Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga
Sutta 64
Mahā Māluṅkya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Dhāretha no tumhe bhikkhave mayā desitāni pañc'ora-m-bhāgiyāni saṃyojanānī" ti?|| ||
Evaṃ vutte āyasmā Māluṅkya-putto Bhagavantaṃ etad avoca:
"Ahaṃ kho bhante dhāremi Bhagavatā desitāni pañc'ora-m-bhāgiyāni saṃyojanānī" ti.
"Yathā kathaṃ pana tvaṃ Māluṅkya-putta dhāresi mayā desitāni pañc'ora-m-bhāgiyāni saṃyojanānī" ti?|| ||
"Sakkāya-diṭṭhiṃ kho ahaṃ bhante Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi.|| ||
Vici-kicchaṃ kho ahaṃ bhante Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi.|| ||
Sīl'abbata-parāmāsaṃ kho ahaṃ bhante Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi.|| ||
Kāma-c-chandaṃ kho ahaṃ bhante Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi.|| ||
Vyāpadaṃ kho ahaṃ bhante Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi.|| ||
Evaṃ kho ahaṃ bhante dhāremi Bhagavatā desitāni pañc'ora-m-bhāgiyāni saṃyojanānī" ti.|| ||
"Kassa kho nāma tvaṃ Māluṅkya-putta mayā evaṃ pañc'ora-m-bhāgiyāni saṃyojanāni desitāni dhāresi.|| ||
Nanu Māluṅkya-putta añña-titthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhi'ssanti:|| ||
Daharassa hi Māluṅkya-putta kumārassa mandassa uttāna-seyyakassa sakkāyo ti pi na hoti||
[433] kuto panassa uppajjissati sakkāya-diṭṭhi;||
anuseti tv'ev'assa sakkāya-diṭṭh'ānusayo,|| ||
Daharassa hi Māluṅkya-putta kumārassa mandassa uttāna-seyyakassa dhammā ti pi na hoti||
kuto panassa uppajjissati dhammesu vicikicchā,||
anuseti tv'ev'assa vicikicch-ā-nusayo,|| ||
Daharassa hi Māluṅkya-putta kumārassa mandassa uttāna-seyyakassa sīlā ti pi na hoti||
kuto panassa uppajjissati silesu sīla-b-bata-parāmāso,||
anuseti tv'ev'assa sīla-b-bata-parāmāsānusayo.|| ||
Daharassa hi Māluṅkya-putta kumārassa mandassa uttāna-seyyakassa kāmātipi na hoti||
kuto panassa uppajjissati kāmesu kāma-c-chando,||
anuseti tv'ev'assa kāmarāg-ā-nusayo.|| ||
Daharassa hi Māluṅkya-putta kumārassa mandassa uttāna-seyyakassa sattātipi na hoti,||
kuto panassa uppajjissati sattesu vyāpādo,||
anuseti tv'ev'assa vyāpādānusayo.|| ||
Nanu Māluṅkya-putta añña-titthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhi'ssantī" ti.|| ||
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:
"Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā pañc'ora-m-bhāgiyāni saṃyojanāni deseyya.|| ||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Tena h'Ānanda suṇāhi sādhukaṃ manasi karohi bhāsissāmī" ti.|| ||
"Evaṃ bhante" ti||
kho āyasmā Ānando Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
"Idh'Ānanda a-s-sutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto sakkāya-diṭṭhi-pariyuṭṭhitena,||
cetasā viharati sakkāya-diṭṭhi-paretena,||
uppannāya ca sakkāya-diṭṭhiyā nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti.|| ||
Tassa sā sakkāya-diṭṭhi thāmagatā appaṭivinītā ora-m-bhāgiyaṃ saṃyojanaṃ,||
vicikicchā-pariyuṭṭhitena cetasā viharati vicikicchāparetena,||
uppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tassa sā vicikicchā thāmagatā appaṭivinītā ora-m-bhāgiyaṃ saṃyojanaṃ.|| ||
Sīl'abbata-parāmāsapariyuṭṭhitena cetasā viharati sīla-b-bata-parāmāsaparetena,||
uppannassa ca sīla-b-bata-parāmāsassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti.|| ||
Tassa so sīla-b-bata-parāmāso thāmagato appaṭivinīto ora-m-bhāgiyaṃ saṃyojanaṃ.|| ||
Kāmarāga-pariyuṭṭhitena cetasā viharati kāma-rāgaparetena,||
[434] uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tassa so kāmarāgo thāmagato appaṭivinīto ora-m-bhāgiyaṃ saṃyojanaṃ.|| ||
vyāpāda-pariyuṭṭhitena cetasā viharati vyāpādaparetena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tassa so vyāpādo thāmagato appaṭivinīto ora-m-bhāgiyaṃ saṃyojanaṃ.|| ||
Sutavā ca kho Ānanda ariya-sāvako ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto,||
na sakkāya-diṭṭhi-pariyuṭṭhitena cetasā viharati na sakkāya-diṭṭhi-paretena,||
uppannāya ca sakkāya-diṭṭhiyā nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
tassa sā sakkāya-diṭṭhi sānusayā pahīyati.|| ||
Na vicikicchā-pariyuṭṭhitena cetasā viharati na vicikicchāparetena.|| ||
Uppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||
Tassa sā vicikicchā sānusayā pahīyati1.|| ||
Na sīla-b-bata-parāmāsapariyuṭṭhitena cetasā viharati na sīla-b-bata-parāmāsaparetena,||
uppannassa ca sīla-b-bata-parāmāsassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
tassa so sīla-b-bata-parāmāso sānusayo pahīyati.|| ||
Na kāma-rāga-pariyuṭṭhitena cetasā viharati na kāma-rāgaparetena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
tassa so kāmarāgo sānusayo pahīyati.|| ||
Na vyāpāda-pariyuṭṭhitena cetasā viharati na vyāpādaparetena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ pajānāti,||
tassa so vyāpādo sānusayo pahīyati.
Yo Ānanda Maggo yā paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya,||
taṃ Maggaṃ taṃ paṭipadaṃ anāgamma pañc'ora-m-bhāgiyāni saṃyojanāni ñassati vā dakkhiti1,vā pajahi'ssati vāti n'etaṃ ṭhānaṃ vijjati.|| ||
Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti n'etaṃ ṭhānaṃ vijjati.|| ||
Evam eva kho Ānanda yo Maggo yā paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ Maggaṃ taṃ paṭipadaṃ anāgamma pañc'ora-m-bhāgiyāni saṃyojanāni ñassati vā dakkhiti1 vā pajahi'ssati vāti n'etaṃ ṭhānaṃ vijjati.|| ||
Yo ca kho Ānanda Maggo yā paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya [435] taṃ Maggaṃ taṃ paṭipadaṃ āgamma pañc'ora-m-bhāgiyāni saṃyojanāni ñassati vā dakkhiti1 vā pajahi'ssati vāti ṭhāname taṃ vijjati.|| ||
Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissatīti ṭhāname taṃ vijjati.|| ||
Evam eva kho Ānanda yo Maggo yā paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ Maggaṃ taṃ paṭipadaṃ āgamma pañc'ora-m-bhāgiyāni saṃyojanāni ñssati vā dakkhiti vā pajahi'ssati vāti ṭhāname taṃ vijjati.|| ||
Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyo,||
atha dubbalako puriso āgaccheyya ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmī'ti3.|| ||
So na sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ.|| ||
Evam eva kho Ānanda yassa kassaci sakkāya nirodhāya dhamme desiyamāne cittaṃ na pakkhandati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccati.|| ||
Seyyathā pi so dubbalako puriso evam-ete daṭṭhabbā.|| ||
Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyo.|| ||
Atha balavā puriso āgaccheyya ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmī' ti.3 So sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ.|| ||
Evam eva kho Ānanda yassa kassaci sakkāya nirodhāya dhamme desiyamāne cittaṃ pakkhandati,||
pasīdati,||
santiṭṭhati,||
vimuccati.|| ||
Seyyathā pi so balavā puriso evam-ete daṭṭhabbā.|| ||
Katamo cĀnanda Maggo katamā paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya: idh'Ānanda bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso kāyaduṭṭhullānaṃ paṭipassaddhiyā vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||
So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ.|| ||
Te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati,||
so tehi dhammehi cittaṃ paṭivāpeti.|| ||
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati.|| ||
Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabba-saṅkhāra-samatho sabb'ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānanti.|| ||
So tatthaṭṭhito āsavānaṃ kh ayaṃ pāpuṇāti,||
no ce āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
Ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayam pi kho Ānanda Maggo ayaṃ paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||
Puna ca paraṃ Ānanda bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||
So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati,||
so tehi dhammehi cittaṃ paṭivāpeti.|| ||
So tehi dhammehi cittaṃ paṭivāpetvā amatāya [436] dhātuyā cittaṃ upasaṃharati.|| ||
Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabba-saṅkhāra-samatho sabbūpadhi paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānanti.|| ||
So tatthaṭṭhito āsavānaṃ kh ayaṃ pāpuṇāti,||
no ce āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
Ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayam pi kho Ānanda Maggo ayaṃ paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.
Puna ca paraṃ Ānanda bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ tatiyajhānaṃ upasampajja viharati.|| ||
So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati,||
so tehi dhammehi cittaṃ paṭivāpeti.1.|| ||
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati.|| ||
Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabba-saṅkhāra-samatho sabb'ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānanti.|| ||
So tatthaṭṭhito āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
No ce āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
Ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayam pi kho Ānanda Maggo ayaṃ paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||
Puna ca paraṃ Ānanda bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā ananto ākāsoti Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||
So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati,||
so tehi dhammehi cittaṃ paṭivāpeti.1.|| ||
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati.|| ||
Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabba-saṅkhāra-samatho sabb'ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānanti.|| ||
So tatthaṭṭhito āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
No ce āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
Ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayam pi kho Ānanda Maggo ayaṃ paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||
Puna ca paraṃ Ānanda bhikkhu sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||
So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati,||
so tehi dhammehi cittaṃ paṭivāpeti.1.|| ||
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati.|| ||
Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabba-saṅkhāra-samatho sabbūpadhi paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānanti.|| ||
So tatthaṭṭhito āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
No ce āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
Ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||
Ayam pi kho Ānanda Maggo ayaṃ paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||
Puna ca paraṃ Ānanda bhikkhu sabbaso Viññānañ-c'āyatanaṃ samati-k-kamma 'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||
So yad eva tattha hoti vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati,||
so tehi dhammehi cittaṃ paṭivāpeti.|| ||
So tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati.|| ||
'Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ||
sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||
So tatthaṭṭhito [437] āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
No ce āsavānaṃ kh ayaṃ pāpuṇāti.|| ||
Ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayam pi kho Ānanda Maggo ayaṃ paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāyā" ti.|| ||
"Eso ce bhante Maggo||
esā paṭipadā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya||
atha kiñ carahi idh'ekacce bhikkhū ceto-vimuttino||
ekacce bhikkhū paññā-vimuttino" ti.|| ||
"Ettha kho tes'āhaṃ Ānanda indriya-vemattataṃ vadāmī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Ānando Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||
Mahā Māluṅkya Suttaṃ