Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga
Sutta 135
Cūḷa Kamma-Vibhaṅga Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][gogr][chlm][pts][than][nymo][ntbb][olds][upal] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho subho māṇavo Todeyya-putto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi eka-m-antaṃ nisinno kho subho māṇavo Todeyya-putto Bhagavantaṃ etad avoca:|| ||
3. Ko nu kho bho Gotama,||
hetu ko paccayo,||
yena manussānaṃ yeva sataṃ manussa-bhūtānaṃ dissanti hīna-p-paṇītatā.|| ||
Dissanti hi bho Gotama,||
manussā appāyukā,||
dissanti dīghā-yukā.|| ||
Dissanti bavhābādhā,||
dissanti appābādhā.|| ||
Dissanti dubbaṇṇā,||
dissanti vaṇṇa-vanto.|| ||
Dissanti appesakkhā,||
dissanti mahesakkhā.|| ||
Dissanti appabhogā,||
dissanti mahā-bhogā,||
dissanti nīcakulīnā,||
dissanti uccākulinā.|| ||
Dissanti duppaññā,||
dissanti [203] paññavanto.|| ||
Ko nu kho Gotama hetu ko paccayo,||
yena manussānaṃ yeva sataṃ manussa-bhūtānaṃ dissanti hinappaṇītatāni.|| ||
4. Kammasakkā māṇava,||
sattā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā.|| ||
Kammaṃ satte vibhajati yad idaṃ hīna-p-paṇītatāyāti.||
Na kho ahaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi,||
sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu,||
yathā'haṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyanti.||
Tena hi māṇava,||
suṇāhi sādhukaṃ mana-sikarohi,||
bhāsissāmīti.||
Evaṃ hoti kho subho māṇavo Todeyya-putto Bhagavato paccassosi Bhagavā etad avoca:|| ||
5. Idha māṇava,||
ekacco itthi vā puriso vā pāṇ-ā-tipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayā-panno sabba-pāṇa-bhutesu.|| ||
So tena kammena evaṃ samantena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
appāyuko hoti.|| ||
Appāyukasaṃvaṭṭanikā esā mānava paṭipadā,||
yad idaṃ pāṇ-ā-tipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno sabba-pāṇa-bhutesu.|| ||
6. Idha pana māṇava,||
ekacco itthi vā puriso vā pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha paccājāyati,||
dīghāyuko hoti.|| ||
Dīghāyukasaṃvaṭṭanikā esā māṇava paṭipadā yad idaṃ pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā [204] paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
7. Idha māṇava, ekacco itthī vā puriso vā sattāṇaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
bavhābādho hoti.|| ||
Bavhābādhasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ sattāṇaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.|| ||
8. Idha pana māṇava,||
ekacco itthī vā puriso vā sattāṇaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
appābādho hoti.|| ||
Appābādhasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ sattāṇaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.|| ||
9. Idha māṇava, ekacco itthi vā puriso vā kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati dubbaṇṇo hoti.|| ||
Du-b-baṇṇasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañ ca dosañ ca a-p-paccayañ ca pātu-kareti.|| ||
10. Idha pana māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo,||
bahum pi vutto samāno nābhisajjati,||
na kuppati na vyāpajjati na patitthīyati na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati pāsādiko hoti.|| ||
Pāsādikasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ akkodhano hoti anupāyāsabahulo,||
bahum pi vutto samāno nābhisajjati na vyāpajjati na patitthīyati na kopañ ca dosañ ca a-p-paccayañ ca pātu-kareti.|| ||
11. Idha māṇava, ekacco itthī vā puriso vā issāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu issati,||
upadussati issaṃ bandhati.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati appesakkho hoti.|| ||
Appesakkhasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ issāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu issati upadussati issaṃ bandhati.|| ||
[205] 12. Idha pana māṇava, ekacco itthī vā puriso vā anissāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu na issati,||
na upadussati issaṃ bandhati.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ lokaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati mahesakkho hoti.|| ||
Mahesakkhasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ anissāmanako hoti,||
para-lābha-sakkāra-garukāra-mānana-vandana-pūjanāsu na issati na upadussati na issaṃ bandhati.|| ||
13. Idha māṇava,||
ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussataṃ āgacchati,||
yattha yattha paccājāyati appabhogo hoti.|| ||
Appabhoga-saṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||
14. Idha pana māṇava,||
ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
mahā-bhogo hoti.|| ||
Mahābhoga-saṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||
15. Idha pana māṇava,||
ekacco itthī vā puriso vā thaddho hoti ati-mānī.|| ||
Abhivādetabbaṃ na abhivādeti.|| ||
Paccuṭṭhātabbaṃ na paccuṭṭheti,||
āsanārahassa āsanaṃ na deti,||
maggārahassa Maggaṃ na deti,||
sakkātabbaṃ na sakkaroti,||
garukātabbaṃ na garukaroti.|| ||
Mānetabbaṃ na māneti,||
pūjetabbaṃ na pūjeti.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
nīcakulīno hoti.|| ||
Nīcakulīnasaṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ thaddho hoti ati-mānī,||
abhivādetabbaṃ na abhivādeti,||
paccuṭṭhātabbaṃ na paccuṭṭheti,||
āsanārahassa na āsanaṃ deti,||
maggārahassa na Maggaṃ deti,||
sakkātabbaṃ na sakkaroti,||
garukātabbaṃ na garukaroti,||
mānetabbaṃ na māneti,||
pūjetabbaṃ na pūjeti.|| ||
17. Idha māṇava,||
ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: kiṃ bhante kusalaṃ,||
kiṃ akusalaṃ,||
kiṃ sāvajjaṃ,||
kiṃ anavajjaṃ,||
kiṃ sevitabbaṃ,||
kiṃ na sevitabbaṃ,||
kiṃ me karīyamānaṃ dīgha-rattaṃ ahitāya dukkhāya hoti,||
kiṃ vā pana me karīyamānaṃ dīgha-rattaṃ hitāya sukhāya hotī ti.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ Nirayaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ Nirayaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
duppañño hoti.|| ||
Duppañña-saṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti: kiṃ bhante,||
kusalaṃ,||
kiṃ akusalaṃ,||
kiṃ sāvajjaṃ,||
kiṃ anavajjaṃ,||
kiṃ sevitabbaṃ,||
kiṃ na sevitabbaṃ,||
kiṃ me karīyamānaṃ dīgha-rattaṃ ahitāya dukkhāya hoti,||
kiṃ vā pana me karīyamānaṃ dīgha-rattaṃ hitāya sukhāya hotī ti.|| ||
[206] 18. Idha pana māṇava,||
ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: kiṃ bhante,||
kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ,||
kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me karīyamānaṃ dīgha-rattaṃ ahitāya dukkhāya hoti,||
kiṃ vā pana me karīyamānaṃ dīgha-rattaṃ hitāya sukhāya hotī ti.|| ||
So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati,||
sace manussattaṃ āgacchati,||
yattha yattha paccājāyati,||
mahā-pañño hoti.|| ||
Mahāpañña-saṃvaṭṭanikā esā māṇava,||
paṭipadā yad idaṃ samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti: kiṃ bhante kusalaṃ,||
kiṃ akusalaṃ,||
kiṃ sāvajjaṃ,||
kiṃ anavajjaṃ,||
kiṃ sevitabbaṃ,||
kiṃ na sevitabbaṃ,||
kiṃ me karīyamānaṃ dīgha-rattaṃ ahitāya dukkhāya hoti,||
kiṃ vā pana me karīyamānaṃ dīgha-rattaṃ hitāya sukhāya hotī ti.|| ||
19. Iti kho māṇava, app-ā-yuka-saṃvaṭṭanikā paṭipadā appāyukattaṃ upaneti.|| ||
Dīghāyukasaṃvaṭṭanikā paṭipadā dīghāyukattaṃ upaneti.|| ||
Bavhābādhasaṃvaṭṭanikā paṭipadā bavhābādhattaṃ upaneti.|| ||
Appābādhasaṃvaṭṭanikā paṭipadā appābādhattaṃ upaneti.|| ||
Du-b-baṇṇasaṃvaṭṭanikā paṭipadā du-b-baṇṇattaṃ upaneti.|| ||
Pāsādikasaṃvaṭṭanikā paṭipadā pāsādikattaṃ upaneti.|| ||
Appesakkhasaṃvaṭṭanikā paṭipadā appesakkhattaṃ upaneti.|| ||
Mahesakkhasaṃvaṭṭanikā paṭipadā mahesakkhattaṃ upaneti.|| ||
Appabhoga-saṃvaṭṭanikā paṭipadā appabhogattaṃ upaneti.|| ||
Mahābhoga-saṃvaṭṭanikā paṭipadā mahā-bhogattaṃ upaneti.|| ||
Nīcakulīnasaṃvaṭṭanikā paṭipadā nīcakulīnattaṃ upaneti.|| ||
Uccākulīnasaṃvaṭṭanikā paṭipadā uccākulīnattaṃ upaneti.|| ||
Duppañña-saṃvaṭṭanikā paṭipadā duppaññattaṃ upaneti.|| ||
Mahāpañña-saṃvaṭṭanikā paṭipadā mahā-paññattaṃ upaneti.|| ||
20. Kammassakā māṇava,||
sattā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā,||
kammaṃ satte vibhajati yad idaṃ hinappaṇītatāyāti.|| ||
21. Evaṃ vutte subho māṇavo Todeyya-putto Bhagavantaṃ etad avoca.|| ||
Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjiṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||
Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||
Cūḷa Kamma-Vibhaṅga Suttaṃ