ na labhati ārammaṇam.|| ||

4 Bhavissanti bhikkhave anāgatam addhānaɱ Licchavī sukhumālā mudutaluṇahatthapādā||
te mudukā suseyyā sutulabimbohanāsu yāva sūriyuggamanā seyyaɱ kappessanti.|| ||

Tesaɱ rājā Māgadho Ajātasattu vedehiputto lacchati otāraɱ lacchati ārammaṇaɱ.|| ||

5 Kaliṅgarūpadhānā bhikkhave etarahi bhikkhū viharanti appamattā ātāpino padhānasmiɱ.|| ||

Tesam Māro pāpimā na labhati otāraɱ na labhati ārammanaɱ.|| ||

6 Bhavissanti bhikkhave anāgatam addhānam bhikkhū sukhumālā mudutaluṇahatthapādā||
te mudukā suseyyā sutūlabimbohanāsu yāva sūriyuggamanā seyyaɱ kappessanti.|| ||

Tesam Māro pāpimā lacchati otāram lacchati ārammaṇam.|| ||

7 Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasminti.|| ||

Evañhi vo bhikkhave sikkhitabbanti.|| ||

Aṭṭhāmaɱ.|| ||

 


 

9. Nāgo

1 Sāvatthiyam ārāme.|| ||

2 Tena kho pana samayena aññataro navo bhikkhu ativelaɱ kulāni upasaṅkamati||
tam enaɱ bhikkhū evam āhaɱsu.|| ||

Māyasmā ativelaɱ kulāni upasaṅkamīti.|| ||

3 So bhikkhu vuccamāno evam āha.|| ||

Ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaɱ maññissanti||
kim aṅgaɱ panāhanti.|| ||

4 Atha kho sambahulā bhikkhū yena Bhagavā tenupasaṅkamiɱsu||
pe|| ||
nisīdiɱsu||

[page 269]

5 Ekam antam nisinnā kho te bhikkhū Bhagavantam etad avocuɱ.|| ||

Idha bhante aññataro navo bhikkhu ativelaɱ kulāni upasaṅkamati||
tam enaɱ bhikkhū evam āhaɱsu Māyasmā ativelaɱ kulāni upasaṅkamīti.|| ||

So bhikkhu bhikkhūhi vucamāno evam āha||
Ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaɱ maññissanti||
kim aṅgaɱ panāhan ti.|| ||

6 Bhūtapubbaɱ bhikkhave araññāyatane mahāsarasi taɱ nāgā upanissāya viharanti||
te taɱ sarasiɱ ogāhetvā soṇḍāya bhisamulālaɱ abbhuggahetvā suvikkhālitaɱ vikkhāletvā akaddamaɱ saɱkharitvā ajjhoharanti.|| ||

Tesan taɱ vaṇṇāya ceva hoti balāya ca||
na ca tatonidānaɱ maraṇaɱ vā nigacchanti maraṇamattaɱ vā dukkhaɱ.|| ||

7. Tesaññeva kho pana bhikkhave mahānāgānaɱ anusikkhamānā taruṇā bhiṅkacchāpā taɱ sarasim ogāhetvā bhisamulālam abbhuggahetvā na suvikkhālitaɱ vikkhāletvā sakaddamaɱ saɱkharitvā ajjhoharanti.|| ||

Tesaɱ taɱ neva vaṇṇāya ceva hoti na balāya||
tato nidānaɱ maraṇaɱ vā nigacchanti maraṇamattaɱ vā dukkhaɱ.|| ||

8 Evam eva kho bhikkhave idha therā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisanti.|| ||

Te tattha dhammaɱ bhāsanti||
tesam gihī pasannā kāraɱ karonti||
te taɱ lābham agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribbhuñjanti.|| ||

Tesaɱ taɱ vaṇṇāya ceva hoti balāya ca||
na ca tatonidānaɱ maraṇaɱ vā nigacchatali maraṇattam vā dukkhaɱ.|| ||

9 Tesaññeva kho pana bhikkhave therānaɱ bhikkhūnam anusikkhamānā navā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya gāmam vā nigamaɱ vā piṇḍāya pavisanti.|| ||

10 Te tattha dhammaɱ bhāsanti||
tesam gihī pasannā kāraɱ karonti||

[page 270]

te taɱ lābhaɱ gadhitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti.|| ||

Tesaɱ taɱ neva vaṇṇāya hoti na balāya||
te tatonidānaɱ maraṇaɱ vā nigacchanti maraṇamattaɱ va dukkaɱ.|| ||

11 Tasmā ti ha bhikkhave evaɱ sikkhitabbam.|| ||

Agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā lābhaɱ paribhuñjissāmā ti.|| ||

Evañhi vo bhikkhave sikkhitabbanti.|| ||

Navamaɱ.|| ||

 


 

10. Bilāro

1 Sāvatthiyaɱ viharati.|| ||

2 Tena kho pana samayena aññataro bhikkhu ativelaɱ kulesu cārittam āpajjati||
tam enaɱ bhikkhū evam āhaɱsu.|| ||

Māyasmā ativelaɱ kulesu cārittam āpajjīti.|| ||

3 So bhikkhu bhikkhūhi vuccamāno na viramati.|| ||

4 Atha kho sambahulā bhikkhū yena Bhagavā tenupasaṅkamiɱsu||
pe|| Bhagavantam etad avocuɱ.|| ||

5 Idha bhante aññataro bhikkhu ativelaɱ kulesu cārittam āpajjati||
tam enaɱ bhikkhū evam āhaɱsu Māyasmā ativelaɱ kulesu cārittam āpajjīti.|| ||

So bhikkhūhi vuccamāno na viramatīti.|| ||

6 Bhūtapubbaɱ bhikkhave biḷāro sandhisamalasaṅkaṭīre ṭhito ahosi mudumūsiɱ maggayamāno.|| ||

Yadāyam mudumūsī gocarāya pakkamissati tattheva naɱ gahetvā khādissāmīti.|| ||

7 Atha kho so bhikkhave mudumūsī gocarāya pakkami||
tam enaɱ biḷāro gahetvā sahasā saɱkharitvā ajjhohari.|| ||

Tassa mudumūsī antam pi khādi antaguṇam pi khādi||
so tatonidānaɱ maraṇaɱ pi nigacchati maraṇamattam pi dukkhaɱ|| ||

[page 271]

8 Evam eva kho bhikkhave idhekacco bhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya gāmaɱ va nigamam va piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaɱvutehi indriyehi.|| ||

9 So tattha passati mātugāmaɱ dunnivatthaɱ vā duppārutaɱ vā||
tassa mātugāmaɱ disvā dunnivatthaɱ vā duppārutaɱ vā rāgo cittaɱ anuddhaɱseti||
so rāgānuddhaɱsena cittena maraṇaɱ vā nigacchati maraṇamattaɱ vā dukkhaɱ.|| ||

10 Maraṇañhetam bhikkhave ariyassa vinaye yo sikkham paccakkhāya hināyāvattati||
maraṇamattañhetaɱ bhikkhave dukkhaɱ yadidam aññataraɱ saṅkiliṭṭham āpattim āpajjati||
yathārūpāya āpattiyā vuṭṭhānaɱ paññāyati.|| ||

11 Tasmātiha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saɱvutehi indriyehi gāmaɱ vā nigamaɱ vā piṇḍāya pavisissāmāti.|| ||

Evañ hi vo bhikkhave sikkhitabbanti.|| ||

Dasamaɱ.|| ||

 


 

11. Siṅgālaka

1 Sāvatthiyaɱ viharati.|| ||

2 Assuttha no tumhe bhikkhave rattiyā paccusasamayaɱ siṅgālassa vassamānassāti.|| ||

Evam bhante.|| ||

3 Eso kho bhikkhave jarasiṅgālo ukkaṇṇakena nāma rogajātena phuṭṭho||
So yena yena icchati tena tena gacchati||
yattha yattha icchati tattha tattha tiṭṭhati||
yattha yattha icchati tattha tattha nisīdati||
yattha yattha icchati attha tattha nippajjati||

[page 272]

sītako pi naɱ vāto upavāyati.|| ||

4 Sādhu khvassa bhikkhave yam idhekacco sakyaputtiyapatiñño evarūpaɱ pi attabhāvapatilābhaɱ paṭisaɱvediyetha.|| ||

5 Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Appamattā viharissāmāti.|| ||

6 Evañhi vo bhikkhave sikkhitabbanti.|| ||

Ekādasamaɱ.|| ||

 


 

12. Siṅgālaka

1 Sāvatthiyaɱ viharati.|| ||

2 Assuttha no tumhe bhikkhave rattiyā paccusasamayam siṅgālassa vassamānassāti.|| ||

Evam bhante.|| ||

3 Siyā kho bhikkhave tasmiɱ jarasiṅgāle yā kāci kataññutā kataveditā||
na tveva idhekacce sakyaputtiyapaṭiññe pi yā kāci kataññutā kataveditā.|| ||

4 Tasmā ti ha bhikkhave evaɱ sikkhitabbaɱ.|| ||

Kataññuno bhavissāma katavedino||
amhesu appakam pi kataɱ mā nassisatīti.|| ||

Evañhi vo bhikkhave sikkhitabbanti.|| ||

Dvādasamaɱ.|| ||

Opamma saɱyuttam.|| ||

Tass'uddānaɱ:|| ||

Kūṭaɱ Nakhasikhaɱ Kulaɱ||
Ukkā Satti Danuggaho||
Aṇi Kaliṅgaro Nāgo||
Biḷāro dve Siṅgālakā ti.|| ||

[page 273]

 


 

Book X

Bhikkhu Saɱyutta

1. Kolito

1 Evam me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Tatra kho āyasmā Mahā-Moggalāno bhikkhū āmantesi.|| ||

Āvuso bhikkhaveti.|| ||

Āvuso ti kho te bhikkhū āyasmato Mahā-Moggallānassa paccassosuɱ.|| ||

3 Āyasmā Maha-Moggallāno etad avoca.|| ||

Idha mayhaɱ āvuso rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi.|| ||

Ariyo tuṇhībhāvo ariyo tuṇhībhāvo ti vuccati.|| ||

Katamo nu kho ariyo tuṇhībhāvo ti.|| ||

4 Tassa mayham āvuso etad ahosi.|| ||

Idha bhikkhu vitakkavicārānaɱ vūpasamā ajjhattam sampasādanaɱ cetaso ekodibhāvaɱ avitakkam avicāraɱ samādhijam pītisukhaɱ dutiyaɱ jhānam upasampajja viharati.|| ||

Ayaɱ vuccati ariyo tuṇhībhāvoti.|| ||

5 So khvāham āvuso vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvam avitakkam avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānam upasampajja viharāmi||
tassa mayhaɱ āvuso iminā vihārena viharato vitakkasahagatā saññā manasikārā samudācaranti.|| ||

6 Atha kho mam āvuso Bhagavā iddhiyā upasaṅkamitvā etad avoca.|| ||

Moggallāna Moggallāna mā brāhmaṇa ariyaɱ tuṇhībhāvam pamādo||
Ariye tuṇhībhāve cittaɱ saṇṭhāpehi||
ariye tuṇhibhāve cittaɱ ekodiɱ karohi||
ariye tuṇhibhāve cittaɱ samādahāti.|| ||

7 So khvāham āvuso aparena samayena vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvam avitakkam avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānam upasampajja viharāmi||
Yaɱ hi taɱ āvuso sammāvadamāno vadeyya|| ||

[page 274]

Satthārā anuggahito sāvako mahābhiññatam patto ti||
mamantaɱ sammāvadamāno vadeyya satthārā anuggahito sāvako mahābhiññataɱ patto ti.|| ||

Pathamaɱ.|| ||

 


 

2. Upatisso

1 Sāvatthi nidānaɱ.|| ||

2 Tatra kho āyasmā Sāriputto bhikkhū āmantesi||
Āvuso bhikkhave ti.|| ||

Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ.|| ||

3 Āyasmā Sāriputto etad avoca.|| ||

Idha mayham āvuso rahogatassa paṭisallīnassa etaɱ cetaso parivitakko udapādi.|| ||

Atthi nu kho taɱ kiñci lokasmiɱ||
yassa me vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti.|| ||

3 [sic] Tassa mayham āvuso etad ahosi.|| ||

Natthi kho taɱ kiñci lokasmiɱ||
yassa me vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti.|| ||

4 Evaɱ vutte āyasmā Ānando āyasmantaɱ Sāriputtam etad avoca.|| ||

Satthu pi te āvuso Sāriputta vipariṇamaññathābhāvā nuppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti.|| ||

5 Satthu pi kho me āvuso Sāriputta vipariṇāmaññathābhavā nuppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā||
Api ca me evam assa mā mahesakkho vata bho satthā antarahito mahiddhiko mahānubhāvo||
Sa ce hi Bhagavā ciraɱ dīgham addhānaɱ tiṭṭheyya tad assa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.|| ||

[page 275]

6 Tathā hi panāyasmato Sāriputtassa dīgharattaɱ ahaṅkāra-mamaṅkāra-mānānusayā susamūhatā.|| ||

7 Tasmā āyasmato Sāriputtassa satthu pi vipariṇāmaññathābhāvā nuppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti.|| ||

Dutiyaɱ.|| ||

 


 

3. Ghaṭo

1 Evam me sutaɱ||
ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2 Tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahā-Moggalāno Rājagahe viharanti Veḷuvane Kalandakanivāpe ekavihāre.|| ||

3 Atha kho āyasmā Sāriputto sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā Mahā-Moggallāno tenupasaṅkami||
upasaṅkamitvā āyasmatā Mahā-Moggallānena saddhiɱ sammodi||
sammodanīyam kathaɱ sārāṇīyaɱ vītisāretvā ekam antaɱ nisīdi.|| ||

4 Ekam antaɱ nisinno kho āyasmā Sāriputto āyasmantaɱ Mahā-Moggallānam etad avoca.|| ||

Vippasannāni kho te āvuso Moggalāna indriyāni||
parisuddho mukhaveṇṇo pariyodāto||
santena nunāyasmā Mahā-Moggallāno ajja vihārena vihāsiti.|| ||

Oḷārikena khvāhaɱ āvuso ajja vihārena vihāsiɱ||
api ca me ahosi dhammikathāti.|| ||

5 Kena saddhiɱ panāyasmato Mahā-Moggalānassa ahosi dhammikathāti.|| ||

Bhagavatā kho me āvuso saddhim ahosi dhammikathāti.|| ||

6 Dūre kho āvuso Bhagavā etarahi Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Kiɱ nu kho āyasmā Mahā-Moggallāno Bhagavantam iddhiyā upasaṅkami||
udāhu Bhagavā āyasmantaɱ Mahā-Moggallānaɱ iddhiyā upasaṅkamīti.|| ||

[page 276]

7 Na khvāham āvuso Bhagavantam iddhiyā upasaṅkamiɱ||
na pi maɱ Bhagavā iddhiyā upasaṅkami.|| ||

Api ca me yāvatā Bhagavā ettāvatā dibbacakkhu visujjhi dibbā ca sotadhātu||
Bhagavato pi yāvatāhaɱ ettavatā dibbacakkhu visujjhi dibbā ca sotadhātūti.|| ||

8 Yathā katham panāyasmato Mahā-Moggallānassa Bhagavatā saddhiɱ ahosi dhammikathāti.|| ||

9 Idhāham āvuso Bhagavantam etad avocaɱ.|| ||

Āraddhaviriyo āraddhaviriyoti bhante vuccati||
kittāvatā nu kho bhante āraddhaviriyo hotīti.|| ||

10 Evaɱ vutte āvuso mam Bhagavā etad avoca.|| ||

Idha Moggallāna bhikkhu āraddhaviriyo viharati||
kāmaɱ taco ca nahāru ca aṭṭhi ca avasussatu||
sarīre upasussatu maɱsalohitaɱ.|| ||

Yaɱ tam purisathāmena purisaviriyena purisaparakkamena pattabbaɱ||
na taɱ apāpuṇitvā viriyassa saṇṭhānam bhavissatīti.|| ||

Evaɱ kho Moggallāna āraddhaviriyo hotīti.|| ||

11 Evam eva kho me āvuso Bhagavatā saddhim ahosi dhammikathāti.|| ||

12 Seyyathāpi āvuso Himavato pabbatarājassa parittā pāsāṇasakkharā yāvadeva upanikkhepanamattāya||
evam eva kho mayaɱ āyasmato Mahā-Moggallānassa yāvad eva upanikkhepanamattāya||
Āyasmā hi Mahā-Moggallāno mahiddhiko mahānubhāvo ākaṅkhamāno kappaɱ tiṭṭheyyāti.|| ||

13 Seyyathāpi āvuso mahatiyā loṇaghaṭāya parittā loṇasakkharā yāvadeva upanikkhepanamattāya||
evam eva mayaɱ āyasmato Sāriputtassa yāvad eva upanikkhepanamattāya.|| ||

[page 277]

14 Āyasmā hi Sāriputto Bhagavatā anekapariyāyena thomito vaṇṇito pasaṭṭho.|| ||

Sāriputto va paññāya||
sīlenupasamena ca||
So pi pāraṅgato bhikkhu||
eso paramo siyāti.|| ||

15 Iti hete ubho mahānāgā aññamaññaɱ subhāsitaɱ sulapitaɱ samanumodiɱsūti.|| ||

Tatiyaɱ.|| ||

 


 

4. Navo

1 Sāvatthiyaɱ viharati.|| ||

2 Tena kho pana samayena aññataro navo bhikkhu pacchābhattam piṇḍapātapaṭikkanto vihāram pavisitvā appossukko tunhībhūto saṅkāsāyati||
na bhikkhūnaɱ veyyāvaccam karoti cīvarakārasamaye.|| ||

3 Atha kho sambahulā bhikkhū yena Bhagavā tenupasaṅkamiɱsu||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdiɱsu.|| ||

4 Ekam antaɱ nisinnā kho te bhikkhū Bhagavantam etad avocuɱ.|| ||

Idha bhante aññataro navo bhikkhu pacchābhattam piṇḍapātapaṭikkanto vihāram pavisitvā appossukko tuṇhībhūto saṅkasāyati||
na bhikkhūnaɱ veyyāvaccaɱ karoti cīvarakārasamaye ti.|| ||

5 Atha kho Bhagavā aññataram bhikkhum āmantesi.|| ||

Ehi tvam bhikkhu mama vacanena tam bhikkhum āmantehi Satthā tam āvuso āmantetīti.|| ||

6 Evam bhanteti kho so bhikkhu Bhagavato paṭissutvā yena so bhikkhu tenupasaṅkami||
upasaṅkamitvā tam bhikkhum etad avoca.|| ||

Satthā tam āvuso āmantetīti.|| ||

7 Evam āvuso ti kho so bhikkhu tassa bhikkhuno paṭissutvā yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

[page 278]

8 Ekam antaɱ nisinnaɱ kho tam bhikkhum Bhagavā etad avoca.|| ||

Saccaɱ kira tvaɱ bhikkhu pacchābhattam piṇḍapātapaṭikkanto vihāraɱ pavisitvā appossukko tuṇhībhūto saṅkasāyasi||
na bhikkhūnaɱ veyyāvaccaɱ karosi cīvarakārasamayeti.|| ||

Aham pi kho bhante sakaɱ kiccaɱ karomīti.|| ||

9 Atha kho Bhagavā tassa bhikkhuno cetasā cetoparivitakkam aññāya bhikkhū āmantesi.|| ||

Mā kho tumhe bhikkhave etassa bhikkhuno vijjhāyittha||
Eso kho bhikkhave bhikkhu catunnaɱ jhānānam abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī akicchalābhī akasiralābhī.|| ||

Yassacatthāya kulaputtā sammadeva agārasmā anagāriyam pabbajanti||
tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhevadhamme sayam abhiññā sacchikatvā upasampajja viharatīti.|| ||

10 Idam avoca Bhagavā||
idaɱ vatvāna Sugato athāparam etad avoca satthā.|| ||

Nayidaɱ sithilam ārabbha||
na yidam appena thāmasā||
nibbānam adhigantabbaɱ||
sabbadukkhapamocanaɱ ||1||
Ayaɱ ca daharo bhikkhu||
ayam uttamapuriso||
dhāreti antimaɱ dehaɱ||
jetvā Māraɱ savāhananti|| ||

Catutthaɱ.|| ||

 


 

5. Sujāto

1 Sāvatthiyaɱ viharati.|| ||

2 Atha kho āyasmā Sujāto yena Bhagavā tenupasaṅkami.|| ||

3 Addasā kho Bhagavā ayasmantaɱ Sujātaɱ dūrato va āgacchantaɱ.|| ||

Disvāna bhikkhū āmantesi.|| ||

4 Ubhayenevāyam bhikkhave kulaputto sobhati vata.|| ||

[page 279]

Yañ ca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.|| ||

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyam pabbajanti||
tad anuttaram brahmacariyapariyosānaɱ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharatīti.|| ||

5 Idam avoca Bhagavā||
pe||
satthā.|| ||

Sobhati vatāyaɱ bhikkhu||
ujubhūtena cetasā||
vippayutto visaññutto||
anupādāya nibbūto||
dhāreti antimaɱ dehaɱ||
jetvā Māraɱ savāhananti.|| ||

Pañcamaɱ.|| ||

 


 

6. Bhaddi

1 Sāvatthiyaɱ viharati.|| ||

2 Atha kho āyasmā Lakuṇṭakabhaddiyo yena Bhagavā tenupasaṅkami.|| ||

3 Addasā kho Bhagavā āyasmantaɱ Lakuṇṭakabhaddiyam dūrato va āgacchantaɱ.|| ||

Disvāna bhikkhū amantesi.|| ||

4 Passatha no tumhe bhikkhave etam bhikkhum āgacchantaɱ dubbaṇṇaɱ duddassikam okoṭimakam bhikkhūnam paribhūtarūpanti.|| ||

Evaɱ bhante.|| ||

5 Eso kho bhikkhave bhikkhu mahiddhiko mahānubhāvo||
na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā||
Yassa catthāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti||
tad anuttaram brahmacariyapariyosānaɱ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharatīti.|| ||

6 Idam avoca Bhagavā||
pe||
satthā.|| ||

Haɱsā koñcā mayūrā ca||
hatthiyo pasadā migā||
Sabbe sīhassa bhāyanti||
natthi kāyasmiɱ tulyatā ||1||
Evam eva manussesu||
daharo ce pi paññavā||
So hi tattha mahā hoti||
neva bālo sarīravāti|| ||

Chaṭṭham.|| ||

[page 280]

 


 

7. Visākho

1 Evam me sutaɱ||
ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane kuṭāgārasalāyaɱ.|| ||

2 Tena kho pana samayena āyasmā Visākho pañcālaputto upaṭṭhānasālāyaɱ bhikkhū dhammikāya kathāya sandasseti samādapeti samuttejeti sampahaɱseti||
poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāya.|| ||

3 Atha kho Bhagavā sāyaṇha samayam paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami||
upasaṅkamitvā paññatte āsane nisīdi.|| ||

4 Nisajja kho Bhagavā bhikkhū āmantesi.|| ||

Ko nu kho bhikkhave upaṭṭhānasālāyam bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyā ti.|| ||

5 Āyasmā bhante Visākho pañcālaputto upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.|| ||

6 Atha kho Bhagavā āyasmantaɱ Visākham pañcālaputtam āmantesi.|| ||

Sādhu sādhu Visākha||
sādhu kho tvaɱ Visākha bhikkhū dhammiyā kathāya sandassesi||
pe||
atthassa viññāpaniyā pariyāpannāya anissitāyā ti.|| ||

7 Idam avoca Bhagavā||
Idaɱ vatvāna Sugato athāparam etad avoca satthā.|| ||

No bhāsamānaɱ jānanti||
missam bālehi paṇḍitaɱ||
bhāsamānañca jānanti||
desentam amatam padam ||1||
Bhāsaye jotaye dhammam||
paggaṇhe isinaɱ dhajaɱ||
subhāsitadhajā isayo||
dhammo hi isinaɱ dhajo ti ||2|||| ||

Sattamaɱ.|| ||

[page 281]

 


 

8. Nando

1 Sāvatthiyaɱ viharati.|| ||

2 Atha kho āyasmā Nando Bhagavato mātucchāputto ākoṭitāni paccākoṭitāni cīvarāni pārupitvā akkhīni añjetvā accham pattaɱ gahetvā yena Bhagavā tenupasaṅkami.|| ||

2 Upasaṅkamitvā Bhagavantam abhivādetvā ekam antam nisīdi.|| ||

Ekam antaɱ nisinnam kho āyasmantaɱ Nandam Bhagavā etad avoca.|| ||

3 Na kho te taɱ Nanda patirūpaɱ kulaputtassa saddhā agārasmā anagāriyaɱ pabbajitassa||
yaɱ tvam ākoṭitāni paccākoṭitāni cīvarāni pārupeyyāsi akkhīni ca añjeyyāsi acchañca pattaɱ dhāreyyāsi.|| ||

Evaɱ kho te Nanda paṭirūpaɱ kulaputtassa saddhā agārasmā anagāriyam pabbajitassa||
yaɱ tvaɱ araññako ca assasi||
piṇḍapātiko ca paɱsukuliko ca||
kāmesu ca anapekkho vihareyyasīti.|| ||

4 Idam avoca Bhagavā||
pe|| satthā.|| ||

Kadāhaɱ Nandam passeyyaɱ||
Araññaɱ paɱsukūlikam||
Aññātuñchena yāpentaɱ||
Kāmesu anapekkhinanti|| ||

5 Atha kho āyasmā Nando aparena samayena āraññako ca piṇḍapātiko ca paɱsukūliko ca kāmesu ca anapekkho vihāsīti.|| ||

Aṭṭhamaɱ.|| ||

 


 

9. Tisso

1 Sāvatthiyaɱ viharati.|| ||

[page 282]

2 Atha kho āyasmā Tisso Bhagavato pitucchāputto yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantaɱ abhivādetvā ekam antaɱ nisīdi dukkhī dummano assūni pavattayamāno.|| ||

3 Atha kho Bhagavā āyasmantaɱ Tissam etad avoca.|| ||

Kiɱ nu kho tvaɱ Tissa ekam antaɱ nisinno dukkhī dummano assūni pavattayamāno ti.|| ||

4 Tathā hi pana mam bhante bhikkhū samantā vācāya sannitodakena sañjambharim akaɱsūti.|| ||

5 Tathā hi pana tvaɱ Tissa vattā no ca vacanakkhamo.|| ||

6 Na kho te taɱ Tissa paṭirūpam kulaputassa saddhā agārasmā anagāriyam pabbajitassa yaɱ tvam vattā no vacanakkhamo.|| ||

Etaɱ kho te Tissa paṭirūpaɱ kulaputtassa saddhā agārasmā anagāriyam pabbajitassa yaɱ tvaɱ vattā assa vacanakkhamo cā ti.|| ||

7 Idam avoca Bhagavā||
idaɱ vatvāna Sugato athāparam etad avoca satthā.|| ||

Kiɱ nu kujjhasi mā kujjhi||
Akodho Tissa te varaɱ.||
Kodhamānamakkhavinayatthamhi||
Tissa brahmacariyaɱ vussatīti.|| ||

Navamaɱ.|| ||

 


 

10. Theranāmo

1 Ekaɱ samayam Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2 Tena kho pana samayena aññataro bhikkhu Theranāmako ekavihārī ceva hoti ekavihārassa ca vaṇṇavādī.|| ||

So eko gāmam piṇḍaya pavisati||
eko patikkamati eko raho nisīdati eko caṅkamaɱ adhiṭṭhāti.|| ||

3 Atha sambahulā bhikkhū yena Bhagavā tenupasaṅkamiɱsu||

[page 283]

upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdiɱsu.|| ||

4 Ekam antaɱ nisinnā kho te bhikkhū Bhagavantam etad avocuɱ.|| ||

Idha bhante aññataro bhikkhu Theranāmako ekavihārī ekavihārassa ca vaṇṇavāditi.|| ||

5 Atha kho Bhagavā aññataraɱ bhikkhum āmantesi.|| ||

Ehi tvam bhikkhu mama vacanena Theram bhikkhum āmantehi||
Satthā tam āvuso Thera āmantetīti.|| ||

Evaɱ bhante ti kho so bhikkhu Bhagavato paṭissutvā yenāyasmā Thero tenupasaṅkami.|| ||

6 Upasaṅkhamitvā āyasmantaɱ Theram etad avoca.|| ||

Satthā tam āvuso Thera amantetīti.|| ||

Evam āvuso ti kho āyasmā Thero tassa bhikkhuno paṭissutvā yena Bhagavā tenupasaṅkami.|| ||

7 Upasaṅkamitvā Bhagavantam abhivādetvā ekam antaɱ nisīdi.|| ||

8 Ekam antaɱ nisinnaɱ kho āyasmantaɱ Theram Bhagavā etad avoca.|| ||

Saccaɱ kira tvaɱ Thera ekavihārī ekavihārassa ca vaṇṇavādīti.|| ||

Evaɱ bhante.|| ||

9 Yathā kathaɱ pana tvaɱ Thera ekavihārī ekavihārassa ca vaṇṇavādīti.|| ||

10 Idhāham bhante eko gāmaɱ piṇḍāya pavisāmi||
eko paṭikkamāmi||
eko raho nisīdāmi||
eko caṅkamanaɱ adhiṭṭhāmi||
Evaɱ khvāhaɱ bhante ekavihārī ekavihārassa ca vaṇṇavādīti.|| ||

10 [sic] Attheso Thera ekavihāro neso natthīti vadāmi.|| ||

Api ca Thera yathā ekavihāro vitthārena paripuṇṇo hoti taɱ suṇāhi sādhukaɱ manasi karohi bhāsissāmīti.|| ||

Evam bhante ti kho||
pe||
11 Kathañ ca Thera ekavihāro vitthārena paripuṇṇo hoti.|| ||

Idha Thera yaɱ atītaɱ tam pahīnaɱ||
yam anāgataɱ tam paṭinissaṭṭhaɱ||
paccuppannesu ca attabhāvapaṭilābhesu chandarāgo suppaṭivinīto.|| ||

Evaɱ kho Thera ekavihāro vitthārena paripuṇṇo hotīti.|| ||

[page 284]

12 Idam avoca Bhagava||
idaɱ vatvāna Sugato athāparam etad avoca satthā.|| ||

Sabbābhibhuɱ sabbaviduɱ sumedham||
sabbesu dhammesu anupalittaɱ ||1||
Sabbaɱjahaɱ taṇhakkhaye vimuttaɱ||
tam ahaɱ naram ekavihārīti [brūmīti]||2||

Dasamaɱ.|| ||

 


 

11. Kappino

1 Sāvatthiyaɱ viharati.|| ||

2 Atha kho āyasmā Maha-Kappino yena Bhagavā tenupasaṅkami.|| ||

3 Addasā kho Bhagavā āyasmantam Mahā-Kappinaɱ dūrato va āgacchantaɱ.|| ||

4 Disvāna bhikkhū āmantesi.|| ||

Passatha no tumhe bhikkhave etam bhikkhum āgacchantaɱ odātakaɱ tanukaɱ tuṅganāsikanti.|| ||

Evam bhante.|| ||

5 Eso kho bhikkhave bhikkhu mahiddhiko mahānubhāvo.|| ||

Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā.|| ||

Yassa catthāya kulaputtā sammad eva agārasmā anagāriyam pabbajanti||
tad anuttaram brahmacariyapariyosānaɱ diṭṭheva dhamme sayam abhiññā sacchi katvā upasampajja viharatīti.|| ||

6 Idam avoca Bhagavā||
idaɱ vatvā ca Sugato athāparam etad avoca satthā.|| ||

Khattiyo settho jane tasmiɱ||
ye gottapaṭisārino||
Vijjācaraṇa sampanno||
so settho devamānuse ||1||
Divā tapati ādicco||
rattiɱ ābhāti candimā||
Sannaddho khattiyo tapati||
jhāyi tapati brāhmaṇo||
Atha sabbamahorattiɱ||
Buddho tapati tejasāti ||2|||| ||

Ekādasamaɱ.|| ||

[page 285]

 


 

12. Sahāya

1 Sāvatthiyaɱ viharati.|| ||

2 Atha kho dve bhikkhū sahāyakā āyasmato MahāKappinassa saddhivihārikā yena Bhagavā tenupasaṅkamiɱsu.|| ||

3 Addasā kho Bhagavā te bhikkhū dūrato va āgacchante.|| ||

4 Disvāna bhikkhū āmantesi.|| ||

Passatha no tumhe bhikkhave ete dve bhikkhū sahāyake āgacchante Kappinassa saddhivihārino ti.|| ||

Evam bhante.|| ||

5 Ete kho te bhikkhū mahiddhikā mahānubhāvā.|| ||

Na ca sā samāpatti sulabharūpā yā tehi bhikkhūhi asamāpannapubbā.|| ||

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti||
tad anuttaram brahmacariyapariyosānaɱ diṭṭheva dhamme sayam abhiññā sacchi katvā upasampajja viharanti.|| ||

6 Idam avoca Bhagavā.|| ||

Idaɱ vatvāna Sugato athāparam etad avoca satthā.|| ||

Sahāyā vatime bhikkhū||
cīrarattaɱ sametikā||
sameti nesaɱ saddhammo||
dhamme buddhappavedite.|| ||

Suvinītā Kappinena||
dhamme ariyappavedite ||1||
dhārenti antimaɱ dehaɱ||
jetvā Māraɱ savāhananti ||2||

Dvādasamaɱ.|| ||

[Nidāna-vaggo niṭṭhito]|| ||

Bhikkhu-saɱyuttaɱ samattaɱ.|| ||

Tass'uddānaɱ:|| ||

Kolito Upatisso ca||
Ghaṭo cāpi pavuccati||

[page 286]

Navo Sujāto Bhaddhī ca||
Visākho Nando Tisso ca||
Theranāmo ca Kappino||
Sahāyena ca dvādasāti|| ||

Nidānavaggo saɱyuttako|| ||

Tass'uddānaɱ:|| ||

Nidānābhisamaya Dhātu||
Anamataggena Kassapaɱ||
Sakkāra -- Rāhula -- Lakkhaṇo.||
Opamma -- Bhikkhunā vaggo dutiyo tena vuccatī ti.|| ||

Nidāna-vagga-saɱyuttaɱ samattaɱ.|| ||

[Dasabalaselappabbhavā nibbānamahāsamuddapariyantā atthaṅgamasalilā jinavacananadī ciraɱ vahatū ti --]


Contact:
E-mail
Copyright Statement