Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga
Sutta 21
Kāya-Sakkhī Suttaṃ aka Saviṭṭha Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh][upal] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā ca Saviṭṭho āyasmā ca Mahā Koṭṭhito yen'āyasmā Sāriputto ten'upasaṅkamiṃsu.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodiṃsu.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||
Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Saviṭṭhaṃ ayasmā Sāriputto etad avoca:|| ||
"Tayo'me āvuso Saviṭṭha,||
puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Katame tayo?|| ||
Kāya-sakkhī,||
diṭṭha-p-patto,||
saddhā-vimutto.|| ||
Ime kho āvuso tayo puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cā" ti?|| ||
"Tayo'me āvuso Sāriputta,||
puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Katame tayo?|| ||
Kāya-sakkhi,||
diṭṭha-p-patto,||
saddhā-vimutto.|| ||
Ime kho āvuso tayo puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo saddhā-vimutto,||
ayaṃ me puggalo khamati,||
imesaṃ tinṇaṃ puggalānaṃ abhikkantataro ca,||
paṇītataro ca.|| ||
Taṃ kissa hetu?|| ||
Imass āvuso puggalassa saddhindurayaṃ adhimattan" ti.|| ||
Atha kho āyasmā Sāriputto āyasmantaṃ Mahā Koṭṭhitaṃ etad avoca:|| ||
"Tayo me āvuso Koṭṭhita,||
puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Katame tayo?|| ||
Kāya-sakkhi,||
diṭṭha-p-patto,||
saddhā-vimutto.|| ||
Ime kho āvuso tayo puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
[119] Imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati,||
abhikkantataro ca paṇītataro cā" ti?|| ||
"Tayo'me āvuso Sāriputta,||
puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Katame tayo?|| ||
Kāya-sakkhi,||
diṭṭha-p-patto,||
saddhā-vimutto.|| ||
Ime kho āvuso tayo puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo kāya-sakkhi,||
ayaṃ me puggalo khamati,||
imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca.|| ||
Taṃ kissa hetu?|| ||
Imass āvuso puggalassa samādh'indriyaṃ adhimattan" ti.|| ||
Atha kho āyasmā Mahā Koṭṭhito āyasmantaṃ Sāriputtaṃ etad avoca:|| ||
"Tayo'me āvuso Sāriputta,||
puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Katame tayo?|| ||
Kāya-sakkhi,||
diṭṭha-p-patto,||
saddhā-vimutto.|| ||
Ime kho āvuso tayo puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati,||
abhikkantataro ca paṇītataro cā" ti?|| ||
"Tayo'me āvuso Koṭṭhita,||
puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Katame tayo?|| ||
Kāya-sakkhi,||
diṭṭha-p-patto,||
saddhā-vimutto.|| ||
Ime kho āvuso tayo puggalā santo saṃvijj'amānā lokasmiṃ.|| ||
Imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo diṭṭha-p-patto,||
ayaṃ me puggalo khamati,||
imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca.|| ||
Taṃ kissa hetu?|| ||
Imass āvuso puggalassa pañndriyaṃ adhimattan" ti.|| ||
Atha kho āyasmā Sāriputto āyasmantañ ca Saviṭṭhaṃ āyasmantañ ca Mahā Koṭṭhitaṃ etad avoca:|| ||
"Vyākataṃ kho āvuso amhehi sabbeh'eva yathā sakaṃ paṭibhānaṃ.|| ||
Āyām āvuso yena Bhagavā ten'upasaṅkamissāma.|| ||
Upasaṅkamitvā Bhagavato etam atthaṃ ārocessāma.|| ||
Yathā no Bhagavā vyākarissati,||
tathā naṃ dhāressāmā" ti.|| ||
"Evam āvuso" ti kho āyasmā ca Saviṭṭho ayāsmā ca Mahā Koṭṭhito āyasmato Sāriputtassa paccassosuṃ.|| ||
Atha kho āyasmā ca Sāriputto āyasmā ca Saviṭṭho āyasmā ca Mahā Koṭṭhito yena Bhagavā ten'upasaṅkamiṃsu.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||
Ekaman- [120] taṃ nisinno kho āyasmā Sāriputto yāvatako ahosi āyasmatā ca Saviṭṭhena āyasmatā ca Mahā Koṭṭhitena saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||
"Na khv'ettha Sāriputta sukaraṃ ekaṃ-sena vyākātuṃ,||
ayaṃ imesaṃ tinṇaṃ puggalānaṃ abhikkantataro ca paṇitataro cā.|| ||
Ṭhānaṃ h'etaṃ Sāriputta vijjati yvāyaṃ puggalo saddhā-vimutto svāyaṃ arahattāya paṭipanno.|| ||
Yvāyaṃ puggalo kāya-sakkhi svāyaṃ Sakad'āgāmī vā Anāgāmī vā.|| ||
Yo c'āyaṃ puggalo diṭṭha-p-patto so p'assa Sakad'āgāmī vā Anāgāmī vā.|| ||
Na khv'ettha Sāriputta sukaraṃ ekaṃ-sena vyākātuṃ ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇitataro cā ti.|| ||
Ṭhānaṃ h'etaṃ Sāriputta vijjati yvāyaṃ puggalo kāya-sakkhi svāyaṃ arahattāya paṭipanno.|| ||
Yvāyaṃ puggalo saddhā-vimutto svāyaṃ Sakad'āgāmī vā Anāgāmī vā.|| ||
Yo c'āyaṃ puggalo diṭṭha-p-patto so'passa Sakad-āgāmi vā Anāgāmī vā.|| ||
Na khv'ettha Sāriputta sukaraṃ ekaṃ-sena vyākātuṃ ayaṃ imesaṃ tinṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cā ti.|| ||
Ṭhānaṃ h'etaṃ Sāriputta vijjati yvāyaṃ puggalo diṭṭha-p-patto svāyaṃ arahattāya paṭipanno.|| ||
Yvāyaṃ puggalo saddhā-vimutto svāyaṃ Sakad'āgāmī vā Anāgāmī vā.|| ||
Yo c'āyaṃ puggalo kāya-sakkhi so p'assa Sakad'āgāmī vā Anāgāmī vā.|| ||
Na khv'ettha Sāriputta sukaraṃ ekaṃ-sena vyākātuṃ ayaṃ imesaṃ tinṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cā" ti.|| ||