Vinaya Pitaka


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Vinaya-Piṭaka,
Vol. 1: Mahāvagga

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Vinayapiṭake
Mahāvaggapāḷiyā
Paṭhamo bhāgo

Namo tassa bhagavato arahato sammāsambuddhassa.

Mahākkhandhakaɱ

1. Tena 1- samayena buddho bhagavā uruvelāyaɱ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhīsambuddho.

2. Atha kho bhagavā bodhirukkhamūle sattāhaɱ ekapallaṅkena nisaadhikaraṇasamathāsaɱvidī. 2
3. Atha kho bhagavā rattiyā paṭhamaɱ yāmaɱ paṭiccasamaanvaddhamāsaɱlomapaṭilomaɱ manasākāsi:

4. Avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaɱ; viññāṇapaccayā nāmarūpaɱ; nāmarūpaccayā saḷāyatanaɱ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaɱ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

5. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho [page 002] hotīti.

1. "Tena kho pana samayena"
2. "Vimuttisukhaɱ paṭisaɱvedī" itipi pāṭho

[BJT Page 004]

6. Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ

Udānesi: -

"Yadā have pātubhavanti dhammā
Atāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato pajānti sahetudhamma"nti

7. Atha kho bhagavā rattiyā majjhimaɱ yāmaɱ paṭiccasamuppādaɱ anulomapaṭilomaɱ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaɱ; viññāṇapaccayā nāmarūpaɱ; nāmarūpaccayā saḷāyatanaɱ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaɱ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassūpāyāsā sambhavaniti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā
Viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

8. Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ

Udānesi: -

"Yadā have pātubhavanti dhammā
Atāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato khayaɱ paccayānaɱ avedī"ti

9. Atha kho bhagavā rattiyā pacchimaɱ yāmaɱ paṭiccasamuppādaɱ anulomapaṭilomaɱ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaɱ; viññāṇapaccayā nāmarūpaɱ; nāmarūpaccayā saḷāyatanaɱ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaɱ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā
Viññāṇanirodho; viññāṇanirodhā nāmarūnirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

10. Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ

Udānesi: -

"Yadā have pātubhavanti dhammā
Atāpino jhāyato brāhmaṇassa,
Vidhūpayaɱ tiṭṭhati mārasenaɱ
Suriyo'va obhāsayamantalikkha"nti

Bodhikathā niṭṭhitā.

[BJT Page 006]

1. Atha kho bhagavā santāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho, tenupasaṅakami upasaṅkamitvā ajapālanigrodhamūle sattāhaɱ ekapallaṅkena nisīdi vimuttisukhapaṭisaɱvedī.

2. Atha kho aññataro huhuṅkajātiko1- brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saṅiɱ sammodi. Sammodanīyaɱ kathaɱ sārānīyaɱ2- vitisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so brāhmaṇo bhagavantaɱ [page 003] etadavoca: "kintāvatā nu kho bho gotama, brāhmaṇo hoti? Katame ca pana brāhmaṇakaraṇā3 dhammā?"Ti.

3. Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ

Udānesi: -

"Yo brāhmaṇo bāhitapāpadhammo
Nihuhuṅkako nikkasāvo yatatto,
Ajapālanigrodho,yo
Dhammena so brahamavādaɱ vadeyya
Yassussadā natthi kuhiñci loke"ti.

Ajapālakathā niṭṭhitā

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṅkami upasaṅkamitvā mucalindamūle sattāhaɱ ekapallaṅkena nisīdi vimuttisukhapaṭisaɱvedī.

2. Tena kho pana samayena mahā akālamegho udapādi; sattāhavaddalikā sītavātaduddinī.
3. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaɱ sattakkhattuɱ bhogehi parikkhipitvā upari muddhani mahantaɱ phaṇaɱ karitvā aṭṭhāsi: "mā bhagavantaɱ sitaɱ, mā bhagavantaɱ uṇhaɱ, mā bhagavantaɱ ḍaɱsamakasavātātapasiriɱsapa4samphasso'ti.

4. Atha kho mucalindo nāgarājā sattāhassa accayena viddhaɱ vigatavalāhakaɱ devaɱ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaɱ paṭisaɱharitvā māṇavakavaṇṇaɱ abhīnimminitvā bhagavato purato aṭṭhāsi pañajaliko bhagavantaɱ namassamāno.
5. Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ

Udānesi: -

1. Huhukkajātiko - no vi; ma. Nu pa; huɱhuṅkajātiko - machasaɱ
2. Sāraṇīyaɱ - machasaɱ; saɱrañjanīyāmi - saɱskṛta
3. Brāhmaṇakārakā - machasaɱ; 4. Sarīsapa - machasaɱ

[BJT Page 008]

"Sukho viveko tuṭṭhassa sutadhammassa passato,
Abyāpajjaɱ1- sukhaɱ loke pāṇabhutesu saɱyamo.
Sukhā virāgatā loke kāmānaɱ samatikkamo,
Asmimānassa yo vinayo etaɱ ve paramaɱ sukha"nti

Mucalindakathā niṭṭhitā.

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā mucalindamūlā yena rājāyatanaɱ, tenupasaṅkami. Upasaṅkamitvā rājāyatanamūle sattāhaɱ ekapallaṅkena nisīdi vimuttisukhapaṭisaɱvedī.

2. Tena kho [page 004] pana samayena napassubhallikā2vāṇijā ukkalā taɱ desaɱ addhānamaggapaṭipannā honti. Atha kho tapassaɱskṛta
Ṇijānaɱ ñātisālohitā devatā tapassubhallike vāṇije etadavoca:

"Ayaɱ mārisā, bhagavā rājāyatanamūle viharati paṭhamābhisambuddho. Gacchatha taɱ bhagavantaɱ manthena ca madhupiṇḍikāya ca patimānetha. Taɱ vo bhavissati dīgharattaɱ hitāya sukhāyā"ti.
3. Atha kho tapassubhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā, tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tapassubhallikā vāṇijā bhagavantaɱ etadavocuɱ: "patigaṇhātu no bhante, bhagavā manthañca madhupiṇḍikañca yaɱ amhākaɱ assa dīgharattaɱ hitāya sukhāyā"ti.

4. Atha kho bhagavato etadahosi: "na kho tathāgatā hatthesu patigaṇhanti. Kimhi nu kho ahaɱ patigaṇheyyaɱ manthañca madhupiṇḍikañcāti. Atha kho cattāro mahārājā bhagavato cetasā ceto parivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuɱ - "idha bhante, bhagavā patigaṇhātu manthañca madhupiṇḍikañcā"ti. Paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca. Paṭiggahetvā ca3 paribhuñji.

5. Atha kho tapassubhallikā vāṇijā bhagavantaɱ4- etadavocuɱ: "ete mayaɱ bhante, bhagavantaɱ saraṇaɱ gacchāma dhammañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaɱ gate"ti5- te ca loke paṭhamaɱ upāsakā ahesuɱ dvevācikā.
Rājāyatanakathā niṭṭhatā.

1. "Abyāpajjhānti" sabbattha 2. Tapassubhallaṅkā - ma. Nu. Pa; tapussabhallukā to. Vi tapussabhallikā - machasaɱ 3. Paṭiggahetvā - machasaɱ
4. Onita pantapāṇiɱ viditvā bhagavato pādesu sīrasā nipatitvā bhagavantaɱ - machasaɱ 5. Saraṇagateti - ma. Nu. Pa

[BJT Page 010]

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho, tenupasaṅkami. Tatra sudaɱ bhagavā ajapālanigrodhamūle viharati.
2. Atha kho bhagavato rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "adhigato kho myāyaɱ dhammo gambhiro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panā'yaɱ pajā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratā ālayasammuditāya duddasaɱ idaɱ [page 005] ṭhānaɱ - yadidaɱ idappaccayatā paṭiccasamuppādo. Idampi kho ṭhānaɱ sududdasaɱ - yadidaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇaɱ. Ahañceva1- kho pana dhammaɱ deseyyaɱ, pare ca me na ājāneyyuɱ, so mama'ssa kilamathe; sā mama'ssa vihesā"ti.

3. Apissu bhagavantaɱ imā anacchariyā gāthāyo paṭarahogatasssutapubbā.

"Kicchena me adhigataɱ halaɱdāni pakāsituɱ,
Rāgadosaparetehi nāyaɱ dhammo susambudho.

Paṭisotagāmiɱ nipuṇaɱ gambhīraɱ duddasaɱ aṇuɱ,
Rāgarattā na dakkhinti2- tamokkhandhena āvaṭāti3-"

4. Itiha bhagavato paṭisañcikkhato appossukkatāya cittaɱ namati, no dhammadesanāya. Atha kho brahmuno sahampatissa bhagavato cetasā ceto parivitakkamaññāya etadahosi: "nassati vata bho, loko; vinassati vata bho, loko; yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaɱ namati, no dhammadesanāyā"ti.

5. Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñajitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñejayya, evameva brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā dakkhiṇaɱ jāṇumaṇḍalarāgarattānihantvā yena bhagavā tenañajaliɱ paṇāmetvā bhagavantaɱ etadavoca: "desetu bhante, bhagavā dhammaɱ. Desetu sugato dhammaɱ. Santi6- sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca brahamā sahampati idaɱ vatvāna7- athathāparaɱ etadavoca:

1. "Ahameva" to, vi;ma, nu, pa 2. "Dakkhanti" machasaɱ
3. "Āvuṭā" machasaɱ 4. "Dakkhiṇapānumaṇḍalaɱ" machasaɱ
5. "Pathaviyaɱ" machasaɱ 6. Santīdha sattā" a, vi, ja, pu
7. "Vatvā" to,pasāreyya, [BJT Page 012]

"Pāturahosi magadhesu pubbe
Dhammo asuṅo samalehi cintito,
Avāpuretaɱ amatassa dvāraɱ
Suṇantu dhammaɱ vimalenānubuddhaɱ

Sele yathā pabbatamuddhaniṭṭhito
Yathāpi passe janataɱ samantato,
Pāsādamāruyha samantacakkhu,
[page 006]
Sokāvatiṇṇaɱ janatamapetasoko
Avekkhassu jātijarābhibhūtaɱ.
Assavaṇatāvijitasaṅgāma satthavāha anaṇa1- vivara loke,
Desassu bhagavā dhammaɱ aññātāro bhavissantī"ti2-

6. Atha kho bhagavā brahmuno ca ajjhesanaɱ viditvā sattesu ca kāruññataɱ paṭicca buddhacakkhunā lokaɱ olokesi. Addasā kho bhagavā buddhacakkhunā lokaɱ olokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino3 vihaamatassa. Seyyathāpi nāma uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saɱvaddhāni u006)
Ggatāni anto nimuggaposīni, appekaccāti uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saɱvaddhāni samodakaɱ ṭhitāni, appekaccāti uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā accuggamma tiṭṭhanti4 anupalittāni udakena; evameva bhagavā buddhacakkhunā lokaɱ olokento addasa satte apparajakkhe mahārajakkhe [page 007] tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino5 viharante. Disvāna brāhmānaɱ sahampatiɱ gāthāya paccabhāsi-

"Apārutā tesaɱ amatassa dvāraɱ
Ye sotavanto pamuñcantu saddhaɱ,
Vihiɱsasaññi paguṇaɱ na bhāsayiɱ
Dhammaɱ paṇitaɱ manujesu brahme"ti.

Atha kho brahmā sahampati 'katāvakāso kho'mhi bhagavatā dhammadesanāyā'ti bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyi.

Brahmāyācanakathā niṭṭhitā.

1. "Aṇṇa" machasaɱ 2. Machasaɱ potthake brahmāyācanagāthā tikkhantuɱ āgacchanti. 3. "Ṭhitāni" ma. Cha. Saɱ; 4. "Bhayadassāvine" ma, chasaɱ ma. Nu. Pa;to vi

[BJT Page 014]

1. Atha kho bhagavato etadahosi: "kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ? Ko imaɱ dhammaɱ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaɱ kho āḷāro kālāmo paṇḍito vyatto medhāvī dīgharattaɱ apparajakkhajātiko. Yannūnāhaɱ āḷārassa kālāmassa paṭhamaɱ dhammaɱ deseyyaɱ; so imaɱ dhammaɱ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi1"sattāhakālakato2- bhante, āḷāro kālāmo"ti bhagavato'pi kho ñāṇaɱ udapādi: "sattāhakālakato aḷāro kālāmo"ti. Atha kho bhagavato etadahosi: mahājāniyo kho āḷāro kālāmo. Sace hi so imaɱ dhammaɱ suṇeyya, khippameva ājāneyyā"ti.

2. Atha kho bhagavato etadahosi: "kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ? Ko imaɱ dhammaɱ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaɱ kho uddako3 rāmaputto paṇḍito byatto medhāvī dīgharattaɱ apparajakkhajātiko. Yannūnāhaɱ uddakassa rāmaputtassa paṭhamaɱ dhammaɱ deseyyaɱ; so imaɱ dhammaɱ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi "abhidosakālakato bhante, uddako rāmaputto"ti bhagavato'pi kho ñāṇaɱ udapādi: "abhidosakālakato uddako rāmaputto"ti. Atha kho bhagavato etadahosi: "mahājāniyo kho uddako rāmaputto. Sace hi so imaɱ dhammaɱ suṇeyya, khippameva ājāneyyā"ti.

3. Atha kho bhagavato etadahosi: "kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ? Ko imaɱ dhammaɱ [page 008] khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: bahukārā4 kho me pañca vaggiyā bhikkhū, ye maɱ padhānapahitattaɱ5upaṭṭhahiɱsu. Yannūnāhaɱ pañca vaggiyānaɱ bhikkhūnaɱ paṭhamaɱ dhammaɱ deseyyanti. Atha kho bhagavato etadahosi: kahannu kho etarahi pañca vaggiyā viharantī?Ti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaɱ viharante isipane migadāye. Atha kho bhagavā uruvelāyaɱ yathābhirattaɱ6 viharitvā yena bārāṇasī, tena cārikaɱ pakkāmi.

1. "Devatā ārocesi" ma. Nu. Pa;to vi; ja pu 2. "Sattāhaɱ kālakato" machasaɱ; 3. "Udako" ma. Cha. Saɱ; 4. "Bahūpakārā" ma. Nu. Pa;to vi; ja. Pu;a. Ma. Vi 5. "Padhānāpahitattaɱ"ma. Nu. Pa;to. Ci;to. Ci;ja. Pu a ma vi
6. "Yathābhirattaɱ"machasaɱ

[BJT Page 016. ]

4. Addasā kho upako ājīvako1- bhagavantaɱ antarā ca gayaɱ antarā ca bodhiɱ aṅānamaggapaṭipannaɱ. Disvāna bhagavantaɱ etadavoca: "vippasannāni kho te āvuso indriyāni. Parisuddho chavivaṇṇo pariyodāno. Kaɱ si tvaɱ āvuso uddissa pabbajito? Ko vā te satthā? Kassa vā tvaɱ dhammaɱ rocesī?"Ti. Evaɱ vutte bhagavā upakaɱ ājīvakaɱ gāthāhi ajjhabhāsi: -

"Sabbābhibhu sabbavidu'hamasmi
Sabbesu dhammesu anūpalitto,
Sabbañjaho taṇhakkhaye vimutto
Sayaɱ abhiññāya kamuddiseyyaɱ.

Na me ācariyo atthi sadiso me na vijjati,
Sadevakasmiɱ lokasmiɱ natthi me paṭipuggalo.

Ahaɱ hi arahā loke ahaɱ satthā anuttaro,
Eko'mhi sammāsambuddho sītibhutosmi nibbuto.

Dhammacakkaɱ pavattetuɱ gacchāmi kāsinaɱ puraɱ,
Andhabhūtasmiɱ lokasmiɱ āhañchaɱ2- amatadundubhi"nti.

Yathā kho tvaɱ āvuso paṭijānāsi, arahasi anantajinoti.

"Mā disā ve jinā honti ye pattā āsavakkhayaɱ,
Jitā me pāpakā dhammā tasmā'haɱ upakā jino"ti.

5. Evaɱ vutte upako ājīvako "huveyyapāvuso"ti3vatvā sīsaɱ okampetvā ummaggaɱ gahetvā pakkāmi.

6. Atha kho bhagavā anupubbena cārikaɱ caramāno yena bārāṇasī isipatanaɱ migadāyo, yena pañcavaggiyā bhikkhū, tenupasaṅkami. Addasaɱsu. Kho pañcavaggiyā bhikkhū bhagavantaɱ durato'va āgacchantaɱ. Disvāna aññamaññaɱ saṇṭhapesuɱ: "ayaɱ āvuso samaṇo gotamo āgacchati bāhuliko [page 009] padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo. Na paccuṭhātabbo. Tassa pattacīvaraɱ paṭiggahetabbaɱ api ca kho āsanaɱ ṭhapetabbaɱ, sace ākaṅkhissati, nisīdissatī"ti.

1. "Ājiviko ma. Nu. Pu;a. Ma vi; 2. "Āhañachiɱ āhañachuɱ ityapi
3. "Huveyyāvuso' - katthavi

[BJT Page 018]

Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati, tathā tathā te pañcavaggiyā bhikkhū nāsakkhiɱsu sakāya katikāya saṇṭhātuɱ. Asaṇṭhahantā bhagavantaɱ paccuggantvā eko bhagavato pattacīvaraɱ paṭiggahesi. Eko āsanaɱ paññāpesi. Eko pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā pāde1 pakkhālesi. Apissu bhagavantaɱ nāmena ca āvusovādena ca samudācaranti. Evaɱ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "mā bhikkhave, tathāgataɱ nāmena ca āvusovādena ca samudācarittha2. Arahaɱ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaɱ amatamadhigataɱ. Ahamanusāsāmi. Ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamānā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti.

8. Evaɱ vutte pañcavaggiyā bhikkhū bhagavantaɱ etadavocuɱ: "tāya'pi kho tvaɱ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3alamariyañāṇadassanavisesaɱ. Kimpana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaɱ vutte bhagavā pañca vaggiye bhikkhū etadavoca: "na bhikkhave tathāgato bāhuliko. Na padhānavibbhanto. Na āvatto bāhullāya. Arahaɱ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaɱ amatamadhigataɱ ahamanusāsāmi. Ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadve agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho pañcavaggiyā bhikkhū bhagavantaɱ etadavocuɱ. Dutiyampi kho bhagavā pañcavaggiye etadavocuɱ: "tāya'pi kho tvaɱ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā uttarimanussadhammā alamariyañāṇadassanavisesaɱ. Kimpana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaɱ vutte bhagavā pañca vaggiye bhikkhū etadavoca:
Tatiyampi kho pañavaggiyā bhikkhū bhagavantaɱ etadavocuɱ: "tāya'pi [page 010] kho tvaɱ
Āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3- alamariyañāṇadassanavisesaɱ. Kimpana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti.
1. "Nisajja pāde" - ma. Nu pa; vi. 2. "Samudācaratha" - ma. Cha. Saɱ
3. "Uttarimanussadhammaɱ" - machasaɱ; no. Vi

[BJT Page 020]

9. Evaɱ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "abhijānātha me no tumhe bhikkhave ito pubbe evarūpaɱ bhāsitameta"nti. "Nohetaɱ bhante. "Arahaɱ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave, sotaɱ. Amatamadhigataɱ. Ahamanusāsāmi. Ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā, sammadve agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhe'va dhamame sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti. Asakkhī kho bhagavā pañcavaggiye bhikkhū saññāpetuɱ. Atha kho pañcavaggiyā bhikkhu bhagavantaɱ sussūsiɱsu. Sotaɱ odahiɱsu. Aññāya cittaɱ upaṭṭhāpesuɱ. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi:

10. "Dve'me bhikkhave, antā pabbajitena na sevitabbā: yo cā'yaɱ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaɱhito; yo vā'yaɱ attakilamathānuyogo dukkho anariyo anatthasaɱhito. Ete te bhikkhave ubho ante anupagamma majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbāṇaya saɱvattati."

. 11. "Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbāṇāya saɱvattīti? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi, ayaɱ kho sā bhikkhave, majjhimā paṭipadā tathāgatena abisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbaṇāya saɱvattati. "
12. "Idaɱ kho pana bhikkhave, dukkhaɱ ariyasaccaɱ: jāti'pi dukkhā. Jarā'pi dukkhā, vyādhi'pi dukkhā. Maraṇampi dukkhaɱ, appiyehi sampayogo dukkho. Piyehi vippayogo dukkho, yampicchaɱ na labhati, tampi dukkhaɱ. Saṅkhittena pañcupādānakkhandhā dukkhā."

13. "Idaɱ kho pana bhikkhave dukkhasamudayaɱ ariyasaccaɱ: yā'yaɱ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhīnandanī, yeyyathīdaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā"
Sammāsaṅkappo,4. "Idaɱ kho pana bhikkhave dukkhanirodhaɱ ariyasaccaɱ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

15. "Idaɱ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaɱ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi, sammāsaṅkappo, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi,

16. [page 011] idaɱ dukkhaɱ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhaɱ ariyaccaɱ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhaɱ ariyaccaɱ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
17. Idaɱ dukkhasamudayaɱ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhasamudayaɱ ariyaccaɱ pahātatabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhasamudayaɱ ariyaccanti pahīṇanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
18. Idaɱ dukkhanirodhaɱ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhanirodhaɱ ariyaccaɱ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, taɱ kho panidaɱ dukkhasamudayaɱ ariyaccaɱ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

19. Idaɱ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhanirodhagāmini paṭipadā ariyaccaɱ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taɱ kho panidaɱ dukkhasamudayaɱ ariyaccaɱ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi
.
20 "Yāvakicañca me bhikkhave, imesu catusu ariyasaccesu evaɱ tiparivaṭṭaɱ dvādasākāraɱ yathābhūtaɱ ñāṇadassanaɱ na suvisuddhaɱ ahosi, neva tāvā'haɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammā sambodhiɱ abhisambuddho1- paccaññāsiɱ."

1. "Abhisambuddhoti" cha ma. Saɱ; a ci

[BJT Page 024. ]

24. "Yato ca kho me bhikkhave, imesu catusu ariyasaccesu evaɱ tiparivaṭṭaɱ dvādasākāraɱ yathābhūtaɱ ñāṇadassanaɱ suvisuddhaɱ ahosi. Athāhaɱ bhikkhave, sadevake loke samārake sabuhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambudadho paccaññāsiɱ ñāṇañca pana me dassanaɱ udapādi: 'akuppā me cetovimutti1- ayamantimā jāti natthidāni punabbhavo'ti"

22. Imasmiñca pana veyyākaraṇasmiɱ bhaññamāne āyasmato koṇḍaññassa virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhammanti.

23. Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuɱ. "Etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmuṇā vā kenaci vā lokasmi"nti.

24. Bhummānaɱ devānaɱ saddaɱ sutvā cātummahārājikā devasassamaṇabrāhmaṇiyāɱ bhagavatā bārāṇasiyaɱ isipatane [page 012] migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Catummahārājikā devānaɱ saddaɱ sutvā cātummahārājikā devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Tāvatiɱsā devā saddaɱ sutvā cātummahārājikā dvo saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Yāmā devā saddaɱ sutvā cātummahārājikā devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Tusitā devā saddaɱ sutvā cātummahārājikā devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Nimmānarati devā saddaɱ sutvā cātummahārājikā dvo saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Paranimmitavasavattino dvo saddaɱ sutvā cātummahārājikā devā saddamanussāvesuɱ:
"Etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Brahmakāyikā devā saddaɱ sutvā cātummahārājikā devā saddamanussāvesuɱ: "etaɱ bhagavatā bārāṇasiyaɱ isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

25. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayaɱ ca dassahassī lokadhātu saṅkampi. Sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaɱ devānubhāvaɱ. Atha kho bhagavā udānaɱ2 udānesi: "aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍañño"ti. Iti hi'daɱ āyasmato koṇḍaññassa 'aññākoṇḍañño'3- tve va nāmaɱ ahosi.
1. "Me vimutti" - cha. Ma, saɱ 2. "Imaɱ udānaɱ" ma, cha, saɱ
3. "Aññāsi koṇḍañño" cha, ma, saɱ

[BJT Page 026]

26. " Atha kho āyasmā aññākoṇḍañño diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: "labheyyā'haɱ bhante, bhagavato santike pabbajjaɱ. Labheyyaɱ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca. "Svākkhāto dhammo. Cara brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti. Sā'va tassa āyasmato upasampadā ahosi.

27. "Atha kho bhagavā tadavasese bhikkhū dhammiyā tathāya ovadi. Anusāsi. Atha kho āyasmato ca vappassa āyasmato ca bhaddiyassa bhagavatā dhammiyā kathāya ovadiyamānānaɱ anusāsiyamānānaɱ virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaɱ etadavocuɱ. "Labheyyāma mayaɱ bhante, bhagavato santike pabbajjaɱ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha [page 013] brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaɱ āyasmantānaɱ upasampadā ahosi.

28. Atha kho bhagavā tadavasese bhikkhū nīhārabhatto dhammiyā kathāya ovadi. Anusāsi. Yaɱ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggo yāpeti

29. "Atha kho āyasmato ca mahānāmassa āyasmato ca assajissa bhagavatā dhammiyā kathāya ovadiyamānānaɱ anusāsiyamānaɱ virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma"nti te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaɱ etadavocuɱ: "labheyyāma mayaɱ bhante, bhagavato santike pabbajjaɱ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaɱ āyasmantānaɱ upasampadā ahosi.

[BJT Page 028]

30. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi: "rūpaɱ bhikkhave, anattā. Rūpaɱ vā hidaɱ bhikkhave, attā abhavissa, nayidaɱ rūpaɱ ābādhāya saɱvatteyya. Labbhetha ca rūpe 'evaɱ me rūpaɱ hotu. Evaɱ me rūpaɱ mā ahosī'ti. Yasmā ca kho bhikkhave, rūpaɱ anattā, tasmā rūpaɱ ābādhāya saɱvattati. Na ca labbhati rūpe 'evaɱ me rūpaɱ hotu. Evaɱ me rūpaɱ mā ahosī"ti.

31. "Vedanā bhikkhave, anattā. 1- Vedanā ca hidaɱ bhikkhave, attā abhavissa, nayidaɱ vedanā ābādhāya saɱvatteyya. Labbhetha ca vedanāya 'evaɱ me vedanā hotu. Evaɱ me vedanā mā ahosī'ti. Yasmā ca kho bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saɱvattīti. Na ca labbhati vedanāya 'evaɱ me vedanā hotu. Evaɱ me vedanā mā ahosī'ti

32. "Saññā bhikkhave, anattā. Anattā ca hidaɱ bhikkhave abhavissiɱsu, 2nayime saññā ābādhāya saɱvatteyyuɱ. Labbhetha ca saññā 'evaɱ me saññā hontu. Evaɱ me saññā mā ahesu'nti. Yasmā ca kho bhikkhave, saññā anattā, tasmā saññā ābādhāya saɱvattanti. Na ca labbhati saññāya 'evaɱ me saññā hotu. Evaɱ me saññā mā ahesu'nti.

"Saṅkhārā bhikkhave, anattā. Saṅkhārā ca hidaɱ bhikkhave, attā abhavissiɱsu, nayime saṅkhārā ābādhāya saɱvatteyyuɱ. Labbhetha ca saṅkhāresu 'evaɱ me saṅkhārā hontu. Evaɱ me saṅkhārā mā ahesu'nti. Yasmā ca kho bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saɱvattiti. Na ca labbhati saṅkhāresu 'evaɱ me saṅkhārā hontu. Evaɱ evaɱ saṅkhārā mā ahesu'nti. Me saññā mā ahesu'nti.

33. "Viññāṇaɱ bhikkhave, anattā. Viññāṇañcahidaɱ bhikkhave, attā abhavissa, nayidaɱ viññāṇaɱ ābādhāya saɱvatteyya. [page 014] labbhetha ca viññāṇe 'evaɱ me viññāṇaɱ hotu. Evaɱ me viññāṇaɱ mā ahosī'ti. Yasmā ca kho bhikkhave, viññāṇaɱ anattā, tasmā viññāṇaɱ ābādhāya saɱvattati. Na ca labbhati viññāṇe 'evaɱ me viññāṇaɱ hotu. Evaɱ me viññāṇaɱ mā ahosī'ti.

34. "Taɱ kimmaññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vā? Ti. Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā?Ti. Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ 'etaɱ mama. Eso'hamasmi. Eso me attā?Ti. No hetaɱ bhante. Vedanā niccaɱ vā aniccaɱ vā?Ti. Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ 'etaɱ mama. Eso hamasmi. Eso me attā?Ti. No hetaɱ bhante.

"Taɱ kimmaññatha bhikkhave, vedanā niccaɱ vā aniccaɱ vā? Ti. Aniccaɱ bhante,
Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā?Ti. Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ 'etaɱ mama. Eso'hamasmi. Eso me attā?Ti. No hetaɱ bhante.
Saññā niccaɱ vā aniccaɱ vā?Ti. Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ 'etaɱ mama. Eso hamasmi. Eso me attā?Ti. No hetaɱ bhante.

"Taɱ kimmaññatha bhikkhave, saṅkhārā niccaɱ vā aniccaɱ vā? Ti. Aniccaɱ bhante,
Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā?Ti. Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ 'etaɱ mama. Eso'hamasmi. Eso me attā?Ti. No hetaɱ bhante. Viññāṇā niccaɱ vā aniccaɱ vā?Ti. Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ 'etaɱ mama. Eso hamasmi. Eso me attā?Ti. No hetaɱ bhante.

"Taɱ kimmaññatha bhikkhave, viññāṇaɱ niccaɱ vā aniccaɱ vā? Ti. Aniccaɱ bhante,
Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā?Ti. Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ 'etaɱ mama. Eso'hamasmi. Eso me attā?Ti. No hetaɱ bhante. Viññāṇaɱ niccaɱ vā aniccaɱ vā?Ti. Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ 'etaɱ mama. Eso hamasmi. Eso me attā?Ti. No hetaɱ bhante.

1. "Vedāna anattā" ma. Ca. Saɱ; to. Ci
2. "Abhavissaɱsu" ma. Ca. Saɱ; ma. Nu. Pa; to. Vi "abhaviɱsu"

[BJT Page 030]

35. Tasmātiha bhikkhave, yaɱ kiñci rūpaɱ atitānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇitaɱ vā, yaɱ dure vā santike vā; sabbaɱ taɱ rūpaɱ netaɱ mama. Neso'hamasmi. Na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atitānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇitaɱ vā, yaɱ dure vā santike vā; sabbaɱ taɱ vedanaɱ netaɱ mama. Neso'hamasmi. Na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atitānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇitaɱ vā, yaɱ dure vā santike vā; sabbaɱ taɱ saññā netaɱ mama. Neso'hamasmi. Na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saɱkhārā atitānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇitaɱ vā, yaɱ dure vā santike vā; sabbaɱ taɱ saɱkhāraɱ netaɱ mama. Neso'hamasmi. Na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atitānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇitaɱ vā, yaɱ dure vā santike vā; sabbaɱ taɱ viññāṇaɱ netaɱ mama. Neso'hamasmi. Na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

36. Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedānāya'pi nibbindati. Saññāya'pi nibbindati. Saɱkhāresu'pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti; khīṇā jāti vusitaɱ brahmacariyaɱ; kataɱ karaṇiyaɱ; nāparaɱ itthantāya'ti pajānātī"ti.

37. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaɱ abhinanduɱ imasmiñca pana veyyākaraṇasmiɱ bhaññamāne pañcavaggiyānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsu.

38. Tena kho pana samayena cha loke arahanto honti.

Paṭhamakabhāṇavāraɱ

1. [page 015] tena kho pana samayena bārāṇasiyaɱ yaso nāma kulaputto seṭṭhiputto sukhumālo hoti. Tassa tayo pāsādā honti. Eko hemantiko, eko gimhiko, eko vassiko. So vassike pāsāde vassike cattāro māse1 nippurisehi turiyehi paricārayamāno na heṭṭhāpāsādaɱ orohati.

2. Atha kho yasassa kulaputtassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricārayamānassa paṭigacceva2- niddā okkami. Parijanassa'pi niddā okkami. Sabbarattiyo ca telappadīpo jhāyati.

1. Cattāromāse - machasaɱ 2. "Paṭikacceva" - ma. Cha. Saɱ

[BJT Page 032]

3. Atha kho yaso kulaputto paṭigacceva pabujjhitvā addasa sakaɱ parijanaɱ supantaɱ. Aññissā kacche vīṇaɱ. Aññissā kaṇṭhe mudiṅgaɱ. Aññissā kacche ālambaraɱ. Aññaɱ vikkesikaɱ aññaɱ vikkhelikaɱ. Aññā vippalapantiyo. Hatthappattaɱ susānaɱ maññe. Disvānassa ādīnavo pāturahosi. Nibbidāya cittaɱ saṇṭhāsi.

4. Atha kho yaso kulaputto udānaɱ udānesi: "upaddutaɱ vata bho; upassaṭṭhaɱ vata bho"ti.

5. Atha kho yayo kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraɱ tenupasaṅkami. Amanussā dvāraɱ vivariɱsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaɱ pabbajjāyā"ti.

6. Atha kho yayo kulaputto yena nagaradvāraɱ tenupasaṅkami. Amanussā dvāraɱ vivariɱsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaɱ pabbajjāyā"ti.

7. Atha kho yayo kulaputto yena isipatanaɱ migadāyo, tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya ajjhokāse caṅkamati. Addāsā kho bhagavā yasaɱ kulaputtaɱ durato'va āgacchantaɱ. Disvānaɱ caṅkamā orohitvā paññatte āsane nisīdi. Atha kho yaso kulaputto bhagavato avidure udānaɱ udānesi: upaddutaɱ vata bho; upassaṭṭhaɱ vata bho"ti

8. Atha kho bhagavā yasaɱ kulaputtaɱ etadavoca: "idaɱ kho yasa, anupaddutaɱ idaɱ anupassaṭṭhaɱ ehi yasa, nisida. Dhammaɱ te desissāmī"ti1. Atha kho yaso kulaputto "idaɱ kira anupaddutaɱ idaɱ anupassaṭṭha"nti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnassa kho yasassa kulaputtassa bhagavā ānupubbīkathaɱ2- kathesi. Seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādinavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. Yadā bhagavā [page 016] aññāsi yasaɱ kulaputtaɱ kallacittaɱ muducittaɱ vinivaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā3dhammadesanā taɱ pakāsesi - dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyāthāpi nāma suddhaɱ vatthaɱ apagatakālakaɱ sammadve rajanaɱ patigaṇheyya. Evameva yasassa kulaputtassa tasmiɱ yeva āsane virajaɱ vitamalaɱ dhammacakkhuɱ udapādi "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma"niti.

1. "Desessāmi" ma. Nu. Pa;to. Vi; machasaɱ
2. Anupubbikathaɱ"ma. Cha. Sa ānupubbikathaɱ" ma. Nu. Pa 3. "Samukkaɱsikā"ja. Pu

[BJT Page 034]

9.Atha kho yasassa kulaputtassa mātā pāsādaɱ āruhitvā yasaɱ kulaputtaɱ apassantī yena seṭṭhi gahapati, tenupasaṅkami. Upasaṅkamitvā seṭṭhiɱ gahapatiɱ etadavoca: "putto te gahapati, yaso na dissatī"ti. Atha kho seṭṭhi gahapati catuddisā assadute uyyojetvā sāmaññeva yena isipatanaɱ migadāyo, tenupasaṅkami. Addasā kho seṭṭhi gahapati suṇṇapādukānaɱ nikkhepaɱ disvānaɱ taññeva anugamā1. Addasā kho bhagavā seṭṭhiɱ gahapatiɱ durato'va āgacchantaɱ disvāna bhagavato etadahosi: "yannūnāhaɱ tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkhareyyaɱ, yathā seṭṭhi gahapati idha nisinno idha nisinnaɱ yasaɱ kulaputtaɱ na passeyyā"ti. Atha kho bhagavā tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkhāsi. 2-

10. Atha kho seṭṭhi gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "api bhante, bhagavā yasaɱ kulaputtaɱ passeyyā? Ti. "Tena hi gahapati, nisida appeva nāma idha nisinno idha nisinnaɱ yasaɱ kulaputtaɱ passeyyāsī"ti.

11. Atha kho saṭṭhi gahapati "idheva kirāhaɱ nisinno idha nisinnaɱ yasaɱ kulaputtaɱ passissāmī"ti haṭṭho udaggo bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnassa kho seṭṭhissa gahapatissa bhagavā ānupubbīkathaɱ kathesi. Seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādinavaɱ okāraɱ saɱkilesaɱ nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vattaɱ apagata kālakaɱ sammadve rajanaɱ patigaṇheyya, evameva tāsaɱ tasmiɱ yeva āsane virajaɱ vitamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhamma"ti. Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā "abhikkantaɱ bhante abhikkantaɱ bhante. Seyyatāpi bhante, nikkujjitaɱ vā ukkujjeyya, paṭicchantaɱ vā vivareyya, mulhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhareyya cakkhumanto rūpāni dakkhintīti. Evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito esāhaɱ bhante, bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata"nti. So'va loke paṭhamaɱ upāsako ahosi [page 017] petigaṇheyya, atha kho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaɱ yathāviditaɱ bhumiɱ paccavekkhantassa anupādāya āsavehi cittaɱ vimucci. Atha kho bhagavato etadahosi: "yasassa kho kulaputtatassa pituno dhamme desiyamāne yathādiṭṭhaɱ yathāviditaɱ bhumiɱ paccavekkhantassa anupādāya āsavehi cittaɱ vimuttaɱ. Abhabbo kho yaso kulaputto hināyāvattitvā kāme paribhuñjituɱ seyyathāpi pubbe agārikabhuto. Yannūnāhaɱ taɱ iddhābhīdakkhintīti.Bhayya"nti.

1. Anugamāsi - machasaɱ 3. "Nikujjitaɱ"bhante, abhisaṅkhāresi - machasaɱ 4. So ca - ma nu. Pa; a. Vi

[BJT Page 036]

13. Atha kho bhagavā taɱ iddhābhisaṅkhāraɱ paṭippassambhesi. Addasā kho seṭṭhi gahapati yasaɱ kulaputtaɱ nisinnaɱ disvāna yasaɱ kulaputtaɱ etadavoca: "mātā te tāna, yasa, paridevasokasamāpantā. Dehi mātuyā jīvita"nti

14. Atha kho yaso kulaputto bhagavantaɱ ullokesi. Atha kho bhagavā seṭṭhiɱ gahapatiɱ etadavoca: taɱ kimmaññasi gahapati, yasassa1 sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaɱ yathāviditaɱ bhumiɱ paccavekkhantassa anupādāya āsavehi cittaɱ vimuttaɱ. Bhabbo nu kho so gahapati, hināyāvattitvā kāme paribhuñjituɱ seyyathāpi pubbe agārikabhuto? "Ti. "No hetaɱ bhante" yasassa kho gahapati, kulaputtassa sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaɱ yathāviditaɱ bhumiɱ paccavekkhantassa anupādāya āsavehi cittaɱ vimuttaɱ abhabbo kho gahapati, yaso kulaputto hīnāyāvattitvā kāme paribhuñajituɱ seyyathāpi pubbe agārikabhuto"ti.

15. "Lābhā bhante, yasassa kulaputtassa suladdhaɱ bhante, yasassa kulaputtassa, yathā yasassa kulaputtassa anupādāya āsavehi cittaɱ vimuttaɱ. Adhivāsetu me bhante, bhagavā ajjatanāya bhattaɱ yasena kulaputtena pacchāsamaṇenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

16. Atha kho seṭṭhi gahapati bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho yaso kulaputto acirapakkante seṭṭhimhi bhagavantaɱ etadavoca: "labheyyā'haɱ bhante, bhagavato santike pabbajjaɱ labheyyaɱ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca: "svākkhāto dhammo. Cara brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti. Sā' [page 018] tassa āyasmato upasampadā ahosi.

Tena kho pana samayena satta loke arahanto honti.

Yasassa pabbajjā niṭṭhitā.

1. "Yassa" ma. Cha saɱ

[BJT Page 038]

01. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya āyasmatā yasena paccāsamaṇena yena seṭṭhissa gahapatissa nivesanaɱ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato yasassa mātā ca purāṇadutiyikā ca yena bhagavā tenupasaṅkamiɱsu. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Tāsaɱ kāmānaɱ ānupubbikathaɱ kathesi. Seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādinavaɱ okāraɱ saɱkilesaɱ nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vattaɱ apagatakālakaɱ sammadve rajanaɱ patigaṇheyya, evameva tāsaɱ tasmiɱyeva āsane virajaɱ vitamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma"nti.
Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā "abhikkantaɱ bhante abhikkantaɱ bhante. Seyyathāpi bhante, nikkujjitaɱ vā ukkujājayya, paṭicchantaɱ vā vivareyya, mulhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhareyya cakkhumanto rūpāni dakkhintīti' evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito esāhaɱ bhante, bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata"nti. So'va loke paṭhamaɱ upāsiko ahosi tevāciko.

2. Atha kho āyaspatigaṇheyya, pitā ca purāṇadutiyikā ca bhagavantañca āyasmantañca yasaɱ paṇitena khādanīyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onitapattapāṇīɱ ekamantaɱ nisīdiɱsu. Atha kho bhagavā āyasmato yasassa mātarañca pitarañca purāṇadutiyikañca dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

3. Assosuɱ kho āyasmato yasassa cattāro gihīsahāyakā bārāṇasiyaɱ seṭṭhānuseṭṭhinaɱdakkhintīti'lā [page 019] subāhu puṇṇaji gavampati "yaso kira kulaputto kesamassuɱ ohāretvā kāsayāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito"ti. Sutvāna nesaɱ etadahosi: "naha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito"ti. Te yenāyasmā yaso, tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ yasaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Atha kho āyasassata cattāro gihīsahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā yaso bhagavantaɱ etadavoyasassante cattāro gihisahāyakā bārāṇasiyaɱ seṭṭhānuseṭṭhinaɱ kulānaɱ puttā vimalo subāhu puṇṇaji gavampati. Ime bhagavā ovadatu anusāsatu"ti.

Kesamassuɱ
4. Tesaɱ bhagavā ānupubbikathaɱ kathesi. Seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādinavaɱ okāraɱ saṅkilesaɱ nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakālakaɱ sammadeva rajanaɱ patigaṇheyya, evameva tesaɱ tasmiɱ yeva āsane virajaɱ vitamalaɱ dhammacakkhuɱ udapādi: "yaɱ kicañci samudayadhammaɱ sabbaɱ taɱ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaɱ etadavocuɱ: "labheyyāma mayaɱ bhante, bhagavato santike pabbajjaɱ. Labheyyāma upasampada"nti.

"Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti

Sā'va tesaɱ āyasmantānaɱ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaɱ bhagavatā dhammiyā kathāya ovadiyamānānaɱ anusāsiyamānānaɱ anupādaya āsavehi cittāni vimucciɱsu.

Tena kho pana samayena ekādasa loke arahanto honti.

Catugihisahāyapabbajjā niṭṭhitā.

1. [page 020] assosuɱ kho āyasmato yasassa paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaɱ kulānaɱ puttā "yaso kira kulaputto kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito"ti. Sutvāna nesaɱ etadahosi: "na ha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito"ti. Te yenāyasmā yaso tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ yasaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Atha kho āyasmā yaso te paññāsamante gihisahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā yaso bhagavantaɱ etadavoca: "ime me bhante, paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaɱ kulānaɱ puttā. Ime bhagavā ovadatu anusāsatu"ti.

[BJT Page 042]

2. Tesaɱ bhagavā ānupubbikathaɱ kathesi. Seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādinavaɱ okāraɱ saṅkilesaɱ nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakālakaɱ sammadeva rajanaɱ patigaṇheyya, evameva tesaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kicañci samudayadhammaɱ sabbaɱ taɱ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaɱ etadavocuɱ: "labheyyāma mayaɱ bhante, bhagavato santike pabbajjaɱ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaɱ āyasmantānaɱ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaɱ bhagavatā dhammiyā kathāya ovadiyamānānaɱ anusāsiyamānānaɱ anupādaya āsavehi cittāni vimucciɱsu.

Tena kho pana samayena ekāsaṭṭhi loke arahanto honti.

3. Atha kho bhagavā bhikkhū1- āmantesi: "mutto'haɱ bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. Tumhe'pi bhikkhave, [page 021] muttā sabbapāsehi ye dibbā ye ca mānusā. Caratha bhikkhave, cārikaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. Mā ekena dve agamittha. Desetha bhikkhave, dhammaɱ ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañajanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetha. Santi sattā apparajakkhajātikā; assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi bhikkhave, yena uruvelā senāninigamo, tenupasaṅkamissāmi dhammadesanāya"ti.

4. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ gāthāya ajjhabhāsi: -

"Baddho'si sabbapāsehi ye dibbā ye ca mānusā,
Mahābandhanabaddho'si na me samaṇa mokkhasī"ti.

1. "Te bhikkhu" - machasaɱ

[BJT Page 044]

"Mutto'haɱ sabbapāsehi ye dibbā ye ca mānusā,
Mahābandha namutto'mhi nihato tvamasi antakā"ti.

"Antalikkhacaro pāso yavāyaɱ carati mānaso,
Tena taɱ bādhayissāmi na me samaṇa mokkhasī"ti.

"Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,
Ettha me vigaparisuddhaɱto tvamasi antakā"ti

Atha kho māro pāpimā "jānāti maɱ bhagavā jānāti maɱ sugato"ti dukkhi dummano tatthevantaradhāyī ti.

Mārakathā ekādasamī niṭṭhitā.

1. Tena kho pana samayena bhikkhū nānādisā nānājanapadā pabbajjāpekhe upasampadāpekhe1- ānenti: "bhagavā te pabbājessati. Upasampādessatī"ti. Tattha bhikkhū ceva kilamanti pabbajjāpekhā ca upasampadāpekhā ca. Atha kho bhagavato rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaɱ bhikkhūnaɱ anujāneyyaɱ: "tumheva'dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

2. Atha kho bhagavā sāyaṇhasamayaɱ patisallānā vuṭṭhito etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ santipātāpetvā dhammiɱ kathaɱ katvā [page 022] bhikkhū āmantesi: "idha mayhaɱ bhikkhave rahogatassa patisallinassa evaɱ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaɱ bhikkhūnaɱ anujāneyyaɱ: tumheva'dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

1. "Pabbajjāpekkhe ca upasatampadāpekkhe ca" - machasaɱ

BJT Page 046]

3. Anujānāmi bhikkhave, tumheva'dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti. Evañca pana bhikkhave, pabbājetabbo. Upasampādetabbo. Paṭhamaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā1- ekaɱsaɱ uttarāsaɱgaɱ kārāpetvā bhikkhūnaɱ pāde vandāpetvā ukkuṭikaɱ nisīdāpetvā añjaliɱ paggaṇhāpetvā evaɱ vadehīti vattabbo:

"Buddhaɱ saraṇaɱ gacchāmi,
Dhammaɱ saraṇaɱ gacchāmi,
Saṅghaɱ saraṇaɱ gacchāmi,

Dutiyampi buddhaɱ saraṇaɱ gacchāmi,
Dutiyampi dhammaɱ saraṇaɱ gacchāmi,
Dutiyampi saṅghaɱ saraṇaɱ gacchāmi,

Tatiyampi buddhaɱ saraṇaɱ gacchāmi,
Tatiyampi dhammaɱ saraṇaɱ gacchāmi,
Tatiyampi saṅghaɱ saraṇaɱ gacchāmi,

Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi pabbajjaɱ upasampadanti.

Tīhi saraṇagamanehi pabbajjāupasampadākathā dvādasamī niṭṭhitā.

1. Atha kho bhagavā vassaɱ vuttho2 bhikkhū āmantesi: mayhaɱ kho bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā. Anuttarā vimutti sacchikatā. Tumhepi bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraɱ vimuttiɱ anupāpuṇātha. Anuttaraɱ vimuttiɱ sacchikarothā"ti.

2. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ gāthāya ajjhabhāsi: -

"Baddho'si mārapāsehi ye dibbā ye ca mānusā,
Mahābandhatabaddho'si na me samaṇa mokkhasi"ti.

"Mutto'haɱ mārapāsehi ye dibbā ye ca mānusā,
Mārabandhanamutto'mhi nihato tvamasi antakā"ti.

Atha kho māro pāpimā "jānāti maɱ bhagavā jānāti maɱ sugato"ti dukkhi dummano tatthevantaradhāyīti.

1. "Acchāpetvā" machasaɱ 2. "Vuṭṭho" machasaɱ

[BJT Page 048]
[page 023]

3. Atha kho bhagavā bārāṇasiyaɱ yathābhirattaɱ viharitvā yena uruvelā tena cārikaɱ pakkāmi. Atha kho bhagavā maggā okkamma yena aññataro vanasaṇḍo tenupasaṅkami. Upasaṅkamitvā taɱ vanasaṇḍaɱ ajjhogāhetvā aññatarasmiɱ rukkhamūle nisīdi.

4. Tena kho pana samayena bhaddavaggiyā sahāyakā sapajāpanikā tasmiɱ vanasaṇḍe parivārenti. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā vesī tesu pamattesu parivārentesu bhaṇḍaɱ ādāya palāyittha

5. Atha kho te sahāyakā sahāyakassa veyyāvaccaɱ karontā taɱ itthiɱ gavesantā taɱ vanasaṇḍaɱ āhiṇḍantā addasaɱsu bhagavantaɱ aññatarasmiɱ rukkhamūle nisinnaɱ disvāna yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ: etadavoca: "api bhante, bhagavā itthiɱ1 passeyyā"ti. "Kimpana vo kumārā, itthiyā! "Ti. Idha mayaɱ bhante, tiɱsamattā bhaddavaggiyā sahāyakā sapajāpatikā imasmiɱ vanasaṇḍe paricārimhā. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā bhante, vesī amhesu pamattesu paricārentesu bhaṇḍaɱ ādāya palāyittha. Te mayaɱ bhante, sahāyakā sahāyakassa veyyāvaccaɱ karontā taɱ itthiɱ gavesantā imaɱ vanasaṇḍaɱ āhiṇḍāmā"ti.

6. "Taɱ kiɱ maññatha vo kumārā, - katamaɱ nu kho tumhākaɱ varaɱ, yaɱ vā tumhe itthiɱ gaveseyyātha, yaɱ vā attānaɱ gaveseyyāthā?"Ti "etadeva bhante, amhākaɱ varaɱ, - yaɱ mayaɱ attānaɱ gaveseyyāmā"ti. "Tena hi vo kumārā, nisidatha. Dhammaɱ vo desissāmī"ti. "Evaɱ bhante"ti kho te bhaddavaggiyā sahāyakā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

1. "Ekaɱ itthiɱ" - machasaɱ

[BJT Page 050]

6. Tesaɱ bhagavā ānupubbikathaɱ kathesi. Seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādinavaɱ okāraɱ saṅkilesaɱ nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacibhaṇḍaɱtte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakālakaɱ sammadeva rajanaɱ patigaṇheyya, evameva tesaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā [page 024] tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaɱ etadavocuɱ: "labheyyāma mayaɱ bhante, bhagavato santike pabbajjaɱ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti sā'va tesaɱ āyasmantānaɱ upasampadā ahosi.
Bhaddavaggiyasahāyakānaɱ vatthu niṭṭhitaɱ

Dutiyakabhāṇavāraɱ.

1. Atha kho bhagavā anupubbena cārikaɱ caramāno yena uruvelā tadavasari. Tena kho pana samayena uruvelāyaɱ tayo jaṭilā paṭivasanti: uruvelakassapo nadīkassapo gayākassapoti. Tesu uruvelakassapo jaṭilo pañcannaɱ jaṭilasatānaɱ nāyako hoti vināyako aggo pamukho pāmokkho. Nadīkassapo jaṭilo tiṇṇaɱ jaṭilasatānaɱ nāyako hoti vināyako aggo pamukho pāmokkho. Gayākassapo jaṭilo dvinnaɱ jaṭilasanānaɱ nāyako hoti vināyako aggo pamukho pāmokkho.

[BJT Page 052]

2. Atha kho bhagavā yena uruvelakassapassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā uruvelakassapaɱ jaṭilaɱ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiɱ1 agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taɱ mā viheṭhesī"ti. Dutiyampi kho bhagavā uruvela kassapaɱ jaṭilaɱ etadavoca: "sace te kassapa, agaru, vaseyyama ekarantiɱ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taɱ mā viheṭhesī"ti. Tatiyampi kho bhagavā uruvela kassapaɱ jaṭilaɱ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiɱ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taɱ mā viheṭhesī"ti. "Appeva nāma2- maɱ na viheṭheyya, iṅgha tvaɱ kassapa, anujānāhi agyāgāra"nti. "Vihara mahāsamaṇa, yathāsukha"nti. Atha kho bhagavā agyāgāraɱ pavisitvā tiṇasantharakaɱ paññāpetvā nisīdi pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

3. Atha kho so nāgo adasa bhagavantaɱ paviṭṭhaɱ3. 'Disvāna dummano4- padhūpāyi. Atha kho bhagavato etadahosi: "yannūnāhaɱ imassa nāgassa anupahacca [page 025] chaviñca cammañca maɱsañca nahāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaɱ pariyādiyeyya"nti. Atha kho bhagavā tathārupaɱ iddhābhīsaṅkhāraɱ abhisaṅkharitvā padhūpāyi. Atha kho so nāgo dukkhaɱ asahamāno pajjali. Bhagavāpi tejodhātuɱ samāpajjitvā pajjali. Ubhinnaɱ sajotibhūtānaɱ agyāgāraɱ ādittaɱ viya hoti sampajjalitaɱ sajotibhūtaɱ . Atha kho te jaṭilā agyāgāraɱ parivāretvā evamāhaɱsu: "abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatī"ti. Atha kho bhagavā tassā rattiyā accayena tassa nāgassa anupahacca chaviñca cammañca maɱsañca nāhāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaɱ pariyādiyitvā patte pakkhipitvā uruvelakassapa jaṭilassa dassesi: "ayaɱ te kassapa, nāgo. Pariyādinno assa tejasā tejo"ti. Atha kho uruvela kassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma caṇḍassa nāgarājassa iddhīmato āsivisassa ghoravisassa tejasā tejaɱ pariyādiyissati. Natveva ca kho arahā yathā aha"nti.

1. "Rattaɱ" machasaɱ; no. Vi;va. Nu; [PTS 2.] "Appeva" machasaɱ [PTS]
3. "Addasā kho so nāgo bhagavantaɱ paviṭṭhaɱ" machasaɱ
"Atha kho so nāgo bhagavantaɱ paviṭṭhaɱ addasa" [PTS]
"Atha kho so nāgo bhagavantaɱ paviṭṭhaɱ dissavāna " va. Nu. Pa;ja. Pu;a. Vi.
4. "Dukkhi dummano" [PTS]

[BJT Page 054]

4. Nerañjarāyaɱ bhagavā uruvelakassapaɱ jaṭilamevoca,
Sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhiti1-

Na kho me mahāsamaṇa garu phāsukāmova taɱ nivāremi,
Caṇḍettha nāgarājā iddhīmā āsīviso ghoraviso so taɱ mā viheṭhesīti.

Appeva maɱ na viheṭheyya iṅgha tvaɱ kassapa anujānāhi agyāgāranti
Dinnanti naɱ viditvā asamhito pāvisi bhayamatīto

Disvā isiɱ paviṭṭhaɱ ahināgo dummano padhūpāyi,
Sumanamanaso2- adhimano manussanāgopi tattha padhūpāyi

Makkhañca asahamāno ahināgo pāvakova pajjali,
Tejodhātūsu kusalo manusasanāgo'pi tattha pajjali.

Ubhīnnaɱ sajotibhūtānaɱ agyāgāraɱ udiccare jaṭilā3-,
Abhirūpo vata bho mahāsamaṇo nāgena viheṭhīyatīti bhaṇanti.

Atha rattiyā4- accayena ahināgassa5- acciyo na honti,
Iddhimano panuṭṭhitā6- anekavaṇṇā acchiyo honti

Nīlakā7- atha lohitikā mañjeṭṭhā pītikā8- eḷikavaṇṇāyo,
Aṅgīrasassa kāye anekavaṇṇā acciyo honti

Pattamhi odahitvā ahināgaɱ brāhmaṇassa dassesi,
Ayaɱ te kassapa nāgo pariyādinno assa tejasā tejoti

5. Atha kho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaɱ etadavoca: "idheva mahāmasaṇa, vihara ahaɱ te dhuvabhattenā"ti

Paṭhamaɱ pāṭihāriyaɱ.

1. "Ajjaṇho aggisālamhī"ti - machasaɱ [PTS 2.] "Sumanaso avimano"
3. "Ubhinnaɱ sajotibhutānaɱ agyāgāraɱ ādittaɱ hoti sampajjalitaɱ sajotibhūtaɱ udiccare jaṭilā"- ma. Cha, saɱ
4. "Atha tassā rattiyā" - machasaɱ "atha kho tassā rattiyā" [PTS]
5. "Yathā nāgassa" machasaɱ 6. "Panaṭhitā" machasaɱ: to. Vi; [PTS]
7. "Nīlā" machasaɱ 8. "Pītakā" - machasaɱ [PTS]

[BJT Page 056]
[page 026] 6. Atha kho bhagavā uruvelakassapassa jaṭilassa assamassa avidure aññatarasmiɱ vanasaṇḍe vihāsi. Atha kho cattāro vahārājā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā catuddisā aṭṭhaɱsu seyyathāpi mahantā aggikkhandhā.

Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "kālo mahāsamaṇa, niṭṭhitaɱ bhattaɱ. Ke nu kho te mahāsamaṇa, abhīkkantāya rattiyā abhikaudiccarelakappaɱ vanasaṇḍaɱ obhāsetvā yena tvaɱ tenupasaṅkamiɱsu? Upasaṅkamitvā taɱ abhivādetvā catuddisā aṭṭhaɱsu seyyathāpi mahantā aggikkhandhā?Ti.

"Ete kho kassapa, cattāro mahārājā yenāhaɱ tenupasaṅkamiɱsu dham savaṇāruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cattāropi mahārājā upasaṅkamissanti dhammasamaṇāya nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaɱ bhuñajitvā tasmiɱ yeva vanasaṇḍe vihāsi.

Dutiyaɱ pāṭihāriyaɱ.

97. Atha kho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ etadavoca: "kālo mahāsamaṇa, niṭṭhitaɱ bhattaɱ ke nu kho so mahāsamaṇa, abhīkkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena tvaɱ tenupasaɱnamiɱsu? Upasaɱkamitvā taɱ abhīvādetvā catuddisā aṭṭhaɱsu seyyathāpi maha aggigikkhandhā purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca?

[BJT Page 058]

"Eso kho kassapa, sakko devānamindo yenāhaɱ tenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma [page 027] sakko pi devānamindo upasaṅkamissati dhammasavaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaɱ bhuñajitvā tasmiɱ yeva vanasaṇḍe vihāsi.

Tatiyaɱ pāṭihāriyaɱ

18. Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

9. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "kālo mahāsamaṇa, niṭṭhitaɱ bhattaɱ ke nu kho so mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena tvaɱ tenupasaṅkamiɱsu? Upasaṅkamitvā taɱ abhivādetvā catuddisā aṭṭhaɱsu seyyathāpi maha aggigikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā?"Ti.
"Eso kho kassapa, brahmā savanasaṇḍetenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma brahmāpi sahampi upasaṅkamissati dhammasamaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaɱ bhuñajitvā tasmiɱ yeva vanasaṇḍe vihāsi.
Catutthaɱ pāṭihāriyaɱ

10. Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti. Kevalakappā ca aṅgamagadhā pahūtaɱ khādanīyaɱ bhojaniyaɱ ādāya abhikkamitukāmā honti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaɱ khādanīyaɱ bhojanīyaɱ ādāya abhikkamissanti. Sace mahāsāmaṇo mahājanakāye iddhīpāṭihāriyaɱ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhassati. Mama lābhasakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā"ti.

[BJT Page 060]

11. Atha kho bhagavā [page 028] uruvelakassapassa cetasā ceto parivitakkamaññāya uttarakuruɱ ganatvā tato piṇḍapātaɱ āharitvā anotattadahe paribhuñajitvā tattheva divāvihāraɱ akāsi.

12Vanasaṇḍelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "kālo mahāsamaṇa, niṭṭhitaɱ bhattaɱ. Kinnu kho mahāsamaṇa, bhiyyo nāgamāsi? Api ca mayaɱ taɱ sarāma: kinnu kho mahāsamaṇo nāgacchatī?"Ti. Khādinīyassa ca bhojaniyassa ca te paṭiviɱso1 ṭhapito"ti.

13. "Nanu te kassapa, etadahosi: etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaɱ khādanīyaɱ bhojanīyaɱ ādāya abhikkamissanti. Sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaɱ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhisti. Mama lābhakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā?"Ti.

14. "So kho ahaɱ kassapa, tava cetasā cetoparivitakkamaññāya uttarakuruɱ gantvā tato piṇḍapātaɱ āharitvā anotattadahe paribhuñjitvā tatthava divāvihāraɱ akāsī"nti.

15. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cetasā'pi cittaɱ pajānissati. Natveva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaɱ bhuñjitvā2- tasmiɱ yeva vanasaṇḍe vihāsi.

Pañcamaɱ pāṭihāriyaɱ

1. "Paṭivīso" - machasaɱ [PTS 2.] "Paribhuñji" [PTS]

[BJT Page 062]

61. Tena kho pana samayena bhagavato paɱsukulaɱ uppannaɱ hoti. Atha kho bhagavato etadahosi: "kattha nu kho ahaɱ paɱsukulaɱ dhoveyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiɱ khaṇitvā bhagavantaɱ etadavoca: "idha bhante, bhagavā paɱsukulaɱ dhovatu'ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaɱ paɱsukulaɱ parimaddeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiɱ sīlaɱ upanikkhīpi: "idha bhante, bhagavā paɱsukulaɱ parimaddatu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaɱ ālambitvā uttareya?"Nti. Atha kho kakudhe adhīvatthā devatā bhagavato cetasā ceto parivitakkamaññāya sākhaɱ oṇāmesi1- "idha bhante, [page 029] ālambitvā uttaretu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaɱ paɱsukulaɱ vissajjeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiɱ silaɱ upanikkhīpi. "Idhaɱ bhante, bhagavā paɱsukulaɱ vissajjetu"nti.

2. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "kālo mahāsamaṇa, niṭṭhitaɱ bhattaɱ. Kinnu kho mahāsamaṇa, nāyaɱ pubbe idha pokkharaṇī, sāyaɱ idha pokkharaṇī? Nayimā silā pubbe upanikkhittā kenimā silā upanikkhīttā? Nayimassa kakudhassa pubbe sākhā onatā, ?"Ti.
3. "Idha me kassapa, paɱsukulaɱ uppannaɱ ahosi. Tassa mayhaɱ kassapa, etadahosi: 'kattha nu kho ahaɱ paɱsukulaɱ dhoveyya?Nti. Atha kho kassapa, sakko devānamindo mama cetaso cetoparivitakka maññāya pāṇīnā pokkharaṇīɱ khaṇitvā maɱ etadavoca: "idha bhante, bhagavā paɱsukulaɱ dhovatu'ti. Sāyaɱ amanussena pāṇinā khatā2- pokkharaṇi. Tassa mayhaɱ kassapa, etadahosi: "kimhi nu kho ahaɱ paɱsukulaɱ parimaddeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiɱ sīlaɱ upanikkhīpi: "idha bhante, bhagavā paɱsukulaɱ parimaddatu"ti. Sāyaɱ amanussena upanikkhittā silā tassa mayhaɱ kassapa, etadahosi: 'kimhi nu kho ahaɱ ālambitvā uttareyya?"Nti. Atha kho kassapa kakudhe adhīvatthā devatā mama cetasā cetoparivitakkamaññāya sākhaɱ onāmesi: "idha bhante, bhagavā ālambitvā uttaretu"ti. Svāyaɱ āharabhattho kakudho. Tassa mayhaɱ kassapa, etadahosi: "kimhi nu kho ahaɱ paɱsukulaɱ vissajjeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiɱ silaɱ upanikkhipi. "Idha bhante bhagavā paɱsukulaɱ vissajjetu"nti. Sāyaɱ amanussena upanikkhittā silā"nti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo veyyāvaccaɱ karissati. Nattheva ca kho arahā yathā aha"nti atha kho bhagavā uruvelakassapassa jaṭilassa bhattaɱ bhuñajitvā tasmiɱ yeva vanasaṇḍe vihāsi.

1. "Onamesi" [PTS 2.] "Khaṇītā" machasaɱ; [PTS]

[BJT Page 064]

4. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato [page 030] kālaɱ ārocesi: "kālo mahā samaṇa, niṭṭhitaɱ bhatta"nti. "Gaccha, kassapa, 1- āyāmaha"nti. Uruvelakassapaɱ jaṭilaɱ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaɱ gahetvā paṭhamataraɱ āganatvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaɱ agyāgāre nisinnaɱ. Disvāna bhagavantaɱ etadavoca: "katamena tvaɱ mahāsamaṇa, maggena āgato? Ahaɱ tayā paṭhamataraɱ pakkanto. So tvaɱ paṭhamataraɱ āganatvā agyāgāre nisinno"ti. "Idhāhaɱ kassapa, taɱ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaɱ gahetvā paṭhamataraɱ āganatvā agyāgāre nisinno. Idaɱ kho kassapa, jambuphalaɱ vaṇṇasampannaɱ gandhasampannaɱ rasasampannaɱ. Sace ākaṅkhasi paribhuñajā"ti. "Alaɱ, mahāsamaṇa, tvaɱ yevetaɱ2 āharasi, 3- tvaɱ yevetaɱ paribhuñajā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maɱ paṭhamataraɱ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaɱ gahetvā paṭhamataraɱ āganatvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaɱ bhuñajitvā tasmiɱ yeva vanasaṇḍe vihāsi.

05. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaɱ ārocesi: "kālo mahā samaṇa, niṭṭhitaɱ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaɱ jaṭilaɱ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure ambo tāvatiɱsaɱ gantvā pāripucchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaɱ agyāgāre nisinnaɱ. Disvāna bhagavantaɱ etadavoca: "katamena tvaɱ mahāsamaṇa, maggena āgato? Ahaɱ tayā paṭhamataraɱ pakkanto. So tvaɱ paṭhamataraɱ āgantvā agyāgāre nisinno"ti. "Idhāhaɱ kassapa, taɱ uyyojetvā tāvatiɱsaɱ gantvā pāricchattaka pupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisinno. Idaɱ kho kassapa, pāricchattakapupphaɱ vaṇṇasampannaɱ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maɱ paṭhamataraɱ uyyojetvā tāvatiɱsaɱ gantvā pāricchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaɱ ārocesi: "kālo mahā samaṇa, niṭṭhitaɱ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaɱ jaṭilaɱ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure āmalakī tāvatiɱsaɱ gantvā pāripucchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaɱ agyāgāre nisinnaɱ. Disvāna bhagavantaɱ etadavoca: "kapāricchattakapupphaɱ āgato? Ahaɱ tayā paṭhamataraɱ pakkanto. So tvaɱ paṭhamataraɱ āgantvā agyāgāre nisinno"ti. "Idhāhaɱ kassapa, taɱ uyyojetvā tāvatiɱsaɱ gantvā pāricchattaka pupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisinno. Idaɱ kho kassapa, pāricchattakapupphaɱ vaṇṇasampannaɱ gandhasampana"nti4. [page 031] atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maɱ paṭhamataraɱ uyyojetvā tāvatiɱsaɱ gantvā pāricchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaɱ ārocesi: "kālo mahā samaṇa, niṭṭhitaɱ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaɱ jaṭilaɱ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure haritakī tāvatiɱsaɱ gantvā pāripucchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaɱ agyāgāre nisinnaɱ. Disvāna bhagavantaɱ etapāricchattakapupphaɱṇa, maggena āgato? Ahaɱ tayā paṭhamataraɱ pakkanto. So tvaɱ paṭhamataraɱ āgantvā agyāgāre nisinno"ti. "Idhāhaɱ kassapa, taɱ uyyojetvā tāvatiɱsaɱ gantvā pāricchattaka pupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisinno. Idaɱ kho kassapa, pāricchattakapupphaɱ vaṇṇasampannaɱ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maɱ paṭhamataraɱ uyyojetvā tāvatiɱsaɱ gantvā pāricchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaɱ ārocesi: "kālo mahā samaṇa, niṭṭhitaɱ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaɱ jaṭilaɱ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure tāvatiɱsaɱ gantvā pāripucchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaɱ agyāgāre nisinnaɱ. Disvāna bhagavantaɱ etadavoca: "katamena tvaɱ mahāsamaṇa, magepāricchattakapupphaɱraɱ pakkanto. So tvaɱ paṭhamataraɱ āgantvā agyāgāre nisinno"ti. "Idhāhaɱ kassapa, taɱ uyyojetvā tāvatiɱsaɱ gantvā pāricchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisinno. Idaɱ kho kassapa, paricchattakapupphaɱ vaṇṇasampannaɱ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maɱ paṭhamataraɱ uyyojetvā tāvatiɱsaɱ gantvā pāricchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
1. "Gaccha tvaɱ kassapa. Machasaɱ; [PTS 2.] "Tvaɱyeva taɱ; [PTS]gantvāhasi" machasaɱ 4. "Sace ākaṅkhasi gaṇhāti. Alaɱ mahāsamaṇa, tvaɱ yeva taɱ arahasi tvaɱ yeva taɱ gaṇhāti" ma, cha, saɱ; [PTS]

[BJT Page 066]

6. Tena kho pana samayena te jaṭilā aggiɱ paricaritukāmā na sakkonti kaṭṭhāni phāletuɱ. Atha kho tesaɱ jaṭilānaɱ etadahosi: "nissaɱsayaɱ kho mahāsamaṇassa iddhānubhāvo, yathā mayaɱ na sakkoma kaṭṭhāni phāletu"pāricchattakapupphaɱuruvelakassapaɱ jaṭilaɱ etadāvoca: "phālīyantu kassapa, kaṭṭhānī?"Ti. "Paricchattakapupphaɱkideva pañca kaṭṭhasatāni phāliyiɱsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma kaṭṭhānipi na phālīyissanti. 1- Nattheva ca kho arahā yathā aha"nti.

7. Tena kho pana samayena te jaṭilā aggiɱ paricaritukāmā na sakkonti aggiɱ jāletuɱ. Atha kho tesaɱ jaṭilānaɱ etadahosi: "nissaɱsayaɱ kho mahāsamaṇassa iddhānubhāvoākaṅkhasikkoma aggiɱ jāletu"nti. Atha kho bhagavā uruvelakassapaɱ jaṭilaɱ etadāvoca: "ujjālīyantu kassapa, aggi?"Ti. "Ujjāliyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni ujjāliɱsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na ujjāliyissanti. 2- Nattheva ca kho arahā yathā aha"nti.

8. Tena kho pana samayena te jaṭilā aggiɱ paricaritvā na sakkonti aggiɱ
Vijjhāpetuɱ. Atha kho tesaɱ jaṭilānaɱ etadahosi: "nissaɱsayaɱ kho mahāsamaṇassa iddhānubhāvo, yathā mayaɱ na sakkoma aggiɱ vijjhāpetu"nti. Atha kho bhagavā uruvelakassapaɱ jaṭilaɱ etadāvoca: "vijjhayantu kassapa, aggi?"Ti. "Vijjhāyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni vijjhāyiɱsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na vijjhāyissanti. 3- Nattheva ca kho arahā yathā aha"nti.

9. Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāya ummujjantipi. Nimmujjantipi ummujja nimmujjampi karonti. Atha kho bhagavā pañcamattāni mandāmukhīsatāni abhinimmini yattha te jaṭilā uttaritvā visīvesuɱ. 4- [page 032] atha kho tesaɱ jaṭilānaɱ etadahosi: "nissaɱsayaɱ kho mahāsamaṇassa iddhānubhāvo, yathāyimā mandāmukhīyo nimmitā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma tāva bahu mandāmukkhiyo abhinimminissanti. Nattheva ca kho arahā yathā aha"nti.

1. "Phāliyissanti" machasaɱ [PTS 2. ']Ujjaliyissanti" ma, cha, saɱ [PTS]
3. "Vijjhāyissanti" machasaɱ [PTS 4. ']Visibbesuɱ "ma, cha, saɱ [PTS]

[BJT Page 068]

10. Tena kho pana samayena mahā akālamegho pāvassi. 1Mahā udakavāhako sañjāyi. Yasmiɱ padese bhagavā viharati, so padeso udakena otthaṭo hoti. 2Atha kho bhagavato etadahosi: "yannūnāhaɱ samantā udakaɱ ussādetvā 3majjhe reṇugatāya4 bhumiyā caṅkameyya,nti. Atha kho bhagavā samantā udakaɱ ussādetvā majjhe reṇugatāya bhūmiyā caṅkami. Atha kho uruvelakassapo jaṭilo "māheva kho mahāsamaṇo udakena vūḷho ahosi"ti. Nāvāya sambahulehi jaṭilehi saddhīɱ, yasmiɱ padese bhagavā viharati, taɱ padesaɱ agamāsi. Addasā kho uruvelakassapo jaṭilo bhagavantaɱ samantā udakaɱ ussādetvā majjhe reṇugatāya bhumiyā caṅkamantaɱ disvāna bhagavantaɱ etadavoca: "idannu tvaɱ mahāsamaṇā"ti, "ayamahamasmi5kassapā"ti. Bhagavā vehāsaɱ abbhuggantvā nāvāya paccuṭṭhāsi. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma udakampi nappasahissati. 6- Nattheva ca kho arahā yathā aha"nti.

11. Atha kho bhagavato etadahosi: "cirampi kho imassa moghapurisassa evaɱ bhavissati: 'mahiddhiko kho mahāsamaṇo mahānubhāvo, nattheva ca kho arahā yathā aha'nti yannūnāhaɱ imaɱ jaṭilaɱ saɱvejeyya"nti. Atha kho bhagavā uruvelakassapaɱ jaṭilaɱ etadavoca: "neva kho tvaɱ7- kassapa, arahā. Napi arahattamaggaɱ samāpanno. 8- Sāpi te paṭipadā natthi, yāya tvaɱ arahā vā assasi9- arahattamaggaɱ vā samāpanno"ti.

12. Atha kho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavoca: "labheyyāhaɱ bhante, bhagavato santike pabbajjaɱ labheyyaɱ upasampadā"nti. "Tvaɱ kho'si kassapa, pañcannaɱ jaṭilasatānaɱ nāyako vināyako aggo pamukho pāmokkho. Tepi tāva apalokehi, yathā te maññissanti, tathā karissantī"ti.

13. Atha kho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami upasaṅkamitvā te jaṭile etadavoca: "icchāmahaɱ [page 033] bho mahāsamaṇe brahmacariyaɱ carituɱ. Yathā bhavanto maññanti, tathā karontu"ti. "Cirapaṭikā mayaɱ bho, mahāsamaṇe abhippasannā, sace bhavaɱ mahāsamaṇe brahamacariyaɱ carissati, sabbeva mayaɱ mahāsamaṇe brahmacariyaɱ carissāmā"ti.

1. "Vasasi" [PTS] "anutthaṭo" machasaɱ, [PTS] "patthaṭo" to, vi,
3. "Ussāretvā " machasaɱ, [PTS 4.] "Reṇuhatāya "to, vi, [PTS]
5. "Ahamasmi'ma. Nu. Pa 6. "Na pavāhissati" machasaɱ, [PTS]
7. "Neva ca kho tvaɱ" machasaɱ 8. "Arahamagga samāpanno"to, vi.
"Arahattamagga samāpanno"ti bahusu 9. Assa ma, nu, pa, [PTS]

[BJT Page 070]

14. Atha kho te jaṭilā kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake pavāhetvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavocuɱ: "labheyyāma mayaɱ bhante, bhagavato santike pabbajjaɱ labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca "svākkhāto dhammo. Caratha brahmariyaɱ sammā dukkhassa antakiriyāyā"ti. Sāva tesaɱ āyasmantānaɱ upasampadā ahosi.

15. Addasā kho nadīkassapo jaṭilo kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātuno upassaggo1- ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraɱ jānāthā"ti. Sāmañca tīhi jaṭilasatehi 2- yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ uruvelakassapaɱ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaɱ seyya"nti atha kho te jaṭilā kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake pavāhetvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavocuɱ: "labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti. Sāva tesaɱ āyasmantānaɱ upasampadā ahosi.

16. Addasā kho gayākassapo jaṭilo kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātunaɱ upassaggo ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraɱ jānāthā"ti. Sāmañca dvīhi jaṭilasatehi yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ uruvelakassapaɱ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaɱ seyya"nti.

17. Atha kho te jaṭilā kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake pavāhetvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavato [page 034] pādesu sirasā nipatitvā bhagavantaɱ etadavocuɱ: "labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svākkhāto dhammo caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti. Sāva tesaɱ āyasmantānaɱ upasampadā ahosi.

Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phālīyiɱsu,
Phāliyiɱsu aggī na ujjaliɱsu ujjalīɱsu na vijjhāyiɱsu.

Vijjhāyiɱsu pañcamandāmukhīsatāni abhinimmini,
Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.

1. "Upasaggo" machasaɱ, [PTS 2.] "Jaṭilasatehi saddhiɱ" machasaɱ [PTS]

[BJT Page 072]

18. Atha kho bhagavā uruvelāyaɱ yathābhirattaɱ viharitvā yena gayāsīsaɱ tena pakkāmi mahatā bhikkhusaṅghena saddhiɱ bhikkhusahassena sabbeheva purāṇajaṭilehi. Tatra sudaɱ bhagavā gayāyaɱ viharati gayāsīse saddhiɱ bhikkhusahassena. Tatra kho bhagavā bhikkhū āmantesi:
"Sabbaɱ bhikkhave ādittaɱ kiñca bhikkhave, sabbaɱ ādittaɱ? Cakkhuɱ1bhikkhave ādittaɱ. Rūpā ādittā. Cakkhuviññāṇaɱ ādittaɱ. Cakkhusamphasso āditto. Yampidaɱ cakkhusamphassapaccayā upajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ādittaɱ. Kena ādittaɱ? Rāgagginā dosagginā mohagginā ādittaɱ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Sotaɱ ādittaɱ. Saddā ādittaɱ. Yampidaɱ sotasamphassapaccayā upajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ādittaɱ. Kena ādittaɱ? Rāgagginā dosagginā mohagginā ādittaɱ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Ghāṇaɱ ādittaɱ. Ghandhā ādittaɱ. Ghāṇaviññāṇaɱ ādittaɱ. Yampidaɱ ghāṇatasamphassapaccayā upajjati vedayitaɱ
Sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ādittaɱ. Kena ādittaɱ? Rāgagginā dosagginā mohagginā ādittaɱ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Jivhā ādittā. Rasā ādittā. Jivhāviññāṇaɱ ādittaɱ. Yampidaɱ rasātasamphassapaccayā upajjati vedayitaɱ
Sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ādittaɱ. Kena ādittaɱ? Rāgagginā dosagginā mohagginā ādittaɱ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Kāyo ādittā. Phoṭṭhabbā ādittā. Kāyaviññāṇaɱ ādittaɱ. Yampidaɱ phoṭṭhabbatasamphassapaccayā upajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ādittaɱ. Kena ādittaɱ? Rāgagginā dosagginā mohagginā ādittaɱ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Mano ādittā. Dhammā ādittā. Manoviññāṇaɱ ādittā. Manosamphassā āditto yampidaɱ manosamphassapaccayā upajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi ādittaɱ. Kena ādittaɱ? Rāgagginā dosagginā mohagginā ādittaɱ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Rupesupi nibbindati. Cakkhuviññāṇepi nibbindati. Cakkhusamphassepi nibbindati. Yampidaɱ cakkhusamphassapaccayā upajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmimpi nibbindati.

"Sotasmimpi nibbindati. Saddesupi nibbindati yampidaɱ sotaviññāṇepi nibbindati. Sotasamphassepi nibbindati. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmiɱ nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyā'ti.

"Ghāṇasmimpi nibbindati. [page 035] gandhesupi nibbindati yampidaɱ ghandhaviññāṇepi nibbindati. Ghandhasamphassepi nibbindati. Yampidaɱ gandhesusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmiɱ nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyā'ti.

"Jivhāyapi nibbindati. Rasesupi nibbindati. Yampidaɱ rasaviññāṇepi nibbindati
. Rassatasamphassepi nibbindati. Yampidaɱ rassamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmiɱ nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyā'ti.

"Kāyasmampi nibbindati. Phoṭṭhabbasupi nibbindati. Yampidaɱ phoṭṭhabbaviññāṇepi nibbindati. Pheṭṭhabbatasamphassepi nibbindati yampidaɱ phoṭṭhabbasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmiɱ nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyā'ti.

"Manasmimpi nibbindati. Dhammesupi nibbindati. Yampidaɱ manoviññāṇepi nibbindati. Mānosamphassepi nibbindati yampidaɱ mānosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmiɱ nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyā'ti.

19. Asamiñca pana veyyākaraṇasmiɱ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciɱsu.

Ādittapariyāyaɱ niṭṭhitaɱ.

Uruvelapāṭihāriyaɱ.

Tatiyakabhāṇavāraɱ niṭṭhitaɱ

1. "Cakkhu ādittaɱ" ma, nu, pa syā,

[BJT Page 074]

Atha kho bhagavā gayāsīse yathābhirattaɱ viharitvā yena rājagahaɱ, tena cārikaɱ pakkāmi mahatā bhikkhusaṅghena saddhiɱ bhikkhusahassena sabbeheva purāṇajaṭilehi. Atha kho bhagavā anupubbena cārikaɱ caramāno yena rājagahaɱ, tadavasari. Tatra sudaɱ bhagavā rājagahe viharati laṭṭhivane1- suppatiṭṭhe cetiye. Assosi kho rājā māgadho seniyo bimbisāro "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito rājagahaɱ anuppatto rājagahe viharati laṭṭhivane suppatiṭṭhe cetiye. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇā kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā.2 So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhīññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañajanaɱ kevalaparipuṇṇaɱ, parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.

2. Atha kho rājā seniyo bimbisāro dvādasanahutehi māgadhikehi brāhmaṇagahapatikehi parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Tepi kho dvādasanahunā māgadhikā brāhmaṇagahapatikā [page 036] appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavatā saddhiɱ sammodiɱsu. Sammodaniyaɱ kathaɱ sārānīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yena bhagavā tenañjaliɱ paṇāmetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

3.
Atha kho tesaɱ dvādasanahutānaɱ māgadhikānaɱ brāhmaṇagahapatikānaɱ etadahosi: "kinnu kho mahāsamaṇo uruvelakassape brahmacariyaɱ carati? Udāhu uruvela kassapo mahāsamaṇo brahmacariyaɱ carati?"Ti. Atha kho tesaɱ dvādasanahutānaɱ māgadhikānaɱ brāhmaṇagahapatikānaɱ cetasā cetoparivitakkamaññāya āyasmantaɱ uruvelakassapaɱ gāthāya ajjhābhāsi:

1. "Laṭṭhicanuyyāte" sya; [PTS 2.] "Bhagavāti" machasaɱ

[BJT Page 076]

4. "Kimeva disvā uruvelavāsī
Pahāsi aggiɱ kisakovadāno,
Pucchāmi taɱ kassapa etamatthaɱ
Kathaɱ pahīṇaɱ tava aggihutta"nti.

"Rūpe ca sadde ca atho rase ca
Kāmitthiyo cābhivadanti yaññā,
Etaɱ malanti upadhīsu ñatvā
Tasmā na yiṭṭhe na hute arañji"nti.

"Ettha ca 1- te mano na ramittha (kassapāti bhagavā)
Rūpesu saddesu atho rasesu,
Atha kho carahi devamanussaloke
Rato mano kassapa brūhi metanti

"Disvā padaɱ santamanūpadhikaɱ
Akiñcanaɱ kāmabhave asattaɱ,
Anaññathābhāvimanaññaneyyaɱ
Tasmā na yiṭṭhe na hute arañji"nti.

5. Atha kho āyasmā uruvelakassapo uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavoca: "satthā me bhante, bhagavā. Sāvako'hamasmi,ti. Atha kho tesaɱ dvādasanahutānaɱ māgadhikānaɱ brāhmaṇagahapatikānaɱ etadahosi: "uruvelakassapo mahāsamaṇo brahmacariyaɱ caritī"ti. Atha kho bhagavā tesaɱ dvādasanahutānaɱ māgadhikānaɱ brāhmaṇagahapatikānaɱ cetasā [page 037] cetoparivitakkamaññāya ānupubbīkathaɱ kathesi. Seyyathīdaɱ dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādinavaɱ okāraɱ saṅkilesaɱ nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya, evameva ekādasanahutānaɱ māgadhikānaɱ brāhmaṇagahapatikānaɱ bimbisārapamukhānaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma"nti. Ekaɱ nahutaɱ2 upāsakattaɱ paṭivedesi.

1. "Ettheva" machasaɱ 2. "Ekanahutaɱ" machasaɱ [PTS]

[BJT Page 078]

6. atha kho rājā māgadho seniyo bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tīṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: "pubbe me bhante, kumārassa sato pañca assāsakā ahesuɱ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato pañca assāsakā ahesuɱ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato etadahosi: 'aho vata maɱ rajje abhisiñceyyu'nti. Ayaɱ kho me bhante, paṭhamo assāsako ahosi. So me etarahi samiddho. 'Tassa ca me vijitaɱ arahaɱ sammā sammuddho okkameyyā'ti samiddho. 'Tañcāhaɱ bhagavantaɱ payirupāseyya'nti. Ayaɱ kho me bhante, tatiyo assāsako ahosi. So me etarahi samiddho. 'So ca me bhagavā dhammā deseyyā'ti. Ayaɱ kho me bhante, catuttho assāsako ahosi. So me etarahi samiddho. 'Tassa cāhaɱ bhagavato dhammaɱ ājāneyya'nti. Ayaɱ kho me bhante, pañcamo assāsako ahosi. So me etarahi samiddho. Pubbe me bhante, kumārassa sato ime pañca assāsakā ahesuɱ. Te me etarahi samiddhā"
7.
"Abhikkantaɱ bhante. Abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhareyya cakkhumanto rūpāni dakkhīntī"ti, evamevaɱ bhagavatā anekapariyāyena dhammañca bhikkhusaṅghañca, upāsakaɱ maɱ bhante, 1bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Adhivāsetu ca me bhante, [page 038] bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhīvāsesi bhagavā tuṇhībhāvena.

8. Atha kho rājā māgadho seniyo bimbisāro bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhīṇaɱ katvā pakkāmi. Atha kho rājā māgadho seniyo bimbisāro tassā rattiyā accayena paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: "kālo bhante. Niṭṭhitaɱ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ pāvisi mahatā bhikkhusaṅghena saddhīɱ bhikkhusahassena sabbeheva purāṇa jaṭilehi. Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaɱ abhinimminitvā buddhapamukhassa saṅghassa2 purato purato gacchati imā gāthāyo gāyamāno.

1. "Upāsakaɱ maɱ' machasaɱ 2. "Bhikkhu saṅghassa' ma, cha, saɱ [PTS]

[BJT Page 080]

9. "Danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi,
Siṅgīnikkhasavaṇṇo rājagahaɱ pāvisi bhagavā.

Santo santehi purāṇa jaṭilehi vippamutto vippamuttehi,
Saṅgīnikkhasavaṇṇo rājagahaɱ pāvisi bhagavā

Mutto muttehi saha purāṇa jaṭilehi vippamutto vippamuttehi,
Siṅgīnikkhasavaṇṇo rājagahaɱ pāvisi bhagavā.

Tiṇṇo tiṇṇehi saha purāṇa jaṭilehi vippamutto vippamuttehi,
Saṅgīnikkhasavaṇṇo rājagahaɱ pāvisi bhagavā

Dasavāso dasabalo dasadhammavidu dasa hi cupeto
So dasasataparivāro rājagahaɱ pāvisi bhagavā"ti.

Manussā sakkaɱ devānamindaɱ passitvā evamāhaɱsu: "abhirūpo vatāyaɱ māṇavako. Dassanīyo vatāyaɱ māṇavako. Pāsādiko vātāyaɱ māṇavako. Tassa nu kho ayaɱ māṇavako?"Ti. Evaɱ vutte sakko devānamindo te manusse gāthāya ajjhābhāsī:
"Yo dhīro sabbadhi danto suddho appaṭipuggalo,
Arahaɱ sugato loke tassāhaɱ paricārako"ti

10. Atha kho bhagavā yena rañño māgadhassa seniyassa bibbisārassa nivesanaɱ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho rājā māgadho seniyo bimbisāro buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ oṇītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnassa [page 039]] khā rañño māgadhassa seniyassa bimbisārassa etadahosi: "kattha nu kho bhagavā vihareyya, yaɱ assa gāmato neva atidure na accāsanna1 gamanāgamanasampannaɱ aṭṭhikānaɱ aṭṭhikānaɱ manussānaɱ abhīkkamanīyaɱ divā appakiṇṇaɱ rattiɱ appasaddaɱ appanigghosaɱ vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasārappa,nti. Atha kho rañño māgadhassa seniyassa bimbisārassa etadahosi: idaɱ kho amhākaɱ veḷuvanaɱ uyyānaɱ gāmato neva atidure na accāsanne gamanāgamanasampannaɱ aṭṭhikānaɱ aṭṭhikānaɱ manussānaɱ abhikkamanīyaɱ divā appakiṇṇaɱ rattiɱ appasaddaɱ appanigghosaɱ vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasāruppaɱ. Yannūnāhaɱ veḷuvanaɱ uyyānaɱ buddhapamukhassa bhikkhusaṅghassa dadeyya"nti.

1. "Naca accāsanne" machasaɱ "naccāsanne" to. Vi.
[BJT Page 082]

11. Atha kho rājā māgadho seniyo bimbisāro sovaṇṇamayaɱ bhiṅkāraɱ gahetvā bhagavato onojesi: "etāhaɱ bhante, veḷuvanaɱ uyyānaɱ buddhapamukhassa saṅghassa dammi"ti. Paṭiggahesi bhagavā ārāmaɱ. Atha kho bhagavā rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhu āmantesi: "anujānāmi bhikkhave ārāma"nti.

12. Tena kho pana samayena sañjayo paribbājako jājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiɱ aḍḍhateyyehi paribbājakasatehi. Tena kho pana samayena sāriputtamoggallānā sañjaye paribbājake brahmacariyaɱ caranti. Tehi katikā katā hoti: "yo paṭhamaɱ amataɱ adhigacchati, so itarassa ārocetu"ti. Atha kho āyasmā assaji pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisi. Pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhu iriyāpathasampanno.

13. Addasā kho sāriputto paribbājako āyasmantaɱ assajiɱ rājagahe piṇḍāya carantaɱ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuɱ iriyāpathasampannaɱ disvānassa etadahosi: "ye vata loke arahanto vā arahattamaggaɱ vā samāpannā, ayaɱ tesaɱ bhikkhu aññataro. Yannūnāhaɱ [page 040] imaɱ bhikkhuɱ upasaṅkamitvā pucacheyyaɱ, kaɱ'si tvaɱ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaɱ dhammaɱ rocesī?"Ti.

14. Atha kho sāriputassa paribbājakassa etadahosi: "akālo kho imaɱ bhikkhuɱ pucchituɱ, antaragharaɱ paviṭṭho piṇḍāya carati. Yannūnāhaɱ imaɱ bhikkhuɱ piṭṭhito piṭṭhito anubandheyyaɱ. Atthikehi upaññātaɱ magga"nti. Atha kho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaɱ ādāya paṭikkami. Atha kho sāriputato1paribbājako yenāyasmā assaji, tenupasaṅkami. Upasaṅkamitvā ayāsmatā assajinā saddhiɱ smamodi. Sammodanīyaɱ kathaɱ sārānīyiɱ vitisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho sāriputto pararibbājako āyasmantaɱ assajiɱ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇṇo pariyodāto. Kaɱ'si tvaɱ āvuso, uddissa pabbajito? Ko vā te satvā? Kassa vā tvaɱ dhammaɱ rocesī?"Ti.

1. "Sāriputtopi" machasaɱ

[BJT Page 084]

15. " Atthāvuso mahāsamaṇo sakyaputo sakyakulā pabbajito. Tāhaɱ bhagavantaɱ uddissa pabbajito. So ca me bhagavā satthā tassa cāhaɱ bhagavato dhammaɱ rocemī"ti. "Kiɱvādī panāyasmato satthā kimakkhāyī?" "Ahaɱ kho āvuso, navo acirapabbajito. Adhūnāgato imaɱ dhammavinayaɱ na tāhaɱ sakkomi vitthārena dhammaɱ desetuɱ. Api ca te saṅkhittena atthaɱ vakkhāmī"ti. Atha kho sāriputto paribbājako "āyasmantaɱ assajiɱ etadavoca: "hotu āvuso

"Appaɱ vā bahuɱ vā bhāsassu atthaññeva me brūhi,
Attheneva me attho kiɱ kāhasi vyañjanaɱ bahu"nti.

Atha kho āyasmā assaji sāriputtassa paribbājakassa imaɱ dhammapariyāyaɱ abhāsi:

Ye dhammā hetuppabhavā tesaɱ hetuɱ tathāgato āha,
Tesañca yo nirodho evaɱvādi mahāsamaṇo"ti.

Atha kho sāriputtassa paribbājakassa imaɱ dhammapariyāyaɱ sutvā virajaɱ vitamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma"nti.

"Eseva dhammo yadi tāvadeva paccabyathā1- padamasokaɱ,
Adiṭṭhaɱ abbhatītaɱ bahukehi kappanhutehī"ti.

16. Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkamitvā addasā kho moggalāno paribbājako sāriputtaɱ paribbājakaɱ duratova āgacchantaɱ. Disvāna sāriputtaɱ [page 041] paribbājakaɱ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kacci no tvaɱ 2- āvuso, amatamadhitato?"Ti. "Āmāvuso, amataɱ adhigato"ti. "Yathā kathampana tvaɱ āvuso, amataɱ adhigato?"Ti. "Idhāhaɱ āvuso, addasaɱ assajiɱ bhikkhuɱ rājagahe piṇaḍāya carantaɱ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuɱ iriyāpathasampannaɱ. Disvāna me etadahosi: "ye vata loke arahanto vā arahantamaggaɱ vā samāpannā. Ayaɱ tesaɱ bhikkhu aññataro. Yannūnāhaɱ imaɱ bhikkhuɱ upasaṅkamitvā puccheyyaɱ: kaɱ'si tvaɱ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaɱ dhammaɱ rocesi?"Ti. Tassa mayhaɱ āvuso etadahosi: "akālo kho imaɱ bhikkhuɱ pucchituɱ, antaragharaɱ paviṭṭho piṇḍāya carati. Yannūnāhaɱ imaɱ bhikkhuɱ piṭṭhito piṭṭhito anubandheyyaɱ. Atthikehi upaññātaɱ magga"nti.

1. "Paccabyattha" machasaɱ 2. "Kaccinu tvaɱ" [PTS]

[BJT Page 086]

17. Atha kho āvuso assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaɱ ādāya paṭikkami. Atha khvāhaɱ āvuso, yena assaji bhikkhu tenupasaṅkami upasaṅkamitvā assajinā bhikkhunā saddhiɱ sammodiɱ sammodanīyaɱ kathaɱ sāranīyaɱ vītisāretvā ekamantaɱ aṭṭhāsiɱ. Ekamantaɱ ṭhito kho ahaɱ āvuso assajiɱ bhikkhuɱ etadavocaɱ: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kaɱ'si tvaɱ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaɱ dhammaɱ rocesī?"Ti.

'Atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito. Tāhaɱ bhagavantaɱ uddissa pabbajito. So ca me bhagavā satthā. Tassa cāhaɱ bhagavato dhammaɱ rocemī"ti. "Kiɱvādi panāyasmato satthā? Kimakkhāyī?"Ti. "Ahaɱ kho āvuso, navo acirapabbajito. Adhunāgato imaɱ dhammavinayaɱ, na tāhaɱ sakkomi vitthārena dhammaɱ desetuɱ. Api ca te saṅkhittena atthaɱ vakkhāmī"ti. 1-

"Appaɱ vā bahuɱ vā bhāsassu atthaññeva me brūhi,
Attheneva me attho kiɱ kāhasi vyañjanaɱ bahu"nti.

Atha kho āvuso, assaji bhikkhu2- imaɱ dhammapariyāyaɱ abhāsi:

"Ye dhammā hetuppabhavā tesaɱ hetuɱ tathāgato āha,
Tesañca yo nirodho evaɱvādi mahāsamaṇo"ti

Atha akhā moggallānassa paribbājakassa imaɱ dhammapariyāyaɱ [page 042] sutvā virajaɱ vitamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamma"nti.

"Eseva dhammo yadi tāvadeva paccabyātha padamasokaɱ,
Adiṭṭhaɱ abbhatītaɱ bahukehi kappanahutehī"ti.

18. Atha kho moggallāno paribbājako sāriputtaɱ paribbājakaɱ etadavoca: "gacchāma mayaɱ āvuso, bhagavato santike. So no bhagavā satthā"ti. Imāni kho āvuso aḍḍhateyyāti paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti. Te'pi tāva apalokema3- yathā te maññissanti, tathā karissantī"ti.

1. "Athakhavāhaɱ āvuso, assajiɱ bhikkhuɱ etadavoca hotu āvuso 'ti machasaɱ aññesu potthakesu na dissate vākyamidaɱ.
2. "Āyasmā assaji bhikkhu" ma, nu, pa; to, vi, 3. "Apalokāma" ma. Nu. Pa

[BJT Page 088]

19. Atha kho sāriputtamoggallānā yena te paribbājakā, tenupasaṅkamiɱsu. Upasaṅkamitvā te paribbājake etadavocuɱ: "gacchāma mayaɱ āvuso, bhagavato santike. So no bhagavā satthā"ti "mayaɱ āyasmante nissāya āyasmante sasmapassantā idha viharāma. Sace āyasmantā mahāsamaṇe brahmacariyaɱ carissanti, sabbeva mayaɱ mahāsamaṇe brahmacariyaɱ carissāmā"ti.

Atha kho sāriputtamoggallānā yena sañjayo paribbājakā, tenupasaṅkamiɱsu. Upasaṅkamitvā sañjayaɱ paribbājakaɱ etadavocuɱ: "gacchāma mayaɱ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaɱ āvuso, mā gamittha, sabbeva tayo imaɱ gaṇaɱ pariharissāmā"ti.

Dutiyampi kho sāriputtamoggallānā sañjayaɱ paribbājakaɱ, etadavocuɱ: "gacchāma mayaɱ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaɱ āvuso, mā gamittha, sabbeva tayo imaɱ gaṇaɱ pariharissāmā"ti.

Tatiyampi kho sāriputtamoggallānā sañjayaɱ paribbājakaɱ, etadavocuɱ: "gacchāma mayaɱ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaɱ āvuso, mā gamittha, sabbeva tayo imaɱ gaṇaɱ pariharissāmā"ti.

20. Atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaɱ tenupasaṅkamiɱsu. Sañjayassa pana paribbājakassa nattheva uṇhaɱ lohitaɱ mukhato uggañachi.

Addāsā kho bhagavā sāriputtamoggallāne duratova āgacchante. Disvāna bhikkhū āmantesī: "ete bhikkhave dve sahāyā āgacchanti kolito upatisso ca. Etaɱ me sāvakayugaɱ bhavissati aggaɱ bhaddayuga"nti.

"Gambhire ñāṇavisaye anuttare upadhisaṅkhaye,
Vimutte appatte veḷuvanaɱ atha ne satthā byākāsi.
Ete dve sahāyā āgacchanti1- kolito upatisso ca,
Etaɱ me sāvakayugaɱ bhavissati aggaɱ bhaddayuga"ntita

21. Atha kho sāriputtamoggallānā yena bhagavā [page 043] tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavocuɱ- "labheyyāma mayaɱ bhante, bhagavato santike pabbajjaɱ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti. Sova tesaɱ āyasmantānaɱ upasampadā ahosi.

1. "Āyanti" ma, nu, pa, to, ci, [PTS]

[BJT Page 090]

22. Tena kho pana samayena abhiññātā abhiññātā māgadhakā kulaputtā bhagavati brahmacariyaɱ caranti. Manussā ujjhāyanti khiyanti vipācenti: "aputtakatāya paṭipanno. Samaṇo gotamo. Kulupacchedāya paṭipanno samaṇo gotamo. Idāni tena 1jaṭilasahassaɱ pabbajitaɱ imāni ca aḍaḍhateyyāti paribbājakasatāni sañjeyyāni2 pabbājitāni. Ime ca abhiññātā abhiññātā māgadhakā kulaputtā samaṇe gotame brahmacariyaɱ carantī"ti. Apissu bhikkhu disvā imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaɱ giribbajaɱ,
Sabbe sañjeyyake netvā3- kaɱ su'dāni nayissatī"ti.

23. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ: atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave so saddo ciraɱ bhavissati. Sattāhameva bhavissati. Sattāhassa accayena antaradhāyissati. Tena hi bhikkhave, ye tumhe imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaɱ giribbajaɱ,
Sabbe sañjeyyake netvā kaɱ su'dāni nayissatī, "ti.

Te tumhe imāya gāthāya paṭicodetha: -

'Nayanti ve mahāvīrā saddhammena tathāgatā,
Dhammena nayamānānaɱ kā asuyā vijānata"nti.

Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaɱ giribbajaɱ,
Sabbe sañjeyyake netvā kaɱ su'dāni nayissatī"ti.

Bhikkhū te manusse imāya paṭicodenti: -

"Nayanti ve mahāvīrā saddhammena tathāgatā,
Dhammena nayamānānaɱ kā usuyā vijānata"nti.

[page 044] manussā dhammena kira samaṇā sakyaputtiyā nenti no adhammenā"ti. Sattāhameva so saddo ahosi. Sattāhassa accayena antaradhāyi.

Sāriputtamoggallānapabbajjā niṭṭhitā.

Catutthakabhāṇavāraɱ niṭṭhitaɱ

1. "Anena" machasaɱ 2. "Sañjayāni" machasaɱ to, vi,
3. "Sañjaye netthāna" machasaɱ

[BJT Page 92]

1. Tena kho pana samayena bhikkhū anupajjhāyakā1anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti. Manussānaɱ2- bhuñajamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmenti. Upari khādaniyepi uttiṭṭhapattaɱ upanāmetti. Upari khādaniyepi uttiṭṭhapattaɱ upanāmenti. Upari pānīyepi uttiṭṭhapattaɱ upanāmenti. Sāmaɱ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

92. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaɱ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaɱ? Upanāmessanti? Upari pānīyepi uttiṭṭhapattaɱ upanāmessanti? Uccāsaddā mahāsaddā viharissanti seyyathāpi brahmaṇā brāhmaṇabhojane?"Ti.

3. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ: ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaɱ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaɱ upanāmessanti? Upari pānīyepi uttiṭṭhapattaɱ upanāmessanti? Sāmaɱ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

4. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ santipātāpetvā bhikkhū paṭipucchi: "saccaɱ kira bhikkhave, bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaɱ [page 045] bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaɱ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaɱ upanāmessanti? Upari pānīyepi uttiṭṭhapattaɱ upanāmenti? Sāmaɱ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti.

1. "Anupajjhāyakā anācariyakā" machasaɱ 2. "Te manussānaɱ" [PTS]; to. Vi.
[BJT Page 094]

05. "Saccaɱ bhagavā ti. " 1- Vigarahi buddho bhagavā ananucchaviyaɱ 2- bhikkhave, tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave, moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaɱ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaɱ upanāmessanti? Upari pānīyepi uttiṭṭhapattaɱ upanāmessanti? Sāmaɱ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti.

6. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

Anujānāmi, bhikkhave, upajjhāyaɱ. Upajjhāyo bhikkhave, saddhivihārikamhi puttacittaɱ upaṭṭhapessati. 4- Saddhivihāriko upajjhāyamhi pitucittaɱ upaṭṭhapessati. Evaɱ te aññamaññaɱ sagāravā sappatissā sabhāgavuttino5- viharantā imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissanti.

Evañca pana bhikkhave, upajjhāyo gahetabbo: ekaɱsaɱ uttarāsaṅgaɱ karitvā pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "upajjhāyo me bhante, hohī"ti. 'Sāhū' ti vā 'lahū' ti vā 'opāyika' nti vā 'patirūpa'nti vā 'pāsādikena sampādehī' ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, gahito hoti upajadhāyo. Na kāyena viññāpeti, na vācāya viññāpeti, [page 046] na kāyena vācāya viññāpeti na gahito hoti upajjhāyo.

1. "Saccaɱ bhagavā"katthici 3. "Asantuṭṭhitāya" machasaɱ
2. "Ananucchavikaɱ" machasaɱ "asantuṭṭhatāya" si,
4. "Upaṭṭhāpessati" to, vi, ma, nu, pa, [PTS]
5. "Sabhāgavuttīkā" to vi;ma nu pa

[BJT Page 096]

9. Saddhivihārikena bhikkhave, upajjhāyamhi sammā vattitabbaɱ. Tatrāyaɱ sammā vattanā: - kālasseva vuṭṭhāya upāhanā omuñcitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā dantakaṭṭhaɱ dātabbaɱ. Mukhodakaɱ dātabbaɱ. Āsanaɱ paññāpetabbaɱ. Sace yāgu hoti, bhājanaɱ dhovitvā yāgu upanāmetabbā. Yāgu pītassa1udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsannena 2- dhovitvā paṭisāmetabbaɱ.
10. "Upajjhāyamhi vuṭṭhite, āsanaɱ uddharitabbaɱ sace so deso uklāpo, so deso sammajjitabbo" sace upajjhāyo gāmaɱ pavisitukāmo hoti, nivāsanaɱ dātabbaɱ paṭinivāsanaɱ paṭiggahetabbaɱ. Kāyabandhanaɱ dātabbaɱ. Saguṇaɱ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaɱ ākaṅkhati, timaṇḍalaɱ paṭicchādentena parimaṇḍalaɱ nivāsetvā kāyabandhanaɱ bandhitvā saguṇaɱ katvā saṅghāṭiyo pārupitvā gaṇṭhikaɱ paṭimuñcitvā dhovitvā pattaɱ gahetvā upajjhāyassa pacchāsamaṇena hotabbaɱ nātidure gantabbaɱ. Nāccasanne gantabbaɱ. Pattapariyāpannaɱ paṭiggahetabbaɱ"

11. "Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraɱ āgantavā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Paccuggantvā pattacīvaraɱ paṭiggahebbaɱ. Paṭinivāsanaɱ dātabbaɱ. Nivāsanaɱ paṭiggahetabbaɱ. Sace cīvaraɱ sinnaɱ hoti, muhuttaɱ uṇhe otāpetabbaɱ. Na ca uṇhe cīvaraɱ niḍḍahitabbaɱ.3- Cīvaraɱ saṅgharitabbaɱ. Cīvaraɱ saṅgharantena caturaṅgulaɱ kaṇṇaɱ ussādetvā cīvaraɱ saṅgharitabbaɱ. 'Mā majjhe bhaṅgo ahosī'ti. Obhoge kāyabandhanaɱ kātabbaɱ"

12. "Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaɱ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pāniyena pucchitabbo. Bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā vodakaɱ katvā muhuttaɱ uṇhe othāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhā mañcaɱ vā [page 047] haṭṭhā pīṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

1. "Yāguɱ pītassa" machasaɱ [PTS 2.] Appaṭighaɱsantena" ma. Cha. Saɱ
3. "Nidahitvā" machasaɱ

[BJT Page 098]

13. Upajjhāyamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace upajjhāyo nāhāyitukāmo hoti, nahānaɱ paṭiyādetabbaɱ. Sace uṇhena attho hoti, uṇhaɱ paṭiyādetabbaɱ.

14. Sace upajjhāyo jantāgharaɱ pavisitukāmo hoti, cuṇṇaɱ sannetabbaɱ. Mattikā temetabbā. Jantagharapīṭhaɱ ādāya upajjhāyassa piṭṭhito gantvā jantāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ. Cuṇṇaɱ dātebbaɱ. Mattikā dātabbā. Sace ussahati jantāgharaɱ pavisitabbaɱ. Jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbaɱ. Na there bhikkhū anupakhajja nisīditabbaɱ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare upajjhāyassa parikammaɱ kātabbaɱ. Jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ.

15. Udakepi upajjhāyassa parikammaɱ kātabbaɱ. Nahātena paṭhamataraɱ uttaritvā attano gattaɱ vodakaɱ katvā nivāsetvā upajjhāyassa gattato udakaɱ pamajjitabbaɱ. Nivāsanaɱ dātabbaɱ. Saṅghāṭi dātabbā. Jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantavā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Upajjhāyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

16. Yasmiɱ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ niharitvā ekamantaɱ nikkhīpitabbaɱ. Nisīdanapaccattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ bhisibimbohanaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ mañco nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭannena kavāṭapiṭṭhaɱ1- nīharitvā ekamantaɱ nikkhipitabbo. Pīṭhaɱ nīcaɱ katvā sādhukaɱ [page 048] aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ mañcapāṭipadakā nīharitvā ekamantaɱ nikkhīpitabbā.

1. "Kavāṭapīṭhaɱ" itipi pāṭho.

[BJT Page 100]

17. Kheḷamallako nīharitvā ekamantaɱ nikkhipitabbo. Apassenaphalakaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhummattharaṇaɱ yathāpaññattaɱ sallakkhetvā nīharitvā ekamantaɱ nikkhipitabbaɱ. Sace vihāre santānakaɱ hoti, ullokā paṭhamaɱ ohāretabbaɱ. Ālokesandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi udakena paripphosetvā1 sammajjitabbā: "mā vihāro rajena ūhaññi"ti.

18. Saṅkāraɱ vicinitvā ekamantaɱ chaḍḍetabbaɱ. Bhummattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbo. Pīṭhaɱ otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetatabbaɱ. Yathāpaññattaɱ paññāpetabbaɱ nisidanapaccattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitavā yathāpaññattaɱ paññāpetabbaɱ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaɱ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Ta apassenaphalakaɱ otāpetvā mapajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaɱ.

19. Pattacīraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hattena heṭṭhā mañcaɱ vā heṭṭhā pīṭhaɱ vā parāmasitvā patto nikkhipitabbo na ca anattarahitāya bhumiyā patto nikkhipitabbo. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhīpitabbaɱ.

20. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, vātapānā vivaritabbā. Rattiɱ [page 049] thaketabbā. Sace uṇhakālo hoti, divā vātapānā rattiɱ vivaritabbā.

1. "Paripphositvā" machasaɱ

[BJT Page 102]

21. Sace pariveṇaɱ uklāpaɱ hoti, pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpaɱ hoti, aggisālā sammajjitabbaɱ. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbo. Sace pānīyaɱ na hoti, pānīyaɱ upaṭṭhāpetabbaɱ. Sace paribhojanīyaɱ na hoti, paribhojanīyaɱ upaṭṭhāpetabbaɱ. Sace ācamanakumhiyā udakaɱ na hoti, ācamanakumhiyā udakaɱ āsiñcitabbaɱ.

22. Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbo. Vūpakāsāpetabbo dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaɱ uppannaɱ hoti, saddhivihārikena vinodetabbaɱ. Vinodāpetabbaɱ dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataɱ uppannaɱ hoti, saddhivihārikena vivecetabbaɱ. Vivecāpetabbaɱ dhammakathā vāssa kātabbā.

23. Sace upajjhāyo garudhammaɱ upajjhāpanno hoti, parivāsāraho, saddhivihārikena ussukkaɱ kātabbaɱ. "Kinti nu kho saṅgho upajjhāyassa parivāsaɱ dadeyyā?"Ti.

24. Sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaɱ kātabbaɱ. "Kinti nu kho saṅgho upajjhāyaɱ mūlāya paṭikasseyyā?"Ti.

25. Sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaɱ kātabbaɱ. "Kinti nu kho saṅgho upajjhāyassa mānattaɱ dadeyyā?"Ti.

26. Sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaɱ kātabbaɱ. "Kinti nu kho saṅgho upajjhāyaɱ abbheyyā?"Ti.

27. Sace saṅgho upajjhāyassa kammaɱ kattukāmo hoti. Tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā, saddhivihārikena ussukkaɱ kātabbaɱ: "kinni nu kho saɱgho upajjhāyassa kammaɱ na kareyya, lahutāya1- vā pariṇāmeyyā?"Ti. Kataɱ vā panassa hoti saṅghena kammaɱ tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ paṭisāraṇīyaɱ vā ukkhepanīyaɱ vā, saddhavihārikena ussukkaɱ kātabbaɱ: "kinti nu kho upajjhāyo sammā vatteyya? Lomaɱ pāteyya? Netthāraɱ vatteyya? Saṅgho taɱ kammaɱ paṭippassambheyyā?"Ti.

1. "Lahukāya" machasaɱ; [PTS]

[BJT Page 104]

Sace upajjhāyassa cīvaraɱ dhovitabbaɱ hoti, saddhivihārikena dhovitabbaɱ ussukkaɱ vā [page 050] kātabbaɱ: "kinni nu kho upajjhāyassa cīvaraɱ dhoviyethā?"Ti. Sace upajjhāyassa cīvaraɱ kātabbaɱ hoti, saddhivihārikena kātabbaɱ ussukkaɱ vā kātabbaɱ: "kinni nu kho upajjhāyassa cīvaraɱ karīyethā?"Ti. Sace upajjhāyassa rajanaɱ pacitabbaɱ hoti, saddhivihārikena pacitabbaɱ ussukkaɱ vā kātabbaɱ: "kinni nu kho upajjhāyassa rajanaɱ pacīyethā?"Ti. Sace upajjhāyassa cīvaraɱ rajetatabbaɱ1-hoti, saddhivihārikena rajetabbaɱ ussukkaɱ vā kātabbaɱ: "kinni nu kho upajjhāyassa cīvaraɱ rajiyethā?"Ti. Cīvaraɱ rajentena sādukaɱ samparivattakaɱ samparivattakaɱ rajetabbaɱ. Na ca acchinne theve pakkamitabbaɱ
.
29. Na upajjhāyaɱ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraɱ dātabbaɱ. Na ekaccassa cīvaraɱ paṭiggahetabbaɱ. Na ekaccassa parikkhāro dātabbo. Na ekaccassa parikkhāro paṭiggahetabbo. Na ekaccassa kesā paṭiggahetabbā2-. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaɱ kātabbaɱ. Na ekaccassa parikammaɱ kārāpetabbaɱ na ekaccassa veyyāvacco3 kātabbo. Na ekaccena veyyāvacco kārātabbo. Na ekaccassa pacchāsamaṇena hotabbaɱ. Na ekaccassa parikkhāro pacchasamaṇo ādātabbo. Na ekaccassa piṇḍapāto nīharitabbo. Na ekaccena piṇḍapāto niharāpetabbā.

30. Na upajjhāyaɱ anāpucchā gāmo pavisitabbo. Na susānaɱ gantabbaɱ. Na disā pakkamitabbā. Sace upajjhāyo gilāno hoti, yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Upajjhāyavattaɱ niṭṭhitaɱ

1. "Rajitabbaɱ" machasaɱ 2. "Chedetabbā" machasaɱ; "chedātabbā" [PTS]
3. "Veyyāvaccaɱ"katthavi

[BJT Page 106]

1. Upajjhāyena bhikkhave, saddhivihārikamhi sammā vattitabbaɱ. Tatrāyaɱ sammāvattanā: upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo anuggahetabbo. Uddesena paripucchāya ovādena anusāsaniyā.

2. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo. Ussukkaɱ vā kātabbaɱ: "kinti nu kho saddhivihārikassa patto uppajjiyethā?"Ti.

3. Sace upajjhāyassa cīvaraɱ hoti, saddhivihārikassa cīvaraɱ na hoti, upajjhāyena saddhivihārikassa cīvaraɱ dātabbo. Ussukkaɱ vā kātabbaɱ: "kinti nu kho saddhivihārikassa cīvaraɱ uppajjiyethā?"Ti.

4. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa [page 051] parikkhāro dātabbo. Ussukkaɱ vā kātabbaɱ: "kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā?"Ti.

5. Sace saddhivihāriko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaɱ dātabbaɱ. Āsanaɱ paññāpetabbaɱ. Sace yāgu hoti, bhājanaɱ dhovitvā yāgu upanāmetabbā. Yāgu pītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbā. Saddhivihārikamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

6. Sace saddhivihāriko gāmaɱ pavisitukāmo hoti, nivāsanaɱ dātabbaɱ. Paṭinivāsanaɱ paṭiggahetabbaɱ. Kāyabandhanaɱ dātabbaɱ. Saguṇaɱ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Ettāvatā nivattissatīti āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ. Paṭinivāsanaɱ dātabbaɱ. Nivasanaɱ paṭiggahetabbaɱ. Sace cīvaraɱ sinnaɱ hoti, muhuttaɱ uṇhe otāpetabbaɱ. Na ca uṇhe cīvaraɱ niḍḍahitabbaɱ. Cīvaraɱ saṅgharitabbaɱ. Cīvaraɱ saṅgharantena caturaṅgulaɱ kaṇṇaɱ ussādetvā cīvaraɱ saṅgharitabbaɱ: "mā mājjhe bhaṅgo ahosī"ti. Obhoge kāyabandhanaɱ kātabbaɱ
.
[BJT Page 108]

7. Sace piṇḍapāto hoti, saddhivihāriko ca bhuñjitukāmo hoti, udakaɱ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena pattaɱ dhovitvā vodakaɱ katvā muhuttaɱ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

8. Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhā mañcaɱ vā heṭṭhā piṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaɱ. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

9. Saddhivihārikamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace saddhivihāriko nahāyitukāmo hoti, nahānaɱ paṭiyādetabbaɱ. Sace sītena attho hoti, sītaɱ paṭiyādetabbaɱ. Sace uṇhena attho hoti, uṇhaɱ [page 052] paṭiyādetabbaɱ.

10. Sace saddhivihāriko jantāgharaɱ pavisitukāmo hoti, cuṇṇaɱ santetabbaɱ mattikā temetabbā. Jantāgharapīṭhaɱ ādāya gantvā jantāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ. Cuṇṇaɱ dātabbaɱ mattikā dātabbā. Sace ussahati, jantāgharaɱ pavisitabbaɱ. Jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbaɱ. Na there bhikkhu anupakhajja nisīditabbaɱ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare saddhivihārikassa parikammaɱ kātabbaɱ. Jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ
.
11. Udakepi saddhivihārikassa parikammaɱ kātabbaɱ. Nahātena paṭhamataraɱ uttaritvā attano gattaɱ vodakaɱ katvā nivāsetvā saddhivihārikassa gattato udakaɱ pamajjitabbaɱ. Nivāsanaɱ dātabbaɱ. Saṅghāṭi dātabba. Jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Saddhivihāriko pānīyena pucchitabbo. Yasmiɱ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati sodhetabbo.

[BJT Page 110]

12. Vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Nisīdanapaccattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhisibimbohanaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañco nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbo. Pīṭhaɱ nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañcapaṭipādakā nīharitvā ekamantaɱ nikkhipitabbā.

13. Kheḷamallako nīharitvā ekamantaɱ nikkhipitabbo. Apassenaphalakaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhummattharaṇaɱ yathāpaññattaɱ sallakkhetvā nīharitvā ekamantaɱ nikkhipitabbaɱ. Sace vihāre santānakaɱ hoti, ullokā paṭhamaɱ ohāretabbaɱ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakinā hoti, coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

14. Saṅkāraɱ vicinitvā ekamantaɱ chaḍḍetabbaɱ. Bhummattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭentena kavāṭapiṭaṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbo. Pīṭhaɱ otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Bhisibimbohanaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññapetabbaɱ. Nīsidanapaccattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaɱ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaɱ.

15. Pattacīvaraɱ nikkhipatabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhā mañcaɱ vā heṭṭhā piṭhaɱ vā parāmasitvā patto nikkhipatabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaɱ. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

[BJT Page 112]

16. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiɱ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiɱ vivaritabbā.

17. Sace pariveṇaɱ uklāpaɱ hoti, pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaɱ na hoti, pānīyaɱ upaṭṭhāpetabbaɱ. Sace paribhojanīyaɱ na hoti, paribhojanīyaɱ upaṭṭhāpetabbaɱ. Sace ācamanakumhiyā udakaɱ na hoti, ācamanakumhiyā udakaɱ āsiñcitabbaɱ.

18. Sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaɱ uppannaɱ hoti, upajjhāyena vinodetabbaɱ vinodāpetabbaɱ. Dhammakathaɱ vāssa kātabbā. Sace saddhivihārikasasa. Diṭṭhigataɱ uppannaɱ hoti, upajjhāyena vivecetabbaɱ, vivecāpetabbaɱ dhammakathā vāssa kātabbā.

19. Sace saddhivihāriko garudhammaɱ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho saddhivihārikassa parivāsaɱ dadeyyā?"Ti.

20.
Sace saddhivihāriko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho saddhivihārikaɱ mūlāya paṭikkasseyyā?"Ti.

21. Sace saddhivihāriko manattāraho hoti, upajjhāyena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho saddhivihārikassa mānattaɱ dedeyyā?"Ti.

22. Sace saddhivihāriko [page 053] abbhānāraho hoti, upajjhāyena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho saddhivihārikaɱ abbheyyā?"Ti.

[BJT Page 114]

24. Sace saṅgho saddhivihārikassa kammaɱ kattukāmo hoti tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇiyaɱ vā ukkhepanīyaɱ vā, upajjhāyena ussukkaɱ kātabbaɱ: "kinti nu kho saṅgho saddhivihārikassa kammaɱ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataɱ vā panassa hoti saṅghena kammaɱ najjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇiyaɱ vā ukkhepanīyaɱ vā, upajjhāyena assukkaɱ kātabbaɱ: "kinni nu kho saddhivihāriko sammā vatteyya? Lomaɱ pāteyya? Netthāraɱ vatteyya? Saṅgho taɱ kammaɱ paṭippassambheyyā?"Ti.

25. Sace saddhivihārikassa cīvaraɱ dhovitabbaɱ hoti, upajjhāyena ācikkhitabbaɱ "evaɱ dhoveyyā"ti. Ussukkaɱ vā kātabbaɱ "kinti nu kho saddhivihārikassa cīvaraɱ dhovīyethā"ti. Sace saddhivihārikassa cīvaraɱ kātabbaɱ hoti, upajjhāyena ācikkhitabbaɱ " evaɱ kareyyāsī"ti. Ususukkaɱ vā kātabbaɱ "kinnu nu kho saddhivihārikassa cīvaraɱ kariyethā"ti. Sace saddhivihārikassa rajanaɱ pacitabbaɱ hoti, upajjhāyena acikkhitabbaɱ "evaɱ paceyyāsī"ti. Ussukkaɱ vā kātabbaɱ "kinti nu kho saddhivihārikassa rajanaɱ paciyethā"ti. Sace saddhivihārikassa cīvaraɱ rajetabbaɱ hoti, upajjhāyena ācikkhitabbaɱ "evaɱ rajeyyāsī"ti. Ususukkaɱ vā kātabbaɱ "kinni nu kho saddhivihārikassa cīvaraɱ rajiyethā"ti cīvaraɱ rajantena sādhukaɱ samparivattakaɱ samparivattakaɱ rajetabbaɱ. Na ca acchinte theve pakkamitabbaɱ. Sace saddhivihāriko gilāno hoti yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Saddhivihārikavattaɱ niṭṭhitaɱ.

1. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammā vattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma saddhivihārikā upajjhāyesu na sammā vattissantī"ti.
4. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, saddhivihārikā upajjhāyesu na sammā vattantī"ti. Saccaɱ bhagavā vigarahi, buddho bhagavā ananucchaviyaɱ bhikkhave, tesaɱ moghapurisānaɱ ananulomikaɱ appanirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya
Carissanti? Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaɱ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaɱ upanāmessanti? Upari pānīyepi uttiṭṭhapattaɱ upanāmessanti? Sāmaɱ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3 saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave [page 054] saddhivihārikena upajjhāyamhi na sammā vattitabbaɱ: yo na sammā vatteyya, āpatti dukkaṭassā"ti.

[BJT Page 116]

Neva sammā vattānti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi, bhikkhave, asammāvattantaɱ panāmetuɱ. Evañca pana bhikkhave, panāmetabbo: "panāmemi ta"nti vā "māyidha paṭikkami"ti vā "nīharate pattacīvara"nti vā "nāhaɱ tayā upaṭṭhānabbo"ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti. Panāmito hoti saddhivihāriko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti saddhivihāriko.
3.
Tena kho pana samayena saddhivihārikā panāmitā na khamāpenti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaɱ ārocesuɱ: "na bhikkhave. Panāmitena na khamāpetabbo. Yo na khamāpeyya, āpatti dukkaṭassā"ti.

4. Tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave khamātu"nti. Neva khamanti. Saddhivihārikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaɱ ārocesuɱ: "na bhikkhave. Khamāpiyamānena na khamitabbaɱ. Yo na khameyya, āpatti dukkaṭassā"ti.

5. Tena kho pana samayena upajjhāyā sammā vattantaɱ panāmenti. Asammā vattantaɱ na panāmenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave. Sammā vattanto panāmetabbo. Yo panāmeyya, āpatti dukkaṭassa. Na ca 1asammāvattanto na panāmetabbo. Yo na panāmeyya, āpatti dukkaṭassā"ti.

6. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko panāmetabbo: upajjhāyamhi nādhimattaɱ pemaɱ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko panāmetabbo.

1. "Na ca bhikkhave" machasaɱ [PTS]
[BJT Page 118]

7. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko na panāmetabbo. Upajjhāyamhi adhimattaɱ pemaɱ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetabbo.

8. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko alaɱ panāmetūɱ upajjhāyamhi [page 055] nādhimattaɱ pemaɱ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetuɱ.

9. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko nālaɱ panāmetuɱ. Upajjhāyamhi adhimattaɱ pemaɱ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko nālaɱ panāmetuɱ.

10. Pañcahi bhikkhave, aṅgehi samannāgataɱ saddhivihārikaɱ apanāmento upajjhāyo sātisāro hoti, panāmento anatisāro hoti. Upajjhāyamhi nādhimattaɱ pemaɱ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataɱ saddhivihārikaɱ apanāmento upajjhāyo sātisāro hoti. Panāmetto anatisāro hoti.

11. Pañcahi bhikkhave, aṅgehi samannāgataɱ saddhivihārikaɱ apanāmento upajjhāyo sātisāro hoti, apanāmento anatisāro hoti. Upajjhāyamhi adhimattaɱ pemaɱ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataɱ saddhivihārikaɱ panāmento upajjhāyo sātisāro hoti. Apanāmetto anatisāro hotīti.

12. Tena kho pana samayena aññataro brāhmaṇo (rādho nāma) bhikkhū upasaṅkamitvā pabbajjaɱ yāci. Taɱ bhikkhu na icchiɱsu pabbājetuɱ. So bhikkhusu pabbajjaɱ alabhamāno kiso ahosi lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto.

[BJT Page 120]

13. Addasā kho bhagavā taɱ brāhmaṇaɱ kisaɱ lukhaɱ dubbaṇṇaɱ uppaṇḍuppaṇḍukajātaɱ dhamanisanthatagattaɱ. Disvāna bhikkhū āmantesi: "kinnu kho so bhikkhave, brāhmaṇo kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto?"Ti. "Eso bhante, brāhmaṇo bhikkhu upasaṅkamitvā pabbajjaɱ yāci. Taɱ bhikkhū na icchiɱsu pabbājetuɱ. So bhikkhusu pabbajjaɱ alabhamāno kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto"ti.

14. Atha kho bhagavā bhikkhū amantesi: "ko nu kho bhikkhave, tassa brāhmaṇassa adhikāraɱ saratī?"Ti. Evaɱ vutte āyasmā sāriputto bhagavantaɱ etadavoca: "ahaɱ kho bhante tassa brahmaṇassa adhikāraɱ sarāmī"ti. "Kimpana tvaɱ sāriputta, tassa brāhmaṇassa adhikāraɱ sarasī?"Ti. "Idha me bhante, so brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaɱ dāpesi. Imaɱ kho ahaɱ bhante, tassa brāhmaṇassa [page 056] adhikāraɱ sarāmī"ti. "Sādhu! Sādhu! Sāriputta, kataññuno hi sāriputta, sappurisā katavedino. Tena ha tvaɱ sāriputta, taɱ brāhamaṇaɱ pabbājehi upasampādehī"ti. "Kathāhaɱ bhante, taɱ brāhmaṇaɱ pabbājemi? Upasampādemi?"Ti.

15. Atha kho bhagavā etasmiɱ nidāne pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "yā sā bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, tāhaɱ 1- ajjatagge paṭikkhipāmi. Anujānāmi bhikkhave ñatticatutthena kammena upasasampadaɱ. 2- Evañca pana bhikkhave, upasampādetabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

16. "Suṇātu me bhante, saṅgho: ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. 3- Yadi saṅghassa pattakalaɱ, saṅgho itthannāmaɱ upasampādeyya itthannāmena upajjhāyena. Esā ñatti

17. "Suṇātu me bhante, saṅgho: ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaɱ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Na khamati, so bhāseyya.

1. "Taɱ" machasaɱ 2. "Upasampādetuɱ" machasaɱ [PTS]
3. "Upasampadāpekkho" machasaɱ [PTS]

[BJT Page 123]
18. "Dutiyampi etamatthaɱ vadāmi: suṇātu me bhante, saṅgho: ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaɱ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

19. "Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante, saṅgho: ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaɱ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

20. "Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī evametaɱ dhārayāmī"ti.

21. Tena kho pana samayena aññataro bhikkhū upasampannasamanantarā anācāraɱ ācarati. Bhikkhū evamāhaɱsu: "mā āvuso evarūpaɱ akāsi. Netaɱ kappatī"ti. So evamāha: "nevāhaɱ āyasmante yāciɱ: "upasampādetha ma'nti. Kissa maɱ tumhe ayācitaɱ upasampāditthā?"Ti. Bhagavato etamatthaɱ [page 057] ārocesuɱ. "Na bhikkhave āyācitena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yācitena upasampādetuɱ. Evaɱ ca pana bhikkhave yācitabbo: tena upasampadāpekhena saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añajalimpaggahetvā evamassa vacanīyo: 'saṅghaɱ bhante, upasampadaɱ yācāmi, ullumpatu maɱ bhante saṅgho anukampaɱ upādāya'ti. Dutiyampi yācitabbo tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 124]

"Suṇātu me bhante, saṅgho: ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthannāmo saṅghaɱ upasampadaɱ yācati itthannāmena upajjhāyena. Yadi saṅghassa pattakallaɱ saṅgho itthannāmaɱ upasampādeyya itthannāmena upajjhāyena, esā ñatti
.
"Suṇātu me bhante, saṅgho: ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthānāmo saṅghaɱ upasampadaɱ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaɱ upasampādeti itthannāmena upajjhāyena, yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakakhamati, so bhāseyya.

'Dutiyampi etamatthaɱ vadāmi. Tatiyampi etamatthaɱ vadāmi
.
'Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena khamati saṅghassa. Tasmā tuṇhi evametaɱ dhārayāmī"ti.

22. Tena kho pana samayena rājagahe paṇitānaɱ bhattānaɱ bhattapaṭipāṭi aṭṭhitā 1hoti. Atha kho aññatarassa brāhmaṇassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaɱ samaṇesu sakyaputtiyesu pabbajeyya"nti.

23. Atha kho so brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaɱ yāci. Taɱ bhikkhū pabbājesuɱ. Upasampādesuɱ. Tasmiɱ pabbajite bhattapaṭipāṭi khīyittha. Bhikkhu evamāhaɱsu: "ehi'dāni āvuso, piṇḍāya carissāmā"ti. So evamāha: "nāhaɱ āvuso etaɱkāraṇā pabbajito piṇḍāya carissāmī"ti. Sace me dassatha, bhuñajissāmi. No ce me dassatha, vibbhamissāmī"ti. "Kimpana tvaɱ āvuso, udarassa kāraṇā [page 058] pabbajito?"Ti. "Evamāvuso"ti.

24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhu, evaɱ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatī"ti. Bhagavato2- etamatthaɱ ārecesuɱ.

1. "Adhiṭṭhitā" [PTS 2.] "Te bhikkhu bhagavato" machasaɱ [PTS]

[BJT Page 126]

25. "Saccaɱ kira tvaɱ bhikkhu, udarassa kāraṇā pabbajito?"Ti. "Saccaɱ bhagavā "vigarahi buddho bhagavā: kathaɱ hi nāma tvaɱ moghapurisa, evaɱ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasī? Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvotaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi:

26. Anujānāmi, bhikkhave, upasampādentena cattāro nissaye ācikkhituɱ: 'piṇḍiyālopabhojanaɱ nissāya pabbajjā. Tattha ke yāvajīvaɱ ussāho karaṇiyo. Atirekalābho: saṅghabhattaɱ uddesabhattaɱ nimattanaɱ salākabhattaɱ pakkhikaɱ uposathikaɱ pāṭipadikaɱ
.
"Paɱsukulacīvaraɱ nissāya pabbajjā. Tattha te yāvajīvaɱ ussāho karaṇīyo. Atirekalābho: khomaɱ kappāsikaɱ koseyyaɱ kambalaɱ sāṇaɱ bhaṅgaɱ
.
"Rukkhamūlasenāsanaɱ nissāya pabbajjā. Tattha te yāvajīvaɱ ussāho karaṇiyo. Atirekalābho: vihāro aḍḍhayogo pāsādo hammiyaɱ guhā.

"Pūtimuttabhesajjaɱ nissāya pabbajjā. Tattha te yāvajīvaɱ ussāho karaṇiyo. Atirekalābho: sappi navatītaɱ telaɱ madhu phāṇitanti."

Upajjhāyavattabhāṇavāraɱ niṭṭhitaɱ pañcamaɱ

1. Tena kho pana samayena aññataro māṇavako bhikkhū upasaṅkamitvā pabbajjaɱ yāci. Tassa bhikkhū paṭigacceva nissaye ācikkhiɱsu. So evamāha: "sace me bhante, pabbajite nissaye ācikkheyyātha, abhirameyyañcāhaɱ 1- nadānāhaɱ bhante, pabbajissāmi. Jegucchā me nissayā paṭikkulā"ti.

2. Bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, paṭigacceva nissayā acikkhitabbā. Yo ācikkheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, upasampannasamanantarā nissaye ācikkhitu"nti.

1. "Abhirameyyāmahaɱ" machasaɱ 2. "Abhirameyyaɱ svāhaɱ" [PTS]

[BJT Page 128]

3. Tena kho pana samayena bhikkhū duvaggenapi tivaggenapi gaṇena 1upasampādenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, ūnadasavaggena gaṇena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dasavaggena vā atirekadasavaggena vā gaṇena upasampādetu"nti.

4. [page 059] tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaɱ upasampādenti. Āyasmāpi upaseno vaṅgantaputto ekavasso, saddhivihārikaɱ upasampādesi. So vassaɱ vuttho duvasso ekavassaɱ saddhivihārikaɱ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi paṭisammodituɱ.

5. Atha kho bhagavā āyasmantaɱ upasenaɱ vaṅgantaputtaɱ etadavoca: "kacci bhikkhū khamanīyaɱ? Kacci yāpanīyaɱ? Kaccittha 2appakilamathena addhānaɱ āgatā?"Ti. 3"Khamanīyaɱ bhagavā yāpanīyaɱ bhagavā. Appakilamathena ca mayaɱ bhante addhānaɱ āgatā"ti.
6. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaɱ viditvā pucchanti. Kālaɱ viditvā na pucchanti. Atthasaɱhitaɱ tathāgatā pucchanti. No anatthasaɱhitaɱ. Anatthasaɱhite setughāto tathāgatānaɱ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti. Dhammaɱ vā desessāmi; sāvakānaɱ vā sikkhāpadaɱ paññāpessāmīti.
7. Atha kho bhagavā āyasmantaɱ upasenaɱ vaṅgantaputtaɱ etadavoca: "kativasso'si tvaɱ bhikkhu?"Ti. "Duvasso ahaɱ bhagavā"ti. Ayaɱ pana bhikkhū kativasso?"Ti. "Ekavasso bhagavā"ti. "Kintāyaɱ bhikkhu hotī?"Ti "saddhivihāriko me bhagavā"ti.
8. Vigarahi buddho bhagavā: ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, aññehi ovadiyo anusāsiyo aññaɱ ovadituɱ anusāsituɱ maññissasi? Atilahuɱ kho tvaɱ moghapurisa, bāhullāya āvatto yadidaɱ gaṇabandhikaɱ. Tenaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, ūnadāsavassena upasampādetabbo. Yo upasampādeyaya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dāsavassena vā atirekadāsavassena vā upasampādetu"nti.

1. "Catuvaggenapi gaṇena" ma. Nu. Pa; to vi.
2. "Kacci tvaɱ" machasaɱ 3. "Āgatoti" machasaɱ

[BJT Page 130]

9. Tena kho pana samayena bhikkhū "dāsavassamha"ti1- bālā abyattā upasampādenti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā. Dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā. Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto.

10. Aññataro'pi aññatitthiyapubbo upajjhāyena sahadhammikaɱ vuccamāno upajjhāyassa vādaɱ āropetvā taɱyeva titthāyatanaɱ saṅkami.

11. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma bhikkhū 'dāsavassamhā, dāsavassamhā'ti bālā abyattā upasampādessanti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā dissanti upajjhāyā duppaññā, saddhivihārikā [page 060] paññāvanto"ti.
12. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, bhikkhū 'dāsavassamha, dāsavassamhā'ti bālā abyattā upasampādenti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti.

13. "Saccaɱ bhagavā" vigarahi buddho bhagavā kathaɱ hi nāma te bhikkhave, moghapurisā 'dāsavassamha, dāsavassamhā'ti bālā abyattā upasampādessanti? Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, bālena abyattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena dāsavassena vā atirekadāsavassena vā upasampādetu"nti. 14. Tena kho pana samayena bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālakatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti.

1. "Dāsavassamhā dāsavassamhā ti" machasaɱ

[BJT Page 132]

15. Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmenti. Upari khādanīyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaɱ upanāmenti. Sāmaɱ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

16. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādaniyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaɱ upanāmessanti? Sāmaɱ sūpampi odanampi viññāpetvā bhuñjissanti? Bhattaggepi uccāsaddā mahāsaddā viharissanti. Seyyathāpi brāhmaṇabhojane?"Ti.
17. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ: atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

18. "Saccaɱ kira bhikkhave, bhikkhu duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaɱ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaɱ upanāmessanti? Upari pāniyepi uttiṭṭhapattaɱ upanāmenti? Sāmaɱ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti

"Saccaɱ bhagavā ti. " Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave, tesaɱ moghapurisānaɱ ananulomikaɱ appanirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaɱ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaɱ upanāmessanti? Upari pāniyepi uttiṭṭhapattaɱ upanāmessanti? Sāmaɱ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi: anujānāmi, bhikkhave, acāriyaɱ ācāriyo bhikkhave, antevāsikamhi puttacittaɱ upaṭṭhāpessati. Antevāsiko ācariyamhi pitucittaɱ upaṭṭhāpessati. Evaɱ te aññamaññaɱ sagāravā sappatissā sabhāgavuttino viharantā imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissanti.

19. "Anujānāmi bhikkhave, dāsavassaɱ nissāya vatthuɱ, dāsavassena nissayaɱ dātuɱ. Evañca pana bhikkhave ācariyo gahetabbo. Ekaɱsaɱ uttarāsaṅgaɱ karitvā pāde vanditvā ukkuṭikaɱ nisīditvā añajaliɱ paggahetvā evamassa vacanīyo: "acariyo me bhante, hohī. Ayasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato [page 061] nissāya vacchāmi'ti. 'Sāhu' vā 'lahū' vā 'opāyikā' nti vā 'patirūpa'nti vā 'pāsādikena sampādehī' ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, na vācāya viññāpeti, na kāyena vācāya ciññāpeti na gahito hoti ācariyo.

20. Antevāsikena bhikkhave ācariyamhi sammā vattitabbaɱ. Tatrāyaɱ sammā vattanā: kālasseva vuṭṭhāya upāhanā1 omuñcitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā dantakaṭṭhaɱ dātabbaɱ. Mukhodakaɱ dātabbaɱ. Āsanaɱ paññāpetabbaɱ. Sace yāgu hoti, bhājanaɱ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbaɱ.

1. " Upāhanaɱ" - machasaɱ

[BJT Page 134]

21. Ācariyamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo gāmaɱ pavisitukāmo hoti, nivāsanaɱ dātabbaɱ. Paṭinivāsanaɱ paṭiggahetabbaɱ. Kāyabandhanaɱ dātabbaɱ. Saguṇaɱ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace ācariyo pacchāsamaṇaɱ ākaṅkhati, timaṇḍalaɱ paṭicchādentena parimaṇḍalaɱ nivāsetvā kāyabandhanaɱ bandhitvā saguṇaɱ katvā saṅghāṭiyo pārupitvā gaṇṭhikaɱ paṭimuñcitvā sodhetvā pattaɱ gahetvā ācariyassa pacchāsamaṇena hotabbaɱ. Nātīdure gantabbaɱ nāccāsanne gantabbaɱ. Pattapariyāpannaɱ paṭiggahetabbaɱ.

22. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpatti sāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ.Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhitabbaɱ.Paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ. Paṭinivāsanaɱ dātabbaɱ. Nivāsanaɱ paṭiggahetabbaɱ. Sace cīvaraɱ sinnaɱ hoti, muhuttaɱ uṇhe otāpetabbaɱ. Na ca uṇhe cīvaraɱ niḍḍahitabbaɱ. Cīvaraɱ saṅgharitabbaɱ. Cīvaraɱ saṅgharantena caturaṅgulaɱ kaṇṇaɱ ussādetvā cīvaraɱ saṅgharitabbaɱ: 'mā majjhe bhaṅgo ahosī'ti. Obhoge kāyabandhanaɱ kātabbaɱ.

23. Sace piṇḍapato hoti, ācariyo ca bhuñjitukāmo hoti, udakaɱ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā vodakaɱ katvā muhuttaɱ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhā mañcaɱ vā heṭṭhā piṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraɱ nikkhipannena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

24. Ācariyamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaɱ paṭiyādetabbaɱ. Sace sītena attho hoti, sītaɱ paṭiyādetabbaɱ. Sace uṇhena attho, uṇhaɱ paṭiyādetabbaɱ.

[BJT Page 136]

25. Sace ācariyo jantāgharaɱ pavisitukāmo hoti, cuṇṇaɱ sannetabbaɱ. Mattikā temetabbā. Jantāgharapīṭhaɱ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ. Cuṇṇaɱ dātabbaɱ. Mattikā dātabbā. Sace ussahati, jantāgharaɱ pavisitabbaɱ. Jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbaɱ. Na there bhikkhū anupakhajja nisīditabbaɱ. Na navā bhikkhu āsanena paṭibāhetabbā. Jantāghare ācariyassa parikammaɱ kātabbaɱ. Jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ.

26. Udakepi ācariyarissa parikammaɱ kātabbaɱ. Nahātena paṭhamataraɱ uttaritvā attano gattaɱ vodakaɱ katvā nivāsetvā ācariyassa gattato udakaɱ pamajjitabbaɱ. Nivāsanaɱ dātabbaɱ. Saṅghāṭi dātabba. Jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

27. Yasmiɱ vihāre ācariyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Nisīdanapaccattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhisibimbohanaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañco nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbo. Pīṭhaɱ nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañcapaṭipādakā nīharitvā ekamantaɱ nikkhipitabbā.
28. Kheḷamallako nīharitvā ekamantaɱ nikkhipitabbo. Apassenaphalakaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhummattharaṇaɱ yathāpaññattaɱ sallakkhetvā nīharitvā ekamantaɱ nikkhipitabbaɱ. Sace vihāre santānakaɱ hoti, ullokā paṭhamaɱ ohāretabbaɱ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakinā hoti, coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaɱ temetvā pīḷetvā pamajjitabbā.Sace akatā hoti bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

[BJT Page 138]

29. Saṅkāraɱ vicinitvā ekamantaɱ chaḍḍetabbaɱ. Bhummattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Macco otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭentena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbo. Pīṭhaɱ otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Bhisibimbohanaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññapetabbaɱ. Nīsidanapaccattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaɱ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaɱ.
30. Pattacīvaraɱ nikkhipatabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhā mañcaɱ vā heṭṭhā piṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaɱ. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato
Bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

31. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiɱ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiɱ vivaritabbā.

32. Sace pariveṇaɱ uklāpaɱ hoti, pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaɱ na hoti, pānīyaɱ upaṭṭhāpetabbaɱ. Sace paribhojanīyaɱ na hoti, paribhojanīyaɱ upaṭṭhāpetabbaɱ. Sace ācamanakumhiyā udakaɱ na hoti, ācamanakumhiyā udakaɱ āsiñcitabbaɱ.

33. Sace ācariyassa anabhirati uppannā hoti, antevāsikena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace ācariyasasa kukkuccaɱ uppannaɱ hoti, antevāsikena, vinodetabbaɱ. Vinodāpetabbaɱ. Dhammakathaɱ vāssa kātabbā. Sace ācariyasasa. Diṭṭhigataɱ uppannaɱ hoti, anetavāsikena vivecetabbaɱ, vivecāpetabbaɱ. Dhammakathā vāssa kātabbā.

[BJT PAGE.140 34.] Sace ācariyo garudhammaɱ ajjhāpanno hoti, parivāsāraho, antevāsikena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho ācariyassa parivāsaɱ dadeyyā?"Ti.

35. Sace ācariyo mūlāya paṭikassanāraho hoti, antetavāsikena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho ācariyaɱ mūlāya paṭikkasseyyā?"Ti.

36. Sace ācariyo mānattāraho hoti, antetavāsikena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho ācariyaɱ mānattaɱ dedeyyā?"Ti.

37. Sace ācariyo abbhānāraho hoti, antevāsikena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho ācariyaɱ abbheyyā?"Ti.

38. Sace saṅgho ācariyassa kammaɱ kattukāmo hoti, tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇiyaɱ vā ukkhepanīyaɱ vā, antevāsikena ussukkaɱ kātabbaɱ: "kinti nu kho saṅgho ācariyasasa kammaɱ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataɱ vā panassa hoti saṅghena kammaɱ tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇiyaɱ vā ukkhepanīyaɱ vā, anetavāsikena ussukkaɱ kātabbaɱ: "kinni nu kho ācariyo sammā vatteyya? Lomaɱ pāteyya? Netthāraɱ vatteyya? Saṅgho taɱ kammaɱ paṭippassambheyyā?"Ti.

39. Sace ācariyassa cīvaraɱ dhovitabbaɱ hoti, anetavāsikena dhovitabbaɱ ussukkaɱ vā katābbaɱ "kinti nu kho ācariyassa cīvaraɱ dhovīyethā"ti. Sace ācariyassa cīvaraɱ kātabbaɱ hoti, anetavāsikena kātabbaɱ. Ususukkaɱ vā kātabbaɱ "kinni nu kho ācariyassa cīvaraɱ kariyethā"ti. Sace ācariyassa rajanaɱ pacitabbaɱ hoti, antevāsikena pacitabbaɱ. Ussukkaɱ vā kātabbaɱ "kinti nu kho ācariyassa rajanaɱ pacīyethā"ti. Sace ācariyassa cīvaraɱ rajetabbaɱ hoti, antevāsikena rajetabbaɱ. Ussukkaɱ vā kātabbaɱ "kinna nu kho ācariyassa cīvaraɱ rajiyethā"ti. Cīvaraɱ rajantena sādhukaɱ samparivattakaɱ samparivattakaɱ rajetabbaɱ. Na ca acchinte theve pakkamitabbaɱ. [BJT Page 142]

40. Na ācariyaɱ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraɱ dātabbaɱ. Na ekaccassa cīvaraɱ paṭiggahetabbaɱ. Na ekaccassa parikkhāro dātabbo. Na ekaccassaparikkharo paṭiggahetabbo. Na ekaccassa kesā chettabbā. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaɱ kātabbaɱ. Na ekaccena parikammaɱ kārāpetabbaɱ. Na ekaccassa veyyāvacco kātababo. Na ekaccassa vyovacco kārāpetabbo. Na ekaccassa pacchāsamaṇena hotabbaɱ. Na ekacco pacchāsamaṇo ādātabbo. Na ekaccassa piṇḍapāto niharitabbo. Na ekaccena piṇḍapāto niharāpetabbo.

41. Na ācariyaɱ anāpucchā gāmo pavisitabbo. Na susānaɱ gantabbaɱ. Na disā pakkamitabbā. Sace ācariyo gilāno hoti, yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa āgametabba"nti.

Ācariyavattaɱ niṭṭhitaɱ.

1. Ācariyena bhikkhave, antevāsikamhi sammā vattitabbaɱ. Tatrāyaɱ sammā vattanā: ācariyena bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā.

2. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo. Ussukkaɱ vā kātabbaɱ "kinni nu kho antevāsikassa patto uppajjiyethā"ti.

3. Sace ācariyassa cīvaraɱ hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa cīvaraɱ dātabbo. Ussukkaɱ vā kātabbaɱ "kinni nu kho antevāsikassa cīvaraɱ uppajjiyethā"ti.

4. Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, antevāsikassa parikkhāro dātabbo. Ussukkaɱ vā kātabbaɱ "kinni nu kho antevāsikassa parikkhāro uppajjiyethā"ti.

5. Sace antevāsiko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaɱ dātabbaɱ. Mukhodakaɱ dātabbaɱ. Āsanaɱ paññāpetabbaɱ. Sace yāgu hoti, bhājanaɱ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbaɱ.

[BJT Page 144]

6. Ācariyamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko gāmaɱ pavisitukāmo hoti, nivāsanaɱ dātabbaɱ. Paṭinivāsanaɱ paṭiggahetabbaɱ. Kāyabandhanaɱ dātabbaɱ. Saguṇaɱ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. "Ettāvatā nivattissatī"ti āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ. Sace cīvaraɱ sinnaɱ hoti, muhuttaɱ uṇhe otāpetabbaɱ. Na ca uṇhe cīvaraɱ niḍḍahitabbaɱ. Cīvaraɱ saṅgharitabbaɱ. Cīvaraɱ saṅgharantena caturaṅgulaɱ kaṇṇaɱ ussādetvā cīvaraɱ saṅgharitabbaɱ "mā majjhe bhaṅgo ahosī"ti obhoge kāyabandhanaɱ kātabbaɱ

7. Sace piṇḍapato hoti, antevāsiko ca bhuñjitukāmo hoti, udakaɱ datvā piṇḍapāto upanāmetabbo. Antevāsiko pāniyena pucchitabbo. Bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā vodakaɱ katvā muhuttaɱ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

8. Pattacīvaraɱ nikkhipitabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhā mañcaɱ vā heṭṭhā piṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraɱ nikkhipannena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

9. Antevāsikamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaɱ paṭiyādetabbaɱ. Sace sītena attho hoti, sītaɱ paṭiyādetabbaɱ. Sace uṇhena attho, uṇhaɱ paṭiyādetabbaɱ.

9. Antevāsikamhi vuṭṭhite āsanaɱ uddharitabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmetabbaɱ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko nahāyitukāmo hoti, nahānaɱ paṭiyādetabbaɱ. Sace sītena attho hoti, sītaɱ paṭiyādetabbaɱ. Sace uṇhena attho hoti, uṇhaɱ paṭiyādetabbaɱ.

10. Sace antevāsiko jantāgharaɱ pavisitukāmo hoti, cuṇṇaɱ santetabbaɱ. Mattikā temetabbā. Jantāgharapīṭhaɱ ādāya gantvā janatāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ. Cuṇṇaɱ dātabbaɱ. Mattikā dātabbā. Sace ussahati, jantāgharaɱ pavisitabbaɱ. Jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbaɱ. Na there bhikkhū anupakhajja nisīditabbaɱ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare antevāsikassa parikammaɱ kātabbaɱ. Jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ.

[BJT Page 146]

11. Udake'pi antevāsikassa parikammaɱ kātabbaɱ. Nahātena paṭhamataraɱ uttaritvā attano gattaɱ vodakaɱ katvā nivāsetvā antevāsikassa gattato udakaɱ pamajjitabbaɱ. Nivāsanaɱ dātabbaɱ. Saṅghāṭi dātabbā. Jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Antevāsiko pānīyena pucchitabbo.

12. Yasmiɱ vihāre antevāsiko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Nisīdanapaccattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhisibimbohanaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañco nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbo. Pīṭhaɱ nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Mañcapaṭipādakā nīharitvā ekamantaɱ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaɱ nikkhipitabbaɱ. Apassenaphalakaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. Bhummattharaṇaɱ yathāpaññattaɱ sallakkhetvā nīharitvā ekamantaɱ nikkhipitabbaɱ.

13. Sace vihāre santānakaɱ hoti, ullokā paṭhamaɱ ohāretabbaɱ
. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakitā hoti, coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhūmi kaṇṇakitā hoti,coḷakaɱ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti. Saṅkāraɱ vicinitvā ekamantaɱ chaḍḍetabbaɱ.

14. Bhummattharaṇaɱ otāpetvā papphoṭetvā atiharitvā yathā paññattaɱ paññāpetabbaɱ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭentena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbo. Pīṭhaɱ otāpetvā sodhetvā papphoṭetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbaɱ. Bhisibimbohanaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññapetabbaɱ. Nīsidanapaccattharaṇaɱ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ.

[BJT Page 148]

15. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaɱ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaɱ. Pattacīvaraɱ nikkhipatabbaɱ. Pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhā mañcaɱ vā heṭṭhā piṭhaɱ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaɱ. Cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ.

16. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiɱ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketatabbā. Rattiɱ vivaritabbā.

17. Sace pariveṇaɱ uklāpaɱ hoti, pariveṇaɱ sammajjitabbaɱ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaɱ na hoti, pānīyaɱ upaṭṭhāpetabbaɱ. Sace paribhojanīyaɱ na hoti, paribhojanīyaɱ upaṭṭhāpetabbaɱ. Sace ācamanakumhiyā udakaɱ na hoti, ācamanakumhiyā udakaɱ āsiñcitabbaɱ.

18. Sace antevāsikassa anabhirati uppannā hoti, acariyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāsasa kātabbā. Sace antevāsikassa kukkuccaɱ uppannaɱ hoti, ācariyena, vinodetabbaɱ. Vinodāpetabbaɱ. Dhammakathaɱ vāssa kātabbā. Sace āntevāsikassa diṭṭhigataɱ uppannaɱ hoti, ācariyena vivecetabbaɱ. Vivecāpetabbaɱ. Dhammakathā vāssa kātabbā.

19. Sace antevāsiko garudhammaɱ ajjhāpanno hoti, parivāsāraho, ācariyena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho antevāsikassa parivāsaɱ dadeyyā?"Ti.
20. Sace antevāsiko mūlāya paṭikassanāraho hoti, ācariyena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho antevāsikaɱ mūlāya paṭikkasseyyā?"Ti.

21. Sace antevāsiko manattāraho hoti, ācariyena ussukkaɱ kātabbaɱ: "kinnu nu kho saṅgho antevāsikassa mānattaɱ dedeyyā?"Ti.

[BJT Page 150]

22. Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaɱ kātabbaɱ: "kinni nu kho saṅgho antevāsikaɱ abbheyyā?"Ti.

23. Sace saṅgho antevāsikassa kammaɱ kattukāmo hoti. Tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇiyaɱ vā ukkhepanīyaɱ vā, ācariyena ussukkaɱ kātabbaɱ: "kinti nu kho saṅgho antevāsikasasa kammaɱ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataɱ vā panassa hoti saṅghena kammaɱ tajjanīyaɱ vā niyassaɱ vā pabbājanīyaɱ vā paṭisāraṇiyaɱ vā ukkhepanīyaɱ vā, ācariyena ussukkaɱ kātabbaɱ "kinni nu kho antevāsiko sammā vatteyya? Lomaɱ pāteyya? Netthāraɱ vatteyya? Saṅgho taɱ kammaɱ paṭippassambheyyā?"Ti.

24. Sace antevāsikassa cīvaraɱ dhovitabbaɱ hoti, ācariyena ācikkhitabbaɱ "evaɱ dhoveyyāsī"ti. Ussukkaɱ vā katābbaɱ "kinti nu kho antevāsikassa cīvaraɱ dhovīyethā"ti. Sace antevāsikassa cīvaraɱ kātabbaɱ hoti, ācariyena ācikkhitabbaɱ. "Evaɱ kareyyāsī"ti. Ussukkaɱ vā kātabbaɱ "kinni nu kho antevāsikassa cīvaraɱ kariyethā"ti. Sace antevāsikassa rajanaɱ pacitabbaɱ hoti, ācariyena ācikkhitabbaɱ "evaɱ paceyyāsī"ti. Ussukkaɱ vā kātabbaɱ "kinti nu kho āntevāsikassa rajanaɱ paciyethā"ti. Sace āntevāsikassa cīvaraɱ rajetabbaɱ hoti, ācariyena ācikkhibatabbaɱ "evaɱ rajeyyāsī"ti. Ussukkaɱ vā kātabbaɱ "kinni nu kho antevāsikassa cīvaraɱ rajiyethā"ti. Cīvaraɱ rajantena sādhukaɱ samparivattakaɱ samparivattakaɱ rajetabbaɱ. Na ca acchinte theve pakkamitabbaɱ. Sace antevāsiko gilāno hoti, yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Antevāsikavattaɱ niṭṭhitaɱ.

[BJT Page 152]

1. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, antevāsikena ācariyamhi na sammā vattitabbaɱ. Yo na sammā vatteyya, āpatti dukkaṭassā"ti. Neva sammā vattanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, asammāvattantaɱ panāmetuɱ. Evañca pana bhikkhave, panāmatabbo. "Panāmemi ta"nti vā "mā idha paṭikkamī"ti. Vā "nīhara te pattacīvara"nti vā, "nāhaɱ tayā upaṭṭhātabbo"ti vā, kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, panāmito hoti antevāsiko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti antevāsikoti.

2. Tena kho pana samayena antevāsikā panāmitā na khamāpenti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, panāmitena na khamāpetabbo. Yo na khamāpeyya āpatti dukkaṭassā"ti.

3. Tena kho pana samayena ācariyā khamāpiyamānā na khamanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, khamitu"nti. Neva khamanti. Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, khamāpiyamānena na khamitabbaɱ. Yo na khameyya āpatti dukkaṭassā"ti.

4. Tena kho pana samayena ācariyā sammā vattantaɱ panāmenti. Asammā vattantaɱ na panāmenti. Bhagavato etamatthaɱ ārocesuɱ. Na bhikkhave,sammā vattanto panāmetabbo. Yo panāmeyya āpatti dukkaṭassa. Na ca bhikkhave,asammā vattanto na panāmetabbo.Yo na panāmeyya āpatti dukkaṭassā ti.

5. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi nādhimattaɱ pemaɱ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

6. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi adhimattaɱ pemaɱ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

7. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko alaɱ panāmetuɱ. Ācariyamhi nādhimattaɱ pemaɱ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko alaɱ panāmetuɱ.

[BJT Page 154]

8. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko nālaɱ panāmetuɱ. Ācariyamhi adhimattaɱ pemaɱ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko nālaɱ panāmetuɱ.

9. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaɱ apanāmento ācariyo sātisāro hoti. Panāmetto anatisāro hoti. Ācariyamhi nādhimattaɱ pemaɱ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataɱ anekavāsikaɱ apanāmento ācariyo sātisāro hoti. Panāmento anatisāro hoti

10. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaɱ panāmento ācariyo sātisāro hoti. Apanāmetto anatisāro hoti. Ācariyamhi adhimattaɱ pemaɱ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataɱ antevāsikaɱ panāmento ācariyo sātisāro hoti. Apanāmento anatisāro hoti"tī.

11. Tena kho pana samayena bhikkhū "dāsavassamha, dāsavassamhā"ti bālā abyattā nissayaɱ denti. Dissanti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto
.
12. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā [page 062] te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhu dāsavassamha, dāsavassamhā ti bālā abyattā nissayaɱ dassanti? Dissaniti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

13. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, bhikkhu dāsavassamha, dasamassamhā ti khālā abyattā nissayaɱ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

Saccaɱ bhagavā vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave, tesaɱ moghapurisānaɱ ananulomikaɱ appanirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave, moghapurisā dāsavassamha, dāsavassamhā,ti bālā abyattā nissayaɱ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.
Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi: "na bhikkhave bālena abyattena nissayo dātabbo. Yo dāpeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena dāsavassena vā atirekadāsavassena vā nissayaɱ dātu"nti.
Ācariyavattabhāṇavāraɱ niṭṭhitaɱ chaṭṭhaɱ

[BJT Page 156]

1. Tena kho pana samayena bhikkhu ācariyupajjhāyesu pakkantesupi vibbhantesupi kālakatesupi, pakkhasaṅkantesupi nissayapaṭippassaddhiyo na jānanti. Bhagavato etamatthaɱ ārocesuɱ "pañcimā bhikkhave, nissayapaṭippassaddhiyo upajjhāyamhā: upajjhāyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Imā kho bhikkhave, pañca nissayapaṭippassaddhīyo upajjhāyamhā.
2. Chayimā bhikkhave, nissayapaṭippassaddhiyo ācariyamhā: ācariyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcami, upajjhāyena vā samodhānagato hoti. Imā kho bhikkhave, cha nissayapaṭippassaddhiyo ācariyamhā

3. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

4. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhanadhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

5. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ na nisasyo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraɱ asekhena sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraɱ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraɱ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraɱ asekhena vimuttikkhandhena samannāgato hoti. Na paraɱ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

[BJT Page 158]

6. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, paraɱ asekhena sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraɱ asekhena samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraɱ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, paraɱ asekhena vimuttikkhandhena samannāgato hoti. Paraɱ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Attanā asekhena vimuttiñāṇadassanakkhadhena samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena [page 063] bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

7. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

8. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī 1hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

9. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena
Bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.
10. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. [page 064] nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

1. "Ottappī" machasaɱ; [PTS] "ottāpī" tī sīhalakkharapotthakesu dissati.

[BJT Page 160]

11. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiɱ vā saddhivihāriɱ vā gilānaɱ upaṭṭhātuɱ vā upaṭṭhāpetūɱ vā anabhiratiɱ vūpakāsetuɱ vā vūpakāsāpetuɱ vā, uppannaɱ kukkuccaɱ dhammato vinodetuɱ vā vinodāpetuɱ vā, āpattiɱ na jānāti, āpattiyā vuṭṭhānaɱ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

12. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiɱ vā saddhivihāriɱ vā gilānaɱ upaṭṭhātuɱ vā upaṭṭhāpetuɱ vā, anabhiratiɱ1- vūpakāsetuɱ vā vūpakāsāpetuɱ vā, uppannaɱ kukkuccaɱ dhammato vinodetuɱ vā vinodāpetuɱ vā, āpattiɱ jānāti, āpattiyā vuṭṭhānaɱ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

13. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiɱ vā saddhivihāriɱ vā ābhisamācārikāya sikkhāya sikkhāpetuɱ, ādibrahmacariyikāya2 sikkhāya vinetuɱ, abhidhamme vinetuɱ, abhivinaye vinetuɱ, uppannaɱ diṭṭhigataɱ dhammato vivecetuɱ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

14. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Paṭabalo hoti, antevāsiɱ vā saddhivihāriɱ vā ābhisamācārikāya sikkhāya sikkhāpetuɱ, ādibrahmacariyikāya sikkhāya vinetuɱ, abhidhamme vinetuɱ, abhivinaye vinetuɱ, uppannaɱ diṭṭhigataɱ dhammato [page 065] vivecetuɱ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

1. "Anabhirati" machasaɱ 2. "Ādibrahma cariyakāya" ma. Cha. Saɱ

[BJT Page 162]

15. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiɱ na jānāti. Anāpattiɱ na jānāti. Lahukaɱ āpattiɱ na jānāti.Garukaɱ āpattiɱ na jānāti.Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti na suvibhattāni na suppavattini na suvinicchitāni suttaso anubyañajanaso. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

16. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiɱ na jānāti anāpattiɱ na jānāti lahukaɱ āpattiɱ jānāti. Garukaɱ āpattiɱ jānāti. Ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti suvibhattā ni na suppavattini suvinicchitāni suttaso anubyañjanaso. So imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

17. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiɱ na jānāti. Anāpattiɱ na jānāti. Lahukaɱ āpattiɱ na jānāti. Garukaɱ āpattiɱ na jānāti. Ūnadāsavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

18. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Āpattiɱ jānāti. Anāpattiɱ jānāti. Lahukaɱ āpattiɱ jānāti. Garukaɱ āpattiɱ jānāti. Dāsavasso vā imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo ti.

Upasampādetabbapañcakasoḷasavāraɱ niṭṭhitaɱ1-

1. " Soḷasavāro niṭṭhito" machasaɱ

[BJT Page 164]

1. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. [page 066] na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgeto hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

2. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Dāsavasso vā hoti atireka dāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

3. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraɱ asekhe sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraɱ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraɱ asekhe paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraɱ asekhena vimuttikkhandhena samannāgato hoti. Na paraɱ asekhe vimuttikkhandhe samādapetā; ūnadāsavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

4. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā asekhena sīlakkhandhena samannāgato hoti, paraɱ asekhe sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraɱ asekhe samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraɱ asekhena paññākkhandhe samādapetā; attanā asekhena vimuttikkhandhena samannāgato hoti, paraɱ asekhena vimuttikkhandhena samannāgato hoti. Paraɱ asekhena vimuttiñāṇadassanakkhandhe samādapetā, attanā asekhena vimuttiñāṇadassanakkhandhena samādapetā, dāsavasso vā hoti atireka dāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

[BJT Page 166]

5. Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottapī hoti, kusīno hoti, muṭṭhasti hoti. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

6. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na [page 067] upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Dāsavasso vā hoti atireka dāsavasso vā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

7. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Appassuto hoti. Duppañño hoti. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

8. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññevā hoti, dāsavasso vā hoti atirekadāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

10. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiɱ vā saddhivihāriɱ vā gilānaɱ upaṭṭhātuɱ vā upaṭṭhāpetūɱ vā anabhiratiɱ vūpakāsetuɱ vā vūpakāsāpetuɱ vā, uppannaɱ kukkuccaɱ dhammato vinodetuɱ vā vinodāpetuɱ vā, āpattiɱ na jānāti, āpattiyā vuṭṭhānaɱ na jānāti. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

[BJT Page 168]

10. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiɱ vā saddhivihāriɱ vā gilānaɱ upaṭṭhātuɱ vā upaṭṭhāpetūɱ vā anabhiratiɱ vūpakāsetuɱ vā vūpakāsāpetuɱ vā, uppannaɱ kukkuccaɱ dhammato vinodetuɱ vā vinodāpetuɱ vā, āpattiɱ jānāti, āpattiyā vuṭṭhānaɱ jānāti. Dāsavasso vā hoti atirekadāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.
11. [page 068] aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiɱ vā saddhivihāriɱ vā ābhisamācārikāya sikkhāya sikkhāpetuɱ, ādibrahmacariyikāya sikkhāya vinetuɱ, abhidhamme vinetuɱ, abhivinaye vinetuɱ, uppannaɱ diṭṭhigataɱ dhammato vivecetuɱ ūnadāsavasaso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

12. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiɱ vā saddhivihāriɱ vā ābhisamācārikāya sikkhāya sikkhāpetuɱ, ādibrahmacariyikāya sikkhāya vinetuɱ, abhidhamme vinetuɱ, abhivinaye vinetuɱ, uppannaɱ diṭṭhigataɱ dhammato vivecetuɱ, dāsavasso vā hoti atirekadāsavasaso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

13. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiɱ na jānāti. Anāpattiɱ na jānāti. Lahukaɱ āpattiɱ jānāti. Garukaɱ āpattiɱ janāti. Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.
[BJT Page 170]

14. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiɱ na jānāti. Anāpattiɱ na jānāti. Lahukaɱ āpattiɱ jānāti. Garukaɱ āpattiɱ jānāti. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Dāsavasso vā hoti atirekadāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaɱ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

Upasampādetabbajakkacuddasavāraɱ niṭṭhitaɱ

[BJT Page 172]

[069] 1. Tena kho pana samayena yo so aññatitthiyapubbo upajjhāyena sahadhammikaɱ vuccamāno upajjhāyassa vādaɱ āropetvā taɱyeva titthāyatanaɱ saṅkami. So puna paccāgantvā bhikkhū upasampadaɱ yāci. Bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Yo so bhikkhave, aññatitthiyapubbo upajjhāyena sahadhammikaɱ vuccamāne upajjhāyassa vādaɱ āropetvā taɱyeva titthāyatanaɱ saṅkanto, so āgato na upasampādetabbo".

2. Yo1- bhikkhave aññopi aññatitthīyapubbo imasmiɱ dhammavinaye ākaṅkhati pabbajjaɱ ākaṅkhati upasampadaɱ. Tassa cattāro māse parivāso dātabbo. Evañca pana bhikkhave dātabbo: paṭhamaɱ kesamassuɱ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā bhikkhūnaɱ pāde vandāpetvā ukkuṭikaɱ nisīdāpetvā añjalimpaggaṇhāpetvā evaɱ vadehī ti vattabbo:
"Buddhaɱ saraṇaɱ gacchāmi. Dhammaɱ saraṇaɱ gacchāmi. Saṅghaɱ saraṇaɱ gacchāmi. Dutiyampi buddhaɱ saraṇaɱ gacchāmi. Dutiyampi dhammaɱ saraṇaɱ gacchāmi. Dutiyampi saṅghaɱ saraṇaɱ gacchāmi. Tatiyampi buddhaɱ saraṇaɱ gacchāmi. Tatiyampi dhammaɱ saraṇaɱ gacchāmi. Tatiyampi saṅghaɱ saraṇaɱ gacchāmi"ti.
3. Tena bhikkhave aññatitthiyapubbena saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo "ahaɱ bhante, itthannāmo aññatitthiyapubbo, imasmiɱ dhammavinaye ākaṅkhāmi upasampadaɱ. Sohambhante, saṅghaɱ cattāro māse parivāsaɱ yācāmī"ti dutiyampi yācitabbo. Tatiyampi yācitabbo.

4. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho ayaɱ itthannāmo aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati upasampadaɱ. So saṅghaɱ cattāro māse parivāsaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmassa aññatitthiya pubbassa cattāro māse parivāsaɱ dadeyya. Esā ñatti.

5. Suṇātu me bhante, saṅgho. Ayaɱ itthannāmo aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati upasampadaɱ. So saṅghaɱ cattāro māse parivāsaɱ yācati. Saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaɱ deti. Yassāyasmato khamati itthannāmassa aññatitthiyapubbassa cattāro māse parivāsassa dānaɱ. So tuṇhassa. Yassa nakkhamati, so bhāseyya

6. "Dinno saṅghena itthannāmassa aññatitthiyapubbassa cattāro mase parivāso. [page 070] khamati saṅghassa tasmā tuṇhi evametaɱ dhārayāmī"ti.

1. "Yo so bhikkhave" machasaɱ

[BJT Page 174]

7. Evaɱ kho bhikkhave, aññatitthiyapubbo ārādhako hoti evaɱ anārādhako. Kathañca bhikkhave, aññatitthiyapubbo anārādhako hoti? Idha bhikkhave, aññatitthīyapubbo atikālena gāmaɱ pavisati. Atidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo anārādhako hoti.

8. Puna ca paraɱ bhikkhave, aññatitthiyapubbo vesiyagocaro 1vā hoti. Vidhavagocaro 2- vā hoti. Thullakumārikagocaro 3vā hoti. Paṇḍakagocaro vā hoti. Bhikkhunīgocaro vā hoti. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

9. Puna ca paraɱ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaɱ uccāvacāni kiṅkaraṇiyāni tattha na dakkho hoti na analaso. Na tatrūpāyāya vīmaɱsāya samannāgato. Na alaɱ kātuɱ, na alaɱ saɱvidhātuɱ. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

10. Puna ca paraɱ bhikkhave, aññatitthiyapubbo na tibbacchando hoti uddeso, paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

11. Puna ca paraɱ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Idaɱ bhikkhave saṅghātanikaɱ aññatitthiyapubbassa anārādhaniyasmiɱ. Evaɱ bhikkhave, aññatitthiyapubbo anārādhako hotī. Evaɱ anārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

12. Kathañca bhikkhave, aññatitthiyapubbo ārādhako hoti? Idha bhikkhave, aññatitthīyapubbo nātikālena gāmaɱ pavisati. Nātidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo ārādhako hoti.

1. "Vesiyāgocaro" machasaɱ 2. "Vidhavā gocaro" machasaɱ
3. " Thullakumārikāgocaro" ja. Pu; machasaɱ

[BJT Page 176]

13. Puna ca paraɱ bhikkhave, aññatitthiyapubbo vesiyagocaro vā hoti. Na vidhavagocaro hoti. Na thullakumārikagocaro hoti. Na paṇḍakagocaro hoti. Na bhikkhunīgocaro hoti. Evampi bhikkhave, aññatitthiyapubbo [page 071] ārādhako hotī.
14. Puna ca paraɱ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaɱ uccāvacāni kiṅkaraṇiyāni, tattha dakkho hoti analaso. Tatrūpāyāya vīmaɱsāya samannāgato. Alaɱ kātuɱ, alaɱ saɱvidhātuɱ. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.
15. Puna ca paraɱ bhikkhave, aññatitthiyapubbo tibbacchando hoti uddeso,
Paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.

16. Puna ca paraɱ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupiko hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Idaɱ bhikkhave, saṅghātanikaɱ aññatitthiyapubbassa ārādhani yasmiɱ. Evaɱ kho bhikkhave, aññatitthiyapubbo ārādhako hotī. Evaɱ ārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

17. Sace bhikkhave, aññatitthiyapubbo nagago āgacchati upajjhāyamūlakaɱ cīvaraɱ pariyesitabbaɱ. Sace acchinnakeso āgacchati saṅgho apaloketabbo bhaṇḍukammāya. Ye te bhikkhave, aggikā jaṭilakā te āgatā upasampādetabbā. Na tesaɱ parivāso dātabbo. Taɱ kissa hetu. Kammavādino ete bhikkhave, kiriyavādino. Sace bhikkhave jātiyā sākiyo, aññatittiyapubbo āgacchati, so āgato upasampādetabbo. Na tassa parivāso dātabbo. Imāhaɱ bhikkhave ñātīnaɱ āveṇikaɱ parihāraɱ dammī'ti.

Aññatitthiyapubbakathā niṭṭhitā.

Sattamabhāṇavāraɱ.

[BJT Page 178]

1. Tena kho pana samayena magadhesu pañca ābādhā ussannā honti: kuṭṭhaɱ, gaṇḍo, kilāso, soso, apamāro, manussā pañcahi ābādhehi phuṭṭhā jivakaɱ komārabhaccaɱ upasaṅkamitvā evaɱ vadanti: "sādhu no ācariya tikicchāhī"ti. "Ahamayyā 2- bahukicco bahukaraṇiyo. Rājā ca me māgadho [page 072] seniyo bimbisāro upaṭṭhātabbo, itthāgāraɱ ca, buddhapamukho ca saṅgho. 3- Nāhaɱ sakkomi tikicchituɱ"nti. "Sabbaɱ sāpateyyaɱ ca te ācariya hotu. Mayaɱ ca te dāsā. Sādhu no ācariya tikicchāhī"ti. "Ahamayyā bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgārañca, buddhapamukho ca saṅgho. Nāhaɱ sakkomi tikicchituɱ"nti.

2. Atha kho tesaɱ manussānaɱ etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūna mayaɱ samaṇesu sakyaputtiyesu pabbajeyyāma. Tattha bhikkhu ceva upaṭṭhahissanti. Jivako ca komāra bhacco tikicchissatī"ti.

3. Atha kho te manussā bhikkhu upasaṅkamitvā pabbajjaɱ yāciɱsu. Te bhikkhu pabbājesuɱ. Upasampādesuɱ. Te bhikkhu ceva upaṭṭhahiɱsu. Jivako ca komārabhacco tikicchi.

4. Tena kho pana samayena bhikkhu bahū gilane bhikkhu upaṭṭhahantā yācanabahulā viññattibahulā viharanti. "Gilānabhattaɱ detha. Gilānupaṭṭhākabhattaɱ detha. Gilānabhesajjaɱ dethā"ti. Jīvakopi komārabhacco bahū gilāne bhikkhu tikicchanto aññataraɱ rājakiccaɱ parihāpesi.

5. Aññataro pi puriso pañcahi ābādhehi puṭṭho jivakaɱ komārabhaccaɱ upasaṅkamitvā etadavoca: "sādhu maɱ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgāraɱ ca, buddhapamukho ca saṅgho. Nāhaɱ sakkomi tikicchitu"nti. "Sabbaɱ sāpateyyaɱ ca te ācariya hotu. Ahaɱ ca te dāso. Sādhu maɱ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo. Itthāgāraɱ ca, buddhapamukho ca saṅgho. Nāhaɱ sakkomi tikicchitu"nti.

1. "Vadenti" a vi. To vi.
2. "Ahaɱkhavayyo" a vi to vi. Ja pu "ahamayyo" machasaɱ
3. "Bhikkhusaṅgho" a vi to vi machasaɱ [PTS]

[BJT Page 180]

6. Atha kho tassa purisassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaɱ samaṇesu sakyaputtiyesu pabbajeyyaɱ, ttatha bhikkhūceva upaṭṭhahissanti. Jivako ca komārabhacco tikicchissa ti. Sohaɱ 1- arogo vibbhamissāmī"ti.

7. Atha kho so puriso bhikkhū upasaṅkamitvā pabbajjaɱ yāci. Taɱ bhikkhū pabbājesuɱ. Upasampādesuɱ. Taɱ bhikkhuceva upaṭṭhahiɱsu. Jivako ca komārabhacco tikicchi. So arogo vibbhami.

8. Addasā kho [page 073] jivako komārabhacco taɱ purisaɱ vibbhantaɱ disvāna taɱ purisaɱ etadavoca: "nanu tvaɱ ayya bhikkhusu pabbajito ahosi?"Ti. "Evaɱ ācariyā"ti. "Kissa pana tvaɱ ayyo evarūpaɱ akāsī?"Ti.

9. Atha kho so puriso jīvakassa komārabhaccassa etamatthaɱ ārocesi. Jivako komārabhacco ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhadantā pañcahi ābādhehi phuṭṭhaɱ pabbājessantī"ti.

10. Atha kho jivako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jivako komārabhacco bhagavantaɱ etadavoca: " sādhu bhante, ayyā pañcahi ābādhehi phuṭṭhā na pabbājeyyu "nti.

11. Atha kho bhagavā jivakaɱ komārabhaccaɱ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho jivako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

12. Atha kho bhagavā etasmiɱ nidāne pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

1. "Somahī" machasaɱ

[BJT Page 182]

13. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa paccanto kupito hoti. Atha kho rājā māgadho seniyo bimbisāro senānāyake mahāmatte āṇāpesī: "gacchatha bhaṇe, 1- paccantaɱ uccinathā"ti. "Evaɱ devā"ti kho senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa paccassosuɱ.
14. Atha kho abhiññātānaɱ abhiññātānaɱ yodhānaɱ etadahosi: "mayaɱ kho yuddhābhinandino gacchantā pāpañca karoma. 2- Bahuñca apuññaɱ pasavāmi. Kena nu kho mayaɱ upāyena pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

15. Atha kho tesaɱ yodhānaɱ etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino silavanto kalyaṇadhammā. Sace kho mayaɱ samaṇesu sakyaputtiyesu pabbajeyyāma. Evaɱ mayaɱ pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

16. Atha kho te yodhā bhikkhū upasaṅkamitvā pabbajjaɱ yāciɱsu. Te bhikkhū pabbājesuɱ, upasampādesuɱ. Senānāyakā mahāmattā rājabhaṭe pucchiɱsu. "Kinnu [page 074] kho bhaṇe itthannāmo ca itthannāmo ca yodhā na dissantī"ti. "Itthānnāmo ca itthannāmo ca sāmi, yodhā bhikkhūsu pabbajitā"ti. Senānāyakā mahāmattā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā rājabhaṭaɱ pabbajessantī"ti. Senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa etamatthaɱ ārocesuɱ.

17. Atha kho rājā māgadho seniyo bimbisāro vohārike 3- mahāmatte pucchi. "Yo bhaṇe, rājabhaṭaɱ pabbājeti, kiɱ so pasavatī?"Ti. Upajjhāyassa deva, sisaɱ chettabbaɱ 4- anusāsakassa 5- jivhā uddharitabbā. Gaṇassa upaḍḍhaphāsukā bhañjitabbā"ti.

18. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaɱ etadavoca: "santi bhante, rājāno assaddhā appasantā, te appamattakenapi 6- bhikkhu viheṭheyyuɱ. Sādhu bhante, ayyā rājabhaṭaɱ na pabbājeyyu"nti.

1. "Bhaddantā" [PTS 2. "] Pāpakaɱ kammaɱ" a vi. To vi. Ma nu pa ja pu.
3. "Cohārake" a vi. To vi. Ja pu ma nu pa.
4. "Chedetabbaɱ" ja pu. [PTS] to vi. Ma nu pa. "Chetabbaɱ" machasaɱ
5. "Anussāvakassa" machasaɱ [PTS 6.] "Appamattakepi" to vi ma nu pa

[BJT Page 184]

19. Atha kho bhagavā rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ dhammiyā kathāya sandessesi. Samādapesi.
Samuttejesi sampahaɱsesi. Atha kho rājā māgadho seniyā bimbisāro bhagavato dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

20. Atha kho bhagavā etasmiɱ nidāne pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave rājabhaṭo pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

21. Tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti. Manussā passitvā ubbijjantipi. Uttasantipi. Palāyantipi. Aññenapi gacchanti. Aññenapi mukhaɱ karonti. Dvārampi thakenti. Manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā sakyaputtiyā dhajabandhaɱ coraɱ pabbājessanitī"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ " na bhikkhave dhajabandho coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

22. Tena kho pana samayena raññā māgadhena seniyena [page 075] bimbisārena anuññātaɱ hoti: "ye samaṇesu sakyaputtiyesu pabbajanti. Na te labbhā kiñcikātuɱ. Svākkhāto dhammo carantu brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti.

23. Tena kho pana samayena aññataro puriso corikaɱ katvā kārāya baddho hoti. So kāraɱ bhinditvā palāyitvā bhikkhūsu pabbajito hoti. Manussā passitvā evamāhaɱsu. "Ayaɱ so kārabhedako coro. Handa naɱ nemā"ti. Ekacce evamāhaɱsu. "Māyyā evaɱ avacuttha. Anuññātaɱ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputiyesu pabbajanti na te labbhā kiñci kātuɱ. Svākkhāto dhammo. Carantu brahmaricayaɱ sammā dukkhassa antakiriyāyā"ti.

24. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuɱ. Kathaɱ hi nāma 1kārabhedakaɱ coraɱ pabbājessanti"ti. Bhagavato etamatthaɱ ārocesuɱ. Na bhikkhave, kārabhedako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

1. "Kathaɱhi nāma samaṇā sakyaputtiyā" machasaɱ

[BJT Page 186]

25. Tena kho pana samayena aññataro puriso corikaɱ katvā palāyitvā bhikkhūsu pabbajito hoti. So ca rañño antepure 2- likhito hoti. "Yattha passitabbo 3- ttatha hantabbo"ti. Manussā evamāhaɱsu: " ayaɱ so likhitako coro. Handa naɱ hanāmā"ti. Ekacce evamāhaɱsu: "māyyā evaɱ avacuttha. Anuññātaɱ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuɱ. Svākkhāto dhammo. Carantu brahmaricayaɱ sammā dukkhassa antakiriyāyā"ti.

26. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuɱ. Kathaɱ hi nāma likhitakaɱ coraɱ pabbājessanti"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, likhitako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

27. Tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā kasāhataɱ katadaṇḍakammaɱ pabbajessantī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, kasāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

28. [page 076] tena kho pana samayena aññataro puriso lakkhaṇāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā lakkhaṇāhataɱ katadaṇḍakammaɱ pabbajessantī"ti. Bhagavato etamatthaɱ ārocesuɱ "na bhikkhave, lakkhaṇāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

29. Tena kho pana samayena aññataro puriso iṇāyiko 4palāyitvā bhikkhūsu pabbajito hoti. Dhaniyā passitvā evamāhaɱsu: "ayaɱ so amhākaɱ iṇāyiko handanaɱ nemā ti. Ekacco evamāhaɱsu "māyyā evaɱ avacuttha. Anuññātaɱ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuɱ. Svākkhāto dhammo. Carantu brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti.

1. "Aññataropi" a ci. Ja. Pu
2 "So ca antepure" sī mu. 3. "Yattha passati" machasaɱ
4. "Aññataro iṇāyiko" a vi to vi japu ma nu pa [PTS]

[BJT Page 188]

30. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuɱ. Kathaɱ hi nāma iṇāyikaɱ pabbājessanti"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, iṇāyiko coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

31. Tena kho pana samayena aññataro dāso palāyitvā bhikkhūsu pabbajito hoti. Ayirakā 1- passitvā evamāhaɱsu "ayaɱ so amhākaɱ dāso. Handa naɱ nemā"ti. Ekacce evamāhaɱsu: mayyā evaɱ avacuttha. Anuññātaɱ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuɱ. Svākkhāto dhammo carantu brahmacariyaɱ sammā dukkhassa antakiriyāyā"ti.

32. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñcikātuɱ. Kathaɱ hi nāma dāsaɱ pabbājessanti"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, dāso pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

33. Tena kho pana samayena aññataro kammārabhaṇḍu mātupituhi saddhiɱ bhaṇḍitvā ārāmaɱ gantvā bhikkhūsu pabbajito hoti. Atha kho tassa kammārabhaṇḍussa mātāpitaro taɱ kammārabhaṇḍuɱ vicinantā ārāmaɱ gantvā bhikkhū pucchiɱsu: "api bhante, evarūpaɱ dārakaɱ passeyyāthā"ti. Bhīkakhū ajānaɱyeva āhaɱsu: "na jānāmā"ti apassaɱyeva āhaɱsu "na passāmā"ti.

34. Atha kho tassa kammārabhaṇḍussa mātāpitaro taɱ kammārabhaṇḍuɱ vicinantā [page 077] bhikkhūsu pabbajito disvā ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Jānaɱyeva āhaɱsu na jānāmāti. Passaɱyeva āhaɱsu na passāmāti. Ayaɱ dārako bhikkhūsu pabbajito"ti

35. Assosuɱ kho bhikkhū tassa kammārabhaṇḍussa mātāpitunnaɱ 2ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave saṅghaɱ apaloketuɱ bhaṇḍukammāyā"ti.

1. "Ayayakā" machasaɱ "ayyikā" [PTS] "ayirā" to vi ma nu pa
2. 'Mātāpitunaɱ" machasaɱ

[BJT Page 190]

36. Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaɱ pāmokkho hoti. Atha kho upālissa mātāpitunnaɱ etadahosi: "kena nu kho upayena upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyā"ti.

37. Atha kho upālissa mātāpitunnaɱ etadahosi: "sace kho upāli lekhaɱ sikkheyya, evaɱ kho upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyā"ti.
38. Atha kho upālissa mātāpitunnaɱ etadahosi: "sace kho upāli lekhaɱ sikkhissati, aɱguliyo dukkhā bhavissanti. Sace kho upāli gaṇanaɱ sikkheyya, evaɱ kho upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyā"ti.

39. Atha kho upālissa mātāpitunnaɱ etadahosi: "sace kho upāli gaṇanaɱ sikkhissati, urassa dukkhā bhavissanti. Sace kho upāli rūpaɱ sikkheyya, evaɱ kho upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyā"ti.

40. Atha kho upālissa mātāpitunnaɱ etadahosi: "sace kho upāli rūpaɱ sikkhissati, akkhīni dukkhā bhavissanti. "Ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāti bhuñjitvā nivātesu sayanesu sayanti. Sace kho upāli samaṇesu sakyaputti yesu pabbajeyya evaɱ kho upāli amhākaɱ accayena sukhañca jiveyya na ca kilameyyā"ti.

41. Assosi kho upāli dārako mātāpitunnaɱ imaɱ kathāsallāpaɱ. Atha kho upāli dārako yena te dārakā tenupasaṅkami. Upasaṅkamitvā te dārake etadavoca: "etha mayaɱ ayyā samaṇesu sakyaputtiyesu

42. Atha kho te dārakā ekamekassa mātāpitare upasaṅkamitvā etadavocuɱ "anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyā"ti. Atha kho tesaɱ dārakānaɱ [page 078] mātāpitaro "sabbepi me dārakā samānacchandā kalyāṇadhippāyā"ti anujāniɱsu. Te bhikkhū upasaṅkamitvā pabbajjaɱ yāciɱsu. Te bhikkhū pabbājesuɱ. Upasampādesuɱ te rattiyā paccūsasamayaɱ paccuṭṭhāya rodanti, "yāguɱ detha bhattaɱ detha khādanīyaɱ dethā"ti.

43. Bhikkhū evamāhaɱsu "āgametha āvuso yāva 1- vibhāyati. Sace yāgu bhavissati. Pivissatha. Sace bhattaɱ bhavissati bhuñajissatha. Sace khādanīyaɱ bhavissati. Khādissatha. No ce bhavissati yāgu vā 2bhattaɱ vā khādanīyaɱ vā piṇḍāya caritvā bhūñjissathā"ti.

1. "Yācaranti" machasaɱ 2. "Yāguɱvā" machasaɱ a vi to vi

[BJT Page 192]

44. Evampi kho te bhikkhū bhikkhūhi vuccamānā rodanteva "yāguɱ detha, bhattaɱ detha, khadanīyaɱ dethā"ti. Senāsanaɱ ūhadantipi ummīhantipi.

45. Assosi kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya dāraka saddaɱ sutavāna āyasmantaɱ ānandaɱ āmantesi: "kinnu kho so ānanda dārakasaddo?"Ti.

46. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. "Saccaɱ kira bhikkhave, bhikkhu jānaɱ ūnavisativassaɱ puggalaɱ upasmapādentī?"Ti. "Saccaɱ bhagavā" vigarahi buddho bhagavā: kathaɱ hi nāma te bhikkhave, moghapurisā jānaɱ ūnavīsativassaɱ puggalaɱ upasampādessanti, ūnavīsativasso bhikkhave, puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaɱsamakasavātātapasiriɱsapasamphassanaɱ, duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsakajātiko hoti.
47. "Vīsativasso ca kho bhikkhave, 1- puggalo khamo hoti sītassa uṇhassa jighavacchāya pipāsāya, ḍaɱsamakavātātapasiriɱsapasamphassanaɱ, duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsakajātiko hoti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi: "na bhikkhave jānaɱ ūnavīsativasso puggalo upasampādetabbo. Yo upasampādeyya yathādhammo kāretabbo"ti.

48. Tena kho pana samayena aññataraɱ kulaɱ ahivātaka rogena kālakataɱ hoti. Tassa pitāputtakā sesā honti. Te bhikkhūsu pabbajitvā ekato piṇḍāya caranti. Atha kho so dārako pituno bhikkhāya dinnāya upadhāvitvā etadavoca. "Mayhampi tāta, dehi mayhampi tāta, dehī"ti. Manussā [page 079] ujjhāyanti khīyanti vipācenti: "abrahmacārino ime samaṇā sakyaputtiyā ayaɱ 2dārako bhikkhūniyā jāto"ti.

49. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ "na bhikkhave ūna paṇṇarāsavasso dārako pabbojetabbo. Yo pabbājeyya āpatti dukkaṭassa"ti.

1. "Visativasso ca bhikkhave" a vi pa pu ma nu pa to vi sa
2. "Visativasso kho bhikkhave" "ayampi " machasaɱ [PTS]

[BJT Page 194]

50. Tena kho pana samayena āyasmato ānandassa upaṭṭhākakulaɱ saddhiɱ pasannaɱ ahivātakarogena kālakataɱ hoti. Dve ca dārakā sesā honti. Te porāṇakena āciṇṇakappena bhikkhū passitvā upadhāvanti. Bhikkhū apasādenti. Te bhikkhūhi apasādiyamānā rodanti.

51. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaɱ 'na ūnapaṇṇarāsavasso dārako pabbājetabbo'ti. Ime ca dārakā ūnapaṇṇarāsavassā. Kena nu kho upāyena ime dārakā na vinasseyyu"nti. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. "Ussahanti pana te ānanda, dārakā kāke uḍḍāpetu?"Nti 1- "ussahanti bhagavā"ti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ūnapaṇṇarāsavassaɱ dārakaɱ kākuḍḍepakaɱ pabbājetuna"nti.

52. Tena kho pana samayena āyasmato upanandassa sakyaputtassa dve sāmaṇerā honti kaṇṭako ca mahāko ca. Te aññamaññaɱ dusesuɱ. Bhikkhu ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma sāmaṇerā evarūpaɱ anācāraɱ ācarissantī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave ekena dve sāmaṇerā upaṭṭhāpetabbā. Yo upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

53. Tena kho pana samayena bhagavā tattheva rājagahe vassaɱ vasi. Ttatha hemantaɱ. Tattha gimhaɱ. Manussā ujjhāyanti khīyanti vipācenti: "āhundarikā samaṇānaɱ sakyaputtiyānaɱ disā andhakārā na imesaɱ disā pakkhāyantī"ti.

54. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ arocesuɱ. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "gacchānanda, avāpuraṇaɱ 2- ādāya [page 080] anupariveṇiyaɱ bhikkhūnaɱ ārocehi: "icchātāvuso bhagavā dakkhiṇāgiriɱ cārikaɱ pakkamituɱ. Yassāyasmato attho, so āgacchatu"ti. "Evambhante"ti kho āyasmā ānando bhagavato paṭissutvā 3- avāpuraṇaɱ ādāya anupariveṇīyaɱ bhikkhūnaɱ ārocesi. "Icchatāvuso bhagavā dakkhiṇāgiriɱ cārikaɱ pakkamituɱ. Yassāyasmato attho, so āgacchatu"ti. Bhikkhu evamāhaɱsu "bhagavatā āvuso ānanda, paññattaɱ 'dāsavassāti nissāya vatthuɱ dāsavassena nissayaɱ dātuɱ. Tattha ca no gantabbaɱ bhavissati. Nissayo ca gahetabbo bhavissati. Ittaro ca vaso bhavissati. Puna ca paccāgantabbaɱ bhavissati puna ca nissayo gahetabbo bhavissati. Sace amhākaɱ ācariyupajjhāyā gamissanti. Mayampi gamissāma. No ce amhākaɱ ācariyupajjhāyā gamissanti, mayampi na gamissama. Lahucittakatā no āvuso ānanda, paññāyissatī"ti.

1. "Uḍḍahetuɱ" to vi ma nu pa 2. "Apāpuraṇaɱ" [PTS]
3. "Paṭissuṇitvā" machasaɱ

[BJT Page 196]

55. Atha kho bhagavā ogaṇena bhikkhusaṅghena dakkhiṇāgiriɱ cārikaɱ pakkāmi. Atha kho bhagavā dakkhiṇāgirismiɱ yathābhirattaɱ viharitvā punadeva rājagahaɱ paccāgañaji. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "kinnu kho ānanda tathāgato ogaṇena bhikkhu saṅghena dakkhiṇāgiriɱ cārikaɱ pakkanto?"Ti. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmanatesi: "anujānāmi bhikkhave, byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuɱ abyattena yāvajīvaɱ"

56. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anisittena vattabbaɱ. Na asekhena silakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaɱ.
57. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthatabbaɱ. Asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ.

58. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. Assadadho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, ime kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ.

59 Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. Saddho [page 081] hoti. Hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ.

60. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ.

[BJT Page 198]

61. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ: na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā aninassitena vatthabbaɱ.

62. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. Āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti. Garukaɱ āpattiɱ janāti, ubhayāni kho panassa pātimokkhāni vittārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ"

63. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ. Āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ"

64. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. Āpattiɱ na jānāti, anāpattiɱ na jānāti, lahukaɱ āpattiɱ na jānāti. Garukaɱ āpattiɱ na janāti, ūnapañcavasso hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ"

65. "Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ. Āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti. Garukaɱ āpattiɱ janāti, pañcavasso hoti atirekapañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ"

[BJT Page 200]

66. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vattabbaɱ. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadāsavasso hoti imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaɱ.

67. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vattabbaɱ. Asekhena sīlakkhandhena samannāgeto hoti, asekhena samādhikkhandhena samannāgeto hoti, asekhena paññākkhandhena samannāgatato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Pañcavasso vā hoti atirekapañcavasso vā, imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vattabbaɱ.

68. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthatabbaɱ. Assaddho hoti, ahiriko hoti, anottapi hoti, kusīno hoti, muṭṭhasti hoti ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ.

69. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ. Saddho hoti, hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Pañcavasso vā hoti atireka pañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ.

70. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhipanno hoti. Appassuto hoti. Duppañño hoti. Ūnapañcavasso hoti. Imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ.

71 Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, pañcavasso vā hoti atirekapañcavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ.
[BJT Page 202]

72. "Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ: āpattiɱ na jānāti, anāpattiɱ na jānāti, lahukaɱ āpattiɱ na jānāti, garukaɱ āpattiɱ na jānāti, ubhayāni kho panassa pātimokkhāti vitthārena na svāgatāni honti, na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, ūnapañcavasso hoti, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ"

73. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ: āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti, suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, pañca vasso vā hoti, atirekapañcavasso vā, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbanti".
Abhayūvarabhāṇavāraɱ niṭṭhitaɱ - aṭṭhamaɱ

[BJT Page 204]
[page 082]

1. Atha kho bhagavā rājagahe yathābhirattaɱ viharitvā yena kapilavatthu tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena kapilavatthu tadavasari.

2. Tatrasudaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacivaramādāya yena suddhodanassa sakkassa nivesanaɱ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

3. Atha kho rāhulamātā dvī rāhulakumāraɱ 1- etadavoca: "eso te rāhula, pitā. Gacchassu 2- dāyajjaɱ yācāhī"ti. Atha kho rāhulo kumāro yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavato purato aṭṭhāsi: "sukhā te samaṇa chāyā"ti.
4. Atha kho bhagavā uṭṭhāyāsanā pakkāmi. Atha kho rāhulo kumāro bhagavantaɱ piṭṭhito piṭṭhito anubandhi: "dāyajjaɱ me samaṇa dehi. Dāyajjaɱ me samaṇa dehī"ti. Atha kho bhagavā āyasmantaɱ sāriputtaɱ āmantesi: "tena hi tvaɱ sāriputta, rāhulakumāraɱ pabbājehī"ti. "Kathāhambhante, rāhulakumāraɱ pabbājemī?"Ti.

5. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tīhi saraṇa gamanehi sāmaṇerapabbajjaɱ. Evañca pana bhikkhave, pabbājetabbo: paṭhamaɱ kesamassuɱ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā bhikkhūnaɱ pāde vandāpetvā ukkuṭikaɱ nisidāpetvā añajalimpaggaṇhāpetvā 'evaɱ vadehi'ti vattabbo: 'buddhaɱ saraṇaɱ gacchāmi. Dhammaɱ saraṇaɱ gacchāmi. Saṅghaɱ saraṇaɱ gacchāmi. Dutiyampi budadhaɱ saraṇaɱ gacchāmi. Dutiyampi dhammaɱ saraṇaɱ gacchāmi. Dutiyampi ghaṅghaɱ saraṇaɱ gacchāmi. Tatiyampi budadhaɱ saraṇaɱ gacchāmi. Tatiyampi dhammaɱ saraṇaɱ gacchāmi. Tatiyampi ghaṅghaɱ saraṇaɱ gacchāmī'ti. Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajja"nti.

6. Atha kho āyasmā sāriputtaɱ rāhulaɱ kumāraɱ pabbājesi. Atha kho suddhodano sakko yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nīsidi. Ekamantaɱ nisinno kho suddhodano sakko bhagavantaɱ etadavoca: "ekāhaɱ bhante, bhagavantaɱ varaɱ yācāmi"ti. "Atikkantavarā kho gotama, tathāgatā"ti. "Yañca bhante, kappati yañca anavajja"nti. "Vadehi gotamā"ti. "Bhagavati me bhante, pabbajite anappakaɱ dukkhaɱ ahosi. Tathānande adhimattaɱ rāhule. Puttapemaɱ [page 083] bhante, chaviɱ chindati. Chaviɱ chetvā cammaɱ chindati. Cammaɱ chetvā maɱsaɱ chindati. Maɱsaɱ chetvā nāhāruɱ chindati. Nahāruɱ chetvā aṭṭhiɱ chindati. Aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭhati. Sādhu bhante, ayyā ananuññātaɱ mātāpituhi puttaɱ na pabbājeyyu"nti.

1. "Rāhulaɱ kumāraɱ" machasaɱ 2. "Gacchassa" ma nu pa sī mu

[BJT Page 206]

7. Atha kho bhagavā suddhodanaɱ sakkaɱ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho suddhodano sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

8. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave ananuññāto mātāpituhi putto pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassa"ti.

Rāhulavatthukathā niṭṭhitā.

[BJT Page 208]

1. Atha kho bhagavā kapilavatthusmiɱ yathābhirattaɱ viharitvā yena sāvatthi, tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthī, tadavasari tatra sudaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa upaṭṭhākkulaɱ āyasmato sāriputtassa santike dārakaɱ pāhesi: "imaɱ dārakaɱ thero pabbājetu"ti.

2. Atha kho āyasmato sāriputassa etadahosi: "bhagavatā paññattaɱ 'na ekena dve sāmaṇerā upaṭṭhāpetabbā'ti. Ayañca me rāhulo sāmaṇero. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaɱ ārocesi. "Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuɱ yāvatake vā pana ussahati ovadituɱ anusāsituɱ, tāvatake upaṭṭhāpetu"nti.

3. Atha kho sāmaṇerānaɱ etadahosi: "kati nu kho amhākaɱ sikkhāpadāni? Kattha ca amhehi sikkhitabba?"Nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sāmaṇerānaɱ dasa sikkhāpadāni. Tesu ca sāmaṇerehi sikkhituɱ. Pāṇātipātā veramaṇi, adinnādānā veramaṇi, abrahmacariyā veramaṇi, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇi, vikālabhonā veramaṇī, naccagītavāditavisukadassanā veramaṇī, mālāgandhavilepanadhāraṇamaṇḍanavibhusaṇaṭṭhānā [page 084] veramaṇi, uccāsayanamahāsayanā veramaṇī, jātarūparajatapaṭiggahaṇā veramaṇi. Anujānāmi bhikkhave, sāmaṇerānaɱ imāni dasa sikkhāpadāni. Imesu ca sāmaṇerehi sikakhitu"nti.

4. Tena kho pana samayena sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Bhikkhu ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissanti"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaɱ kātuɱ: bhikkhūnaɱ alābhāya parisakkati, bhikkhūnaɱ anatthāya parisakkati, bhikkhūnaɱ avāsāya parisakkati, bhikkhūnaɱ akkosati, paribhāsati, bhikkhū bhikkhūhi bhedeti, anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaɱ kātu"nti.

5. Atha kho bhikkhūnaɱ etadahosi: "kinnu kho daṇḍakammaɱ kātabba"nti. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave, āvaraṇaɱ kātu"nti.

[BJT Page 210]

6. Tena kho pana samayena bhikkhū sāmaṇerānaɱ sabbaɱ saṅghārāmaɱ āvaraṇaɱ karonti. Sāmaṇerā ārāmaɱ pavisituɱ alabhamānā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave sabbo saṅghārāmo āvaraṇaɱ kātabbo. Yo kareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaɱ kātu"nti.

7. Tena kho pana samayena bhikkhū sāmaṇerānaɱ mukhadvārikaɱ āhāraɱ āvaraṇaɱ karonti. Manussā yāgupānampi saṅghabhattampi karontā sāmaṇere evaɱ vadenti: "etha bhante, yāguɱ pivatha. Etha bhante, bhattaɱ bhuñjathā"ti. Sāmaṇerā evaɱ vadenti: "nāvuso, labbhā. Bhikkhūhi āvaraṇaɱ kata"nti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhadantā sāmaṇerānaɱ mukhadvārikaɱ āhāraɱ āvaraṇaɱ karissantī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, mukhadvāriko āhāro āvaraṇaɱ kātabbo. Yo kareyya, āpatti dukkaṭassa"ti.

Daṇḍakammavatthu niṭṭhitaɱ.

[BJT Page 212]

1. Tena kho pana samayena chabbaggiyā bhikkhū upajjhāye [page 085] anāpucchā sāmaṇerānaɱ āvaraṇaɱ karonti. Upajjhāyā gavesanti: "kathaɱ nu kho amhākaɱ sāmaṇerā na dissanti?"Ti. Bhikkhū evamāhaɱsu: "chabbaggiyehi āvuso, bhikkhūhi āvaraṇaɱ kata"nti. Upajjhāyā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaɱ sāmaṇerānaɱ āvaraṇaɱ karissantī?"Ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave upajjhāye anāpucchā āvaraṇaɱ kātabbaɱ. Yo kareyya, āpatti dukkaṭassā"ti.

2. Tena kho pana samayena chabbaggiyā bhikkhū therānaɱ bhikkhūnaɱ sāmaṇere apalāḷenti. Therā sāmaɱ dantakaṭṭhampi mukhodakampi gaṇhantā kilamanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, aññassa parisā apalāḷetabbā. Yo apalāḷeyya, āpatti dukkaṭassā"ti.

3. Tena kho pana samayena āyasmato upanandassa sakyaputtassa kaṇṭako nāma sāmaṇero kaṇṭakiɱ nāma bhikkhuṇīɱ dusesi. Bhikkhū ujjhāyanti khīyanti vipācenti: " kathaɱ hi nāma sāmaṇerā evarūpaɱ anācāraɱ ācarissantī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, dasahaṅgehi samannāgataɱ sāmaṇeraɱ nāsetuɱ: pāṇātipāti hoti, buddhassa avaṇṇaɱ bhāsati, dhaomassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati, micchādiṭṭhiko hoti, bhikkhunidusako hoti, anujānāmi bhikkhave, imehi dasahaṅgehi samannāgataɱ sāmaṇeraɱ nāsetu"nti.

4. Tena kho pana samayena aññataro paṇḍako bhikkhūsu pabbajito hoti. So dahare bhikkhū upasaṅkamitvā evaɱ vadeti: "etha, maɱ āyasmanto dusethā"ti. Bhikkhū apasādenti: "nassa paṇḍaka vinassa paṇḍaka. Ko tayā attho?"Ti. So bhikkhūhi apasādito mahante mahante munigalle 1- sāmaṇere upasaṅkamitvā evaɱ vadeti: "etha maɱ āyasmanto 2dusethā"ti. Sāmaṇerā apasādenti: "nassa paṇḍaka vinassa paṇḍaka ko tayā attho?"Ti.

5. So sāmaṇerehi apasādito hatthibhaṇḍe assabhaṇḍe upasaṅkamitvā evaɱ vadeti "etha maɱ [page 086] āvuso dusethā"ti. Hatthibhaṇḍā assabhaṇḍā dusesuɱ. Te ujjhāyanti khīyanti vipācenti: "paṇḍakā ime samaṇā sakyaputtiyā ye'pi imesaɱ na paṇḍakā, te'pi paṇḍake dusenti. Evaɱ ime sabbeva abrahmacārinoti."

6. Assosuɱ kho bhikkhū tesaɱ hatthībhaṇḍānaɱ assabhaṇaḍānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ atha kho te bhikkhū bhagavato etamatthaɱ ārocasuɱ. "Paṇḍako bhikkhave, unupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti.

1. "Moligalle" machasaɱ [PTS] a vi ja pu 2. "Etha maɱ āvuso machasaɱ [PTS]
[BJT Page 214]

7. Tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño sukhumālo hoti. Atha kho tassa purāṇakulaputtassa khiṇakolaññassa etadahosi: "ahaɱ kho sukhumālo na paṭibalo anadhigataɱ vā bhogaɱ adhigantuɱ adhigataɱ vā bhogaɱ phātīkātuɱ 1kena nu kho ahaɱ upāyena sukhañca jiveyyaɱ? Na ca kilameyya?"Ti.

8. Atha kho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaɱ sāmaɱ patatacīvaraɱ paṭiyādetvā kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaɱ gantvā bhikkhūhi saddhiɱ saɱvaseyya"nti.

9. Atha kho so purāṇakulaputto khīṇakolañño sāmaɱ patta cīvaraɱ paṭiyādetvā kesamassuɱ ohāretvā kāsāyani vatthāni acchādetvā ārāmaɱ gantvā bhikkhū abhivādeti. Bhikkhū evamāhaɱsu "kati vassosi tvaɱ āvuso?"Ti. "Kiɱ etaɱ 'āvuso, 'kativasso' nāmā?"Ti. "Ko pana te āvuso, upajjhāyo?"Ti. "Kiɱ etaɱ āvuso, upajjhāyo nāmā?"Ti. Bhikkhū āyasmantaɱ upāliɱ etadavocuɱ: "iṅghāvuso upāli, imaɱ pabbajitaɱ anuyuñjāhī"ti.

10. Atha kho so purāṇakulaputto khīṇakolañño āyasmatā upālinā anuyuñjiyamāno etamatthaɱ ārocesi. Āyasmā upāli bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Theyyasaɱvāsako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Titthiyapakkantako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (2. 3)
11. Tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭīyati. [page 087] harāyati. Jigucchati. Atha kho tassa nāgassa etadahosi: "kena nu kho ahaɱ upāyena nāgayoniyā ca parimucceyyaɱ? Khippañca manussattaɱ paṭilabheyyaɱ?"Ti. Atha kho tassa nāgassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaɱ samaṇesu sakyaputtiyesu pabbajeyyaɱ, evāhaɱ nāgayoniyā ca parimucceyyaɱ. Khīppañca manussattaɱ paṭilabheyya"nti.

12. Atha kho so nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaɱ yāci. Taɱ bhikkhu pabbājesuɱ. Upasampadesuɱ. Tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiɱ paccantime vihāre paṭivasati. Atha kho so bhikkhu rattiyā paccūsasamayaɱ paccuṭṭhāya ajjhokāse vaṅkamati.

1. "Phātiɱ kātuɱ" machasaɱ ma nu pa to vi

[BJT Page 216]

13. Atha kho so nāgo tassa bhikkhuno nikkhante vissattho niddaɱ okkami. Sabbo vihāro ahinā puṇṇo. Vātapānehi bhogā nikkhantā honti. Atha kho so bhikkhu "vihāraɱ pavisissāmī"ti kavāṭaɱ panāmento addasa sabbaɱ vihāraɱ ahinā puṇṇaɱ vātapānehi bhoge nikkhante. Disvāna bhito vissaramakāsi. Bhikkhu upadhāvitvā taɱ bhikkhuɱ etadavocuɱ: "kissa tvaɱ āvuso, vissaramakāsī?"Ti. "Ayaɱ āvuso, sabbo vihāro ahinā puṇṇo vātapānehi bhogā nikkhantā"ti.

14. Atha kho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi. Bhikkhū evamāhaɱsu: "ko'si tvaɱ āvuso?"Ti. "Ahambhante, nāgo"ti. "Kissa pana tvaɱ āvuso, evarūpaɱ akāsī?"Ti.

15. Atha kho so nāgo bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ santipātāpetvā taɱ nāgaɱ etadavoca: "tumhe ca khvattha nāgā. Avirūḷhidhammā imasmiɱ dhammavinaye. Gaccha tvaɱ nāga. Tattheva cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa uposathaɱ upavasa. Evaɱ tvaɱ nāgayoniyā ca parimuccissasi. Khippañca manussattaɱ paṭilabhissasī"ti.

16. Atha kho so nāgo "avirūḷhidhammo kirāhaɱ imasmiɱ dhammavinaye"ti dukkhi dummano assūni pavattayamāno vissaraɱ karitvā pakkāmi. Atha kho bhagavā bhikkhu āmantesi: "dve me bhikkhave, paccayā nāgassa [page 088] sabhāvapātukammāya. Yadā ca sajātiyā methunaɱ dhammaɱ patisevati, yadā ca vissattho niddaɱ okkamati, ime kho bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (4)

17. Tena kho pana samayena aññataro māṇavako mātaraɱ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakasasa etadahosi: "kena na kho ahaɱ upāyena imassa pāpakassa kammassa 1- nikkhantiɱ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaɱ samaṇesu sakyaputtiyesu pabbajeyyaɱ, evāhaɱ imassa pāpakassa kammassa nikkhantiɱ kareyya"nti.

18. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaɱ yāci. Bhikkhū āyasmantaɱ upāliɱ etadavocuɱ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaɱ māṇavakaɱ anuyuñjāhī"ti.

1. "Pāpakammassa" a vi ja pu ma nu pa

[BJT Page 218]

19. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaɱ ārocesi: āyasmā upāli bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Mātughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (5)

20. Tena kho pana samayena aññataro māṇavako pitaraɱ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakassa etadahosi: "kena nu kho ahaɱ upāyena imassa pāpakassa kammassa nikkhantiɱ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaɱ samaṇesu sakyaputtiyesu pabbajeyyaɱ, evāhaɱ imassa pāpakassa kammassa nikkhantiɱ kareyya"nti.

21. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaɱ yāci. Bhikkhū āyasmantaɱ upāliɱ etadavocuɱ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaɱ māṇavakaɱ anuyuñjāhī"ti.

22. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaɱ ārocesi: āyasmā upāli bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Pitughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (6)

23. Tena kho pana samayena sambahulā bhikkhu sāketā sāvatthīyaɱ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiɱsu. Ekacce bhikkhū haniɱsu. Sāvatthiyaɱ rājabhaṭā nikkhamitvā ekacce core aggahesuɱ. Ekacce corā palāyiɱsu. Ye te palāyiɱsu. Te bhikkhūsu pabbajiɱsu ye te gahitā, te vadhāya onīyanti.

24. Addasāsuɱ kho te 1- pabbajitā te core vadhāya onīyamāne disvāna evamāhaɱsu: "sādhu kho mayaɱ palāyimha sacajja 2- mayaɱ gaṇhīyeyyāma. 3- Mayampi evameva haññeyyāmā"ti. [page 089] bhikkhu evamāhaɱsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaɱ etamatthaɱ ārocesuɱ. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Arahanto ete bhikkhave, bhikkhū arahantaghātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (7)

1. "Te palāyitvā pabbajite" machasaɱ
2. "Sacā ca" machasaɱ "sa ce ca" - aṭṭhakathā
3. "Gayehayayāmaɱ" machasaɱ gaṇheyyāma - ba hu su

[BJT Page 220]

25. Tena kho pana samayena sambahulā bhikkhuṇīyo sāketā sāvatthiyaɱ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekaccā bhikkhuṇiyo acchandiɱsu. Ekaccā bhikkhuṇiyo dusesuɱ. Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuɱ. Ekacce corā palāyiɱsu. Ye te palāyiɱsu. Te bhikkhūsu pabbajiɱsu. Ye te gahitā te vadhāya oniyanti.

26. Addasāsuɱ kho te pabbajitā te core vadhāya onīyamāne disvāna evamāhaɱsu: "sādhu kho mayaɱ palāyimha. Sacajja mayaɱ gaṇhīyeyyāma. Mayampi evameva haññeyyāmā"ti bhikkhu evamāhaɱsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaɱ etamatthaɱ ārocesuɱ bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Bhikkhuṇidusako bhikkhave anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Saṅghabhedako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Lohituppādako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (8. 9. 10)

27. Tena kho pana samayena aññataro ubhatobyañjanako bhikkhūsu pabbajito hoti. So karotipi bhagavato etamatthaɱ ārocesuɱ. "Ubhatobyañjanako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (11)

Anupasampannekādasavatthu niṭṭhitaɱ.

[BJT Page 222]

1. Tena kho pana samayena bhikkhū anupajjhāyakaɱ upasampādenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, anupajjhāyako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (1)

2. Tena kho pana samayena bhikkhū saṅghena upajjhāyena upasampādenti. Bhagavato etamatthaɱ ārocesuɱ "na bhikkhave, saṅghena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena bhikkhu gaṇena upajjhāyena upasampādenti. Bhagavato etamatthaɱ ārocesuɱ "na bhikkhave, gaṇena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (3)

4. Tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti. - Theyyasaɱvāsakupajjhāyena upasampādenti. - Titthiyapakkantakupajjhāyena upasampādenti. - Tiracchānagatupajjhāyena upasampādenti. - Mātughātakupajjhāyena upasampādenti. - Pitughātakupajjhāyena upasampādenti. - Arahantaghātakupajjhāyena upasampādenti. - Bhikkhuṇīdūsakupajjhāyena upasampādenti. - Saṅghabhedakupajjhāyena upasampādenti. - Lohituppādakupajjhāyena upasampādenti - ubhatobyañjanakupajjhāyena upasampādenti. Bhagavato etamatthaɱ ārocesuɱ.

5. 'Na bhikkhave, paṇḍakupajjhāyena upasampādetabbo - na 1theyyasaɱvāsakupajjhāyena upasampādetabbā. - Na titthiyapakkantakupajjhāyena upasampādetabbā - na tiracchānagatupajjhāyena upasampādenabbā. - Na [page 090] mātughātakupajjhāyena upasampādetabbā. - Na pitughātakupajjhāyena upasampādetabbā. - Na arahantaghātakupajjhāyena upasampādetabbā. - Na bhikkhuṇidusakupajjhāyena upasampādetabbā. - Na saṅghabhedakupajjhāyena upasampādetabbā. - Na lohituppādakupajjhāyena upasampādetabbā - na ubhatobyañjanakupajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (4-14)

6. Tena kho pana samayena bhikkhū apattakaɱ upasampādenti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaɱ ārocesuɱ "na bhikkhave, apattako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (15)

1. "Na bhikkhave" machasaɱ

[BJT Page 224]

7. Tena kho pana samayena bhikkhū acīvarakaɱ upasampādenti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaɱ ārocesuɱ "na bhikkhave, acīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (16)

8. Tena kho pana samayena bhikkhū apattacīvarakaɱ upasampādenti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, apattacīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (17)

9. Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti. Upasampanne pattaɱ paṭiharanti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti "seyyathāpi titthiyā"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, yācitakena pattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(18)
10. Tena kho pana samayena bhikkhū yācitakena cīvarena 1upasampādenti. Upasampanne cīvaraɱ paṭiharanti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, yācitakena cīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(19)
11. Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti. Upasampanne pattacīvaraɱ [page 091] paṭiharanti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, yācitakena pattacīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (20)

Na upasampādetabbavisativāraɱ 2- niṭṭhitaɱ.

1. "Cīvarakena" ma nu pa to vi
2. "Na apasampādetabbekavisativāro" machasaɱ

[BJT Page 226]

1. Tena kho pana samayena bhikkhū hatthacchintaɱ pabbājenti. - Pe - pādacchinnaɱ pabbājenti. - Hatthapādacchinnaɱ pabbājenti. Kaṇṇacchinnaɱ pabbājenti. Nāsacchinnaɱ pabbājenti. - Kaṇṇanāsacchinnaɱ pabbājenti. - Aṅgulicchinnaɱ pabbājenti. - Aḷacchinnaɱ pabbajenti. Kaṇḍaracchinnaɱ pabbajenti. - Phaṇahatthakaɱ pabbājenti. - Khujjaɱ pabbājenti. - Vāmanaɱ pabbājenti. - Galagaṇḍiɱ pabbājenti. - Lakkhaṇāhataɱ pabbājenti. - Kasāhataɱ pabbājenti. - Likhitakaɱ 1pabbājenti - sīpadiɱ pabbājenti. - Pāparogiɱ pabbājenti. - Parisadusakaɱ pabbājenti. - Kāṇaɱ pabbājenti. - Kuṇiɱ pabbājenti. - Khañjaɱ pabbājenti. - Pakkhahataɱ pabbājenti. - Chinniriyāpathaɱ pabbājenti. - Jarādubbalaɱ pabbājenti. - Andhaɱ pabbājenti. - Mūgaɱ pabbājenti. - Badhiraɱ pabbājenti. - Andhamūgaɱ pabbājenti. - Andhabadhiraɱ pabbājenti. - Mūgabadhiraɱ pabbājenti. - Pe - andhamūgabadhiraɱ pabbājenti. Bhagavato etamatthaɱ ārocesuɱ.

2. "Na bhikkhave, hatthacchinno pabbājetabbo. - Pe - na pādacchinno pabbājetabbo - na hatthapādacchinno pabbājetabbo. - Na kaṇṇacchinno pabbājetabbo. - Na nāsacchinto pabbājetabbo. - Na kaṇṇanāsacchinno pabbājetabbo - na aṅgulicchinno pabbājetabbo - na aḷacchinno pabbājetabbo - na kaṇḍaracchinno pabbājetabbo - na phaṇahatthako pabbājetabbo. - Na khujjo pabbājetabbo - na vāmano pabbājetabbo - na galagaṇḍi pabbājetabbo - na lakkhaṇāhato pabbājetabbo. - Na kasāhato pabbājetabbo - na likhitako pabbājetabbo - na sīpadī pabbājetabbo - na pāparogī pabbājetababo - na parisadusako pabbājetabbo - na kāṇo pabbājetabbo - na kuṇi pabbājetabbo. - Na khañjo pabbājetabbo - na pakkhahato pabbājetabbo. - Na chinniriyāpatho pabbājetabbo - na jarādubbalo pabbājetabbo - na andho pabbājetabbo - na mūgo pabbājetabbo - na badhiro pabbājetabbo - na andhamūgo pabbājetabbo - pe - na andhamūgabadhiro pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassā"ti.

Napabbājetabbadvatatiɱsavāraɱ niṭṭhitaɱ

Dāyajjabhāṇavāraɱ niṭṭhitaɱ

Navamaɱ

1. "Likhitaɱ" ja pu ma nu pa to vi

[BJT Page 228]

1. Tena kho pana samayena chabbaggiyā bhikkhū alajjinaɱ nissayaɱ denti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave alajjinaɱ nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassā"ti. Tena kho pana samayena bhikkhu alajjinaɱ nissāya vasanti. Tepi na cirasseva alajjino honti. Pāpa bhikkhu 1- bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave alajjinaɱ nissāya vatthabbaɱ. Yo vaseyya, āpatti dukkaṭassā"ti.

2. Atha kho bhikkhūnaɱ etadahosi: "bhagavatā paññattaɱ 'na alajjanaɱ nissayo databbo. Na alajjinaɱ nissāya vatthabba"nti. Kathannu kho mayaɱ jāneyyāma lajji vā alajjiɱ vā 2- ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, catuhapañcāhaɱ āgametuɱ yāva bhikkhusabhāgataɱ 3- jānāmī"ti.

3. [page 092] tena kho pana samayena aññataro bhikkhū kosalesu janapadesu 4addhānamaggapaṭipanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaɱ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo addhānamaggapaṭipanno. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, addhānamaggapaṭipannena bhikkhunā nissāyaɱ alabhamānena anissitena vatthu"nti.
4. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraɱ āvāsaɱ upagacchiɱsu. Tattha eko bhikkhū gilāno hoti. Atha kho tassa gilānassa bhikkhuno etadahosi: "bhagavatā paññattaɱ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gilānena bhikkhunā nissāyaɱ alabhamānena anissitena vatthu"nti.

5. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: "bhagavatā paññattaɱ'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo. Ayañca bhikkhu gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaɱ alabhamānena yāciyamānena anissitena vatthu"nti.
6. Tena kho pana samayena aññataro bhikkhu araññe viharati. Tassa ca tasmiɱ senāsane phāsu hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaɱ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo arañña viharāmi. Mayhañca imasmiɱ sonāsane phāsu hoti. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, āraññakena bhikkhunā phāsuvihāraɱ sallakkhentena nissayaɱ alabhamānena anissitena vatthuɱ. Yadā patirūpo nissayadāyako āgacchissati. Tassa 5- nissāya vasissāmī"ti.

1. "Pāpakā bhikkhū" machasaɱ 2. "Lajjiɱ vā alajjiɱ vā" ma cha saɱ
3. "Bhikkhunaɱ sabhāgataɱ" a vi ja pu 4. "Janapade" machasaɱ
5. "Tadā tassa" machasaɱ
[BJT Page 230]

7. Tena kho pana samayena āyasmato mahākassapassa upasampadāpekho hoti. Atha kho āyasmā mahākassapo āyasmato ānandassa santike dutaɱ pāhesi: "āgacchatu ānando, imaɱ anusāvessa"tūti. 1- Āyasmā āndo evamāha: "nāhaɱ ussahāmi therassa nāmaɱ gahetuɱ. Garu me thero"ti. [page 093] bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gottenapi anusāvetu"nti.

8. Tena kho pana samayena āyasmato mahākassapassa dve upasampadāpekhā honti. Te vivadanti: "ahaɱ paṭhamaɱ upasampajjissāmi. Ahaɱ paṭhamaɱ upasampajjissāmī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, dve ekānusāvaṇe 2kātu"nti.

9. Tena kho pana samayena sambahulānaɱ therānaɱ upasampadāpekhā honti. Te vivadanti: "ahaɱ paṭhamaɱ upasampajjissāmi. Ahaɱ paṭhamaɱ upasampajjissāmī"ti. Therā evamāhaɱsu: "handa mayaɱ avuso sabbeva ekānusāvaṇe karomā"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, dve tayo ekānusāvaṇe kātuɱ. Tañca kho ekena upajjhāyena na ttheva nānupajjhāyenā"ti.

10. Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti. 3- Atha kho āyasmato kumārakassapassa etadahosi: "bhagavatā paññattaɱ na ūnavisativasso puggalo upasampādetabboti. Ahañcamhi gabbhavīso upasampanno. Upasampanno nu khomhi? Na nu kho upasampanno?"Ti. Bhagavato etamatthaɱ ārocesuɱ. "Yaɱ bhikkhave, mātukucchismiɱ paṭhamaɱ cittaɱ upannaɱ, paṭhamaɱ viññāṇaɱ pātubhūtaɱ, tadupādāya sāvassa jāti. Anujānāmi bhikkhave gabbhavīsaɱ upasampādentu"nti.

11. Tena kho pana samayena upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi 4sosikāpi upamārikāpi. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave upasampādentena terasa antarāyike dhamme pucchituɱ. Evañca pana bhikkhave pucchitabbo: "santi te evarūpā ābādhā - kuṭṭhaɱ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaɱ te pattacīvaraɱ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

1. "Anusāvessati" sī mu [PTS 2.] "Ekānusāvatena' to vi ja pu a vi
3. "Ahosi" machasaɱ 4. "Kilāsāpi" to vi ma nu pa

[BJT Page 232]

12. Tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekhe antarāyike dhamme pucchanti. Upasampadāpekhā vitthāyanti. Maṅku honti. Na sakkonti vissajjetuɱ. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave paṭhamaɱ anusāsitvā pacchā antarāyike [page 094] dhamme pucchitu"nti. Tattheva saṅghamajjhe anusāsanti. Upasampadāpekhā tatheva vitthāyanti. Maṅku honti. Na sakkonti vissajjetuɱ bhagavato etamatthaɱ ārecesuɱ. "Anujānāmi bhakkhave ekamantaɱ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituɱ. Evañca pana bhikkhave, anusāsitabbo: paṭhamaɱ upajjhaɱ gāhāpetabbo. Upajjhaɱ gāhāpetvā pattacīvaraɱ ācikkhitabbaɱ: "ayaɱ te patto ayaɱ saṅghāṭi. Ayaɱ uttarāsaṅgo. Ayaɱ antaravāsako. Gaccha amumhi okāse tiṭṭhāhī"ti.

13. Bālā abyattā anusāsanti. Duranusiṭṭhā upasampadāpekhā vitthāyanti maṅku honti. Na sakkoti vissajjetuɱ. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave bālena abyattena anusāsitabbo. Yo anusāyesya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena anusāsitu"nti.

14. Asammatā anusāsanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave asammatena anusāsitebbo. Yo anusāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sammatena anusāsituɱ. Evañca pana bhikkhave sammannitabbo: attanā vā 1- attānaɱ sammannitabbaɱ. Parena vā paro sammannitabbo.

15. Kathañca attanā vā attānaɱ sammantitabbaɱ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaɱ, ahaɱ itthannāmaɱ anusāseyya"nti. Evaɱ attanā vā attānaɱ sammantitabbaɱ.

16. Kathañca 2- parena vā paro sammannitabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaɱ, ahaɱ itthannāmaɱ anusāseyyā"ti. Evaɱ parena vā3- paro sammannitabbo.

1. "Attanāva - sī mu [PTS 2.] "Kathañca pana" machasaɱ
3. "Parena" machasaɱ [PTS] to vi ja pu ma nu pa

[BJT Page 234]

17. Tena samayena bhikkhunā upasampādāpekho upasaṅkamitvā evamassa vacanīyo: "suṇāsi itthannāma, ayaɱ te saccakālo, bhūtakālo. Yaɱ jātaɱ taɱ saṅghamajjhe pucchante santaɱ atthīti vattabbaɱ. Asantaɱ natthīti vattabbaɱ. Mā kho vitthāsi. Mā kho maṅku ahosi. Evaɱ taɱ pucchissanti: santi te evarūpā ābādhā - kuṭṭhaɱ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaɱ te pattacīvaraɱ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

18. Ekato āgacchanti. "Na bhikkhave, ekato āgantabbaɱ. Anusāsakena paṭhamataraɱ āgantvā saṅgho ñāpetabbo:

19. "Suṇātu me bhante, saṅgho. Itthannāmo itthannāmassa āyasmato upasampadāpekho. [page 095] anusiṭṭho so mayā. Yadi saṅghassa pattakallaɱ, itthannāmo āgaccheyyā ti. 'Āgacchāhī'ti vattabbo."

20. Ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā bhikkhūnaɱ pāde vandāpetvā ukkuṭikaɱ nisidāpetvā añjaliɱ paggaṇhāpetvā upasampadaɱ yācāpetabbo:

21. "Saṅghaɱ bhante, upasampadaɱ yācāmi. Ulalumpatu maɱ bhante, saṅgho anukampaɱ upādāya. Dutiyampi bhante, saṅghaɱ upasampadaɱ yācāmi. Ullumpatu maɱ bhante, saṅgho anukampaɱ upādāya. Tatiyampi bhante, saṅghaɱ upasampadaɱ yācāmi. Ullumpatu maɱ bhante, saṅgho anukampaɱ upādāyā"ti.

22. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaɱ, ahaɱ itthannāmaɱ antarāyike dhamme puccheyya"nti. "Suṇāsi itthannāma, ayaɱ te saccakālo, bhūtakālo. Yaɱ jātaɱ taɱ pucchāmi. Santaɱ atthiti vattabbaɱ. Asantaɱ natthīti vattabbaɱ. Santi te evarūpā ābādhā - kuṭṭhaɱ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaɱ te pattacīvaraɱ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

[BJT Page 236]

23. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraɱ. Itthānāmassa saṅghaɱ upasampadaɱ yācati itthānāmena upajjhāyena. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ upasampādeyya itthannāmena upajhāyena esā ñatti.

24 "Suṇātu me bhante, saṅgho ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraɱ itthannāmo saṅghaɱ upasampadaɱ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa na kkhamati, so bhāseyya"

25 "Dutiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraɱ itthannāmo saṅghaɱ upasampadaɱ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

26 "Tatiyampi etamatthaɱ vadāmi. Suṇātu me bhante saṅgho ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi paripuṇṇassa pattacīvaraɱ itthannāmo saṅghaɱ upasampadaɱ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

27. 'Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Upasampadākammaɱ niṭṭhitaɱ.

[BJT Page 238]

1. Tāvadeva chāyā metabbā. Utupamāṇaɱ ācikkhitabbaɱ. Divasabhāgo ācikkhitabbo. Saṅgīti ācikkhitabbā. [page 096] cattāro nissayā ācikkhitabbā.

2. Piṇḍiyālopabhojanaɱ nissāya pabbajjā. Nattha te yāvajīvaɱ ussāho karaṇīyo. Atirekalābho - saṅghabhattaɱ, uddesabhattaɱ, nimattanaɱ, salākabhattaɱ, pakkhikaɱ, uposathikaɱ, pāṭipadikaɱ. (1)

3. Paɱsukulacīvaraɱ nissāya pabbajjā. Tattha te yāvajīvaɱ ussāho karaṇīyo. Atirekalābho - khomaɱ, kappāsikaɱ koseyyaɱ, kambalaɱ, sāṇaɱ, bhaṅgaɱ. (2)
4. Rukkhamūlasenāsanaɱ nissāya pabbajjā. Tattha te yāvajīvaɱ ussāho karaṇiyo. Atirekalābho - vihāro, aḍḍhayogo, pāsādo, hammiyaɱ, guhā. (3)

5. Pūtimuttabhesajjaɱ nissāya pabbajjā. Tattha te yāvajīvaɱ ussāho karaṇiyo. Atirekalābho - sappi, navanītaɱ, telaɱ, madhu, phāṇitanti. (4)

Cattāro nissayā niṭṭhitā.

[BJT Page 240]

1. Tena kho pana samayena bhikkhū aññataraɱ bhikkhuɱ upasampādetvā ekakaɱ obhāya pakkamiɱsu. So pacchā ekakova 1- āgacchanto antarāmagge purāṇadutiyikāya samāgañchi. Sā evamāha: "kiɱ dāni pabbajitosī?"Ti. 2- "Āma, pabbajitomhi"ti. 3- Dullabho kho pabbajitānaɱ methuno dhammo. Ehi methunaɱ dhammaɱ patisevā"ti. So tassa methunaɱ dhammaɱ patisevitvā cirena agamāsi. Bhikkhu evamāhaɱsu: "kissa tvaɱ āvuso, evaɱ ciraɱ akāsī?"Ti. Atha kho so bhikkhu bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, upasampādetvā dutiyaɱ dātuɱ, cattāri ca akaraṇiyāni ācikkhituɱ"

2. Upasampannena bhikkhunā methuno dhammo na patisevitabbo antamaso tiracchānagatāyapi. Yo bhikkhu methunaɱ dhammaɱ patisevati, assamaṇo hoti asakyaputtiyo seyyathāpi nāma puriso sīsacchinno abhabbo tena sarirabandhanena jīvituɱ, evameva bhikkhu methunaɱ dhammaɱ patisevitvā assamaṇo hoti asakyaputtiyo. Taɱ te yāvajīvaɱ akaraṇīyaɱ. (1)

3. Upasampannena bhikkhunā adinnaɱ theyyasaṅkhātaɱ na ādātabbaɱ antamaso tiṇasalākaɱ upādāya. Yo bhikkhu pādaɱ vā pādārahaɱ vā atirekapādaɱ vā adinnaɱ theyyasaṅkhātaɱ ādiyati, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya, evameva bhikkhu pādaɱ vā pādārahaɱ vā atirekapādaɱ vā adinnaɱ theyyasaṅkhātaɱ ādiyitvā assamaṇo hoti asakya puttiyo taɱ te [page 097] yāvajīvaɱ akaraṇīyaɱ. (2)

4. Upasampannena bhikkhunā sañcicca pāṇo jīvitā na voropetabbo antamaso kunthakipillikaɱ upādāya. Yo bhikkhu sañcicca manussaviggahaɱ jīvitā voropeti antamaso gabbhapātanaɱ upādāya, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma putusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaɱ jīvitā voropetvā assamaṇo hoti asakya puttiyo. Taɱ te yāvajīvaɱ akaraṇīyaɱ.
5. Upasampannena bhikkhunā uttarimanussadhammo na ullapitababo antamaso suññāgāre abhiramāmīti. Yo bhikkhu pāpiccho icchāpakato asantaɱ abhūtaɱ uttarimanussadhammaɱ ullapati jhānaɱ vā vimokkhaɱ vā sāmādhiɱ vā samāpattiɱ vā maggaɱ vā phalaɱ vā, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma tālo matthakacchinto abhababo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaɱ abhūtaɱ uttarimanussadhammaɱ ullapitvā assamaṇo hoti asakyaputtiyo. Taɱ te yāvajīvaɱ akaraṇīyanti. (4)

Cattāri akaraṇīyāni niṭṭhitāni.

1. "Ekako" a vi ja pu ma nu pa 2. "Pabbajitosi" a vi
3. "Pabbajitomahi" machasaɱ

[BJT Page 242]

1. Tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami. So puna paccāgantvā bhikkhu upasampadaɱ yāci. Bhagavato etamatthaɱ ārocesuɱ.
2. "Idha pana bhikkhave, bhikkhu āpattiyā adassane ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaɱ yācati, so evamassa vacanīyo: 'passissasi taɱ āpatti'nti. Sacāhaɱ passissāmī ti, pabbājetabbo. Sacāhaɱ na passissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: 'passissasi taɱ āpatti'nti. Sacāhaɱ passissāmiti, upasampādetabbo. Sacāhaɱ na passissāmi ti, na upasampādetabbo. Upasampādevā vattabbo: 'passissasi taɱ āpatti'nti. Sacāhaɱ passissāmiti, osāretabbo. Sacāhaɱ na passissāmi ti, na osāretabbo. Osāretvā vattabbo: 'passissāhi 1- taɱ āpatti'nti. Sace passati, iccetaɱ kusalaɱ no ce passati, labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saɱvāse"

3. "Idha pana bhikkhave, bhikkhu āpattiyā appaṭikamme ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaɱ yācati, so evamassa vacanīyo: 'paṭikarissasi taɱ āpatti'nti. Sacāhaɱ paṭikarissāmī ti, pabbājetabbo. [page 098] sacāhaɱ na paṭikarissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: 'paṭikarissasi taɱ āpatti'nti. Sacāhaɱ paṭikarissāmiti, upasampādetabbo. Sacāhaɱ na paṭikarissāmi ti, na upasampādetabbo. Upasampādetvā vattababo: 'paṭikarissasi taɱ āpatti'nti. Sacāhaɱ paṭikarissāmiti, osāretabbo. Osāretvā vattabbo: 'paṭikarohi taɱ āpatti'nti. Sace paṭikaroti kusalaɱ no ce paṭikaroti labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saɱvāse."

4. "Idha pana bhikkhave, bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaɱ yācati, so evamassa vacanīyo: 'paṭinissajissasi taɱ pāpikaɱ diṭṭhi'nti. Sacāhaɱ paṭinissajissāmī ti, pabbājetabbo. Sacāhaɱ na paṭinissajissāmīti, na pabbājetabbo. Pabbājetvā vattabbo: 'paṭinissajissasi taɱ pāpikaɱ diṭṭhi'nti. Sacāhaɱ paṭinissajissāmiti, upasampādetabbo. Sacāhaɱ na paṭinissajissāmī ti, na upasampādetabbo. Upasampādetvā vattababo: 'paṭinissajissasi taɱ pāpikaɱ diṭṭhi'nti. Sacāhaɱ paṭinissajissāmiti, osāretabbo. Sacāhaɱ na paṭinissajissāmi ti na osāretvā vattabbo: 'paṭinissajāhi 2- taɱ pāpikaɱ diṭṭhi'nti. Sace paṭinissajati, iccetaɱ kusalaɱ no ce paṭinissajati, labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saɱvāse"ti.

Mahākkhandhako paṭhamo.

1. "Passasi taɱ āpattiɱ" machasaɱ [PTS] "passasetaɱ" to vi ma nu pa ja pu
2. "Paṭinissajehi" itipipāṭho

[BJT Page 244]

1. Vinayamhi mahatthesu 1- pesalānaɱ sukhāvahe,
Niggahānañca pāpicche lajjinaɱ paggahesu ca.

Sāsanādhāraṇe ceva 2- sabbaññujinagocare,
Anaññavisaye kheme suppaññatte asaɱsaye.

Khandhake vinaye ceva parivāre ca mātike,
Yathātthakārī kusalo paṭipajjati yoniso.

2. Yo gavaɱ na vijānāti na so rakkhati gogaṇaɱ,
Evaɱ sīlaɱ ajānanto kiɱ so rakkheyya saɱvaraɱ?

3. Pamuṭṭhamhi ca 3- suttante abhidhamme ca tāvade,
[page 099] vinaye avinaṭṭhamhi punatiṭṭhati sāsanaɱ.

4. Tasmā saṅgāhanāhetu4- uddānaɱ anupubbaso,
Pavakkhāmi yathāñāyaɱ suṇotha 5- mama bhāsato.

5. Vatthu 6- nidānaɱ āpatti nayā peyyālameva ca,
Dukkaraɱ taɱ asesetuɱ nayato taɱ vijānathā ti.

6. Bodhī ca rājāyatanaɱ 7- ajapālo 8- sahampatī,
Brahamā āḷāro uddo ca 9- bhikkhu ca upako isi.

7. Koṇḍañño bhaddiyo vappo 10- mahānāmo ca assaji,
Yaso cattāro paññāya 11- sabbe pesesi so disā.

8. Vatthu mārehi tiɱsā ca uruvelaɱ tayo jaṭī,
Agyāgāraɱ mahārājā sakko buhmā ca kevalā. 12-

9. Paɱsukulaɱ pokkhariṇī sīlā ca kakudho salā,
Jambu ambo ca āmalo 13- pāripupphañca āhari.

10. Phāḷiyantu ujjalantu vijjhāyantu ca kassapa,
Nimujjanti 14- mukhi megho gayā laṭṭhi ca māgadho

11. Upatisso kolito ca abhiññātā ca pabbajuɱ, 15-
Dunnivatthā panāmanā kiso lūkho ca brāhmaṇo.

12. Anācāraɱ ācarati udaraɱ māṇavo gaṇo,
Vasasaɱ bālehi pakkanto dāsavassāni nissayo.

1. "Mahantesu" a vi ja pu 2. "Sāsane dhāraṇe ceva" to vi ma nu pa
3. "Pamamuṭṭhamhi ca" ca pu a vi. 4. "Hetuɱ" ja pu a vi ma cha saɱ
5. "Suṇātha" machasaɱ [PTS 6.] "Vatthuɱ" to vi a vi ja pu ma nu pa
7. "Bodhirājāyatanaɱ ca" machasaɱ "bodhirājāyatanaɱ" to vi ma nu pa
8. "Ajapālo" a vi ja pu ma nu pa to vi
9. "Udako" machasaɱ "uddako" [PTS]
10. "Vappo bhaddiyo" machasaɱ [PTS] a vi si mu.
11. "Yaso cattāri paññāsa" a vi ja pu si mu 12. "Kevalo" si mu [PTS]
13. "Āmalako" machasaɱ [PTS 14.] "Nijjantu" to vi ma nu pa 15. "Pabbajjaɱ" [PTS]

[BJT Page 246]

13. Na vattanti panāmetuɱ bālā passaddhi pacacha cha, 1-
Yo so añño ca naggo ca acchinnajaṭisākiyo. 2-

14. Magadhesu pañca ābādhā eko rājā ca aṅguli, 3-
Māgadho ca anuññāsi kārā likhi kasāhato.

15. Lakkhaṇā iṇadāsā ca 4- bhaṇḍuko upāli abhi,
Saddhaɱ kulaɱ kaṇṭako ca 5- āhundarikameva ca.

16. Vatthusmiɱ dārako sikkhā viharanti ca kinnu kho,
Sabbaɱ mukhaɱ upajjhāye apalāḷanakaṇṭako. 6-

17. Paṇḍako theyyapakkanto ahi ca mātaraɱ pitā,
Arahantabhikkhuṇībhedā ruhirena ca byañajanaɱ.

18. Anupajjhāyasaṅghena gaṇapaṇḍaka'pattakā 7-,
Acīvaraɱ tadubhayaɱ yācitenapi ye tayo.

19. Hatthā pādā hatthapādā kaṇṇanāsā tadubhayaɱ,
Aṅgulī aḷakaṇḍaraɱ phaṇaɱ khujjañca vāmanaɱ.

20. Galagaṇḍi lakkhaṇā ceva 8- kasālikhita sīpadī, 9-
Pāpa parisadusī ca kāṇakuṇī 10- tatheva ca.

21. [page 100] khañjaɱ pakkhahatañce va sañjinnairiyāpathaɱ,
Jarāndhamūgabadhīraɱ andhamūgañca yaɱ tahiɱ.

22. Andhabadhiraɱ yaɱ vuttaɱ mūgabadhīrameva ca,
Andhamūgabadhīrañca alajjitañca nissayaɱ.

23. Vatthabbaɱ ca tathāddhānaɱ yācamānena pekkhanā,
Āgacchatu11- vivādenti ekupajjhena kassapo.

24. Dissanti upasampannā ābādhehi ca pīḷitā,
Ananusiṭṭā vitthanti 12- tattheva anusāsanā,

25. Saṅghepi ca atho bālo 13- asammato ca 14ekato,
Ullumpatupasampadā nissayo ekako tayoti.

Immahi khandhake vatthu ekasataɱ dvāsattati.
Mahākkhandhake uddānaɱ niṭṭhitaɱ.

1. "Bālapassaddhi pañcakāyo" a vi ja pu "bālapassaddhi paccayo" ma nu pa to vi 2. "Acchinnajaṭilasākiyo" machasaɱ acchinnaɱ jaṭilasākiyo" [PTS]
3. " Eko bhaṭo core" si "eko coro ca aṅgulī" [PTS]
4. "Iṇadāso ca" machasaɱ [PTS] a vi 5. "Bhaṇḍako ca" a vi ja pu
6. "Apalāḷanakaṇḍako" [PTS]
7. "Gaṇapaṇḍakāpattake" [PTS]
8. "Lakkhanākasā" ma nu pa to vi 9. "Likhitañcasīpadī" ma nu pa to vi
10. "Kāṇaɱkuṇiɱ" [PTS]
11. "Āgacchantu" ma nu pa to, vi "agacchanti" a vi "āgacchantaɱ" [PTS]
12. "Vitthentī" machasaɱ "vitthāyanti"[PTS]
13. "Bālā" machasaɱ 14. "Asammatā" machasaɱ

[BJT Page 248]

2. Uposathakkhandhakaɱ.

1. tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakuṭe pabbate. Tena kho pana samayena aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaɱ bhāsanti. Te manussā upasaṅkamanti dhammasamaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaɱ. Labhanti pasādaɱ. Labhanti aññatitthīyā paribbājakā pakkhaɱ.

2. Atha kho rañño māgadhassa seniyassa bimbisārassa rahogatassa patisallinassa evaɱ cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaɱ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaɱ. Labhanti pasādaɱ. Labhanti aññatitthīyā paribbājakā pakkhaɱ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti.

3. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaɱ etadavoca: -

4. "Idha mayhaɱ bhante, rahogatassa patisallīnassa evaɱ cetaso cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaɱ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaɱ. Labhanti pasādaɱ. Labhanti aññatitthīyā paribbājakā pakkhaɱ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti. Sādhu bhante, ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti.

5. Atha kho bhagavā rājānaɱ māgadhaɱ senisaɱ bimbisāraɱ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandessesito samādapito samuttejito. Sampahaɱsito uṭṭhāyāsanā bhagavantaɱ [page 102] abhivādetvā padakkhīṇaɱ katvā pakkāmi.

6. Atha kho bhagavā etasmiɱ nidane pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitu"nti.
[BJT Page 250]

7. Tena kho pana samayena bhikkhū "bhagavatā anuññātaɱ 1cātuddase paṇṇase aṭṭhamiyā ca pakkhassa sannipatitu"nti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdanti. Te manussā upasaṅkamanti dhammasavanāya. Te ujjhāyanti, khīyanti, vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā cātuddasā paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdissanti seyyathāpi mūgasūkarā? 2- Nanu nāma santipatitehi dhammo bhāsitabbo?"Ti.

8. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ: atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

9. Atha kho bhagavā etasmiɱ nidane etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā dhammaɱ bhāsitu"nti.

10. Atha kho bhagavato rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "yannūnāhaɱ yāni mayā bhikkhūnaɱ paññattāni sikkhāpadāni, tāni nesaɱ pātimokkhuddesaɱ anujāneyyaɱ, so nesaɱ bhavissati uposathakamma"nti.
11. Atha kho bhagavā sāyaṇhasamayaɱ patisallānā vuṭṭhito etasmiɱ nidane etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "idha mayhaɱ bhikkhave, rāhogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: 'yannūnāhaɱ yāni mayā bhikkhūnaɱ paññattāni sikkhāpadāni, tāni nesaɱ pātimokkhuddesaɱ anujāneyyaɱ, so nesaɱ bhavissati uposathakamma'nti. Anujānāmi bhikkhave, pātimokkhaɱ uddisituɱ. Evañca pana bhikkhave, uddisitabbaɱ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

12. "Suṇātu me bhante, saṅgho, 3- yadi saṅghassa pattakallaɱ, saṅgho uposathaɱ kareyya pātimokkhaɱ uddiseyya. Kiɱ saṅghassa pubbakiccaɱ pārisuddhiɱ āyasmanto [page 103] ārocetha. Pātimokkhaɱ uddisissāmi. Taɱ sabbeva santā sādhukaɱ suṇoma. Manasi karoma. Yassa siyā āpatti, so āvīkareyya asanniyā āpattiyā tuṇhī bhavitabbaɱ. Tuṇhībhāvena kho panāyasmante parisuddhā ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaɱ hoti, evamevaɱ evarūpāya parisāya yāvatatiyaɱ anusāvitaɱ hoti. Yo pana bhikkhu yāva tatiyaɱ anusāviyamāne saramāno santiɱ āpattiɱ nāvīkareyya, sampajānamusāvādassa hoti. Sampājānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā. Tasmā saramānena bhikkhunā āpantena visuddhāpekkhena santi āpatti āvikātabbā. Āvikatā hissa phāsu hotī"ti.

1. "Anuññātā" machasaɱ 2. "Migasūkarā" a vi to vi ma nu pa
3. Suṇātu me bhante saṅgho ajja uposatho paṇṇaraso" [PTS]

[BJT Page 252]

13. "Pātimokkha"nti ādimetaɱ mukhametaɱ pamukhametaɱ kusalānaɱ dhammānaɱ tena vuccati "pātimokkha"nti.

14. "Āyasmanto"ti piyavacanametaɱ garuvacanametaɱ sagārava sappatissavādhivacanametaɱ "āyasmanto"ti.

15. "Uddisissāmi"ti ācikkhissāmi. Desissāmi. 1Paññapessāmi. Paṭṭhapessāmi vivarissāmi vibhajissāmi uttānī karissāmi 2pakāsissāmi.

16. "Taɱ"ti pātimokkhaɱ vuccati

17. "Sabbeva santā"ti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santā ti.

18. "Sādhukaɱ suṇomā"ti aṭṭhikatvā 3- manasi katvā sabbacetasā 4- samannāharāma.
19. "Manasi karomā"ti ekaggacittā avikkhittacittā avisāhaṭa cittā nisāmema.

20. "Yassa siyā āpatti"ti therassa vā navassa vā majjhimassa vā pañcannaɱ vā āpattikkhandhānaɱ aññatarā āpatti sattannaɱ vā āpattikkhandhānaɱ aññatarā āpatti.
21. "So āvīkareyyā"ti so deseyya, so vivareyya, so uttāni kāreyya, so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

22. "Asanti nāma āpatti" anajjhāpannā vā hoti, āpajjitvā vā vuṭṭhitā.

23. "Tuṇhī bhavitabbaɱ"ti adhivāsetabbaɱ, na byāharitabbaɱ.

24. "Parisuddhā ti vedissāmī"ti jānissāmi. Dhāressāmi.

25. "Yathā kho pana paccekapuṭṭhassa veyyākaraṇaɱ hotī"ti yathā ekena eko puṭṭho byākareyya, evamevaɱ 5- tassa parisāya jānitabbaɱ maɱ pucchati ti. Evarūpā nāma parisā bhikkhuparisā vuccati.

26. "Yāvatatiyaɱ anusāvitaɱ hotī"ti sakimpi anusāvitaɱ hoti. Dutiyampi anusāvitaɱ hoti. Tatiyampi anusāvitaɱ hoti.

27. "Saramāno" ti jānamāno. Sañjānamāno.

28. "Santī nāma āpatti" ajjhāpannā vā hoti. Āpajjitvā vā avuṭṭhitā.

29. "Nāvīkareyyā"ti na deseyya. Na vivareyya na uttānī kareyya. Na pakāseyya [page 104] saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

1. Desessāmi" [PTS 2.] Uttāniɱ karissāmi" machasaɱ [PTS]
3. "Aṭṭhiɱkatvā" machasaɱ 4. "Sabbaɱ cetasā" machasaɱ [PTS]
5. "Evameva" machasaɱ

[BJT Page 254]

30. "Sampajānamusāvādassa hoti"ti sampajānamusāvāde 1- kiɱ hoti? Dukkaṭaɱ hoti.

31. "Antarāyiko dhammo vutto bhagavatā"ti kissa antarāyi ko? Paṭhamassa jhānassa adhigamāya antarāyiko. Dutiyassa jhānassa adhigamāya antarāyiko. Titiyassa jhānassa adhigamāya antarāyiko catūtthassa jhānassa adhigamāya antarāyiko jhānānaɱ vimokkhānaɱ samādīnaɱ samāpattinaɱ nekkhammānaɱ nissaraṇānaɱ pavivekānaɱ kusalānaɱ dhammānaɱ adhigamāya antarāyiko.

32. "Tasmā"ti taɱ kāraṇā.

33. "Saramānenā"ti jānamānena sañjānamānena.

34. "Visuddhāpekkhenā"ti vuṭṭhātukāmena visujjhatukāmena.

35. "Santī nāma āpatti" ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā.

36. "Āvikātabbā"ti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.
37. "Āvīkatā katā hissa phāsu hotī"ti kissa phāsu hoti? Paṭhamassa jhānassa adhigamāya phāsu hoti. Dutiyassa jhānassa adhigamāya phāsu hoti. Tatiyassa jhānassa adhigamāya phāsu hoti. Catutthassa jhānassa adhigamāya phāsu hoti. Jhānānaɱ vimokkhānaɱ sāmādhinaɱ sāmapattinaɱ nekkhammānaɱ nissaraṇānaɱ pavivekānaɱ kusalānaɱ dhammānaɱ adhigamāya phāsu hotī ti.

38. Tena kho pana samayena bhikkhū "bhagavatā pātimokkhuddeso anuññāto"ti devasikaɱ pātimokkhaɱ uddisanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, devasikaɱ pātimokkhaɱ uddisitabbaɱ yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathe pātimokkhaɱ uddisitu"nti.

39. Tena kho pana samayena bhikkhū "bhagavatā uposathe pātimokkhuddeso anuññāto "ti pakkhassa tikkhattuɱ pātimokkhaɱ uddisanti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa. Bhagavato etamatthaɱ ārocesuɱ. Na bhikkhave pakkhassa tikkhantuɱ pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sakiɱ pakkhassa cātuddase vā paṇṇarase vā pātimokkhaɱ uddisitu"nti.

40. Tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaɱ uddisanti sakāya sakāya parisāya. Bhagavato etamatthaɱ ārocesu. "Na bhikkhave, yathāparisāya [page 105] pātimokkhaɱ uddisitabbaɱ sakāya sakāya parisāya. Yo uddiseyya, āpatti dukkaṭassa anujanāmi bhikkhave, samaggānaɱ uposathakamma"nti.

1. "Musāvādo" a vi ja pu to vi ma nu pa [PTS]

[BJT Page 256]

41. Atha kho bhikkhūnaɱ etadahosi: "bhagavatā paññattaɱ samaggānaɱ uposathakammanti. Kittāvatatā nu kho sāmaggi hoti yāvatā ekāvāso? Udāhu sabbā puthuvī"ti? 1Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, ettāvatā sāmaggi yāvatā ekāvāso"ti.

42. Tena kho panā samayena āyasmā mahākappino rājagahe viharati maddakucchismiɱ migadāye. Atha kho āyasmato mahākappinassa rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "gaccheyyaɱ cāhaɱ uposathaɱ? Na vā gaccheyyaɱ? Gaccheyyaɱ vāhaɱ saṅghakammaɱ? Na vā gaccheyyaɱ? Atha khavāhaɱ visuddho paramāya visuddhiyā"ti.
43. Atha kho bhagavā āyasmato mahākappinassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñajitaɱ 2vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñejayya, evameva gijjhakuṭe pabbate antarahito maddakucchismiɱ migadāye āyasmato mahākappinassa pamukhe 3- pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho mahākappino bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ mahākappinaɱ bhagavā etadavoca:

44. "Nanu te kappina, rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi? Gaccheyyaɱ vāhaɱ uposathaɱ? Na vā gaccheyyaɱ? Gaccheyyaɱ vāhaɱ saṅghakammaɱ? Na vā gaccheyyaɱ? Atha khvāhaɱ visuddho paramāya visuddhiyā"ti. "Evambhante" "tumhe ce brāhmaṇā uposathaɱ na sakkarissatha, na garu karissatha, na mānessatha, na pujessatha, atha ko carahi uposathaɱ sakkarissati? Garu karissati? Mānessati? Pūjessati? Gaccha tvaɱ brāhmaṇa, uposathaɱ. Mā no agamāsi gaccheva saṅghakammaɱ mā no agamāsi"ti. "Evambhante"ti kho āyasmā vahākappino bhagavato pacassosi.

45. Atha kho bhagavā āyasmantaɱ mahākappinaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā seyyathāpi nāma balavā puriso sammiñajitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñejayya, evameva maddakucchismiɱ vigadāye āyasmato mahākappinassa pamukhe antarahito gijjhakuṭe pabbate pāturahosi.

1. "Pathavīti" machasaɱ 2. "Samiñjitaɱ" machasaɱ 3. "Sammukhe" machasaɱ
[BJT Page 258]

46. [page 106] atha kho bhikkhūnaɱ etadahosi: "bhagavatā paññattaɱ ettāvatā sāmaggi yāvatā ekāvāso ti. Kittāvatā nu kho ekāvāso hoti?"Ti. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave, sīmaɱ sammannituɱ. Evaɱ ca pana bhikkhave, sammannitabbā. Paṭhamaɱ nimittā kittetabbā pabbatanimittaɱ pāsāṇanimittaɱ vananimittaɱ rukkhanimittaɱ magganimittaɱ vammikanimittaɱ nadīnimittaɱ udakanimittaɱ. Nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

47. "Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittinā, yadi saṅghassa pattakallaɱ, saṅgho etehi nimittehi sīmaɱ sammanneyya samānasaɱvāsaɱ ekuposathaɱ. Esā ñatti"

"Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittitā, saṅgho etarahi nimittehi sīmaɱ sammannati sāmanasaɱvāsaɱ ekuposathaɱ. Yassāyasmato khamati etehi nimittehi sīmāya sammuti1samānasaɱvāsāya ekuposathāya, so tuṇhassa yassa nakkhamati, so bhāseyya. Sammatā sīmā saṅghena etehi nimittehi samānasaɱvāsā ekuposathā. Khamati saṅghassa. Tasmā tuṇhi evametaɱ dhārayamī"ti.

48. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā sīmāsammuti anuññātā"ti atimahatiyo simāyo sammannati catuyojanikāpi pañcayojanikāpi chayojanikāpi. Bhikkhu uposathaɱ āgacchantā uddisamānepi pātimokkhe āgacchantā uddiṭṭhamattepi āgacchanti. Antarāpi parivasanti. Bhagavato etamatthaɱ ārecesuɱ. "Na bhikkhave atimahati sīmā sammantitabbā catuyojanikā vā pañcayojanikā vā chayojanikā vā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tiyojanaparamaɱ sīmaɱ sammantitu"nti. Ni

49. Tena kho pana samayena chabbaggiyā bhikkhū nadipāraɱ sīmaɱ 2sammannanti. Uposathaɱ ācchantā bhikkhūpi vuyhanti. Pattāpi vuyhanti. Cīvarānipi vuyhanti. Bhagavato etamatthaɱ ārecesuɱ. "Na bhikkhave nadiparaɱ simaɱ sammantitabbā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yatthassa dhuva nāvā vā dhuva setu vā, eyarūpaɱ nadīpāraɱ sīmā sammantitu"nti. Ni

1. "Sammati" si 2. "Nidipārasīmā" machasaɱ

[BJT Page 260]

50. Tena kho pana samayena bhikkhū anupariveṇiyaɱ pātimokkhaɱ [page 107] uddisanti. Asaṅketena āgantukā bhikkhū na jānanti: "kattha vā ajjuposatho kariyissatī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, anupariveṇīyaɱ pātimokkhaɱ uddisitabbaɱ asaṅketena. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathāgāraɱ sammantitvā uposathaɱ kātuɱ, yaɱ saṅgho ākaṅkhati vihāraɱ vā aḍḍhayogaɱ vā pāsādaɱ vā hammiyaɱ vā guhaɱ vā evañca pana bhikkhave, sammannitabbaɱ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

51. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ vihāraɱ uposathāgāraɱ samanteyya. Esā ñatti"

"Suṇātu me bhante, saṅgho. Saṅgho itthannāmaɱ vihāraɱ uposathāgāraɱ sammannati. Yasasāyasmato khamati itthannāmassa vihārassa uposathāgārassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya"

"Sammato saṅghena itthannāmo vihāro uposathāgāraɱ khamati. Saṅghassa. Tasmā tuṇhi evametaɱ dhārayāmī"ti.

52. Tena kho pana samayena aññatarasmiɱ āvāse dve uposathāgārāni sammatāni honti. Bhikkhū ubhayattha sannipatanti "idha uposatho karīyissati. Idha uposatho kariyissati"ti. Bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave, etasmiɱ āvāse dve uposathāgārāni sammannitabbāni. Yo sammanteyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, ekaɱ samūhanitvā 1- ekattha uposathaɱ kātuɱ. Evañca pana bhikkhave, samūhantabbaɱ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

53. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ uposathāgāraɱ samūhaneyya. Esā ñatti"

"Suṇātu me bhante, saṅgho saṅgho itthannāmaɱ uposathāgāraɱ samūhanti. 2Yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya"

Samūhataɱ saṅghena itthannāmaɱ uposathāgāraɱ khamati saṅghassa. Tasmā tuṇhī evametaɱ dhārayāmī"ti.

1. "Samūhantvā" machasaɱ [PTS 2.] "Samūhati" to vi ma nu pa

[BJT Page 262]

54. Tena kho pana samayena aññatarasmiɱ āvāse atikhuddakaɱ uposathāgāraɱ sammataɱ hoti tadahuposathe mahābhikkhūsaṅgho santipatito hoti. Bhikkhū asammatāya bhumiyā nisinnā pātimokkhaɱ assosuɱ. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā paññattaɱ uposathāgāraɱ [page 108] sammannitvā uposatho kātabboti. Mayañcamha asammatāya bhumiyā nisinnā pātimokkhaɱ assosumhā 1- kato nu kho amhākaɱ uposatho? Akato nu kho? Ti. Bhagavato etamatthaɱ ārocesuɱ.

"Sammatāya vā bhikkhave, bhūmiyā nisinno 2- asammatāya vā yato pātimokkhaɱ suṇāti, katovassa uposatho. Tenahi bhikkhave, saṅgho yāvamahantaɱ uposathamukhaɱ 3- ākaṅkhati, tāvamahantaɱ uposathamukhaɱ sammannatu. Evañca pana bhikkhave sammannitabbaɱ: paṭhamaɱ nimittā kittetabbā 4- nimittena kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

55. "Suṇātu me bhante, saṅgho. Yāvatā samantā nimittā kittitā, yadi saṅghassa pattakallaɱ, saṅgho etehi nimittehi uposathamukhaɱ sammanneyya, esā ñatti.

"Suṇātu me bhante, saṅgho, yavatā samantā nimittā kittitā, saṅgho etehi nimittehi uposathamukhaɱ sammannati. Yassāyasmato khamati etehi nimittehi uposathapamukhassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya.

"Sammataɱ saṅghena etehi nimittehi uposathapamukhaɱ. Khamati saṅghassa. Tasmā tuṇhi evametaɱ dhārayāmī"ti.

56. Tena kho pana samayena aññatarasmiɱ āvāse tadahuposathe navakā bhikkhū paṭhamataraɱ sannipatitvā "na tāva therā āgacchantī"ti pakkamiɱsu. Uposatho vikalo 5ahosi. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, tadahuposathe therehi bhikkhūhi paṭhamataraɱ sannipatitu"nti.

57. Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: "amhākaɱ āvāse uposatho karīyatu. Amhākaɱ āvāse uposatho kiriyatu"ti. Bhagavato etamatthaɱ ārecesuɱ. "Idha pana bhikkhave, sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: 'amhākaɱ āvāse uposatho karīyatu. Amhākaɱ āvāse uposatho kariyatu'ti. Tehi bhikkhave, bhikkhūhi sabbeheva ekajjhaɱ sannipatitvā uposatho kātabbo. Yattha vā pana thero bhikkhu viharati, 6- tattha sannipatitvā uposatho kātabbo. Nattheva vaggena saṅghena uposatho kātabbo. Yo kareyya, āpatti dukkaṭassā"ti.

1. "Assumhā" [PTS 2.] "Nisinnā" machasaɱ [PTS]
3. "Uposathamukhaɱ'si 4. "Nimittāni kittetabbāni" ma nu pa to vi 5. "Vikālo" machasaɱ [PTS 6.] "Therā bhikkhu viharanti" ma nu pa to vi

[BJT Page 264]

58. [page 109] tena kho pana samayena āyasmā mahākassapo andhakavindo rājagahaɱ uposathaɱ āgacchanto antarāmagge nadiɱ taranto manaɱ vūḷho ahosi. Civarānissa allāni. Bhikkhū āyasmantaɱ mahākassapaɱ etadavocuɱ: "kissa te āvuso cīvarāni allānī?"Ti. Idāhaɱ āvuso andhakavindā rājagahaɱ uposathaɱ āgacchanno antarāmagge nadiɱ taranto manamhi vūḷho tena me cīvarāni allānī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Yā sā bhikkhave, saṅghena sīmā sammatā samāna saɱvāsā ekuposathā, saṅgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammannatu. Evañca pana bhikkhave sammannitabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

59. "Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaɱvāsā ekuposathā, yadi saṅghassa pattakallaɱ, saṅgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammanneyya. Esā ñatti."

"Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saɱvāsā ekuposathā, saṅgho taɱ sīmaɱ ticivarena avippavāsaɱ sammantati. Yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya 1- sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena ticivarena avippavāsā 2- khamati saṅghassa. Tasmā tuṇhī evaɱ metaɱ dhārayāmī"ti.
60. Tena kho pana samayena bhikkhū "bhagavato ticīvarena avippavāsasammuti anuññātā"ti antaraghare cīvarāni nikkhipanti. Tāni civarāni nassantipi ḍayhantipi undurehipi khajjanti. Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evamāhaɱsu: "kissa tumhe āvuso, duccoḷā lūkhacīvarā?"Ti. "Idha mayaɱ āvuso bhagavatā ticīvarena avippavāsa sammuti anuñanaññātāti antaraghare cīvarāni nikkhipimhā. Tāni cīvarāni naṭṭhānipi daḍḍhanipi undurehipi khāyitāni. Tena mayaɱ duccoḷā lūkhacīvarā"ti. Bhagavato etamatthaɱ ārocesuɱ "yā sā bhikkhave saṅghena sīmā sammatā samānasaɱvāsā ekuposathā, saṅgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammannatu ṭhapetvā gāmañca gāmūpacārañca. Evañca pana bhikkhave, sammannitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

1. "Avippavāsassa" si 2. " Avippavāso" si

[BJT Page 266]

61. "Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samānasaɱvāsā ekuposathā, yadi saṅghassa pattakallaɱ, saṅgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammanneyya ṭhapetvā [page 110] gāmañca gāmūpacārañca esā ñatti."

"Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saɱvāsā ekuposathā, saṅgho taɱ sīmaɱ ticivarena avippavāsaɱ sammannati. Ṭhapetvā gāmañca gāmūpacārañca yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya sammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
"Sammatā sā sīmā saṅghena ticivarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca khamati saṅghassa tasmā tuṇhī evametaɱ dhārayāmī"ti.

62. "Sīmaɱ bhikkhave, sammannantena paṭhamaɱ samānasaɱvāsasīmā 1sammannitabbā. Pacchā ticīvarena avippavāso sammannitabbo. Sīmaɱ bhikkhave, samūhanantena paṭhamaɱ ticīvarena avippavāso samūhantabbo. Pacchā samānasaɱvāsasīmā samūhantabbā. Evañca pana bhikkhave ticīvarena avippavāso samūhantabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

63. "Suṇātu me bhante saṅgho: yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaɱ, saṅgho taɱ ticīvarena avippavāsaɱ sammanneyya esā ñatti."
"Suṇātu me bhante saṅghe: yā sā saṅghena ticīvarena avippavāso sammato, saṅgho taɱ ticivarena avippavāsaɱ samūhanti. Yassāyasmato khamati etissā ticīvarena avippavāsassa samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

"Samūhato so ticīvarena avippavāso. Khamati saṅghassa tasmā tuṇhī evametaɱ dhārayāmī"ti.
64. "Evañca pana bhikkhave samānasaɱvāsasīmā 2- samūhantabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

"Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaɱvāsā ekuposathā, yadi saṅghassa pattakallaɱ, saṅgho taɱ sīmaɱ samūhaneyya samānasaɱvāsaɱ ekuposathaɱ. Esā ñatti."

1. "Samāna saɱvāsā sīmā" si.
2. "Bhikkhave sīmu" machasaɱ a vi ma nu pa to vi ja pu [PTS]

[BJT Page 268]

"Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaɱvāsā
Ekuposathā, saṅgho taɱ sīmaɱ samūhanti samānasaɱvāsaɱ ekuposathaɱ. Yassāyasmato khamati etissā sīmāya samānasaɱvāsāya ekuposathāya samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya"
.
"Samūhatā sā sīmā saṅghena samānasaɱvāsā ekuposathā. Khamati saṅghassa tasmā tuṇhi evametaɱ dhārayāmī"ti.

65. "Asammatāya bhikkhave, sīmāya aṭṭhapitāya yaɱ gāmaɱ vā nigamaɱ vā upanissāya viharati, yā tassa gāmassa vā gāmasīmā, nigamassa vā nigamasimā, ayaɱ tattha [page 111] samānasaɱvāsā ekuposathā".

66. "Agāmake ce bhikkhave, araññe samantā sattabbhantarā, ayaɱ tattha samānasaɱvāsā ekuposathā"

67. "Sabbā bhikkhave, nidi asīmā. Sabbo samuddo asīmo. Sabbo jātassaro asīmo. Nadiyā vā bhikkhave, samudde vā jātassare vā yaɱ majjhimassa purisassa samantā udakukkhepā, ayaɱ tattha samānasaɱvāsā ekuposathā"ti.

68. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaɱ samhindanti. Bhagavato etamatthaɱ ārocesuɱ. "Yesaɱ bhikkhave sīmā paṭhamaɱ sammatā, tesaɱ taɱ kammaɱ dhammikaɱ akuppaɱ ṭhanārahaɱ. Yesaɱ bhikkhave, sīmā pacchā sammatā, tesaɱ taɱ kammaɱ adhammikaɱ kuppaɱ aṭṭhānārahaɱ. Na bhikkhave, sīmāya sīmā sambhinditabbā. Yo sambhindeyya āpatti dukkaṭassā"ti.

69. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaɱ ajjhottharanti. Bhagavato etamatthaɱ ārocesuɱ. "Yesaɱ bhikkhave sīmā paṭhamaɱ sammatā, tesaɱ taɱ kammaɱ dhammikaɱ akuppaɱ ṭhanārahaɱ. Yesaɱ bhikkhave, sīmā pacchā sammatā, tesaɱ taɱ kammaɱ adhammikaɱ kuppaɱ aṭṭhānārahaɱ. Na bhikkhave, sīmāya sīmā ajjhottharitabbā. Yo ajjhotthareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sīmaɱ sammantantena sīmantarikaɱ ṭhapetvā sīmaɱ sammannitu"nti.

70. Atha kho bhikkhūnaɱ etadahosi: "kati nu kho uposathā?"Ti. Bhagavato etamatthaɱ ārocesuɱ. "Dve me bhikkhave, uposathā cātuddasiko ca paṇṇarasiko ca. Ime kho bhikkhave, dve uposathā"ti

[BJT Page 270]

71. Atha kho bhikkhūnaɱ etadahosi: "kati nu kho uposathakammā?"Ti. Bhagavato etamatthaɱ ārocesuɱ. "Cattārimāni bhikkhave, uposathakammāni adhammena vaggaɱ uposathakammaɱ, adhammena samaggaɱ uposathakammaɱ. Dhammena vaggaɱ uposathakammaɱ, dhammena samaggaɱ uposathakamma"nti.

72. "Tatra bhikkhave, yamidaɱ 1- adhammena vaggaɱ uposathakammaɱ, na bhikkhave, evarūpaɱ uposathakammaɱ kātabbaɱ. Na ca mayā evarūpaɱ uposathakammaɱ anuññātaɱ"

73. "Tatra bhikkhave, yamidaɱ adhammena samaggaɱ uposathakammaɱ, na bhikkhave, [page 112] evarūpaɱ uposathakammaɱ kātabbaɱ. Na ca mayā evarūpaɱ uposathakammaɱ anuññātaɱ"

74. "Tatra bhikkhave, yamidaɱ dhammena vaggaɱ uposathakammaɱ, na bhikkhave, evarūpaɱ uposathakammaɱ kātabbaɱ. Na ca mayā evarūpaɱ uposathakammaɱ anuññātaɱ"

75. "Tatra bhikkhave, yamidaɱ dhammena samaggaɱ uposathakammaɱ, evarūpaɱ bhikkhave, uposathakammaɱ kātabbaɱ. Evarūpañca mayā uposathakammaɱ anuññātaɱ. Tasmātiha bhikkhave, 'evarūpaɱ upesathakammaɱ karissāma yadidaɱ dhammena samagga'nti, evaɱ hi vo bhikkhave, sikkhitabba"nti.

76. Atha kho bhikkhūnaɱ etadahosi: "kati nu kho pātimokkhūdde sā"ti. Bhagavato etamatthaɱ ārocesuɱ. "Pañcime bhikkhave, pātimokkhūddesā - nidānaɱ uddisitvā avasesaɱ sutena sāvetabbaɱ. Ayaɱ pāṭhamo pātimokkhuddeso"

77. "Nidānaɱ uddisitvā cattāri pārājikāni uddisitvā avasesaɱ sutena sāvetabbaɱ. Ayaɱ dutiyo pātimokkhuddeso"

78. "Nidānaɱ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaɱ sutena sāvetabbaɱ. Ayaɱ tatiyo pātimokkhuddeso"

79. "Nidānaɱ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaɱ sutena sāvetabbaɱ. Ayaɱ catuttho pātimokkhuddeso"

80. "Vitthāreneva pañcamo ime kho bhikkhave, pañca pātimokkhuddesā"ti.

1. "Yadidaɱ" ma nu pa machasaɱ

[BJT Page 272]

81. Tena kho pana samayena bhikkhū "bhagavatā saṅkhittena pātimokkhuddeso anuññāto ti sabbakālaɱ saṅkhittena pātimokkhaɱ uddisanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, saṅkhittena pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya, āpatti dukkaṭassā"ti.

82. Tena kho pana samayena kosalesu janapadesu aññatarasmiɱ āvāse tadahuposathe savarabhayaɱ 1- ahosi. Bhikkhu nāsakkhiɱsu vitthārena pātimokkhaɱ uddisitatuɱ. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sati antarāye saṅkhittena pātimokkhaɱ uddisitunti".

83. Tena kho pana samayena chabbaggiyā bhikkhū asatipi antaraye saṅkhittena pātimokkhaɱ uddisanti. Bhagavato etamatthaɱ ārecesuɱ. "Na bhikkhave asati antarāye saṅkhittena pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sati antarāye saṅkhittena pātimokkhaɱ uddisituɱ. Tatirame antarāyā: rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo [page 113] amanussantarāyo vālantarāyo siriɱsapantarāyo jīvitantarāyo brahmacariyantarāyo 2- anujānāmi bhikkhave, evarūpesu antarāyesu saṅkhittena pātimokkhaɱ uddisituɱ. Asati antarāye vitthārenā"ti.

84. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā dhammaɱ bhāsanti. Bhagavato etamatthaɱ ārocasuɱ. "Na bhikkhave saṅghamajjhe anajjhaṭṭhena dhammo bhāsitabbo. Yo bhāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, therena bhikkhunā sāmaɱ vā dhammaɱ bhāsituɱ. Paraɱ vā ajjhesitu"nti.

85. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asamattā vinayaɱ pucchanti. Bhagavato etamatthaɱ ārocasuɱ. "Na bhikkhave saṅghamajjhe asammatena vinayo pucchitabbo. Yo puccheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaɱ pucchituɱ"

86. "Evañca pana bhikkhave, sammannitabbo: attanā vā attānaɱ sammantitabbaɱ. Parena vā paro sammannitabbo.

87. "Kathañca [page 114] attanā vā attānaɱ sammannitabbaɱ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaɱ, ahaɱ itthannāmaɱ vinayaɱ puccheyya'nti. Evaɱ attanā vā attanaɱ sammannitabbaɱ: "

1. "Sañcarabhaɱ"si 2. "Sabramacariyantarāyoti" machasaɱ

[BJT Page 274]

88. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaɱ, itthannāmaɱ vinayaɱ puccheyya'nti. Evaɱ parena vā paro 1sammannitabbaɱ"ti
.
89. Tena kho pana samayena pesalā bhikkhu saṅghamajjhe sammatā vinayaɱ pucchanti. Chabbaggiyā bhikkhū labhanti āghātaɱ. Labhanti appaccayaɱ. Vadhena tajjenti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaɱ oloketvā puggalaɱ tulayitvā vinayaɱ pucchitū"nti.

90. Tena kho pana samayena chabbaggiyā bhikkhu saṅghamajjhe asammatā vinayaɱ vissajjenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, saṅghamajjhe asammatena vinayo vissajajjetabbo. Yo vissajjeye āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaɱ vissajjetuɱ."

91. "Evañca pana bhikkhave, sammannitabbo: 2- attanā vā attānaɱ sammantitabbaɱ. Parena vā paro sammannitabbo.

92. "Kathañca attanā vā attānaɱ sammannitabbaɱ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaɱ, ahaɱ itthannāmaɱ vinayaɱ puṭṭho vissajjeyyanti. Evaɱ attanā vā attanaɱ sammannitabbaɱ: "

93. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaɱ, itthannāmo itthannāmena vinayaɱ puṭṭho vissajacheyya ti. Evaɱ parena vā paro sammannitabbo"ti
.
94. Tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaɱ vissajjenti. Chabbaggiyā bhikkhu labhanti āghātaɱ. Labhanti appaccayaɱ. Vadhena tajjenti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaɱ oloketvā puggalaɱ tulayitvā vinayaɱ vissajjetū"nti.

95. Tena kho pana samayena chabbaggiyā bhikkhu anokāsakataɱ bhikkhuɱ āpattiyā codenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, anokāsakato bhikkhū āpattiyā codetabbo. Yo codeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, okāsaɱ kārāpetvā āpattiyā codetuɱ - karotu me āyasmā okāsaɱ ahaɱ taɱ vattukāmo"ti.

1. "Parena paro" a vi pu to vi ma nu pa
2. "Sammannitabbaɱ" machasaɱ 3. "Karotu āyasmā" machasaɱ to vi

[BJT Page 276]

96. Tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaɱ kārāpatvo āpattiyā codenti. Chabbaggiyā bhikkhū labhanti āghātaɱ. Labhanti appaccayaɱ. Vadhena tajjenti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, katepi okāse puggalaɱ tulayitvā āpattiyā codetu"nti.

97. Tena kho pana samayena chabbaggiye bhikkhū "puramhākaɱ pesalā bhikkhū okāsaɱ kārāpenti"ti paṭigacceva suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe okāsaɱ kārāpenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe okāso kārāpetabbo. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, puggalaɱ tuyitvā okāsaɱ kārāpetu"nti.
98. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe adhammakammaɱ kāronti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, adhammakammaɱ 2- kātabbaɱ. Yo kareyya. Āpatti dukkaṭassa"ti. Karontiyeva adhammakammaɱ. Bhagavato etamatthaɱ [page 115] ārocesuɱ. "Anujānāmi bhikkhave, adhammakamma kayiramāne paṭikkositu"nti.

99. Tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti. Chabbaggiyā bhikkhū labhanti āghātaɱ. Labhanti appaccayaɱ. Vadhena tajjenti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, diṭṭhimpi āvīkātu"nti. Tesaɱyeva antike diṭṭhiɱ āvīkaronti. Chabbaggiyā bhikkhū labhanti āghātaɱ. Labhanti appaccayaɱ. Vadhena tajjenti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave catūhi pañcahi paṭikkosituɱ. Dvīhi tīhi diṭṭhiɱ āvīkātuɱ. Ekena adiṭṭhātuɱ - na metaɱ khamatī"ti.

100. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe pātimokkhaɱ uddisamānā 3- sañcicca na sāventi. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaɱ. Yo na sāveyya, āpatti dukkaṭassā"ti.

101. Tena kho pana samayena āyasmā udāyī saṅghassa pātimokkhuddesako hoti kākassarako. Atha kho āyasmato udāyissa etadahosi: "bhagavatā paññattaɱ pātimokkhuddesakena sāvetabba"nti. Ahañcamhi kākassarako. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pātimokkhuddesakena vāyamituɱ - kathaɱ sāveyyanti. Vāyamantassa anāpatti"ti.
1. "Okāsaɱ kātuɱ" 2. "Na bhikkhave, saṅghamajjhe adhammakammaɱ" [PTS]
3. "Uddissamānā" machasaɱ [PTS]

[BJT Page 278]

102. Tena kho pana samayena devadatto sagahaṭṭhāya parisāya patimokkhaɱ uddisati. Bhagavatato etamatthaɱ ārocesuɱ. "Na bhikkhave, sagahaṭṭhāya parisāya pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya, āpatti dukkaṭassa"ti.

103. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhaṭṭhā patimokkhaɱ uddisanti. Bhagavatato etamatthaɱ ārocesuɱ. "Na bhikkhave, saṅghamajjhe anajjhaṭṭhena pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, 'therādhikaɱ 1- pātimokkha'nti.

Aññatitthiyabhāṇavāraɱ niṭṭhitaɱ.

1. "Therādheyyaɱ" aṭṭha to vi

[BJT Page 280]

1. Atha kho bhagavā rājagahe yathābhirattaɱ viharitvā yena codanāvatthu, tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena codanāvatthu, tadavasari, tatra sudaɱ bhagavā codanāvatthusmiɱ viharati. Tena kho pana samayena aññatarasmiɱ āvāse sambahulā bhikkhū [page 116] viharanti. Tattha thero bhikkhū bālo hoti avyatto. So na jānāti uposathaɱ vā uposathakammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā.
2. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā paññattaɱ 'therādhikaɱ pātimokkha'nti. Ayañca amhākaɱ thero bālo avyatto. Na jānāti uposathaɱ vā uposathakammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā. Kathannu kho amhehi paṭipajjitabba"?Nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, yo tattha bhikkhū vyatto paṭibalo, tassādheyyaɱ pātimokkha"nti.

3. Tena kho pana samayena aññatarasmiɱ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaɱ vā uposathakammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā. Te theraɱ ajjhesiɱsu: "uddisatu bhante, thero pātimokkha"nti. So evamāha. "Na me āvuso vattatī"ti dutiyaɱ theraɱ ajjhesiɱsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ' na me āvuso vattatī"ti tatiyaɱ theraɱ ajjhesiɱsu: uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ' na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaɱ ajjhesiɱsu: "uddisatu āyasmā pātimokkha"nti. Sopi evamāha: "na me bhante vattatī"ti.

4. Bhagavato etamatthaɱ ārocesuɱ "idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaɱ vā uposathakammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā. Te theraɱ ajjhesiɱsu: "uddisatu bhante, thero pātimokkha"nti. So evadeti. "Na me āvuse vattatī"ti dutiyampi theraɱ ajjhesiɱsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evaɱ: vadeti'na me āvuso vattatī"ti tatiyampi 2- theraɱ ajjhesanti: 'uddisatu bhante, thero pātimokkha"nti. Sopi evaɱ vadeti: 'na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaɱ ajjhesiɱsu: "uddisatu āyasmā pātimokkha"nti. Sopi evaɱ vadeti: "na me bhante vattatī"ti.

1. "Dutiyaɱ" machasaɱ [PTS 2.] "Tatiyaɱ" machasaɱ [PTS]

[BJT Page 282]

"Tehi bhikkhave, bhikkhūhi eko bhikkhū sāmantā āvāsā sajjukaɱ pāhetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaɱ pariyāpuṇitvā 1- āgacchā"ti.

5. Atha kho bhikkhūnaɱ etadahosi: "kena nu kho pāhetabbo?"Ti. Bhagavato etamatthaɱ ārecesuɱ "anujānāmi bhikkhave, therena bhikkhunā bhikkhūnaɱ āṇāpetu"nti. Therena āṇattā navā bhikkhū na gacchanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave. [page 117] therena āṇattena agilānena na gantabbaɱ. Yo na gaccheyya, āpatti dukkaṭassa"ti.

6. Atha kho bhagavā codanāvatthusmiɱ yathābhirattaɱ viharitvā punadeva rājagahaɱ paccāgañchi. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "katami bhante pakkhassā?"Ti. Bhikkhū evamāhaɱsu: " na kho mayaɱ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "pakkhagaṇanamattampi 'me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaɱ kicci kālyāṇaɱ jānissantī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pakkhagaṇanā uggahetū"nti. Atha kho bhikkhūnaɱ etadahosi. Kadā nu kho gaṇetabbā,ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sabbeheva pakkagaṇanaɱ uggahetu"nti.

7. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "kīvatikā bhante bhikkhū evamāhaɱsu: "na kho mayaɱ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "aññamaññampi 'me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaɱ kiñci kālyāṇaɱ jānissantī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave. Bhikkhū gaṇetu"ti. Atha kho bhikkhūnaɱ etadahosi: "kadā nu kho bhikkhū gaṇetabbā"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, tadahuposathe nāmaggena 2vā gaṇetuɱ salākaɱ gahetu"nti.

8. Tena kho pana samayena bhikkhū ajānantā ajjuposathoti duraɱ gāmaɱ 3piṇḍāya caranti. Te uddissamānepi pātimokkhe āgacchanti. Uddiṭṭhamattepi āgacchanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, arocetuɱ ajjuposatho"ti. Atha kho bhikkhūnaɱ etadahosi: "kena nu kho ārocetabbo"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, therena bhikkhunā kālavato ārocetu"nti.

9. Tena kho pana samayena aññataro thero kālavato nassarati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, bhattakālepi ārocetu"nti. Bhattakālepi nassarati. 4- Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, yaɱ kālaɱ sarati, taɱ kālaɱ ārocatu"nti.

1. "Pariyāpūṇivatvāna" machasaɱ 2, "nāma maggena" si. "Gaṇamaggena" [PTS 3.] "Duragāmaɱ' to vi ja pu a vi 4. " Nassari' [PTS] to vi a vi ja pu
[BJT Page 284]

10. [page 118] tena kho pana samayena aññatarasmiɱ āvāse uposathāgāraɱ uklāpaɱ hoti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma bhikkhu uposathāgāraɱ na sammajjissantī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, uposathāgāraɱ sammajjitū"nti. Atha kho bhikkhūnaɱ etadahosi: "kena nu kho uposathāgāraɱ sammajjitabbaɱ"nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, therena bhikkhunā navaɱ bhikkhuɱ āṇāpetu"nti. Therena āṇattā navā bhikkhu na sammajjanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, therena āṇattena agilānena na sammajjitabbaɱ. Yo na sammajjeyya, āpatti dukkaṭassā"ti.

11. Tena kho pana samayena uposathāgāre āsanaɱ apaññattaɱ hoti. Bhikkhu chamāyaɱ nisīdanti. Gattānipi cīvarānipi paɱsukitāni honti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, uposathāgāre āsanaɱ paññāpetū"nti. Atha kho bhikkhūnaɱ etadahosi: "kena nu kho uposathāgāre āsanaɱ paññāpetabbaɱ?"Nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, therena bhikkhunā tavaɱ bhikkhuɱ āṇāpetu"nti. Therena āṇattā navā bhikkhu na paññāpenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, therena āṇattena agilānena na paññāpetabbaɱ. Yo na paññāpeyya, āpatti dukkaṭassā"ti.

12. Tena kho pana samayena uposathāgāre padīpo na hoti. Bhikkhū andhakāre kāyampi cīvarānipi akkamanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, uposathāgāre padīpaɱ kātu"nti. Atha kho bhikkhūnaɱ etadahosi: "kena nu kho uposathāgāre padipo kātabbaɱ?"Nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, therena bhikkhunā tavaɱ bhikkhuɱ āṇāpetu"nti. Therena āṇattā navā bhikkhu nappadīpenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, therena āṇattena agilānena nappadīpetabbo. Yo nappadīpeyya, āpatti dukkaṭassā"ti.

13. Tena kho pana samayena aññatarasmiɱ āvāse āvāsikā bhikkhu neva pānīyaɱ upaṭṭhāpenti. Na paribhojanīyaɱ upaṭṭhāpenti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma āvāsikā bhikkhu neva pānīyaɱ upaṭṭhāpessanti? Na paribhojanīyaɱ upaṭṭāpessanī?"Ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, [page 119] pānīyaɱ paribhojanīyaɱ upaṭṭhāpetu"nti. Atha kho bhikkhūnaɱ etadahosi: "kena nu kho pāniyaɱ paribhojanīyaɱ upaṭṭhāpetabba?"Nti.

[BJT Page 286]

Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, therena bhikkhunā navaɱ bhikkhuɱ āṇāpetu"nti. Therena āṇattā navā bhikkhu na upaṭṭhāpenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, therena āṇattena agilānena na upaṭṭhāpetabbaɱ. Yo na upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

14. Tena kho pana samayena sambahulā bhikkhu bālā abyattā disaɱgamikā ācariyupajjhāye na āpucchiɱsu. 1- Bhagavato etamatthaɱ ārocesuɱ. "Idha pana bhikkhave, sambahulā bhikkhu bālā abyattā disaɱgamikā ācariyupajjhāye na āpucchanti, 2te bhikkhave, ācariyupajjhāyehi pucchitabbā - kahaɱ gamissatha? Kena saddhiɱ gamissathā?"Ti.

15. "Te ce bhikkhave, bālā abyattā aññe bāle abyatte apadiseyyuɱ, na bhikkhave, ācarayupajjhāyenahi anujāneyyuɱ ce, āpatti dukkaṭassa. Te ca 3bhikkhave, bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuɱ ceva āpatti dukkaṭassa."

16. "Idha pana bhikkhave, aññatarasmiɱ āvāse sambahulā bhikkhū viharanti bālā abyattā. Te na jānanni uposathaɱ vā uposatha kammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkucchako sikkhākāmo. Tehi bhikkhave, bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅghaṇheyyuɱ anuggaṇheyyuɱ upalāpeyyuɱ upaṭṭhāpeyyuɱ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, āpatti dukkaṭassa"
.
17. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā bhikkhu viharanti bālā abyattā. Te na jānanni uposathaɱ vā uposatha kammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaɱ pahetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaɱ pariyāpuṇitvā āgacchā'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, tehi bhikkhave, bhikkhūhi sabbeheva yattha jānanni uposathaɱ vā uposathakammaɱ vā pātimokkhuddesaɱ vā, so āvāso [page 120] gantabbo. No ce gaccheyyuɱ, āpatti dukkaṭassa"

1. "Āpucchiɱsu" machasaɱ - ettha marammakkharapotthake nakāro na dissate
2. "Āpucchanti" machasaɱ 3. Te ce machasaɱ

[BJT Page 288]

18. "Idha pana bhikkhave, aññatarasmiɱ āvāse sambahulā bhikkhu vassaɱ vasanti bālā abyattā. Te na jānanni uposathaɱ vā uposatha kammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaɱ pahetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaɱ pariyāpuṇitvā āgacchā'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, eko bhikkhu sattāhakālikaɱ pāhetabbo: gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaɱ pariyāpuṇitvā āgacchā'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, na bhikkhave, tehi bhikkhūhi tasmiɱ āvāse vassaɱ vasitabbaɱ vaseyyuɱ ce, āpatti dukkaṭassa"ti.

19. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho uposathaɱ karissatī"ti. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: "atthi bhante, bhikkhu gilāno so anāgato"ti "anujānāmi bhikkhave, gilānena bhikkhunā pārisuddhīɱ dātuɱ. Evañca pana bhikkhave dātabbā: tena gilānenana bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: pārisuddhīɱ dammi. Pārisuddhiɱ me hara pārisuddhiɱ me ārocehi'ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinnā hoti pārisuddhi. Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,dinnā hoti pārisuddhiɱ. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā uposatho kātabbo. Sace bhikkhave, gilānupaṭṭhākānaɱ bhikkhūnaɱ evaɱ hoti: 'sace kho mayaɱ gilānaɱ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī'ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā uposatho kātabbo. Nattevaca vaggena saṅghena uposatho kātabbo. Kāreyya ce, apātti dukkaṭassa".
20. "Parisuddhīhārako ce bhikkhave, dinnāya pārisuddhiyā tattheva pakkamati, aññassa dātabbā pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā tattheva vibbhamati, kālaɱ karoti, sāmaṇero [page 121] paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjajanato paṭijānāti, aññassa dātabbā pārisuddhi"

[BJT Page 290]

21. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā antarā magge pakkamati, anāhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā antarāmagge vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, aññassa dātabbā pārisuddhi"

22. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto pakkamati, āhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā saṅghappatto vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, ahaṭā hoti pārisuddhi"

23. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sutto, na aroceti, pamatto na āroceti, samāpanno na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa anāpatti"

24. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sañcicca na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa āpatti dukkaṭassā"ti.
25. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho kammaɱ karissatī"ti. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: "atthi bhante, bhikkhu gilāno, so anāgato"ti "anujānāmi bhikkhave, gilanena bhikkhunā chandaɱ dātuɱ. Evañca pana bhikkhave dātabbo: tena gilānena bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'chandaɱ dammi. Chandaɱ me hara, chandaɱ me ārocehī,ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinno hoti chando.Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,na dinno chando. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, so bhikkhave, [page 122] gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā kammaɱ kātabbaɱ. Sace bhikkhave, gilānupaṭṭhākānaɱ bhikkhūnaɱ evaɱ hoti: 'sace kho mayaɱ gilānaɱ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī'ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā kammaɱ kātabbaɱ. Natveca vaggena saṅghena kammaɱ kātabbaɱ. Katabbo. Kāreyya ce, āpatti dukkaṭassa"

[BJT PAGE 292]

26. "Chandahārako ce bhikkhave, dinnāya chande tattheva pakkamati, aññassa dātabbo chando chandahārako ce bhikkhave, dinne chande tattheva vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaɱvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, aññassa dātabbā chando"

27. "Chandahārako ce bhikkhave, dinnāya chande antarāmagge pakkamati, anāhaṭo hoti chando chandahārako ce bhikkhave, dinne chande antarāmagge vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaɱvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, anāhaṭo hoti chando"

28. "Chandahārako ce bhikkhave, dinne chande saṅghapatto pakkamati, āhaṭo hoti chando chandahārako ce bhikkhave, dinne chande saṅghapanno vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaɱvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, ābhaṭo hoti chando"

29. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sutto na āroceti, pamatto na āroceti, samāpanno na āroceti, āhaṭo hoti chando chandahārakassa anāpatti"

30. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sañcicca na āroceti, āhaṭo hoti chando chandahārakassa āpatti dukkaṭassa. Anujānāmi bhikkhave, tadahuposathe pārisuddhīɱ dentena chandampi dātuɱ,
Santi saṅghassa karaṇiya"nti

[BJT Page 294]

. 31. Tena kho pana samayena aññataraɱ bhikkhu tadahuposathe ñātakā gaṇhiɱsu. Bhagavato etamatthaɱ ārocesuɱ "idha pana bhikkhave, bhikkhuɱ tadahuposathe ñātakā gaṇhanti, te ñātakā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, yāvāyaɱ bhikkhu uposathaɱ kārotī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmantā muhuttaɱ ekamantaɱ hotha, yāvāyaɱ bhikkhu pārisuddhiɱ deti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho uposathaɱ karoti'ti evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, nattheva vaggena saṅghena uposatho kātabbo. Kareyya ce, 1- apātti dukkaṭassa"
.
32. "Idha pana bhikkhave, bhikkhuɱ tadahuposathe rājāno gaṇhanti, te rājāno bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, yāvāyaɱ bhikkhu uposathaɱ kārotī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmantā muhuttaɱ ekamantaɱ hotha, yāvāyaɱ bhikkhu pārisuddhiɱ deti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho uposathaɱ karoti'ti evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, natatheva vaggena saṅghena uposatho kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuɱ tadahuposathe corā gaṇhanti, te dhuttā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, yāvāyaɱ bhikkhu uposathaɱ kāretī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaɱ ekamantaɱ hotha, yāvāyaɱ bhikkhu pārisuddhiɱ deti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho uposathaɱ karoti'ti evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuɱ tadahuposathe dhuttā gaṇahanti, te dhuttā bhikkhuhi
Evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, yāvāyaɱ bhikkhu uposathaɱ kāretī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaɱ ekamantaɱ hotha, yāvāyaɱ bhikkhu pārisuddhiɱ deti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho uposathaɱ karoti'ti evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuɱ tadahuposathe bhikkhupaṭaccatthikā gaṇahanti, te bhikkhupaccatthikā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, yāvāyaɱ bhikkhu uposathaɱ kāretī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaɱ ekamantaɱ hotha, yāvāyaɱ bhikkhu pārisuddhiɱ deti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho uposathaɱ karoti'ti evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

33. [page 123] atha kho bhagavā bhikkhu āmantesi: "sannipatatha bhikkhave, atthi saṅghassa karaṇiya"nti. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: "atthi bhante, gaggo nāma bhikkhu ummattako, so anāgato"ti.
34. "Dve 'me bhikkhave, ummattakā: atthi bhikkhu 2ummattako saratipi uposathaɱ, napi sarati, saratipi saṅghakammaɱ, napi sarati. Atthi neva sarati. Āgacchatipi uposathaɱ, napi āgacchati, āgacchatipi saṅghakammaɱ, napi āgacchati. Atthi neva āgacchati."

1. "Kareyyaceva" ma nu pa to vi 2. "Atthi bhikkhave bhikkhu" ma cha saɱ

[BJT Page 296]

35. "Tatra bhikkhave, yavāyaɱ ummattakā saratipi, uposathaɱ, na pi sarati, saratipi saṅghakammaɱ, napi sarati. Āgacchatipi uposathaɱ, napi āgacchati, āgacchatipi pi saṅghakammaɱ, na pi āgacchati. Anujānāmi bhikkhave, evarūpaɱ ummattakassa ummattakasammutiɱ dātuɱ. Evañca pana bhikkhave, dātabbaɱ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

36. "Suṇātu me bhante, saṅgho. Gaggo bhikkhu ummattako saratipi, uposathaɱ, napi sarati, saṅghakammaɱ, napi sarati. Āgacchatipi uposathaɱ, napi āgacchati, āgacchatipi saṅghakammaɱ, napi āgacchati. Yadi saṅghassa pattakallaɱ, saṅghassa bhikkhuno ummattakassa ummattakasammutiɱ dadeyya, sareyya vā gaggo bhikkhu uposathaɱ na vā sareyya, sareyya vā saṅghakammaɱ na vā sareyya, āgaccheyya vā uposathaɱ,na vā āgaccheyya, āgaccheyya vā saṅgho saha vā gaggena vinā vā gaggena uposathaɱ kareyya. Saṅghakammaɱ kareyya. Esā ñatti"

37. "Suṇātu me bhante, saṅgho gaggo bhikkhu ummattako saratipi, uposathaɱ, napi sarati, saratipi saṅghakammaɱ, napi sarati. Āgacchatipi uposathaɱ, napi āgacchati, āgacchatipi saṅghakammaɱ, napi āgacchati. Saṅgho gaggassa bhikkhuno ummattakassa ummattakasammutiɱ deti, sareyya vā gaggo bhikkhu uposathaɱ na vā sareyya, sareyya vā saṅghakammaɱ na vā sareyya, āgaccheyya vā uposathaɱ na vā āgaccheyya, āgaccheyya vā saṅghakammaɱ na vā āccheyya. Saɱgho saha vā gaggena vinā vā gaggena uposathaɱ karissati. Saṅghakammaɱ karissati. Yassāyasmato khamati gaggassa bhikkhuno ummattakassa ummattakasammutiyā dānaɱ, sareyya vā gaggo bhikkhu uposathaɱ na vā sareyya, sareyya vā saṅghakammaɱ na vā sareyya, āgaccheyya vā uposathaɱ na vā āgaccheyya, āgaccheyya vā saṅghakammaɱ na vā āccheyya. Saɱgho saha vā gaggena vinā vā gaggena uposathaɱ karissati. Saṅghakammaɱ karissati. So yassa nakkhamati so bhāseyya"

38. "Dinnā saṅghena gaggassa bhikkhuno ummattakassa ummattakasammuti, sareyya vā gaggo bhikkhu uposathaɱ na vā sareyya, sareyya vā saṅghakammaɱ na vā sareyya, āgaccheyya vā uposathaɱ na vā āgaccheyya, āgaccheyya vā saṅghakammaɱ na vā āgaccheyya. Saɱgho saha vā gaggena vinā vā gaggena uposathaɱ karissati. Saṅghakammaɱ karissati. Khamati saṅghassa tasmā tuṇahī. Evametaɱ dhāreyāmī"ti.

[BJT Page 298]

39. [page 124] tena kho pana samayena aññatarasmiɱ āvāse tadahuposathe cattāro bhikkhu viharanti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā paññattaɱ 'uposatho kātabbo'ti. Mayañcamha cattāro janā, kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaɱ ārocesuɱ: "anujānāmi bhikkhave, catunnaɱ pātimokkhaɱ uddisitu"nti.

40. Tena kho pana samayena aññatarasmiɱ āvāse tadahuposathe tayo bhikkhu viharanti. Atha kho tesaɱ bhikkhunaɱ etadahosi: "bhagavatā anuññātaɱ catutthaɱ pātimokkhaɱ uddisituɱ. Mayañcamha tayo janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaɱ ārocesuɱ: "anujānāmi bhikkhave, tiṇṇaɱ pārisuddhiposathaɱ kātuɱ. Evañca pana bhikkhave, kātabbo. Byattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā: -

41. 'Suṇantu me āyasmantā, 1- ajjuposatho (paṇṇaraso) yadāyasmantānaɱ pattakallaɱ, mayaɱ (aññamaññaɱ) pārisuddhiuposathaɱ kareyyāmā'ti. Therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añajalimpaggahetvā te bhikkhu evamassu vacanīyā: 'parisuddho ahaɱ āvuso, parisuddho ti maɱ dharetha. Parisuddho ahaɱ āvuso, parisuddho ti maɱ dharetha. Parisuddho ahaɱ āvuso parisuddho ti maɱ dhārethā'ti.

42. "Navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ kāritvā ukkuṭikaɱ nisīditvā añajalimpaggahetvā te bhikkhu evamahassu vacanīyā: 'parisuddho ahaɱ bhante, parisuddho ti maɱ dharetha.Parisuddho ahaɱ bhante,parisuddhoti maɱ dhāretha.Parisuddho ahaɱ bhante,parisuddhoti maɱ dhārethāti

43. Tena kho pana samayena aññatarasmiɱ āvāse tadahuposathe dve bhikkhū viharanti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā anuññātaɱ catunnaɱ pātimokkhaɱ uddisituɱ. Tiṇṇannaɱ pārisuddhi uposathaɱ kātuɱ mayañcamha dve janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaɱ ārocesuɱ: "anujānāmi bhikkhave, dvinnaɱ pārisuddhiposathaɱ kātuɱ. Evañca pana bhikkhave, kātabbo: therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añajalimpaggahetvā navo bhikkhu evamahassu vacanīyā: 'parisuddho ahaɱ āvuso, parisuddho ti maɱ dharethahi. Parisuddho ahaɱ āvuso, parisuddhoti [page 125] maɱ dharehi. Parisuddho ahaɱ āvuso parisuddhoti maɱ dhārehī'ti.

44. "Navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añajalimpaggahetvā thero bhikkhu evamassa vacanīyo: 'parisuddho ahambhante, parisuddhoti maɱ dhāretha. Parisuddho ahambhante, parisuddhoti maɱ dhāretha. Parisuddho ahaɱ bhante, parisuddhoti maɱ dharethā'ti.

1. "Āyasmanto" [PTS]

[BJT Page 300]

45. Tena kho pana samayena aññatarasmiɱ āvāse tadahuposathe eko bhikkhu viharanti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaɱ catunnaɱ pātimokkhaɱ uddisituɱ. Tiṇṇaɱ pārisuddhi uposathaɱ kātuɱ. Dvinnaɱ pārisuddhi upasothaɱ kātuɱ. Ahañcamhi ekako. Kathannu kho mayā uposatho kātabbo"ti. Bhagavato etamatthaɱ ārocesuɱ:

46. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhāna sālāya vā maṇḍape vā rukkhamūle vā so deso 1sammajjitvā pānīyaɱ paribhojanīyaɱ upaṭṭhāpetvā āsanaɱ paññāpetvā padīpaɱ katvā nisīditabbaɱ. Sace aññe bhikkhu āgacchanti, tehi saddhiɱ uposatho kātabbo no ce āgacchanti, ajja me uposathoti adhiṭṭhātabbo. No ce adhiṭṭhaheyya, āpatti dukkaṭassa"

47. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pārisuddhiɱ āharitvā tīhi pātimokkhaɱ uddisitabbaɱ, uddiseyyuɱ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, na ekassa pārisuddhiɱ āharitvā dvīhi pārisuddhi uposatho kātabbo. Kareyyuɱ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, na ekassa pārisuddhiɱ āharitvā ekena adhiṭṭhātabbo adhiṭṭhabheyya ce, āpatti dukkaṭassā"ti.

48. Tena kho pana samayena aññatarasmiɱ āvāse tadahuposathe āpattiɱ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaɱ'na sāpattikena uposatho kātabbo'ti. Ahañcamhi āpattiɱ āpanno kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaɱ ārocesuɱ:

49. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiɱ āpanno hoti. Tena bhikkhave, bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ [page 126] nisīditvā añajalimpaggahetvā evamassa vacanīyā: 'ahaɱ āvuso, itthānamaɱ āpattiɱ āpanno. Taɱ paṭidesemī'ti. Tena vattabbo, 'passasī'ti. 'Āma passāmī'ti. 'Āyatiɱ saɱvareyyāsī"ti.

50. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'ahaɱ avuso itthānnāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taɱ āpattiɱ paṭikarissāmī'ti. Vatvā uposatho kātabbo. Pātimokkhaɱ sotabbaɱ, natteva tappaccayā uposathassa antarāyo kātabbo"ti
. 1. "Se dese"?

[BJT Page 302]

51. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaɱ āpattiɱ desenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, sabhāgā āpatti desetabbā. Yo deseyya, āpatti dukkaṭassā"ti.

52. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaɱ āpattiɱ paṭiggaṇhanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, sabhāgā āpatti paṭiggahetabbā. Yo paṭiggaṇheyya, āpatti dukkaṭassā"ti.

53. Tena kho pana samayena aññataro bhikkhu pātimokkhaɱ uddissamāne āpattiɱ sarati atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaɱ 'na sāpattikena uposatho kātabbo'ti ahañcamhi āpattiɱ āpanno. Kathannu kho mayaɱ paṭipajjitabba"nti. Bhagavato etamatthaɱ ārocesuɱ.

54. "Idha pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiɱ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: 'ahaɱ āvuso, itthannāmaɱ āpattiɱ āpanno ito vuṭṭhahitvā taɱ āpattiɱ paṭikarissāmi'ti. Vatvā uposathassa antarāyo kātabbo"

55. "Idha pana bhikkhave. Bhikkhu pātimokkhaɱ uddissamāne āpattiɱ vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: 'ahaɱ āvuso, itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi. Tadā taɱ āpattiɱ paṭikarissami'ti. Vatvā uposatho kātabbo, pātimokkhaɱ sotabbaɱ. Natteva tappaccayā uposathassa antarāyo kātabbo"ti.

56. Tena kho pana samayena aññatarasmiɱ āvāse tadahuposathe sabbo saṅgho sabhāgaɱ āpattiɱ āpanno hoti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā paññattaɱ ' na sabhāgā āpatti desetabbā. Na sabhāgā āpatti paṭiggahetabbo'ti. [page 127] ayañca sabbo saṅgho sabhāgaɱ āpattiɱ āpanno, kathannu kho amhehi paṭipajjitabbaɱ"nti. Bhagavato etamatthaɱ ārocesuɱ:

57. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sabbo saṅgho sabhāgaɱ āpattiɱ āpanno hoti. Tehi bhikkhave, bhikkhūhi eko bhikkhu sāmannā āvāsā sajjukaɱ pāhetabbo: 'gacchāvuso taɱ āpattiɱ paṭikaritvā āgaccha mayaɱ te santike āpattiɱ paṭikarissamā'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 304]

58. "Suṇātu me bhante, saṅgho: ayaɱ sabbo saṅgho sabhāgaɱ āpattiɱ āpanno. Yadā aññaɱ bhikkhuɱ suddhaɱ anāpattikaɱ passissati, tadā tassa santike taɱ āpattiɱ paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaɱ uddisitabbaɱ. Natveva tappaccayā uposathassa antarāyo kātabbo.

59. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Byatatena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho: ayaɱ sabbo saṅgho sabhāgāya āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taɱ āpattiɱ paṭikarissatī"ti. Paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaɱ uddisitabbaɱ. Natveva tappaccayā uposathassa antarāyo kātabbo.

60. "Idha pana bhikkhave, aññatarasmiɱ āvāse vassūpagato saṅgho sabhāgāɱ āpattiɱ āpanno hoti. Tehi bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaɱ pāhetabbo: 'gacchāvuso taɱ āpattiɱ paṭikaritvā āgaccha mayaɱ te santike āpattiɱ paṭikarissamā'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, eko bhikkhu sattāhakālikaɱ pāhetabbo: 'gacchāvuso taɱ āpattiɱ paṭikaritvā āgaccha. Mayaɱ te santike taɱ āpattiɱ paṭikarissāmā"ti.

61. Tena kho pana samayena aññatarasmiɱ āvāse sabbo saṅgho sabhāgaɱ āpattiɱ āpanno hoti. So na jānāti tassā āpattiyā nāmaɱ, na gottaɱ.1 Tatthañño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Tamenaɱ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taɱ bhikkhuɱ etadavoca:
62. 'Yo nu kho āvuso, evañcevañca karoti, kinnāma so āpattiɱ āpajjatī"ti. So evamāha: 'yo kho āvuso evañcevañca karoti, imannāmaɱ so āpattiɱ āpajjati. Imannāmaɱ tvaɱ āvuso, āpattiɱ āpanno paṭikarohi taɱ āpatti'nti. So evamāha: 'na kho ahaɱ āvuso, ekova imaɱ āpattiɱ āpanno, ayaɱ [page 128] sabbo saṅgho imaɱ āpattiɱ āpanno'ti. So evamāha: 'kinte āvuso, karissati paro āpanno vā anāpanno vā. Iṅgha tvaɱ āvuso, sakāya āpattiyā vuṭṭhahā'ti2-

1. "Nāmagottaɱ" machasaɱ, nāmaɱgottaɱ" [PTS]
2. "Vuṭhāni" machasaɱ "vuṭhāti" a vi

[BJT Page 306]

70. Atha kho so bhikkhu tassa bhikkhuno vacanena taɱ āpattiɱ paṭikaritvā yena te bhikkhave tanupasaṅkami upasaṅkamitvā te bhikkhu etadavoca: "yo kira āvuso, evañcevañca karoti; imaɱ nāma so āpattiɱ āpajjati. Imaɱ nāma tumhe āvuso āpattiɱ āpannā, paṭikarotha taɱ āpattiɱ"nti. Atha kho te bhikkhu na icchiɱsu tassa bhikkhuno vacanena taɱ āpattiɱ paṭikātuɱ. Bhagavato etamatthaɱ ārocesuɱ.

"Idha pana bhikkhave, aññatarasmiɱ āvāse sabbo saṅgho sabhāgaɱ āpattiɱ āpanno hoti. So na jānāti tassā āpattiyā nāmaɱ, na gottaɱ.1 Tatthañño1- bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo tamenaɱ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taɱ bhikkhuɱ evaɱ vadeti: 'yo nu kho āvuso, evañcevañca karoti, kiɱ nāma so āpattiɱ āpajjati"ti. So evamāha: 'yo kho āvuso evañcevañca karoti, kiɱ nāma so āpattiɱ āpajjati. So evaɱ vadeti: 'yo kho evañcemañca karoti imaɱ nāma so āpattiɱ āpajjati imaɱ nāma tvaɱ āvuso, āpattiɱ āpanno paṭikarohi taɱ āpatti'nti. So evaɱ vadeti: 'na kho ahaɱ āvuso, ekoca imaɱ āpattiɱ āpanno, ayaɱ sabbo saṅghoimaɱ āpattiɱ āpanno'ti. So evaɱ vadeti: 'kinte āvuso, karissati paro āpanno vā anāpanno? Vā. Iṅgha tvaɱ āvuso, sakāya āpattiyā vuṭṭhahā'ti so ce bhikkhave, bhikkhu tassa bhikkhuno vacanena taɱ āpattiɱ paṭikaritvā yena te bhikkhu tenupasaṅkami upasaṅkamitvā te bhikkhu evaɱ vadeti: "yo kira āvuso, evañcevañca karoti; imaɱ nāma so āpattiɱ āpajjati. Imaɱ nāma tumhe āvuso āpattiɱ āpannā, paṭikarotha taɱ āpattiɱ"nti. Te ce bhikkhave bhikkhu tassa bhikkhuno vacanena taɱ āpattiɱ paṭikareyyuɱ iccetaɱ kusalaɱ to ce paṭikareyyuɱ, na te bhikkhave, bhikkhū tena bhikkhunā akāmā vacanīyā"ti.

Codanāvatthubhāṇavāraɱ niṭṭhitaɱ

1. "Tattha añaño" machasaɱ

[BJT Page 308]

1. Tena kho pana samayena aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatiɱsu cattāro vā atirekā vā. Te na jāniɱsu "atthaññe āvāsikā bhikkhū anāgatā"ti. [page 129] te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ akaɱsu. Pātimokkhaɱ uddisiɱsu. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchiɱsu bahutarā bhagavato etamatthaɱ ārocesuɱ.

2. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ uddesakānaɱ anāpatti"

3. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ avasesaɱ sotabbaɱ. Uddesakānaɱ anāpatti" 2
4. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ avasesaɱ sotabbaɱ. Uddesakānaɱ anāpatti" 3
5. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ uddesikānaɱ anāpatti" 4
[BJT Page 310]

6. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaɱ suddiṭṭhaɱ tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ anāpatti" 5-

7. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaɱ suudidaṭṭhaɱ. Tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ anāpatti". 6

8. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ uddesakānaɱ anāpatti" 7
9. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya [page 130] parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ anāpatti" 8-

10. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaɱ anāpatti" 9
[BJT Page 312]

11. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pātimokkhaɱ uddisitabbaɱ. Uddesakānaɱ anāpatti" 10-

12. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaɱ suddiṭṭhaɱ tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ anāpatti". 11

13. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaɱ suudidaṭṭhaɱ. Tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ anāpatti" 12-.
14. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi
Puna pātimokkhaɱ uddisitabbaɱ. Uddesakānaɱ anāpatti" 13-

[BJT Page 314]

15. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ anāpatti". 14

16. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaɱ anāpatti" 15-

Anāpattipaṇṇarasakaɱ niṭṭhitaɱ

[BJT Page 316]

1. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ. Uddesakānaɱ dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ avasesaɱ sotababaɱ. Uddesakānaɱ āpatti dukkaṭassa" 2-

3. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ avasesaɱ sotabbaɱ. Uddesakānaɱ āpatti dukkaṭassa" 3-

4. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhitāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya [page 131] vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ tesaɱ santike pārisuddhi ārecetabbā uddesakānaɱ āpatti dukkaṭassa" 4-15

Vaggāvaggasaññi paṇṇārasakaɱ niṭṭhitaɱ.

[BJT Page 318]

1. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te kappati nu kho amhākaɱ uposatho kātuɱ? Na nu kho kappati'? Ti vematikā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ. Udedasakānaɱ āpatti dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te kappati nu kho amhākaɱ uposatho kātuɱ? Na nu kho kappatī?'Ti vematikā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ. Avasesaɱ sotababaɱ. Uddesakānaɱ āpatti dukkaṭassa" 2-

3. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaɱ uposatho kātuɱ? Na nu kho kappatī? Ti vematikā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ avasesaɱ sotabbaɱ. Uddesakānaɱ āpatti dukkaṭassa". 3-

4. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaɱ uposatho kātuɱ? Na nu kho kappati? Ti. Vematikā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ āpatti dukkaṭassa" 4-15

Vematikapaṇṇarasakaɱ niṭṭhitaɱ.

[BJT Page 320]

1. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'kappateva amhākaɱ uposatho kātuɱ? Nāmhākaɱ na kappatī'ti kukkuccapakatā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ. Uddesakānaɱ āpatti dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'kappateva amhākaɱ uposatho kātuɱ nāmhākaɱ na kappatī'ti. Kukkuccapakatā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ avasesaɱ sotababaɱ. Uddesakānaɱ āpatti dukkaṭassa". 2-

3. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te '"kappateva amhākaɱ uposatho kātuɱ. Nāmhākaɱ na kappati'ti. Kukkuccapakatā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ avasesaɱ sotabbaɱ. Uddesakānaɱ āpatti dukkaṭassa." 3-

4. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaɱ uposatho kātuɱ. Nāmhākaɱ na kappati'ti. Kukkuccapakatā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ āpatti dukkaṭassa" 4-15

Kukkuccapakatapaṇṇarasakaɱ niṭṭhitaɱ.

[BJT Page 322]

1. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ. Uddesakānaɱ āpatti thullaccayassa"
2. "[page 132] idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'nassantete vinassantete ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā uddiṭṭhaɱ suuddiṭṭhaɱ avasesaɱ sotababaɱ. Uddesakānaɱ āpatti thullaccayassa"

3. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ avasesaɱ sotabbaɱ. Uddesakānaɱ āpatti thullaccayassa"

4. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ uddesakānaɱ āpatti thullaccayassa"

5. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ. Tesaɱ santike pārisuddhi ārocetabbā uddesakānaɱ āpatti thullaccayassa"

[BJT Page 324]

6. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ. Tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ āpatti thullaccayassa."

7. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ. Uddesakānaɱ āpatti thullaccayassa"

8. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ. Tesaɱ santike pārisuddhi ārocetabbā. Uddesakānaɱ āpatti thullaccayassa"

9. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ. Tesaɱ santike pārisuddhi ārotabbaɱ. Uddesakānaɱ āpatti thullaccayassa"

[BJT Page 326]

10. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, puna pātimokkhaɱ uddisitabbaɱ. Uddesakānaɱ āpatti thullaccayassa"
.
11. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ tesaɱ sannike pārisuddhi ārocetabbā. Uddesakānaɱ āpatti thullaccayassa"
12. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ. Tesaɱ santike pārisuddhi ārocetabbā uddesakānaɱ āpatti thullaccayassa".

13. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhuhi puna pātimokkhaɱ udditabbaɱ uddesakānaɱ āpatti thullaccayassa"
.
[BJT Page 328]

14. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaɱ suuddiṭṭhaɱ tesaɱ santike pārisuddhi ārocetatabbaɱ. Uddesakānaɱ āpatti thullaccayassa"
.
15. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaɱ karonti. Pātimokkhaɱ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaɱ suuddiṭṭhaɱ tesaɱ sannike pārisuddhi ārocetabbā uddesakānaɱ āpatti thullaccayassa".

Bhedapurekkhārapaṇṇarasakaɱ niṭṭhitaɱ

Pañcavīsatitikā niṭṭhitā.

[BJT Page 330]

1. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "aññe āvāsikā bhikkhū anto sīmaɱ okkantī'ti. - Pe - te na jānanti 'aññe āvāsikā bhikkhū anto sīmaɱ okkantā'ti. - Pe - te na passanti "aññe āvāsike bhikkhū anto sīmaɱ okkamante'ti. - Pe - te na passanti 'aññe āvāsike bhikkhū anto sīmaɱ okkante - pe - te na suṇanti āvāsike anto sīmaɱ okkamantī'ti. Te na suṇanti aññe āvāsikā bhikkhū āvāsikā ekasatapañcasattatitikā 1nayato. Āvāsikena āgantukā āgantukena āvāsikā āgantukena āgantukā peyyālamukhena sattatikasatāni honti"

2. "Idha pana bhikkhave, āvāsikānaɱ bhikkhūnaɱ cātuddaso hoti. Āgantukānaɱ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaɱ anuvattitabbaɱ. Sace samasamā honti āgantukehi āvāsikānaɱ anuvattitabbaɱ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaɱ anuvattitabbaɱ"

3. "Idha pana bhikkhave, āvāsikānaɱ bhikkhūnaɱ paṇṇaraso hoti. Āgantukānaɱ cātuddaso sace āvāsikā bahutarā honti āgantukehi āvāsikānaɱ anuvattitabbaɱ. Sace samasamā honti āgantukehi āvāsikānaɱ anuvattitabbaɱ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaɱ anuvattitabbaɱ"

4. "Idha pana bhikkhave, āvāsikānaɱ bhikkhūnaɱ pāṭipado hoti. Āgantukānaɱ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaɱ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaɱ gantvā uposatho kātabbo. Sace samasamā honti āvāsikehi āgantukānaɱ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaɱ gantvā uposatho kātabbo. Sace āgantukā bahutarā honti āvāsikehi āgantukānaɱ sāmaggi vā dātabbaɱ. Nissīmaɱ vā gantabbaɱ

5. "Idha pana bhikkhave, āvāsikānaɱ bhikkhūnaɱ paṇṇaraso hoti. [page 133] āgantukānaɱ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaɱ sāmaggi vā dātabbaɱ. Nissīmaɱ vā gantabbaɱ. Sace samasamā honti āgantukehi āvāsikānaɱ sāmaggi vā dātabbā. Nissīmaɱ vā gantabbaɱ. Sace agantukā bahutarā honti āgantukehi āvāsikānaɱ na akāmā dātabbā sāmaggi. Āvāsikehi nissīmaɱ gantvā uposatho kātabbo."

1. "Pañcasattatitikanayato" machasaɱ [PTS]

[BJT Page 332]

6. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaɱ bhikkhūnaɱ āvāsikākāraɱ āvāsikaliṅgaɱ āvāsikanimittaɱ āvāsikuddesaɱ suppaññattaɱ mañcapīṭhaɱ bhisibimbohanaɱ pānīyaɱ paribhojanīyaɱ supaṭṭhitaɱ pariveṇaɱ susammaṭṭhaɱ passitvā vematikā honti 'atthi nu kho āvāsikā bhikkhū natthi nu kho'ti. Te vematikā na vicinanti. Avicinitvā uposathaɱ karonti. Āpatti dukkaṭassa. Te vematiko vicinanti. Vicinitvā na passanti. Apassitvā uposathaɱ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaɱ karonti. Anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaɱ uposathaɱ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti. Vicinitvā passanti. Pasasitvā 'nasasantete vinassantete. Ko tehi attho'ti bhedapurekkhārā uposathaɱ karonti. Āpatti thullaccayassa."

7. "Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaɱ bhikkhūnaɱ āvāsikākāraɱ āvāsikaliṅgaɱ āvāsikanimittaɱ āvāsikuddesaɱ caṅkamantānaɱ padasaddaɱ sajjhāyasaddaɱ ukkāsitasaddaɱ khipitasaddaɱ sutvā vematikā honti. 'Atthi nu kho āvāsikā bhikkhu natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaɱ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaɱ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaɱ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaɱ uposathaɱ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pasasitvā 'nasasantete vinassantete ko tehi attho'ti bhedapurekkhārā uposathaɱ karonti. Āpatti thullaccayassa."

8. "Idha pana bhikkhave, āvāsikā bhikkhū passati āgantūkākāraɱ bhikkhūnaɱ āvāsikākāraɱ āgantukaliṅgaɱ āgantukanimittaɱ āgantukuddesaɱ aññātakaɱ pattaɱ aññātakaɱ cīvaraɱ aññātakaɱ nisidanaɱ pādānaɱ dhotaɱ udakanissekaɱ passitvā vematikā honti. 'Atthi nu kho āgantukā bhikkhū natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaɱ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaɱ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaɱ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaɱ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaɱ uposathaɱ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā 'nassantena vinassantete ko ko tehi attho'ti bhedapurekkhārā uposathaɱ karonti. Āpatti thullaccayassa."

[BJT Page 334]

9. "Idha pana bhikkhave, āvāsikā bhikkhū suṇanti āgantukānaɱ bhikkhūnaɱ āgantukākāraɱ āgantukaliṅgaɱ āgantukanimittaɱ āgantukuddesaɱ āgacchantānaɱ padasaddaɱ upāhanapapphoṭhanasaddaɱ ukkāsitasaddaɱ khipitasaddaɱ sutvā vematikā honti. 'Atthi nu kho āgantukā bhikkhū natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaɱ karonti āpatti dukkaṭassa. Te vematiko vicinanti vicinitvā na passanti. Apassitvā uposathaɱ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā
Ekato uposathaɱ karonti anāpatti. Te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaɱ uposathaɱ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaɱ uposathaɱ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā 'nassantena vinassantete ko ko tehi attho'ti bhedapurekkhārā uposathaɱ karonti. Āpatti [page 134] thullaccayassa."
10. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaɱvāsake. Te samānasaɱvāsakadiṭṭhiɱ paṭilabhanti. Samānasaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaɱ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaɱ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaɱ uposathaɱ karonti. Anāpatti.

11. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānāsaɱvāsake. Te nānāsaɱvāsakadiṭṭhiɱ paṭilabhanti. Nānāsaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaɱ karonti. Anāpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaɱ uposathaɱ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaɱ uposathaɱ kāronti. Anāpatti. Dukkaṭassa te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaɱ karonti. Anāpatti."

12. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhu nānāsaɱvāsake. Te samānasaɱvāsakadiṭṭhiɱ paṭilabhanti. Samānasaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaɱ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaɱ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaɱ uposathaɱ karonti. Anāpatti."

13. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaɱvāsake. Te nānāsaɱvāsakadiṭṭhiɱ paṭilabhanti. Nānāsaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaɱ karonti. Āpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaɱ uposathaɱ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaɱ karonti. Anāpatti."
[BJT Page 336]

14. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

17. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

18. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

19. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

20. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

21. Na bhikkhave, [page 135] tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

22. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

23. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

24. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhu nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

25. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhu nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

26. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 338]

27. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

28. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

29.
Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāso vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

30. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

31. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

32. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajājava gantunti.

33. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjeva gantunti.

34. Gantabbo bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajjava gantunti.

35. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko anāvāso vā anāvāso vā sabhikko āvāso vā anāvāso vā yatthassu bhikkhu samānasaɱvāsakā yaɱ jaññā sakkomi ajjeva gantunti.

[BJT Page 340]

36. Na bhikkhave, bhikkhuṇiyā nisinnaparisāya pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya, apātti dukkaṭassa.

37. Na sikkhamānāya - pe - na sāmaṇerassa - pe - na sāmaṇeriyā - pe - na sikkhaɱ 1- paccakkhātakassa - pe - na antimavatthuɱ ajjhāpannakassa nisinnaparisāya pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya, āpatti dukkaṭassa.

38. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya. Yathā dhammo, kāretabbo.

39. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya - pe - na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaɱ uddisitabsabhikkhukodiseyya. Yathā dhammo, kāretabbo.

40. Na paṇḍakassa nisinnaparisāya pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya, āpatti dukkaṭassa.

41. Na theyyasaɱvāsakassa - pe - na [page 136] titthiyapakkantakassa - pe - na tiracchānagatassa - pe - na mātughātakassa - pe - na pitughātakassa - pe - na arahantaghātakassa - pe - na bhikkhuṇidusakassa - pe - na saɱghabhedakassa - pe- na lobhituppadakassa - pe - na ubhatobyañajatakassa nisinnaparisāya pātimokkhaɱ uddisitabbaɱ. Yo uddiseyya, āpatti dukkaṭassa.

42. Na bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāya.

43. Na ca bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyāti.
Uposathakkhandhako dutiyo. 2-

Tatiyakabhāṇavāraɱ.

1. "Sikkhā" machasaɱ 2. "Uposathakkhandhakaɱ niṭṭhataɱ" sīmu

[BJT Page 342]

Imamhi khandhake vatthu cha asīti:

Tassa uddānaɱ: -

1. Titthiyā bimbisāro ca sannipatituɱ tuṇhikā,
Dhammaɱ raho 1- pātimokkhaɱ devasikaɱ tadā sakiɱ.

2. Yathāparisā sāmaggaɱ 2- sāmaggi maddakucchi ca,
Sīmā mahatī nadiyā anu dve khuddakāni ca.

3. Navā rājagahe ceva sīmā avippavāsanā,
Sammanne paṭhamaɱ sīmaɱ pacchā sīmaɱ samūhane.

4. Asammatā gāmasīmā nadiyā samudde sare,
Udakukkhepo samhindanti tathevajjhottharanti ca

5. Kati kammāni uddeso savarā asatīpi ca,
Dhammaɱ vinayaɱ tajjenti puna vinayatajjanā.

6. Codanā kate okāse adhammapaṭikkosanā,
Catu pañca parā āvī sañcicca cepi vāyame.

7. Sagahaṭṭhā anajjhiṭṭhā codanamhi na jānati, 3-
Sambahulā na jānanti sajjukaɱ na ca gacchare.

8. Katamī kīvatikā dure ārocetuñca nassari,
Uklāpaɱ 4- āsanaɱ dīpo 5- disā añño 6- bahussuto.

9. Sajjukaɱ vassuposatho 7- suddhikammañca ñātakā,
Gaggo catu tayo dveko āpatti sabhāgā sari.

1. "Dhammaraho" a vi nu pa
2. "Yathāparisā samaggaɱ" machasaɱ "yathāparisāya samaggaɱ" [PTS]
3. "Jāyati" a vi ja vi "yathāparisāya sāmaggā" ma nu pa to vi
4. "Ukalāpo" to vi ma nu pa
5. "Padīpo" [PTS 6.] "Añañe" to vi ma nu pa
7. "Sajjucassuposatho" a vi ja pu ma nu pa "sajjuvavassuposathe" to vi

[BJT Page 344]

10. Sabbo saṅgho vematiko na jānanti 1- bahussuto,
Bahū samasamā thokā parisā avuṭṭhitāya 2- ca

11. Ekaccā vuṭṭhitā sabbā jānanti ca vematikā,
Kappatevāti kukkuccā jānaɱ passaɱ suṇanti ca.

12. Āvāsikena āgantu cātupaṇṇaraso puna,
Pāṭipado paṇṇaraso liṅgasaɱvāsakā 3- ubho.

13. Pārivāsānuposatho 4- aññatra saṅghasāmaggiyā,
Ete vibhattā uddānā vatthu vibhūtakāraṇāti.

1. "Na jānāti" ja vi to vi ma nu pa
2. "Parisāyāvuṭhitāya ca" a vi
Parisāya avuṭhitāca ca [PTS] ja vi ma nu pa
Parisāya avuṭhitā ca" to vi
3. "Liṅgaɱsaɱvāsakā" a vi ja vi to vi ma nu pa
4. "Pārivassānuposatho" a vi ja vi to vi ma nu pa

[BJT Page 346]

Vassūpanāyikakkhandhakaɱ.

1. [page 137] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalanandakanivāpe.

2. Tena kho pana samayena bhagavatā bhikkhūnaɱ vassāvāso appaññatto hoti.

3. Tedha 1- bhikkhū hemantampi gimhampi vassampi cārikaɱ caranti.

4. Manussā ujjhāyanti, khiyanti, vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaɱ carissanti, haritāni tiṇāni sammaddantā, ekindriyaɱ jivaɱ viheṭhentā, bahū khuddake pāṇe saṅghātaɱ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaɱ allīyissanti. Saṅkāsayissanti. 2- Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaɱ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaɱ caranti, haritāni tiṇāni sammaddantā, ekindriyaɱ jivaɱ viheṭhentā, bahū khuddake pāṇe saṅghātaɱ āpādentā"ti.

5. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujajhāyantānaɱ khīyantānaɱ vipācentānaɱ.
6. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

7. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaɱ upagantū"nti.

8. Atha kho bhikkhūnaɱ etadahosi: "kadā nu kho vassaɱ upagantabba"nti.

9. Bhagavato ematthaɱ ārocesuɱ: "anujānāmi bhikkhave, vassāne vassaɱ upagantu"nti.

10. Atha kho bhikkhūnaɱ etadahosi. "Kati nu kho 3vassūpanāyikā"ti.

11. Bhagavato etamatthaɱ ārocesuɱ. "Dvemā bhikkhave, vassūpanāyikā: purimikā pacchimikā ca. 4- Aparajjugatāya āsaḷahiyā purimikā upagantabbā. Māsagatāya āsāḷabhiyā pacchimikā upagantabbā. Imā kho bhikkhave, dve vassūpanāyikā"ti.

12. [page 138] tena kho pana samayena chabbaggiyā bhikkhū vassaɱ upantvā antarāvassaɱ cārikaɱ caranti.

1. "Te idha" machasaɱ 2. "Saṅkasa'yissanti" machasaɱ saṅkāpayissanti [PTS]
3. "Kinnukho" kesuvi [PTS] ja vi to vi ma nu pa
4. "Pacchimikāti" machasaɱ [PTS]

[BJT Page 348]

13. Manussā tatheva ujjhāyanti, khiyanti, vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaɱ carissanti, haritāni tiṇāni sammaddantā, ekindriyaɱ jivaɱ viheṭhentā, bahū khuddake pāṇe saṅghātaɱ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaɱ allīyissanti. Saṅkāsayissanti. Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaɱ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaɱ caranti, haritāni tiṇāni sammaddantā, ekindriyaɱ jivaɱ viheṭhentā, bahū khuddake pāṇe saṅghātaɱ āpādentā"ti.

14. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujajhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhū appicchā te ujjhāyanti, khiyanti, vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū vassaɱ upagantavā antarāvassaɱ cārikaɱ carissantī?"Ti.

15. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

16. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, vassaɱ upagantavā purimaɱ vā temāsaɱ pacchimaɱ vā temāsaɱ avasitvā cārikā pakkamitabbā. Yo pakkameyya, āpatti dukkaṭassā"ti.

17. Tena kho pana samayena chabbaggiyā bhikkhū na icchanti vassaɱ upagantuɱ.

18. Bhagavato ematthaɱ ārocesuɱ: "na bhikkhave, vassaɱ na upantabbaɱ, yo na upagaccheyya, āpatti dukkaṭassā"ti.

19. Tena kho pana samayena chabbaggiyā bhikkhū tadahu vassūpanāyikāya vassaɱ anupagantukāmā sañcicca āvāsaɱ atikkamanti.

20. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, tadahu vassūpanāyikāya vassaɱ anupagantukāmena sañcicca āvāsaɱ atikkamitabbo. Yo atikkameyya, āpatti dukkaṭassā"ti.

21. Tena kho pana samayena rājā māgadho seniyo bimbisāro vassaɱ ukkaḍḍhitukāmo bhikkhūnaɱ santike dutaɱ pāhesi: "yadi panayyā āgame juṇhe vassaɱ upagaccheyyu"nti.

22. Bhagavato ematthaɱ ārocesuɱ "anujānāmi bhikkhave, rājūnaɱ anuvattitu"nti.
23. [page 139] atha kho bhagavā rājagahe yathābhirattaɱ viharitvā yena sāvatthi, tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthī, tadavasari. Tatra sudaɱ bhagavā sāvatthiyaɱ viharati jevane anāthapiṇḍikassa ārāme.

[BJT Page 350]

24. Tena kho pana samayena kosalesu janapadesu udenena upāsakena saṅghaɱ uddissa vihāro kārāpito hoti.

25. So bhikkhūnaɱ santike dutaɱ pāhesi: "āgacchantu bhadantā, icchāmi dānaɱ ca dātuɱ, dhammaɱ ca sotuɱ, bhikkhū ca passitu"nti.

26. Bhikkhū evamāhaɱsu: bhagavatā āvuso, paññattaɱ na vassaɱ upagantavā purimaɱ vā temāsaɱ pacchimaɱ vā temāsaɱ avasitvā cārikā pakkamitabbāti. Āgametu udeno upāsako yāva bhikkhū vassaɱ vasanti. Vassaɱ vutthā āgamissanti. Sace panassa accāyikaɱ karaṇīyaɱ, tattheva āvāsikānaɱ bhikkhūnaɱ santike vihāraɱ patiṭṭhāpetu"ti.
27. Udeno upāsako ujjhāyanti, khīyati, vipāceti: "kathaɱ hi nāma bhadantā mayā pahite na āgamissanti. 1- Ahaɱ hi dāyako kārako saɱghūpaṭṭhāko"ti.

28. Assosuɱ kho bhikkhū udenassa upāsakassa ujjhāyantassa khīyantassa vipācentassa.
29. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave, sattannaɱ sattāhakaraṇīyena pahite gantuɱ, na tveva appahite - bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upasikāya. Anujānāmi bhikkhave, imesaɱ sattannaɱ sattāhakaraṇīyena pahite gantuɱ. Na tveva appahite sattāhaɱ santivatto kātabbo"

30. "Idha pana bhikkhave upāsakena saṅghaɱ uddissa vihāro kārāpito hoti. So ce bhikkhūnaɱ santike dutaɱ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaɱ ca dātuɱ, dhammaɱ ca sotuɱ, bhikkhū ca passitu"nti. Gantabbaɱ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaɱ sannivatto kātabbo"

1. "Āgacchissanti" machasaɱ [PTS]

[BJT Page 352]
31. "Idha pana bhikkhave upāsakena saṅghaɱ uddissa aḍḍhayogo kārāpito hoti. - Pe - pāsādo kārāpito hoti - pe - hammiyaɱ kārāpitaɱ hoti - pe - guhā kārāpitā hoti - pe - pariveṇaɱ kārāpitaɱ hoti koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - kappiyakuṭi kārāpitā hoti - pe - vaccakuṭi kārāpitā hoti - pe - pe - caṅkamo kārāpito hoti - pe - vaṅkamanasālā kārāpitā hoti - pe udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - jantāgharaɱ kārāpitā hoti- pe - [page 140] janatāgharasālā kārāpitā hoti - pe - pokkharaṇi kārāpitā hoti - pe - maṇḍapo kārāpito hoti - pe - ārāmo kārāpito hoti - pe - ārāmatthu kārāpitaɱ hoti so ce bhikkhūnaɱ santike dutaɱ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaɱ ca dātuɱ, dhammaɱ ca sotuɱ, bhikkhū ca passitu"nti. Gantabbaɱ bhikkhave, sattāhakaraṇiyena pahite na tveva appahite, sattāhaɱ sannivatto kātabbo"
32. "Idha pana bhikkhave, upāsakena sambahule bhikkhū uddissa - pe - ekaɱ bhikkhūɱ udidissa vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hamhiyaɱ kārāpitaɱ hoti. Guhā kārāpitā hoti. Pariveṇaɱ kārāpitaɱ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaɱ kārāpitaɱ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaɱ hoti. So ce bhikkhūnaɱ santike dutaɱ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaɱ ca dātuɱ, dhammañca sotuɱ, bhikkhū ca passitu"nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaɱ sannivatto kātabbo"
33. "Idha pana bhikkhave upāsakena bhikkhuṇisaṅghaɱ uddissa - pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaɱ bhikkhuṇiɱ udidissa - pe - sambahulā sikkhamānāyo uddissa -pe - ekaɱ sikkhamānaɱ uddissa - pe - sabbahule sāmaṇere uddissa - pe ekaɱ sāmaṇeraɱ uddissa - pe - sambahulā sāmaṇeriyo uddissa - pe - ekaɱ sāmaṇeriɱ uddissa -pe - vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaɱ kārāpitaɱ hoti. Guhā kārāpitā hoti. Pariveṇaɱ kārāpitaɱ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaɱ hoti. So ce bhikkhūnaɱ santike dutaɱ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaɱ ca dātuɱ, dhammaɱ ca sotuɱ, bhikkhū ca passitu"nti. Gantabbaɱ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaɱ sannivatto kātabbo"
34. "Idha pana bhikkhave upāsakena attano atthāya nivesanaɱ kārāpitaɱ hoti. -Pe - pe - sayanigharaɱ kārāpitaɱ hoti - pe - uddosito1 kārāpito hoti - pe - aṭṭo kārāpito hoti - pe - mālo kārāpito hoti - pe - āpaṇo kārāpito hoti - pe - āpaṇasālā kārāpitā hoti - pe - pāsādo kārāpito hoti - pe - hammiyaɱ kārāpitaɱ hoti - pe - guhā kārāpitā hoti - pe - piriveṇaɱ kārāpitaɱ hoti - pe - koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - rasavatī kārāpitā hotipe - vaccakuṭī kārāpitā hoti - pe - caṅkamo kārāpito hoti - pe - caṅkamanasālā kārāpitā hoti - pe - udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - janatāgharaɱ kārāpitaɱ hoti. - Pe - jantāgharasālā kārāpitā hoti. - Pe - pokkharaṇi kārāpitā hoti. - Pe - maṇḍapo kārāpito hoti. - Pe - ārāmo kārāpito hoti. - Pe - ārāmavatthu kārāpitaɱ hoti. - Pe - puttassa vā vāreyyaɱ hoti. - Pe - dhītuyā vā vāreyyaɱ hoti. - Pe - gilāno vā hoti. - Pe - abhiññātaɱ vā suttannaɱ bhaṇati. So ce bhikkhūnaɱ santike dutaɱ pahiṇeyya 'āgacchantu [page 141] palujjati'ti aññataraɱ vā panassa kiccaɱ hoti karaṇīyaɱ vā, so ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'āgacchantu bhadantā, icchāmi dānañca ca dātuɱ, dhammañca ca sotuɱ, bhikkhū ca passitu"nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaɱ sannivatto kātabbo"

35. "Idha pana bhikkhave, upāsikāya saṅghaɱ uddissa vihāro kārāpito hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'āgacchantu ayyā, icchāmi dānañca dātuɱ, dhammañca sotuɱ, bhikkhū ca passitu"nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaɱ sannivatto kātabbo"

36. "Idha pana bhikkhave upāsikāya saṅghaɱ uddissa aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaɱ kārāpitaɱ hoti. Guhā kārāpitā hoti. Pariveṇaɱ kārāpitaɱ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaɱ kārāpitaɱ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaɱ hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya 'āgacchantu ayyā, icchāmi dānañca dātuɱ, dhammañca sotuɱ, bhikkhū ca passitu"nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaɱ sannivatto kātabbo"

1. "Udāsīto" machasaɱ

[BJT Page 356]

37. "Idha pana bhikkhave upāsikāya sambahule bhikkhū uddissa - pe - ekaɱ bhikkhuɱ udidissa - pe - bhikkhuṇī saṅghaɱ uddissa -pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaɱ bhikkhuṇiɱ uddissa - pe - sambahulā sikkhamānāyo udidissa - pe - ekaɱ sikkhamānaɱ uddissa -pe - sambahule sāmaṇere uddissa - pe - ekaɱ sāmaṇeraɱ uddissa pe attano atthāya nivesanaɱ kārāpitaɱ hoti. Sayanīgharaɱ kārāpitaɱ hoti. Uddosito kārāpito hoti. Aṭṭo kārāpito hoti. Mālo kārāpito hoti. Āpaṇo kārāpito hoti. Āpaṇa sālā kārāpitā hoti. Pāsādo kārāpito hoti. Hammiyaɱ kārāpitaɱ hoti. Guhā kārāpitā hoti. Pariveṇaɱ kārāpitaɱ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Rasavatī kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaɱ kārāpitaɱ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaɱ hoti. Putassa vā vāreyyaɱ hoti. Dhituyā vā vāreyyaɱ hoti. Gilānā vā hoti. Abhiññātaɱ vā suttannaɱ bhaṇati. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya 'āgacchantu ayyā, imaɱ suttantaɱ pariyāpuṇissanti, purāyaɱ suttanno palujjati'ti. Aññataraɱ vā panassā kiccaɱ hoti karaṇiyaɱ vā. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'āgacchantu ayyā, icchāmi dānañca dātuɱ, dhammañca sotuɱ, bhikkhū ca passitu"nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaɱ sannivatto kātabbo"

38. "Idha pana bhikkhave bhikkhunā saṅghaɱ uddissa - pe - bhikkhuṇiyā saṅghaɱ udidissa - pe - sikkhamānāya saṅghaɱ uddissa -pe - sāmaṇerena saṅghaɱ uddissa - pe - sāmaṇeriyā saṅghaɱ uddissa - pe - sambahule bhikkhu udidissa - pe - ekaɱ bhikkhuɱ uddissa -pe - bhikkhuṇi saṅghaɱ uddissa - pe - sambahulā bhikkhuṇīyo uddissa - pe - ekaɱ bhikkhuṇiɱ uddissa - pe - sambahulā sikkhamānāyo uddissa - pe - ekaɱ sikkhamānaɱ uddissa - pe - sambahule sāmaṇere uddissa - pe - ekaɱ sāmaṇeraɱ uddissa - pe - [page 142] sambahulā sāmaṇeriyo uddissa - pe - ekaɱ sāmaṇeriɱ uddissa - pe - attano atthāya vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaɱ kārāpitaɱ hoti. Guhā kārāpitā hoti. Pariveṇaɱ kārāpitaɱ hoti. Koṭṭhako kārāpito hoti. Upaṭṭānasālā kārāpitā hoti. Aggisālā kārāpitā kappiyakuṭī kārāpitā hoti. Vaṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpitā hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaɱ hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya 'āgacchantu ayyā, icchāmi dānañca dātuɱ, dhammañca sotuɱ, bhikkhū ca passitu"nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaɱ sannivatto kātabbo"

[BJT Page 358]

39. Tena kho pana samayena aññataro bhikkhū gilāno hoti. So bhikkhūnaɱ santike dutaɱ pahesi: "ahaɱ hi 1- gilāno. Āgacchantu bhikkhu icchāmi bhikkhūnaɱ āgata"nti.

40. Bhagavato etamatthaɱ ārocesuɱ: - "anujānāmi bhikkhave, pañcannaɱ sattāhakaraṇīyena appahitepi gantuɱ pageva pahitebhikkhussa bhikkhuṇīyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. 2- Anujānāmi bhikkhave, imesaɱ pañcannaɱ sattāhakaraṇīyena appahitepi gantuɱ, pageva pahite. Sattāhaɱ sannivatto kātabbo."

41. "Idha pana bhikkhave, bhikkhu gilāno hoti. So ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi gilāno. Āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā ti. Sattāhaɱ sannivatto kātabbo".

42. "Idha pana bhikkhave, bhikkhussa anabhirati uppannā hoti. So ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'anabhirati me uppannā, āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'anabhiratiɱ vūpakāsessāmi vā, vūpakāsāpessāmi vā, dhammakathaɱ vāssa karissāmi ti. Sattāhaɱ sannivatto kātabbo".

43. "Idha pana bhikkhave, bhikkhussa kukkuccaɱ uppannaɱ hoti. So ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'kukkuccaɱ me uppannaɱ, āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kukkuccaɱ vinodessāmi vā, vinodāpessāmi vā, dhammakathaɱ vāssa karissāmi ti. Sattāhaɱ sannivatto kātabbo".

44. "Idha pana bhikkhave, bhikkhussa diṭṭhigataɱ uppannaɱ hoti. So ce [page 143] bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'diṭṭhigataɱ me uppannaɱ, āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'diṭṭhigataɱ vivecessāmi vā, vivecāpessāmi vā, dhammakathaɱ vāssa karissāmi ti. Sattāhaɱ sannivatto kātabbo".

1. "Ahaɱ" machasaɱ a vi ja vi to vi ma nu pa
2. "Sāmeṇerāya" sī mu

[BJT Page 360]

45. "Idha pana bhikkhave bhikkhu garudhammaɱ ajjhāpanno hoti. Parivāsāraho. So ce bhikkhūnaɱ santike dutaɱ pahesi: "ahaɱ hi garudhammaɱ ajjhāpanno parivāsāraho āgacchantu bhikkhū icchāmi bhikkhūnaɱ āgata"nti. Gantabbaɱ bhikkhave, sattāhakaraṇiyena appahitepi pegeva pahite: 'parivāsadānaɱ ussukkaɱ karissamāmi vā, anusāvessāmi vā; gaṇapurako vā bhavissāmī'ti. Sattāhaɱ sannivatto kātabbo"

46. "Idha pana bhikkhave bhikkhu mulāyā paṭikassanāraho hoti. So ce bhikkhunaɱ santike dutaɱ pahesi: "ahaɱ hi mūlāyā paṭikassanāraho āgacchantu bhikkhū icchāmi bhikkhūnaɱ āgata"nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: 'mūlāyā paṭikassanaɱ ussukkaɱ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmī'ti. Sattāhaɱ sannivatto kātabbo"

47. "Idha pana bhikkhave, bhikkhu mānattāraho hoti. So ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi mānattāraho āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mānattadānaɱ ussukaɱ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmi'ti. Sattāhaɱ sannivatto kātabbo".

48. "Idha pana bhikkhave, bhikkhu abbhānāraho hoti. So ce bhikkhūnaɱ santike dutaɱ pahesi: "ahaɱ hi abbhānāraho āgacchantu bhikkhu icchāmi bhikkhūnaɱ āgata"nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: 'abbhānaɱ ussukkaɱ karissāmi vā, anusāvessāmi vā gaṇapūrako vā bhavissāmī'ti. Sattāhaɱ sannivatto kātabbo"
49. "Idha pana bhikkhave bhikkhussa saṅgho kammaɱ kattukāmo hoti. Tajjanīyaɱ vā niyassaɱ vā pabbajaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepanīyaɱ vā so ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: "saṅgho me kammaɱ kattukāmo. Āgacchantu bhikkhū icchāmi bhikkhūnaɱ āgata"nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinti [page 144] nu kho saṅgho kammaɱ na kareyya lahutāya vā pariṇāmeyyā'ti. Sattāhaɱ sannivatto kātabbo"

[BJT Page 362]

50. "Kataɱ vā panassa hoti saṅghena tajjaniyaɱ vā niyassaɱ vā pabbājaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepaniyaɱ vā so ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'saṅgho me kammaɱ akāsi. Āgacchantu bhikkhū icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinni nu kho sammā vatteyya? Lomaɱ pāteyya? Netthāraɱ vatteyya? Saṅgho taɱ kammaɱ paṭippassambheyyā' ti sattāhaɱ sannivatto kātabbo".

51. "Idha pana bhikkhave, bhikkhuṇi gilānā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi gilānā āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaɱ vā pariyesissāmi. Gilānupaṭṭhākabhattaɱ vā pariyesissāmi. Gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

52. "Idha pana bhikkhave, bhikkhuṇiyā anabhirati uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'anabhirati me uppannā āgacchantu ayyā icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'anabhiratiɱ vupakāssomi vā vupakāsāpessāmi. Vā dhammakathaɱ vāssā karissāmi'ti. Sattāhaɱ sannivatto kātabbo"

53. "Idha pana bhikkhave, bhikkhuṇiyā kukkuccaɱ upannaɱ hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'kukkuccaɱ me uppannaɱ āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kukkuccaɱ vinodessāmi vā, vinodāpessāmi vā, dhammikathaɱ vāssā karissāmi'ti. Sattāhaɱ sannivatto kātabbo"

54. "Idha pana bhikkhave, bhikkhuṇiyā diṭṭhigataɱ uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'diṭṭhigataɱ me uppannaɱ āgacchantu ayyā, icchāmi ayyānaɱ āgata'nti gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'diṭṭhigataɱ vivecessāmi vā, vivecāpessāmi vā, dhammikathaɱ vāssā karissāmi'ti. Sattāhaɱ sannivatto kātabbo"

55. "Idha pana bhikkhave, bhikkhuṇi garudhammaɱ ajjhāpannā hoti. Mānattārahā. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi [page 145] garudhammaɱ ajjhāpannā mānattārahā āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mānattadānaɱ ussukkaɱ karissāmī'ti. Sattāhaɱ sannivatto kātabbo"

[BJT Page 364]

56. "Idha pana bhikkhave, bhikkhuṇi mūlāyā paṭikassanārahā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi mūlāya paṭikassanārahā āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mūlāya paṭikassanaɱ ussukkaɱ karissāmi'ti. Sattāhaɱ sannivatto kātabbo".

57. "Idha pana bhikkhave, bhikkhuṇi abbhānārahā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi abbhānārahā āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'abbhānaɱ ussukkaɱ karissāmi'ti. Sattāhaɱ sannivatto kātabbo"

58. "Idha pana bhikkhave, bhikkhuṇiyā saṅgho kammaɱ kattukāmo hoti. Tajjaniyaɱ vā niyassaɱ vā pabbājaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepaniyaɱ vā. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'saṅgho me kammaɱ kattukāmo āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinni nu kho saṅgho kammaɱ na kareyya? Lahutāya vā pariṇāmeyyā'ti. Sattāhaɱ sannivatto kātabbo"

59. "Kataɱ vā panassā hoti. Saṅgho kammaɱ tajjaniyaɱ vā niyassaɱ vā pabbājaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepaniyaɱ vā. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'saṅgho me kammaɱ akāsi. Āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinti nu kho sammāvatteyya? Lomaɱ pāteyya? Netthāraɱ vatteyya? Saṅgho taɱ kammaɱ paṭippassambheyyā'ti. Sattāhaɱ sannivatto kātabbo"

60. "Idha pana bhikkhave, sikkhamānā gilānā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi gilānā āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti gantabbaɱ bhikkhave, sattāhakaraṇūyena appahitepi pageva pahite: 'gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhāka bhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

[BJT Page 366]

61. "Idha pana bhikkhave, sikkhamānāya [page 146] anabhirati uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaɱ ussukkaɱ karissāmī'ti. Sattāhaɱ sannivatto kātabbo"

"Idha pana bhikkhave, sikkhamānāya kukkuccaɱ uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaɱ ussukkaɱ karissāmī'ti. Sattāhaɱ sannivatto kātabbo"

"Idha pana bhikkhave, sikkhamānāya diṭṭhigataɱ uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaɱ ussukkaɱ karissāmī'ti. Sattāhaɱ sannivatto kātabbo"

Idha pana bhikkhave, sikkhamānāya kupitā hoti. Sā ce bhikkhunaɱ santike dutaɱ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaɱ ussukkaɱ karissāmī'ti. Sattāhaɱ sannivatto kātabbo"
62. "Idha pana bhikkhave, sikkhamānā upasampajjitukāmā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi upasampajjitukāmā. Āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'upasampadaɱ ussukkaɱ karissāmī'ti. Anusāvessāmi vā, gaṇapurako vā bhavissāmi"ti. Sattāhaɱ sannivatto kātabbo"

63. "Idha pana bhikkhave, sāmaṇero gilāno hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi gilāno āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

64. "Idha pana bhikkhave, sāmaṇerassa anabhirati uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi vassaɱ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇerassa kukkuccaɱ uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi vassaɱ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇerassa diṭṭhigataɱ uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi vassaɱ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti sattāhaɱ sannivatto kātabbo"

Idha pana bhikkhave, sāmaṇero vassaɱ pucchitukāmo hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ vassaɱ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti sattāhaɱ sannivatto kātabbo"

65. "Idha pana bhikkhave, sāmaṇero upasampajjitukāmo hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ vassaɱ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'upasampadaɱ ussukkaɱ karissāmi vā, anusāvessāmi vā, gaṇapurako vā bhavissāmī'ti. Sattāhaɱ sannivatto kātabbo"

66. "Idha pana bhikkhave, sāmaṇerī 1- gilānā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi gilānā āgacchantu ayyā. Icchami ayyānaɱ āgata'nti. [page 147] gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhabhissāmi vā"ti. Sattāhaɱ sannivatto kātabbo"

1. "Sāmaṇerā" sī mu

[BJT Page 368]

67. "Idha pana bhikkhave, sāmaṇeriyā anabhirati uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi vassaɱ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇeriyā kukkuccaɱ uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi vassaɱ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇeriyā diṭṭhigataɱ uppannā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi vassaɱ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

68. "Idha pana bhikkhave, sāmaṇeriyā sikkhaɱ samādiyitukāmā hoti. Sā ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: 'ahaɱ hi sikkhaɱ samādiyitukāmo āgacchantu ayyā. Icchāmi ayyānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhā samādānaɱ ussukkaɱ karissāmi'ti. Sattāhaɱ sannivatto kātabbo"

69. Tena kho pana samayena aññatarassa bhikkhuno mātā gilānā hoti. Sā puttassa santike dutaɱ pāhesi: "ahaɱ hi gilānā āgacchatu me putto. Icchāmi puttassa āgata"nti.

70. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaɱ sattannaɱ sattāhakaraṇīyena pahite gantuɱ; na ttheva appahite pañcannaɱ sattāhakaraṇīyena appahitepi gantuɱ. Pageva pahite 1ayaɱ ca me mātā gilānā sā ca anupāsikā. Kathaɱ nu kho mayā paṭipajjitabba"nti.

71. Bhagavato etamatthaɱ ārocesuɱ: - "anujānāmi bhikkhave, sattannaɱ sattāhakaraṇīyena appahitepi gantuɱ. Pageva pahite bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca anujānāmi bhikkhave, imesaɱ sattannaɱ sattāhakaraṇīyena appahitepi gantuɱ, pageva pahite sattāhaɱ sannivatto kātabbo"
72. "Idha pana bhikkhave, bhikkhussa mātā gilānā hoti. Sā ce puttassa santike dutaɱ pahiṇeyya: "ahaɱ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

1. "Pahiteti" machasaɱ

[BJT Page 370]

73. "Idha pana bhikkhave, bhikkhussa [page 148] pitā gilāno hoti. Sā ce puttassa santike dutaɱ pahiṇeyya: "ahaɱ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaɱ sannivatto kātabbo"

74. "Idha pana bhikkhave, bhikkhussa bhātā gilāno hoti. So ce bhātuno santike dutaɱ pahiṇeyya: "ahaɱ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaɱ sannivatto kātabbo"

75. "Idha pana bhikkhave, bhikkhussa bhaginī gilānā hoti. Sā ce bhātuno santike dutaɱ pahiṇeyya: "ahaɱ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaɱ sannivatto kātabbo"

76. "Idha pana bhikkhave, bhikkhussa ñātako gilāno hoti. Sā ce bhikkhussa santike dutaɱ pahiṇeyya: "ahaɱ hi gilāno. Āgacchantu bhadanto. Icchāmi bhadantassa āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaɱ sannivatto kātabbo"

77. "Idha pana bhikkhave, bhikkhubhatiko1- gilāno hoti. So ce bhikkhūnaɱ santike dutaɱ pahiṇeyya: "ahaɱ hi gilāno āgacchantu bhadantā. 2- Icchāmi bhadantānaɱ āgata'nti. Gantabbaɱ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite. Sattāhaɱ sannivatto kātabbo"ti. 3-

78. Tena kho pana samayena saṅghassa mahāvihāro 4- udīrayati. Aññatarena upāsakena araññe bhaṇḍaɱ chedāpitaɱ hoti. So bhikkhūnaɱ santike dutaɱ pāhesi "sace bhadantā taɱ bhaṇḍaɱ āvahāpeyyuɱ, 5- dajjāhaɱ bhadantānaɱ taɱ bhaṇḍa"nti. Bhagavato etamatthaɱ "anujānāmi bhikkhave, saṅghakaraṇīyena gantuɱ. Sattāhaɱ sannivatto kātabbo"ti
.
Vassāvāsabhāṇavāraɱ niṭṭhītaɱ.

1. "Bhikkhugatiko" machasaɱ [PTS] "bhikkhugatiko" aṭṭha
2. "Āgacchantu bhikkhū [PTS]
3. "Kātabbo" machasaɱ a vi ja vi to vi ma nu pa
4. "Vihāro" machasaɱ [P TS]
5. "Avahāpeyyūɱ" avahareyyuɱ" machasaɱ [PTS]

[BJT Page 372]

1. Tena kho pana samayena kosalesu janapadesu aññatarasmiɱ āvāse vassūpagatā bhikkhū vāḷehi ubbāḷhā honti gaṇhiɱsupi. Paripātiɱsupi. Bhagavato etamatthaɱ ārocesuɱ. "Idha pana bhikkhave, vassūpagatā bhikkhū vāḷehi ubbāḷhā honti. Gaṇhantipi. Paripātentipi. 'Eseva antarāyo'ti. Pakkamitabbaɱ anāpatti vassacchedassa"

2. "Idha pana bhikkhave, vassūpagatā bhikkhū siriɱsapehi ubbāḷhā honti. Ḍaɱsantipi, paripātentipi. 'Eseva 1- antarāyo'ti. Pakkamitabbaɱ anāpatti vassacchedassa"
.
3. [page 149] "idha pana bhikkhave, vassūpagatā bhikkhū corehi ubbāḷhā honti vilumpantipi ākoṭentipi 'eseva antarāyo'ti. Pakkamitabbaɱ anāpatti vassacchedassa"

4. "Idha pana bhikkhave, vassūpagatā bhikkhū pisācehi ubbāḷhā honti āvisantipi ojampi haranti 2- 'eseva antarāyo'ti. Pakkamitabbaɱ. Anāpatti vassacchedassa"

5. "Idha pana bhikkhave, vassūpagatānaɱ bhikkhūnaɱ gāmo agginā daḍḍho hoti. Bhikkhū piṇḍakena kilamanti 'eseva antarāyo'ti. Pakkamitabbaɱ. Anāpatti vassacchedassa"
.
6. "Idha pana bhikkhave, vassūpagatānaɱ bhikkhūnaɱ senāsanaɱ agginā daḍḍhaɱ hoti. Bhikkhu senāsanena kilamanti 'eseva antarāyo'ti. Pakkamitabbaɱ anāpatti vassacchedassa".

7. "Idha pana bhikkhave, vassūpagatānaɱ bhikkhūnaɱ gāmo udakena vuḷho hoti. Bhikkhū piṇḍakena kilamanti. 'Eseva antarāyo'ti. Pakkamitabbaɱ anāpatti vassacchedassa".
8. "Idha pana bhikkhave, vassūpagatānaɱ bhikkhūnaɱ senāsanaɱ udakena vūḷhaɱ hoti. Bhikkhū senāsanena kilamanti 'eseva antarāyo'ti. Pakkamitabbaɱ. Anāpatti vassacchedassa".
9. Tena kho pana samayena aññatarasmiɱ āvāse vassūpagatānaɱ bhikkhūnaɱ gāmo corehi vuṭṭhāpito 3- hoti. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave, yena gāmo, tena gantu"nti. Gāmo dvedhā pabhijjittha. 4- Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, yena bahutarā, tena gantu"nti. Bahutarā assaddhā honti appasannā. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, yena saddhā pasannā, tena gantu"nti.

1. "Eso" ma nupa 2. "Hanti" harantipi" machasaɱ
3. "Vuṭṭhāsi" machasaɱ [PTS] ma nu pa to vi
4. "Bhijjittha" machasaɱ [PTS] to vi a vi ma nu pa ja vi

[BJT Page 374]

10. Tena kho pana samayena kosalesu janapadesu aññatarasmiɱ āvāse vassūpagatā bhikkhū labhiɱsu lukhassa vā paṇitassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Bhagavato etamatthaɱ ārocesuɱ. Idha pana bhikkhave, vassūpagatā bhikkhū na labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaɱ pāripūriɱ 'eseva antarāyo'ti. Pakkamitabbaɱ. Anāpatti vassacchedassa"
.
11. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Na labhaṇati sappāyāni bhojanāni. 'Eseva antarāyo'ti pakkamitabbaɱ. Anāpatti vassacchedassa"

12. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Na labhaṇati sappāyāni bhojanāni, 'eseva antarāyo'ti pakkamitabbaɱ. Anāpatti vassacchedassa"

13. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Labhaṇati sappāyāni [page 150] bhojanāni. Labhanti sappāyāni. Bhesajjāni na labhanti patirūpaɱ upaṭṭhākaɱ. 'Eseva antarāyo'ti pakkamitabbaɱ. Anāpatti vassacchedassa".
14. "Idha pana bhikkhave, vassūpagataɱ bhikkhuɱ itthi nimanteti: ehi bhante, hiraññaɱ vā te demi. Suvaṇṇaɱ vā te demi. Khettaɱ vā te demi. Vatthuɱ vā te demi. Gāvuɱ vā te demi. Gāviɱ vā te demi. Dāsaɱ vā te demi. Dāsiɱ vā te demi. Dhitaraɱ vā te demi bhariyatthāya. Ahaɱ vā te bhariyā homi. Aññaɱ vā te bhariyaɱ ānemī"ti. Tatra ce bhikkhuno evaɱ hoti: 'lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaɱ anāpatti vassacchedassa.

15. "Idha pana bhikkhave, vassūpagataɱ bhikkhuɱ vesī nimanteti: ehi bhante, hiraññaɱ vā te dema. Suvaṇṇaɱ vā te dema. Khettaɱ vā te dema. Vatthuɱ vā te dema. Gāvuɱ vā te dema. Gāviɱ vā te dema. Dāsaɱ vā te dema. Dāsiɱ vā te dema. Dhitaraɱ vā te dema bhariyatthāya. Ahaɱ vā te bhariyā homi. Aññaɱ vā te bhariyaɱ ānemī"ti. Tatra ce bhikkhuno evaɱ hoti: 'lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaɱ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataɱ bhikkhuɱ thullakumārī nimanteti: 'ehi bhante, hiraññaɱ vā te dema. Suvaṇṇaɱ vā te dema. Khettaɱ vā te dema. Vatthuɱ vā te dema. Gāvuɱ vā te dema. Gāviɱ vā te dema. Dāsaɱ vā te dema. Dāsiɱ vā te dema. Dhitaraɱ vā te dema bhariyatthāya. Ahaɱ vā te bhariyā homi. Aññaɱ vā te bhariyaɱ ānemī"ti. Tatra ce bhikkhuno evaɱ hoti: 'lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaɱ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataɱ bhikkhuɱ paṇḍako nimanteti: 'ehi bhante, hiraññaɱ vā te dema. Suvaṇṇaɱ vā te dema khettaɱ vā te dema. Vatthuɱ vā te dema. Gāvuɱ vā te dema. Gāviɱ vā te dema. Dāsaɱ vā te dema. Dāsiɱ vā te dema. Dhitaraɱ vā te demi bhariyatthāya. Ahaɱ vā te bhariyā homi. Aññaɱ vā te bhariyaɱ ānemī"ti. Tatra ce bhikkhuno evaɱ hoti: 'lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaɱ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataɱ bhikkhuɱ ñātakā nimantenti: 'ehi bhante, hiraññaɱ vā te dema. Suvaṇṇaɱ vā te dema khettaɱ vā te dema. Vatthuɱ vā te dema. Gāvuɱ vā te dema gāviɱ vā te dema. Dāsaɱ vā te dema. Dāsiɱ vā te dema. Dhitaraɱ vā te demi bhariyatthāya. Ahaɱ vā te bhariyā homi. Aññaɱ vā te bhariyaɱ ānemī"ti. Tatra ce bhikkhuno evaɱ hoti: 'lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaɱ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataɱ bhikkhuɱ rājāno nimanteti: 'ehi bhante, hiraññaɱ vā te dema. Suvaṇṇaɱ vā te dema. Khettaɱ vā te dema. Vatthuɱ vā te dema. Gāvuɱ vā te dema. Gāviɱ vā te dema. Dāsaɱ vā te dema. Dāsiɱ vā te dema. Dhitaraɱ vā te dema bhariyatthāya. Ahaɱ vā te bhariyā homi. Aññaɱ vā te bhariyaɱ ānemī"ti. Tatra ce bhikkhuno evaɱ hoti: 'lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaɱ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassupagataɱ bhikkhuɱ corā nimantenti: 'ehi bhante, hiraññaɱ vā te dema. Suvaṇṇaɱ vā te dema. Khettaɱ vā te dema. Vatthuɱ vā te dema. Gāvuɱ vā te dema. Gāviɱ vā te dema. Dāsaɱ vā te dema. Dāsiɱ vā te dema. Dhitaraɱ vā te dema bhariyatthāya. Ahaɱ vā te bhariyā homi. Aññaɱ vā te bhariyaɱ ānemī"ti. Tatra ce bhikkhuno evaɱ hoti: 'lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaɱ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataɱ bhikkhuɱ dhuttā nimantenti: 'ehi bhante, hiraññaɱ vā te dema. Suvaṇṇaɱ vā te dema. Khettaɱ vā te dema. Vatthuɱ vā te dema. Gāvuɱ vā te dema. Gāviɱ vā te dema. Dāsaɱ vā te dema. Dāsiɱ vā te dema. Dhitaraɱ vā te dema bhariyatthāya. Ahaɱ vā te bhariyā homi. Aññaɱ vā te bhariyaɱ ānemī"ti. Tatra ce bhikkhuno evaɱ hoti: 'lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaɱ anāpatti vassacchedassa.

[BJT Page 376]

16. "Idha pana bhikkhave, vassūpagato bhikkhu assāmikaɱ nidhīɱ passati. Tatra ce bhikkhuno evaɱ hoti: 'lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā. Siyāpi me brahmacariyassa antarāyo'ti. Pakkamitabbaɱ anāpatti vassacchedassa"
.
17. "Idha pana bhikkhave, vassūpagato bhikkhū passati. Sambahulo bhikkhū saṅghabhedāya parakkamante. Tatra ce bhikkhuno evaɱ hoti: 'garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaɱ anāpatti vassacchedassa".

18. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiɱ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaɱ hoti: 'garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaɱ anāpatti vassacchedassa"

19. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiɱ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaɱ hoti: 'te kho me bhikkhū mittā. Tyāhaɱ vakkhāmi - garuko kho āvuso, saṅghabhedo vutto bhagavatā mā āyasmantānaɱ saṅghabhedo ruccitthāti. Karissanti me cavanaɱ sussusissanti. Sotaɱ odahissantī'ti. Pakkamitabbaɱ anāpatti vassacchedassa"

20. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiɱ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaɱ hoti: 'te kho me bhikkhu na mittā. Api ca ye tesaɱ mittā, te me mittā. Tyāhaɱ vakkhāmi te vutto vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā, mā āyasmantānaɱ saṅghabhedo ruccittāti. Karissanti me1 cavanaɱ sussūsissanti. Sotaɱ odahissantī'ti. Pakkamitabbaɱ anāpatti vassacchedassa"

21. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiɱ kira āvāse sambahulā bhikkhu saṅgho [page 151] bhanno'ti. Tatra ce bhikkhuno evaɱ hoti: 'te kho me bhikkhu mittā, tyāhaɱ vakkhāmi -garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaɱ saṅghabhedo ruccittāti. Karissanti me cavanaɱ sussūsissanti. Sotaɱ odahissantī'ti. Pakkamitabbaɱ anāpatti vassacchedassa"

1. "Tesaɱ" machasaɱ a vi ja pu

[BJT Page 378]

22. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiɱ kira āvāse sambahulehi bhikkhūhi saṅgho bhanno'ti. Tatra ce bhikkhuno evaɱ hoti: 'te kho me bhikkhū na mittā .Api ca ye tesaɱ mittā, te me mittā. Tyāhaɱ vakkhāmi. Te vuttā te vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaɱ saṅghabhedo ruccitthāti. Karissanti me1cavanaɱ sussūsissanti sotaɱ odahissantī'ti. Pakkamitabbaɱ. Anāpatti vassacchedassa"

23. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiɱ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti'ti. Tatra ce bhikkhuno evaɱ hoti: 'tā kho me bhikkhuṇiyo mittā. Tāhaɱ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaɱ saṅghabhedo ruccitthāti. Karissanti. Me cavanaɱ sussūsissanti sotaɱ odahissantī'ti. Pakkamitabbaɱ. Anāpatti vassacchedassa"

24. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiɱ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti'ti. Tatra ce bhikkhuno evaɱ hoti: 'tā kho me bhikkhuṇiyo na mittā. Api ca yā tāhaɱ mittā, tā me mittā. Tāhaɱ vakkhāmi. Tā avuso vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaɱ saṅghabhedo ruccitthāti. Karissanti me cavanaɱ sussūsissanti sotaɱ odahissantī'ti. Pakkamitabbaɱ. Anāpatti vassacchedassa"

25. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiɱ kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno'ti. Tatra ce bhikkhuno evaɱ hoti: 'tā kho me bhikkhuṇiyo na mittā. Tāhaɱ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaɱ saṅghabhedo ruccittāti. Karissanti me cavanaɱ sussūsissanti. Sotaɱ odahissantī'ti. Pakkamitabbaɱ. Anāpatti vassacchedassa"

26. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiɱ2 kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno'ti. Tatra ce bhikkhuno evaɱ hoti: 'tā kho me bhikkhuṇiyo na mittā. Api ca yā tāsaɱ mittā, tā me mittā. Tāhaɱ vakkhāmi. Tā vuttā tā vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaɱ saṅghabhedo ruccitthāti. Karissanti me cavanaɱ. Sussūsissanti. Sotaɱ odahissantī'ti pakkamitabbaɱ. Anāpatti vassacchedassa"ti.

1. "Tesaɱ" machasaɱ 2. "Amukasmiɱ" machasaɱ [PTS]

[BJT Page 380]

27. Tena kho pana samayena aññataro bhikkhu vaje vassaɱ [page 152] upagantukāmo hoti. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave, vaje vassaɱ upagantu"nti. Vajo vuṭṭhāsi. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, yena vajo, tena gantu"nti.

28. Tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassūpanāyikāya satthena gantukāmo hoti. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave, satthe cassaɱ upantu"nti.

29. Tena kho pana samayena aññataro bhikkhū upakaṭṭhāya vassūpanāyikāya nāvāya gantukāmo hoti. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave, nāvāya vassaɱ upantu"nti.

30. Tena kho pana samayena bhikkhū rukkhasusire vassaɱ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi pisācillikā"ti. Bhagavato etamatthaɱ ārocesuɱ "na bhikkhave, rukkhasusire vassaɱ upagantabbaɱ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

31. Tena kho pana samayena bhikkhū rukkhaviṭabhiyā vassaɱ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi migaluddakā"ti. Bhagavato etamatthaɱ ārocesuɱ "na bhikkhave, rukkhaviṭabhiyā vassaɱ upagantabbaɱ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

32. Tena kho pana samayena bhikkhū ajjhokāse vassaɱ upagacchanti. Dve vassānte rukkhamūlampi nibbakosampi upadhāvanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, ajjhokāse vassaɱ upagantabbaɱ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

33. Tena kho pana samayena bhikkhū asenāsanikā vassaɱ upagacchanti. Sītenapi uṇhenapi kilamanti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, asenāsanikena vassaɱ upagantabbaɱ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

34. Tena kho pana samayena bhikkhū chavakuṭikāya vassaɱ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi chavaḍāhakā"ti. Bhagavato etamatthaɱ ārocesuɱ "na bhikkhave, chavakuṭikāya vassaɱ upagantabbaɱ. Yo upagaccheyya, āpatti dukkaṭassā"ti.
35. Tena kho pana samayena bhikkhū chatte vassaɱ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gopālakā"ti. Bhagavato etamatthaɱ ārocesuɱ "na bhikkhave, chatte vassaɱ upagantabbaɱ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

[BJT Page 382]

36. [page 153] tena kho pana samayena bhikkhū cāṭiyā vassaɱ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave cāṭiyā vassaɱ upagantabbaɱ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

37. Tena kho pana samayena sāvatthiyā saɱghena katikā 1- katā hoti: "antarāvassaɱ na pabbājetabba"nti. Visākhāya migāramātuya nattā bhikkhū upasaṅkamitvā pabbajjaɱ yāci bhikkhū evamāhaɱsu: "saṅghena kho āvuso katikā katā - 'antarāvassaɱ na pabbājetabba'nti. Āgamehi āvuso, yāva bhikkhu vassaɱ vasanti. Vassaɱ vutthā pabbājessanti"ti.

38. Atha kho te bhikkhū vassaɱ vutthā visākhāya migāramātuyā nattāraɱ etadavocuɱ: "ehidāni āvuso pabbajāhī"ti. So evamāhaɱ: "sacāhaɱ bhante pabbajito assaɱ, abhirameyyaɱ cāhaɱ2na'dānāhaɱ bhante, pabbajissāmi"ti. Visākhā migāramātā ujjhāyati khīyati vipāceti: "kathaɱ hi nāma ayyā evarūpaɱ katikaɱ karissanti: 'antarāvassaɱ na pabbājetabba'nti. Kaɱ kālaɱ dhammo na caritabbo"ti.

39. Assosuɱ kho bhikkhū visākhāya migāramātuyā ujjhāyantiyā khīyantiyā vipācentiyā. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, evarūpā katikā kātabbā: 'antarāvassaɱ na pabbājetabba'nti. Yo kareyya, āpatti dukkaṭassā"ti.

40. Tena kho pana samayena āyasmatā upanandena sakyaputtena rañño pasenadissa kosalassa vassāvāso paṭissuto hoti purimikāya.

41. So taɱ āvāsa gacchanto addasa, antarāmagge dve āvāse bahucīvarake. Tassa etadahosi: "yannūnāhaɱ imesu dvīsu āvāsesu vassaɱ vaseyyaɱ, evaɱ me bahuɱ cīvaraɱ 3uppajjissatī"ti.

42. So tesu dvīsu āvāsesu vassaɱ vasi. Rājā pasenadi kosalo ujjhāyanti khīyanti vipāceti: "kathaɱ hi nāma ayyo upanando sakyaputto amhākaɱ vassāvasaɱ paṭissuṇitvā visaɱvādessati? Na nu bhagavatā aneka pariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā?"Ti.

1. "Evarūpā katikā" machasaɱ 2. "Abhirameyyāmahaɱ" ma cha saɱ [PTS]
3. "Bahucīvaraɱ" [PTS] a vi ja pu to vi

[BJT Page 384]

43. Assosuɱ kho bhikkhū rañño pasenadissa kosalassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma [page 154] āyasmā upanando sakyaputto rañño pasenadissa kosalassa vassāvāsaɱ paṭissuṇitvā visaɱvādessati? Na nu bhagavatā anekapariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā"?Ti.

44. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā āyasmantaɱ upanandaɱ sakyaputtaɱ paṭipucchi: "saccaɱ kira tvaɱ upananda, rañño pasenadissa kosalassa vassāvāsaɱ paṭissuṇitvā visaɱvādesī?"Ti. "Saccaɱ bhagavā"1vigarahi buddho bhagavā: "kathaɱ hi nāmaɱ moghapurisa rañño pasenadissa kosalassa vassāvāsaɱ paṭissuṇitvā visaɱvadessasi? Nanu mayā moghapurisa, anekapariyāyena musāvādo garahito? Musāvādā veramani pasatthā? Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ vigarahitvā dhammiɱ kathaɱ katvā bhikkhu āmantesi:

45. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya so taɱ āvāsaɱ gacchanto passati antarāmagge dve āvāse bahucīvarake. Tassa evaɱ hoti: 'yannūnāhaɱ imesu dvisu āvāsesu vassaɱ vaseyyaɱ. Evaɱ me bahuɱ cīvaraɱ uppajjassatī'ti. So tesu dvisu āvāsesu vasasaɱ vasati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa"
.
46. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade 2- vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti pariveṇaɱ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimākā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
47. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
48. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatīhaɱ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
1. "Bhagavāti" machasaɱ 2. "Pāṭipadena" [PTS]

[BJT Page 386]

49. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatīhaɱ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
50. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatīhaɱ vasitvā sattāhakaraṇiyena pakkamati. So taɱ sattāhaɱ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
51. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatīhaɱ vasitvā sattāhakaraṇiyena pakkamati. [page 155] so taɱ sattāhaɱ anto santivattaɱ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"
52. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So sattāhaɱ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taɱ āvāsaɱ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"
.
53. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gantavā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".
54. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gantavā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gantavā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatihaɱ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ
Āvāsaɱ gantavā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So divīhatīhaɱ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gantavā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatihaɱ vasitvā sattāhakaraṇiyo pakkamati. So taɱ sattāhaɱ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gantavā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatīhaɱ vasitvā sattāhakaraṇiyo pakkamati. So taɱ sattāhaɱ anto sannivattaɱ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa".

[BJT Page 388]

55. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taɱ āvāsaɱ gantavā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So sattāhaɱ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Agaccheyya vā so bhikkhave, bhikkhu taɱ āvāsaɱ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"
.
56. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti
. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
57. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti
. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
58. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvihatīhaɱ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
59. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvihatīhaɱ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
60. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvihatīhaɱ vasitvā sattāhakaraṇiyena pakkamati, so taɱ sattāhaɱ bahiddhā vītināmeti. Tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
[BJT Page 390]

61. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvihatīhaɱ vasitvā sattāhakaraṇiyena pakkamati, so taɱ sattāhaɱ anto sannivattaɱ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca anāpatti"
.
62. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So sattāhaɱ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati, āgaccheyya vā so bhikkhave, bhikkhu taɱ āvāsaɱ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti"
.
63. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gantvā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So tadaheva akaraṇiyo pakkamati, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
64. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gantvā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So tadaheva sakaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gantvā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatihaɱ vasitvā akaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gantvā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatīhaɱ vasitvā sakaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gantvā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatihaɱ vasitvā sattāhakaraṇiyena pakkamati, so taɱ sattāhaɱ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gantvā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So dvīhatihaɱ vasitvā sattāhakaraṇiyena pakkamati, so taɱ sattāhaɱ anto sannivattaɱ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

65. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taɱ āvāsaɱ gantvā uposathaɱ karoti. Pāṭipade vihāraɱ upeti. Senāsanaɱ paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Pariveṇaɱ sammajjati. So sattāhaɱ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taɱ āvāsaɱ, na vā āgaccheyya, tassa bhikkhave, vassūpanāyikakkhandhako niṭṭhito tatiyo. Bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

1. "Khandhakaɱ niṭṭhitaɱ tatiyaɱ" a vi to vi ja vi ma nu pa si mu.
[BJT Page 392]

Tassauddānaɱ: -

1. Upagantuɱ 1- kadā ceva kati antara 2- vassa ca,
Na icchanti ca sañcicca ukkaḍḍituɱ upāsako.

2. [page 156] gilano mātā pitā ca 3- bhātā ca atha ñātako,
Bhikkhūbhatiko vihāro vāḷā cāpi siriɱsapā.

3. Corā ceva pisācā ca daḍḍhā tadubhayena ca,
Vūḷhodakena vuṭṭhāsi bahutarā ca dāyakā.

4. Lukhappaṇītasappāyabhesajjupaṭṭhakena ca
Itthi vesī kumārī ca paṇḍako ñātakena ca.

5. Rājā corā 4- dhuttā nidhi 5- bhedā aṭṭhavidhena ca 6-,
Vajo sattho ca 7- nāvā ca susire viṭabhāya ca8-

6. Ajjhokāse 9-vassāvāso asenāsanikena ca,
Chavakuṭikā chatte ca cāṭiyā ca upenti te.

7. Katikā paṭisuṇitvā bahiddhā ca uposathā 10-
Purimikā pacchimikā yathā ñāyena yojaye.

8. Akaraṇiyo 11- pakkamati sakaraṇiyo 12- tatheva ca,
Dvīhatīhaɱ 13- vasitvāna sattāhakaraṇena ca14-

9. Sattāhanāgatā ceva āgaccheyya na eyya vā,
Vatthuddāne antarikā tantimaggaɱ nisāmayeti.

Immahi khandhake vatthū 15- dve paṇṇāsa 16-

1. "Upagantu" a vi ja vi ma nu pa to vi 2. " Antarā" ma cha saɱ [PTS]
3. "Mātā ca pitā" machasaɱ [PTS 4.] "Rājacorā" ma nu pa to vi
5. "Dhuttā ca nidhi" to vi ma nu pa 6. "Bheda aṭṭhavidhena ca" machasaɱ
7. "Vajasatthā" machasaɱ "vajāsatthā ca" [PTS] to vi ma nupa
8. "Viṭabhīyā" machasaɱ
9. "Ajjhokāse" machasaɱ
10. "Uposatho" a vi ja vi
11. "Akaraṇi" machasaɱ 12. "Sakaraṇi" machasaɱ
13. "Dvīhatihā ca puna ca" machasaɱ ma nu pa to vi
14. "Sattāhakaraṇiyena ca" machasaɱ [PTS 15.] "Vatthuni" ma cha saɱ
16. "Paṇṇāsā" a vi ja vi

[BJT Page 394]

Pavāraṇakkhandhakaɱ 1. [page 157] tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiɱ āvāse vassaɱ upagacchiɱsu.

2. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "kena nu kho mayaɱ upāyena samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma? Na ca piṇḍakena kilameyyāmā?"Ti.

3. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "sace kho mayaɱ aññamaññaɱ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaɱ gāmato piṇḍāya paṭikkameyya so āsanaɱ paññāpeyya pādodakaɱ pādapiṭhaɱ pādakaṭhalikaɱ upanikkhipeyya,avakkārapātiɱ dhovitvā upaṭṭhāpeyya, pānīyaɱ paribhojanīyaɱ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhūttāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya appaharite vā chaḍḍeyya, appāṇake vā udake opilāyye, so āsanaɱ uddhareyya, pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmeyya, avakkārapātiɱ dhovitvā paṭisāmeyya, pānīyaɱ paribhojanīyaɱ paṭisāmeyya, bhattaggaɱ sammajjeyya, yo passeyya pāniyaghaṭaɱ vā paribhojaniyaghaṭaɱ vā rittaɱ, vaccaghaṭaɱ vā tucchaɱ, so upaṭṭhāpeyya, sacassa hoti avisayhaɱ, hatthavikārena dutiyaɱ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya, natveva tappaccayā vācaɱ bhindeyya. Evaɱ kho mayaɱ samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

4. Atha kho te bhikkhū aññamaññaɱ neva ālapiɱsu. Yo paṭhamaɱ gāmato piṇḍāya paṭikkamati, so āsanaɱ paññāpeti. Pādodakaɱ pādapiṭhaɱ pādakaṭhalikaɱ upanikkhipati.Avakkārapātiɱ dhovitvā upaṭṭhāpeti.Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. [page 158] yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhattāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaɱ uddharati. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmeti, avakkārapātiɱ dhovitvā paṭisāmeti, pānīyaɱ paribhojanīyaɱ paṭisāmeti, bhattaggaɱ sammajjati, yo passati pāniyaghaṭaɱ vā paribhojaniyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ tucchaɱ, so upaṭṭhāpeti, sacassa hoti avisayhaɱ, hatthavikārena dutiyaɱ āmantetvā hattavilaṅghakena upaṭṭhāpeti, na ttheva tappaccayā vācaɱ bhindati.
[BJT Page 396]

5. Āciṇṇaɱ kho panetaɱ vassaɱ vutthānaɱ bhikkhūnaɱ bhagavantaɱ dassanāya upasaṅkamituɱ. Atha kho te bhikkhū vassaɱ vutatā temāsaccayena senāsanaɱ saɱsāmetvā pattacīvaramādāya yena sāvatthi, tena pakkamiɱsu. Anupubbena yena sāvatthi, jetavanaɱ, anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaɱkamiɱsu upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

6. Āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaɱ? Yāpanīyaɱ? Kacci samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

7. "Khamaniyaɱ bhagavā, yāpaniyaɱ bhagavā. Samaggā ca mayaɱ bhante, sammodamānā avivadamānā phāsukaɱ vassaɱ vasimha. Na ca piṇḍakena kilamimhā"ti.

8. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaɱ viditvā pucachanti. Kālaɱ viditvā na pucchanti. Atthasaɱhitaɱ tathāgatā pucchanti no anatthasaɱhitaɱ. Anatthasaɱhite setughāto tathāgatānaɱ.

9. Dvīhākārehi buddho bhagavanto bhikkhū paṭipucchanti, "dhammaɱ vā desessāma. Sāvakānaɱ vā sikakhāpadaɱ paññāpessāmā"ti.

10. Atha kho bhagavā te bhikkhū etadavoca: "yathā kathampana tumhe bhikkhave, samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

11. "Idha mayaɱ bhante, sambahulā sandiṭaṭhā samhattā bhikkhū kosalesu janapadesu aññatarasmiɱ āvāse vassaɱ upagacachimhā. Tesaɱ no bhante, amhākaɱ etadahosi: "kena nu kho mayaɱ upāyena samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma? Na [page 159] ca piṇḍakena kilameyyāmā?"Ti.

[BJT Page 398]

12. "Tesaɱ no bhante, amhākaɱ etadahosi: "sace kho mayaɱ aññamaññaɱ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaɱ gāmato piṇḍāya paṭikkameyya, so āsanaɱ paññāpeyya, pādodakaɱ pādapiṭhaɱ pādakaṭhalikaɱ upanikkhipeyya, avakkārapātiɱ dhovitvā upaṭṭhāpeyya, pānīyaɱ paribhojanīyaɱ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhattāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya, appaharite vā chaḍḍeyya, appāṇake vā udake opilāyeyya, so āsanaɱ uddhareyya, pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmeyya, avakkārapātiɱ dhovitvā paṭisāmeyya, pānīyaɱ paribhojanīyaɱ paṭisāmeyya, bhattaggaɱ sammajjeyya, yo passeyya pāniyaghaṭaɱ vā paribhojaniyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ tucchaɱ, so upaṭṭhāpeyya, sacassa hoti avisayhaɱ, hatthavikārena dutiyaɱ āmantetvā hattavilaṅghakena upaṭṭhāpeyya, ttheva tappaccayā vācaɱ bhindeyya. Evaɱ kho mayaɱ samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

13. Atha kho mayaɱ bhante, aññamaññaɱ neva ālapimhā. Na sallapimhā. Yo paṭhamaɱ gāmato piṇḍāya paṭikkamati, so āsanaɱ paññāpeti. Pādodakaɱ pādapiṭhaɱ pādakaṭhalikaɱ upanikkhipati.Avakkārapātiɱ dhovitvā upaṭṭhāpeti.Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhūttāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaɱ uddharati. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmeti, avakkārapātiɱ dhovitvā paṭisāmeti. Pānīyaɱ paribhojanīyaɱ paṭisāmeti, bhattaggaɱ sammajjati, yo passati pāniyaghaṭaɱ vā paribhojaniyaghaṭaɱ vā vaccaghaṭaɱ vā tucchaɱ, so upaṭṭhāpeti, sacassa hoti avisayhaɱ, hatthavikārena dutiyaɱ āmantetvā hattavilaṅghakena upaṭṭhāpeti, nattheva tappaccayā vācaɱ bhindati. Evaɱ kho mayaɱ bhante, samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasimhā. Na ca piṇḍakena kilamimhā"ti.

14. Atha kho bhagavā bhikkhū āmantesi: "aphāsukaññeva 1kira'me 2bhikkhave, moghapurisā vutthā 3- samānā phāsukamha 4vutthāti paṭijānanti. Pasusaɱvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vuttā'ti paṭijānanti. Phaḷakasaɱvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthā'ti paṭijānanti. Sapattasaɱvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthāti paṭijānanti. Kathaɱ hi nāmi'me 5- bhikkhave, moghapurisā mūgabbataɱ titthiyasamādānaɱ samādiyissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Athakhvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, mūgabbataɱ titthiyasamādānaɱ samādiyitabbaɱ. Yo samādiyeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, vassaɱ vutthānaɱ bhikkhūnaɱ tīhi ṭhānehi pavāretuɱ diṭṭhena vā sutena vā parisaɱkāya vā. Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā. Evañca pana bhikkhave, pavāretabbaɱ: byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

1. "Aphāsuññeva" machasaɱ [PTS 2.] "Kirime' ja vi. 3. "Vuṭṭhā" machasaɱ 4. "Phāsumhā" machasaɱ [PTS 5.] "Kathaɱ hi nāma bhikkhave" machasaɱ
6. "Kathaɱ hā nāma bhikkhave" a vi ma nu pa

[BJT Page 400]
"Suṇātu me bhante saṅgho ajja pavāraṇā yadi saṅghassa pattakallaɱ saṅgho pavāreyyā'ti.

15. Therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaɱ āvuso pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maɱ āyasmanto anukampaɱ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaɱ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maɱ āyasmanto anukampaɱ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaɱ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maɱ āyasmanto anukampaɱ upādāya. Passanto paṭikarissāmi"ti.

16. Navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaɱ bhante pavāremi [page 160] diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maɱ āyasmanto anukampaɱ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaɱ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maɱ āyasmanto anukampaɱ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaɱ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maɱ āyasmanto anukampaɱ upādāya. Passanto paṭikarissāmi"ti.

17. Tena kho pana samayena chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaɱ nisinnesu pavārayamānesu āsanesu acchanti. Ye te bhikkhū appicchā teta ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu theresu bhikkhusu ukkuṭikaɱ nisinnesu pavārayamānesu āsanesu acchissanti"ti.

18. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. " Saccaɱ kira bhikkhave, chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaɱ nisinnesu pavārayamānesu āsanesu acchantī?, "Saccaɱ bhagavā"

Vigarahi buddho bhagavā, kathaɱ hi nāma te bhikkhave, moghapurisā theresu bhikkhusu ukkuṭikaɱ nisinnesu pavāreyamānesu āsanesu acchissanti?

19. Netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi: "na bhikkhave, theresu bhikkhusu ukkuṭikaɱ nisinnesu pavārayamānesu āsanesu acchitabbaɱ, yo accheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sabbeheva ukkuṭikaɱ nisinnehi pavāretu"nti.

[BJT Page 402]

20. Tena kho pana samayena aññataro thero jarādubbalo yāva sabbe pavārentīti 1- ukkuṭikaɱ nisinno āgamayamāno mucchito papati.

21. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, tadanantarā ukkuṭikaɱ nisīdituɱ yāva pavāreti. Pavāretvā āsane nisīditu"nti.

22. Atha kho bhikkhūnaɱ 2- "kati nu kho pavāraṇā?"Ti. Bhagavato etamatthaɱ ārocasuɱ. "Dve'mā bhikkhave, pavāraṇā: cātuddasikā 3- paṇṇarasikā ca. Imā kho bhikkhave, dve pavāraṇā"ti.

23. Atha kho bhikkhūnaɱ etadahosi "kati nu kho pavāraṇakammānī?"Ti. 4Bhagavato etamatthaɱ ārocasuɱ. "Cattārimāni bhikkhave, pavāraṇakammāni: adhammena vaggaɱ pavāraṇakammaɱ adhammena samaggaɱ pavāraṇakammaɱ. Dhammena vaggaɱ pavāraṇakamma. Dhammena samaggaɱ pavāraṇakammaɱ."

24. "Tatra bhikkhave, yamidaɱ adhammena vaggaɱ pavāraṇakammaɱ, na bhikkhave, evarūpaɱ pavāraṇakammaɱ kātabbaɱ. Na ca mayā evarūpaɱ pavāraṇakammaɱ anuññātaɱ"

25. "Tatra bhikkhave, yamidaɱ adhammena samaggaɱ pavāraṇakammaɱ, na bhikkhave, evarūpaɱ pavāraṇakammaɱ kātabbaɱ. Na ca mayā evarūpaɱ pavāraṇakammaɱ anuññātaɱ"

26. "Tatra bhikkhave, yamidaɱ dhammena vaggaɱ pavāraṇakammaɱ, na bhikkhave, evarūpaɱ pavāraṇakammaɱ kātabbaɱ. Na ca mayā evarūpaɱ pavāraṇakammaɱ anuññātaɱ"

27. "Tatra bhikkhave, yamidaɱ dhammena samaggaɱ pavāraṇakammaɱ, evarūpaɱ bhikkhave pavāraṇakammaɱ kātabbaɱ. Evarūpaɱ mayā pavāraṇakammaɱ anuññātaɱ"

28. "Tasmātiha bhikkhave, evarūpaɱ pavāraṇakammaɱ karissāma, yadidaɱ dhammena samagganti evaɱ hi vo bhikkhave, sikkhitabba nti"

29. Atha kho bhagavā bhikkhū āmantesi: "sannipatatha bhikkhave, saṅgho pavāressatī"ti.
30. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: "atthi bhante, bhikkhu gilāno. So anāgato'ti. "Anujānāmi, bhikkhave,gilānena bhikkhunā pavāraṇaɱ dātūɱ. Evañca pana bhikkhave, dātabbo. Tena gilānena bhikkhunā ekaɱ [page 161] bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'pavāraṇaɱ dammi. Pavāraṇaɱ me hara, pavāraṇaɱ me arocehi 5- mamatthāya pavārehi'ti.

1. "Pavārenti" si a vi 2. "Tesaɱ bhikkhūnaɱ" a vi ja vi to vi
3. "Cātuddasikā ca" machasaɱ pa vi ma nu pa 4. "Pavāraṇakammāti" si
5. "Pavāraṇaɱ me ārocehi" ayaɱ pāṭho - sī mu potthake na dissate
.
[BJT Page 404]

Kāyena viññāpeti, vācāya viññāpeti, kāyane vācāya viññāpeti, dinnā hoti pavāraṇā. Na kāyena viññāpeti, na vācāya viññāpeti, na dīnnā hoti pavāraṇā. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā pavāretabbā.Sace bhikkhave, gilānupaṭṭākānaɱ bhikkhūnaɱ evaɱ hoti, 1'sace kho mayaɱ gilānaɱ ṭhānā cāvessāmi. Ābādho vā abhivaḍḍhisti. Kālakiriyā vā bhavissati'ti. Na bhikkhave, gilāno 2- ṭhanā cāvetabbo. Saṅghena tattha gantavā pavāretabbaɱ. Na ttheva vaggena saṅghena pavāretabbaɱ. Pavāreyya ce, āpatti dukkaṭassa"

31. "Pavāraṇāhārako 3- ce bhikkhave, dinnāya pavāraṇāya tattheva pakkamati, aññassa dātabbā pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya tattheva vibbhamati - pe - kālaɱ karoti pe sāmaṇero paṭijānāti pe 'sikkhaɱ paccakkhātako' paṭijānāti - pe - 'antimavatthuɱ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijanāni - pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme ukkhittako' paṭijānāti - pe - 'pāpikāya diṭṭhiyā appaṭinissagge ukkhittako' paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - 'theyyasaɱvāsako' paṭijānāti -pe - 'titthiyapakkantako' paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe 'pitughātako' piṭajānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūnīdusako' paṭijānāti - pe - 'arahantako' paṭijānāti - pe lohituppādako ' paṭijānāti - pe - 'ubhatobyañajanako' paṭijānāti, aññassa dātabbaɱ pavāraṇā"

32. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge pakkamati, anāhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge vibbhamati - pe - kālaɱ karoti pe 'sāmaṇero' paṭijānāti pe 'sikkhaɱ paccakkhātako' paṭijānāti - pe - 'antimavatthuɱ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijānāni -pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme
Ukkhittako paṭijānāti - pe - pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - theyyasaɱvāsako paṭijānāti -pe - titthiyapakkantako paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe pitughātako paṭijānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūnīdusako' paṭijānāti - pe - arahantako paṭijānāti - pelohituppādako paṭijānāti - pe - ubhatobyañajanako paṭijānāti, anāhaṭā hoti pavāraṇā"

1. "Etadahosi" machasaɱ 2. "Gilāno bhikkhu" machasaɱ
3. "Pavāraṇahārako" machasaɱ

[BJT Page 406]

33. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto pakkamati, āhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto vibbhamati - pe - kālaɱ karoti - pe- sāmaṇero' paṭijānāti pe sikkhaɱ paccakkhātako' paṭijānāti - pe -
'Antimavatthuɱ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijanāni -pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme ukkhittako paṭijānāti - pe - 'pāpikāya diṭṭhiyā appaṭinissagge ukkhittako' paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - 'theyyasaɱvāsako' paṭijānāti -pe - 'titthiyapakkantako' paṭijānāti - pe tiracchānagato paṭijānāti pe mātūghātako paṭijānāti - pitughātako paṭijānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūṇīdusako' paṭijānāti - pe - saṅghabhedako paṭijānāti - pe lohituppādako ' paṭijānāti - pe - 'ubhatobyañjanako' paṭijānāti, āhaṭā hoti pavāraṇā"

34. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sutto nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇahārakassa anāpatti 1pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto nāroceti - pe samāpanno nāroceti, āhaṭā hoti pāvaraṇā. Pavāraṇāhārakassa anāpatti."

35. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sañcicca nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇāhārakassa āpatti dukkaṭassa. Anujānāmi, bhikkhave, tadahu pavāraṇāya pavāraṇaɱ dentena chandampi dātuɱ - santi saṅghassa karaṇiya"nti.

36. Tena kho pana samayena aññataraɱ bhikkhuɱ tadahu pavāraṇāya ñātakā gaṇhiɱsu. Bhagavato etamatthaɱ ārocesuɱ. "Idha pana bhikkhave, bhikkhuɱ tadahu pavāraṇāya ñātakā gaṇhanti. Te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, 3- yāvāyaɱ bhikkhu pavāretī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto muhuttaɱ ekamantaɱ hotha. Yāvāyaɱ bhikkhu pavāraṇaɱ detī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho pavāreti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaɱ. Pavāreyya ce, āpatti dukkaṭassa"
.
1. "Pavāraṇāhārakassa anāpatti"ti kesuvi potthakesu na dissate.
2. "Sutto" machasaɱ to vi ja vi ma nu pa to vi
3. "Muñcetha" to vi to vi ma nu pa a vi

[BJT Page 408]

37. "Idha pana bhikkhave, bhikkhuɱ tadahu pāvāraṇāya rājāno gaṇhanti, te bhikkhu bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, yāvāyaɱ bhikkhu pavāreti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅga tumhe āyasmanto muhuttaɱ ekamantaɱ hotha, yāvāyaɱ bhikkhu pavāraṇaɱ detī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho pavāroti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaɱ. Pavārayya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuɱ tadahupavāraṇāya corā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, yāvāyaɱ bhikkhu pavāretī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto muhuttaɱ ekamantaɱ hotha, yāvāyaɱ bhikkhū pavāraṇaɱ detī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho pavāroti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaɱ. Pavāreyya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuɱ tadahupavāraṇāya dhuttā gaṇahanti, te [page 162] dhuttā bhikkhuhi
Bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, yāvāyaɱ bhikkhu pavāretī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tamhe āyasmanto muhuttaɱ ekamantaɱ hotha, yāvāyaɱ bhikkhu pavāraṇaɱ deti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho pavāreti'ti evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, nattheva vaggena saṅghena pavāretabbaɱ. Pavāreyya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuɱ tadahupavāraṇāya bhikkhupaccatthikā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha, yāvāyaɱ bhikkhu pavāretī'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto muhuttaɱ ekamantaɱ hotha, yāvāyaɱ bhikkhu pavāraṇaɱ deti'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha, yāva saṅgho pavāreti'ti evañcetaɱ labhetha, iccetaɱ kusalaɱ no ce labhetha, nattheva vaggena saṅghena pavāretabbaɱ. Pavāreyya ce, āpatti dukkaṭassā"ti.

38. Tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā paññattaɱ saṅghena pavāretabbanti. Mayañcamha pañca janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaɱ ārecesuɱ "anujānāmi bhikkhave, pañcantaɱ saṅghe pavāretu"nti.
39. Tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya cattāro bhikkhū viharanti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā anuññātaɱ pañcannaɱ saṅghena pavāretuɱ. 1- Mayañcamha cattāro janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, catuntaɱ aññamaññaɱ pavāretuɱ. Evañca pana bhikkhave, pavāretabbaɱ. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā:
40. 'Suṇantu me āyasmanto ajja pavāraṇā yadāyasmantānaɱ pattakallaɱ, mayaɱ aññamaññaɱ pavāreyyāmāti. Therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā te bhikkhū evamassu vacanīyā: "ahaɱ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaɱkāya vā.Vadantū maɱ āyasmanto anukampaɱ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaɱ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantū maɱ āyasmanto anukampaɱ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaɱ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantu maɱ āyasmanto anukampaɱ upādāya passanto paṭikarissāmi'ti.

41. 'Navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaɱ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantu maɱ āyasmanto anukampaɱ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaɱ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantū maɱ āyasmanto anukampaɱ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaɱ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantu maɱ āyasmanto anukampaɱ upādāya. Passanto paṭikarissāmi'ti.

1. "Pavāretunti" machasaɱ

[BJT Page 410]

42. Tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā anuññātaɱ paññannaɱ saṅghe pavāretuɱ. Catunnaɱ aññamaññaɱ pavāretuɱ. Mayañcamha tayo janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato pavāretabba"nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, tiṇṇannaɱ aññamaññaɱ pavāretuɱ. Evañca pana bhikkhave, pavāretabbaɱ. Vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā:
43. 'Suṇantu me āyasmanto, ajja pavāraṇā, yadāyasmantānaɱ pattakallaɱ, mayaɱ aññamaññaɱ pavāreyyāmāti. Therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaɱ āvuso āyasmante pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadantu maɱ āyasmantā anukampaɱ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaɱ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantū maɱ āyasmantā anukampaɱ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaɱ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantu maɱ āyasmanto anukampaɱ upādāya passanto paṭikarissāmi'ti.

44. 'Navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaɱ bhante āyasmante pavāremi diṭṭhena vā sutte vā parisaɱkāya vā vadantu maɱ āyasmanto anukampaɱ upādāya. Passanto paṭikarissāmi'ti. Dutiyampi ahaɱ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantū maɱ āyasmanto anukampaɱ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaɱ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantu maɱ āyasmanto anukampaɱ upādāya passanto [page 163] paṭikarissāmi'ti.

45. Tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya dve bhikkhū viharanti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā anuññātaɱ paññannaɱ saṅghe pavāretuɱ. Catunnaɱ aññamaññaɱ pavāretuɱ. Tiṇṇannaɱ aññamaññaɱ pavāretuɱ. Mayañcamha dve janā kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaɱ ārecesuɱ. "Anujānāmi bhikkhave, dvinnaɱ aññamaññaɱ pavāretuɱ. Evañca pana bhikkhave, pavāretabbaɱ. Therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā navo bhikkhu evamassu vacanīyā: "ahaɱ āvuso āyasmantaɱ pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadatū maɱ āyasmā anukampaɱ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaɱ āvuso āyasmantaɱ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maɱ āyasmā anukampaɱ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaɱ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaɱkāya vā vadantu maɱ āyasmā anukampaɱ upādāya. Passanto paṭikarissāmi'ti.

[BJT Page 412]

46. 'Navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā therā bhikkhu evamassa vacanīyā: "ahaɱ bhante āyasmantaɱ pavāremi diṭṭhena vā sutte vā parisaɱkāya vā vadatū maɱ āyasmā anukampaɱ upādāya. Passanto paṭikarissāmi'ti. Dutiyampi ahaɱ bhante āyasmantaɱ pavāremi diṭṭhena vā suttena parisaṅkāya vā vadatu maɱ āyasmā anukampaɱ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaɱ bhante āyasmanataɱ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatū maɱ āyasmā anukampaɱ upādāya. Passanto paṭikarissāmi'ti.
47. Tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaɱ paññannaɱ saṅghe pavāretuɱ. Catunnaɱ aññamaññaɱ pavāretuɱ. Tiṇṇannaɱ aññamaññaɱ pavāretuɱ. Dvinnaɱ aññamaññaɱ pavāretuɱ. Ahañcamhi ekako. Kathannu kho mayā pavāretabbanti. " Bhagavato etamatthaɱ ārecesuɱ "idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso 1- sammajjitvā pānīyaɱ paribhojanīyaɱ upaṭṭhāpetvā āsanaɱ paññapetvā padīpaɱ katvā nisīditabbaɱ. Sace aññe bhikkhu āgacchanti, tehi saddhīɱ pavāretabbaɱ. No ce āgacchanti 'ajja me pavāraṇā'ti, adhiṭṭhātabbaɱ. No ce adhiṭṭhaheyya, āpatti dukkaṭassa. Tatra bhikkhave, yattha pañca bhikkhu viharanti, na ekassa pavāraṇaɱ āharitvā catūhi saṅghe pavāretabbaɱ. Pavāreyyuɱ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pavāraṇaɱ āharitvā tīhi aññamaññaɱ pavāretabbaɱ. Pavāreyyuɱ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, [page 164] na ekassa pavāraṇaɱ āharitvā dvīhi aññamaññaɱ pavāretabbaɱ. Pavāreyyuɱ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, ekassa pavāraṇaɱ āharitvā ekena adhiṭṭhātabbaɱ. Adhiṭṭhaheyya ce, 2āpatti dukkaṭassā"ti.

48. Tena kho pana samayena aññataro bhikkhu tadahu pavāraṇāya āpattiɱ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaɱ 'na sāpattikena pavāretabba'nti. Ahañcamhi āpattiɱ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaɱ ārocesuɱ. "Idha pana bhikkhave, tadahu pavāraṇāya āpattiɱ āpanno hoti. Tena bhikkhave, bhikkhunā ekaɱ bhikkhuɱ upaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaɱ āvuso itthannāmaɱ āpattiɱ āpanno. Taɱ paṭidesemī'ti. Tena vattabbo 'passasī'ti. 'Āma pasasāmi'ti. 'Āyatiɱ saɱvareyyāsī'ti.
1. Sedese? "So deso sammajjitvā'ti = taɱ desaɱ sammajjitvā upayogatthe paccattaɱ" aṭṭhakathā. 2. "Adhiṭṭheyya" machasaɱ

[BJT Page 414]

49. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaɱ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi, 1- tadā taɱ āpattiɱ paṭikarissāmi'ti. Vatvā pavāretabbaɱ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti.

50. Tena kho pana samayena aññataro bhikkhu pavārayamāno āpattiɱ sarati. 2- Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaɱ, na sāpattikena pavāretabba'nti. Ahañcamhi āpattiɱ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaɱ ārocesuɱ. "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiɱ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaɱ āvuso itthānāmaɱ āpattiɱ āpanno. Ito vuṭṭhahitvā taɱ āpattiɱ paṭikarissāmi'ti. Vatvā pavāretabbaɱ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti. "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaɱ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi. Tadā taɱ āpattiɱ paṭikarissāmi'ti vatvā pavāretabbaɱ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti.

51. Tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaɱ āpattiɱ āpanno hoti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā paññattaɱ 'na sabhāgā apatti desetabbā. Na sabhāgā āpatti paṭiggahetabbā'ti. Ayañca sabbo saṅgho sabhāgaɱ āpattiɱ āpanno. Kathannu kho amhehi paṭipajjitabba"nti.

52. Bhagavato etamatthaɱ ārocesuɱ "idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaɱ āpattiɱ āpanno hoti. Tena bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaɱ pāhetabbo 'gacchāvuso, taɱ āpattiɱ paṭikaritvā āgaccha mayaɱ te santike taɱ āpattiɱ paṭikarissāmā'ti. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ce labhetha, vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

53. "Suṇātu me bhante, saṅgho: 'ayaɱ sabbo saṅgho sabhāgaɱ āpattiɱ āpanno. Yadā aññaɱ bhikkhuɱ suddhaɱ anāpattikaɱ passissati, tadā tassa santike taɱ āpattiɱ paṭikarissatī'ti vatvā pavāretabbaɱ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"

1. "Bhavissāmiti" a vi to vi ma nu pa
2. "Sari" a vi ja vi ma nu pa to vi

[BJT Page 416]

54. "Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pāvāraṇāya sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho: ayaɱ sabbo saṅgho sabhāgaɱ āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taɱ āpattiɱ paṭikarissati'ti. Vatvā pavāretabbaɱ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"
Paṭhamaka bhāṇavāraɱ niṭṭhitaɱ

1. "Paṭhama bhāṇavāro niṭṭhito" machasaɱ " paṭhama bhāṇavāraɱ niṭṭhitaɱ" [PTS]
[BJT Page 418]

1. Tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiɱsu pañca vā atirekā vā te na jāniɱsu "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuɱ. Tehi pavāriyamāne athaññe āvāsikā bhikkhu āgacchiɱsu bahutarā. Bhagavato etamatthaɱ ārocesuɱ.

2. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti [page 165] pañca vā atirekā vā te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pavāretabbaɱ. Pavāritānaɱ ānāpatti. 1-

3. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaɱ. Pavāritānaɱ ānāpatti. 2-

4. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ ānāpatti. 3-

5. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ ānāpatti. 4-

6. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaɱ sannike pavāritabbaɱ. Pavāritānaɱ ānāpatti. 5-

[BJT Page 420]

7. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiɱsu pañca vā atirekā vā. Te na jāniɱsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuɱ. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaɱ santike pavāritabbaɱ. Pavāritānaɱ anāpatti. 6-

8. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ ānāpatti. 7-

9. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaɱ santike pavāretabbaɱ. Pavāritānaɱ ānāpatti. 8-

10. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaɱ santike pavāretabbaɱ. Pavāritānaɱ ānāpatti. 9-

11. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ ānāpatti. 10-

12. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā tesaɱ sannike pavāritabbaɱ. Pavāritānaɱ ānāpatti. 11-

[BJT Page 422]

13. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniɱsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuɱ. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaɱ santike pavāritabbaɱ. Pavāritānaɱ anāpatti. 12-

14. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ ānāpatti. 13-

15. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaɱ santike pavāretabbaɱ. Pavāritānaɱ ānāpatti. 14-

16. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaɱ santike pavāretabbaɱ. Pavāritānaɱ ānāpatti. 15-

Anāpattipaṇṇarasakaɱ niṭṭhitaɱ

[BJT Page 424]

1. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniɱsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuɱ. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā [page 166] bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 3-

4. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. - Pe - samasamā - pe - thokatarā - pe- avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū ācchanti bahutarā. - Pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaɱ santike pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 4 - 15

Vaggāvaggasaññipaṇṇarasakaɱ niṭṭhitaɱ.

[BJT Page 426]

1. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaɱ pavāretuɱ? Na nu kho kappatī"ti. Vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaɱ pavāretuɱ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaɱ pavāretuɱ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 3-

4. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaɱ pavāretuɱ? Na nu kho kappati"ti. Vematikā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaɱ santike pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 4 - 15

Vematikapaṇṇarasakaɱ niṭṭhitaɱ.

[BJT Page 428]

1. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti. "Atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaɱ pavāretuɱ. Nāmhākaɱ na kappatī"ti. Kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaɱ pavāretuɱ. Nāmhākaɱ na kappatī"ti kukkūccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaɱ pavāretuɱ. Nāmhākaɱ na kappatī"ti kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi 1pavāretabbaɱ pavāritānaɱ āpatti dukkaṭassa. 3-
4. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaɱ pavāretuɱ. Nāmhākaɱ na kappati"ti. Kukkuccapakatā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaɱ santike pavāretabbaɱ. Pavāritānaɱ āpatti dukkaṭassa
.
Kukkuccapakatapaṇṇarasakaɱ niṭṭhitaɱ.

1. "Avasesehi tesaɱ santike" ityapi

[BJT Page 430]

1. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya [page 167] sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 1-

2. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 2-

3. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 3-

4. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Bahutarā tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa.4
5. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 5-

[BJT Page 432]

6. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaɱ santike pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 6-

7. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 7-

8. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 8-

9. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaɱ sannike pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 9-

10. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 10 -

[BJT Page 434]

11. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 11
12. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaɱ santike pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 12
13. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 13-

14. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaɱ. 1Pavāritānaɱ āpatti thullaccayassa. 14-

15. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaɱ sannike pavāretabbaɱ. Pavāritānaɱ āpatti thullaccayassa. 15
Bhedapurekkhārapaṇṇarasakaɱ niṭṭhitaɱ

Pañcavīsatitikā niṭṭhitā

1. "Tesaɱ santike pavāretabbaɱ" machasaɱ

[BJT Page 436]

1. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe1- āvāsikā bhikkhū anto sīmaɱ okkamantī"ti. - Pe - te na jānanti "aññe āvāsikā bhikkhū antosīmaɱ okkantā"ti. - Pe - te na passanti aññe āvāsike bhikkhū antosīmaɱ okkamantī"ti. - Pe - te na suṇanti passanti "aññe āvāsike bhikkhū antosīmaɱ okkante"ti. - Pe - te suṇanti aññe āvāsikā bhikkhū antosīmaɱ okkantā"ti. Āvāsikena āvāsikā ekasatapañcasattatitikā nayato. 2Āvāsikena āgantukā, āgantukena āvāsikā, āgantukena āgantukā - peyyālamukhena sattatikasatāni honti.

2. Idha pana bhikkhave, āvāsikānaɱ bhikkhūnaɱ cātuddaso hoti. Āgantukānaɱ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaɱ anuvattitabbaɱ. Sace samasamā honti āgantukehi āvāsikānaɱ anuvattitabbaɱ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaɱ anuvattitabbaɱ
.
3. Idha pana bhikkhave, āvāsikānaɱ bhikkhūnaɱ paṇṇaraso hoti. Āgantukānaɱ cātuddaso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaɱ anuvattitabbaɱ. Sace samasamā honti āgantukehi āvāsikānaɱ anuvattitabbaɱ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaɱ anuvattitabbaɱ
.
4. Idha pana bhikkhave, āvāsikānaɱ bhikkhūnaɱ paṭipado hoti. Āgantukānaɱ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaɱ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaɱ gantvā pavāretabbaɱ. Sace samasamā honti āvāsikehi āgantukānaɱ na akāmā dātabbā sāmaggi. Āgattukehi nissīmaɱ gantvā pāvāretabbaɱ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaɱ sāmaggi vā dātabbā, nissīmaɱ vā gantabbaɱ
.
5. Idha pana bhikkhave, āvāsikānaɱ bhikkhunaɱ paṇṇaraso hoti. Āgantukānaɱ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaɱ sāmaggi vā dātabbaɱ, nissīmaɱ vā gantabbaɱ. Sace samasamā honti āgantukehi āvāsikānaɱ sāmaggi vā dātabbā, nissīmaɱ vā gantatabbaɱ. Sace āgantukā bahutarā honti āgantukehi āvāsikānaɱ na akāmā dātabbā. Sāmaggi āvāsikehi nissīmaɱ gantavā pavāretabbaɱ.

1. "Athaññe" to vi "atthaññe"ti bahusu sihalakkharapotthakesu dissate
2. "Ekasatapañcasattatikanayato" machasaɱ

[BJT Page 438]

6. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaɱ bhikkhūnaɱ āvāsikākāraɱ āvāsikaliṅgaɱ āvāsikanimittaɱ āvāsikuddesaɱ suppaññattaɱ mañcapīṭhaɱ bhisibimbohanaɱ pānīyaɱ paribhojanīyaɱ supaṭṭhitaɱ pariveṇaɱ susammaṭṭhaɱ. Passitvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti - pe - te vematiko vicinanti vicinitvā passanti. Passitvā pāṭekkaɱ pavārenti. Āpatti dukkaṭassa - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

7. Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaɱ bhikkhūnaɱ āvāsikākāraɱ āvāsikaliṅgaɱ āvāsikanimittaɱ āvāsikuddesaɱ caṅkamantānaɱ padasaddaɱ sajjhāyasaddaɱ ukkāsitasaddaɱ khipitasaddaɱ sutvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti - pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaɱ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā. "Nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

8. Idha pana bhikkhave, āvāsikā bhikkhū passanti agantukānaɱ bhikkhūnaɱ āgantūkānaɱ āgantūkaliṅgaɱ āgantūkanimittaɱ āgantūkūddesaɱ aññātakaɱ pattaɱ aññātakaɱ cīvaraɱ aññātakaɱ nisīdanaɱ pādānaɱ dhotaɱ udakanissekaɱ. 1- Passitvā vematikā honti "atthi nu kho āgantukā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaɱ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

9. Idha pana bhikkhave, āvāsikā bhikkhū suṇanti agantukānaɱ bhikkhūnaɱ āgantukākāraɱ āvāsikaliṅgaɱ āgantukanimittaɱ āgantukuddesaɱ āgacchantānaɱ padasaddaɱ upāhanāpapphoṭhanaddaɱ 2- ukkāsitasaddaɱ khipitasaddaɱ. Sutvā vematikā honti. "Atthi nu kho āgantukā bhikkhū natthi nu kho"ti.

1. "Udakanisekaɱ" itipi - aṭṭhakathā.
2. "Upāhatapapphoṭhanasaddaɱ" machasaɱ a vi to vi

[BJT Page 440]

Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaɱ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

10. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaɱvāsake. Te samānasaɱvāsakadiṭṭhiɱ paṭilabhanti. Samānasaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaɱ pavārenti. Anāpatti.
11. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānasaɱvāsake. Te nānāsaɱvāsakadiṭṭhiɱ paṭilabhanti. Nānāsaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti. Dukkaṭassa - pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaɱ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

12. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaɱvāsake. Te samānasaɱvāsakadiṭṭhiɱ paṭilabhanti. Samānasaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaɱ pavārenti. Anāpatti.

13. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaɱvāsake. Te nānāsaɱvāsakadiṭṭhiɱ paṭilabhanti. Nānāsaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaɱ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

14. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

[BJT Page 442]

17. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhu ko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

18. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

19. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

20. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

21. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

22. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

23. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

24. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

25. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

26. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

27. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

28. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 444]

29. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.
30. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.
31. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaɱvāsakā aññatra saṅghena aññatra antarāyā.

32. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaɱvāsakā yaɱ jaññā "sakkomi ajjeva gantu"nti.

33. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaɱvāsakā yaɱ jaññā "sakkomi ajjeva gantu"nti. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaɱvāsakā yaɱ jaññā "sakkomi ajjeva gantu"nti.

34. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaɱvāsakā yaɱ jaññā "sakkomi ajjeva gantu"nti. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaɱvāsakā yaɱ jaññā "sakkomi ajjeva gantu"nti.
35. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso yatthassu bhikkhu samānasaɱvāsakā yaɱ jaññā "sakkomi ajjeva gantu"nti.

Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā avāsā vā abhikkhukā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaɱvāsakā yaɱ jaññā "sakkomi ajjeva gantu"nti.

36. Na bhikkhave, bhikkhuniyā nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti [page 168] dukkaṭassa.

37. Na sikkhamānāya, - pe - na sāmaṇerassa - pe - na sāmaṇerāya - pe - na sikkhaɱ paccakkhātakassa - pe - na antimavatthuɱ ajjhāpannakassa nisinnanaparisāya pavāretabbaɱ. Yo pavāreyaya āpatti dukkaṭassa

38. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya yathādhammo kāretabbo.

39. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya yathādhammo kāretabbo.

Na pāpikāyadiṭṭhiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya yathādhammo kāretabbo.

40. Na paṇḍakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.

[BJT Page 446]
41. Na theyyasaɱvāsakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.
Na titthiyapakkantakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.
Na tiracchānagatassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.

Na mātughātakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.

Na pitūghātakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.

Na arahantaghātakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.

Na bhikkhuṇidusakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.

Na saṅghabhedakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.

Na lohituppādakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.
Na ubhatobyañjanakassa nisinnaparisāya pavāretabbaɱ. Yo pavāreyya āpatti dukkaṭassa.
42. Na bhikkhave, pārivāsikapavāraṇādānena pavāretabbaɱ. Aññatra avuṭṭhitāya parisāya.
43. Na ca bhikkhave, apavāraṇāya pavāretabbaɱ. Aññatra saṅghasāmaggiyā'ti.

Dutiyakabhāṇavāraɱ niṭṭhitaɱ 1-

1. "Dutiyakabhāṇavāro niṭṭhito" machasaɱ

[BJT Page 448]

1. Tena kho pana samayena kosalesu janapadesu aññatarasmiɱ āvāse tadahu pavāraṇāya savarakabhayaɱ ahosi. Bhikkhū nāsakkhiɱsu tevācikaɱ pavāretuɱ. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave dvevācikaɱ pavāretu"nti. Bāḷhataraɱ savarakabhayaɱ ahosi. Bhikkhū nāsakkhiɱsu dvevācikaɱ pavāretuɱ. Bhagavato etamatthaɱ ārocesuɱ: "anujānāmi bhikkhave,ekavācikaɱ pavāratū,nti.Boḷhataraɱ savarakabhayaɱ ahosi.Bhikkhū nāsakkhiɱsu ekavācikaɱ pavāretūɱ.Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave,samānavassitaɱ pavāretu"nti.

2. Tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya manussehi dānaɱ dentehi yebhuyyena ratti khepitā hoti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "manussehi dānaɱ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaɱ pavāressati. Appavārito'va saṅgho bhavissati athāyaɱ ratti vihāyissati. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaɱ ārocesuɱ: "idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya manussehi dānaɱ dentehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaɱ 1evaɱ hoti 'manussehi dānaɱ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaɱ pavāressati appavārito'va saṅgho bhavissati. Athāyaɱ ratti vihāyissati'ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi [page 169] dānaɱ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaɱ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaɱ ratti vihāyissati. Yadi saṅghassa pattakallaɱ saṅgho dvevācikaɱ pavāreyya. 'Suṇātu me bhante, saṅgho manussehi dānaɱ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaɱ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaɱ ratti vihāyissati. Yadi saṅghassa pattakallaɱ saṅgho ekavācikaɱ pavāreyya. 'Suṇātu me bhante, saṅgho manussehi dānaɱ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaɱ pavāressati appavārito'va saṅgho bhavissati athāyaɱ ratti vihāyissati. Yadi saṅghassa pattakallaɱ saṅgho samānavassikaɱ pavāreyyā"ti.

3. Idha pana bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya bhikkhūhi dhammaɱ bhaṇantehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaɱ evaɱ hoti 'manussehi dānaɱ dentehi yebhuyyena ratti khepitā, sace saṅgho tevācikā pavāressati appavārito'va saṅgho bhavissati. Athāyaɱ ratti vibhāyissati'ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho bhikkhūhi kalahaɱ karontehi yebhuyyena ratti khepitā, sace saṅgho tevācikaɱ pavāressati appavārito'va saṅgho bhavissati. Athāyaɱ ratti vibhāyissati. Yadi saṅghassa pattakallaɱ saṅgho dvevācikaɱ 'suṇātu me bhante, saṅgho manussehi dānaɱ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaɱ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaɱ ratti vibhāyissati. Yadi saṅghassa pattakallaɱ saṅgho dvocikaɱ 'suṇātu me bhante, saṅgho manussehi dānaɱ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaɱ pavāressati appavārito'va saṅgho bhavissati athāyaɱ ratti vibhāyissati. Yadi saṅghassa ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi dānaɱ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaɱ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaɱ ratti vibhāyissati. Yadi saṅghassa ekavācicikaɱ 'suṇātu me bhante, saṅgho manussehi dānaɱ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaɱ pavāressati appavārito'va saṅgho bhavissati athāyaɱ ratti vibhāyissati yadi saṅghassa ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi dānaɱ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaɱ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaɱ ratti vibhāyissati. Yadi saṅghassa samānavassikaɱpavāreyyāti 'suṇātu me bhante, saṅgho manussehi dānaɱ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaɱ pavāressati appavārito'va saṅgho bhavissati athāyaɱ ratti vibhāyissati yadi saṅghassa ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi dānaɱ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaɱ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaɱ ratti vibhāyissati. Yadi saṅghassa samānavassikaɱ pavāreyyā"ti.

1. "Bhikkhave bhikkhunaɱ" machasaɱ 2. "Vinicchantehi" to vi ma nu pa ja vi

[BJT Page 450]

4. Tena kho pana samayena kosalesu janapadesu aññatarasmiɱ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti. Parittañca anovassikaɱ 1- hoti. Mahā ca megho 2uggato hoti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "ayaɱ kho mahābhikkhusaṅgho sannipatito. Parittañca anovassikaɱ mahā ca megho uggato. Sace saṅgho tevācikaɱ pavāressati, appavārito'va saṅgho bhavissati. Athāyaɱ megho pavassissati. 3Kathannu kho amhehi paṭipajjitabbaɱ"nti. Bhagavato etamatthaɱ ārocesuɱ "idha bhikkhave, aññatarasmiɱ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti. Parittañca anovassikaɱ hoti. Mahā ca mogho uggato hoti. Tatra ce bhikkhūnaɱ evaɱ hoti. 'Ayaɱ kho mahābhikkhusaṅgho sannipatito. Parittañca anovassikaɱ. Mahā ca megho uggato. Sace saṅgho tevācikaɱ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaɱ megho pavassissati'ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante saṅgho, ayaɱ mahābhikkhusaṅgho sannipatito. Parittañca anovassikaɱ. Mahā ca megho uggato. Sace saṅgho tevācikaɱ pavāressati, appavārito'va saṅgho bhavissati, athāyaɱ megho pavassissati. Yadi saṅghassa pattakallaɱ saṅgho bhavissati. 'Suṇātu me bhante, saṅgho ayaɱ mahābhikkhusaṅgho sannipatito parittañca anovassikaɱ mahā ca megho uggato. Sace sakātuɱ. Tevācikaɱ pavāressati appavārito'va saṅgho bhavissati. Athāyaɱ megho pavassissati yadi saṅghassa pattakallaɱ saṅgho samānavassikaɱ pavāreyyā"ti.

5. "Idha kho bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya rājantarāyo hoti - pe - corantarāyo hoti - pe - agyantarāyo hoti - pe - udakantarāyo heti - pe manussantarāya pe amanussantarāya pe - vāḷantarāyo hoti - pe - siriɱsapantarāyo hoti - pe - jīvitantarāyo hoti - pe - brahmacariyantarāyo hoti. Tatra ce bhikkhūnaɱ evaɱ hoti 'ayaɱ kho brahmacariyantarāyo [page 170] sace saṅgho tevācikaɱ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaɱ brahmacariyantarāyo bhavissati'ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho ayaɱ brahmacariyantarāyo. Sace saṅgho tevācikaɱ pavāressati, appavārito'va saṅgho bhavissati. Athāyaɱ brahmacariyantarāyo bhavissati. Yadi saṅghassa pattakallaɱ, dvocikaɱ - pe - ekacācikaɱ - pe - samānavassikaɱ pavāreyyā"ti.

6. Tena kho pana samayena chabbaggiyā bhikkhū sāpattikā pavārenti bhagavato etamatthaɱ ārocasuɱ: "na bhikkhave, sāpattikena pavāretabbaɱ. Yo pavareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yo sāpattiko pavāreti, tassa okāsaɱ kārāpetvā āpattiyā codetu"nti.

1. "Anovassakaɱ" a vi ja vi to vi 2. "Mahāmeso" ja vi
3. "Vassissati" to vi ma nupa

[BJT Page 452]

7. Tena kho pana samayena chabbaggiyā bhikkhū okāsaɱ kārāpiyamānā na icchanti okāsaɱ kātuɱ. Bhagavato etamatthaɱ ārocasuɱ: "anujānāmi bhikkhave, okāsaɱ akarontassa pavāraṇaɱ ṭhapetuɱ. Evañca pana bhikkhave, ṭhapetabbā: tadahu pavāraṇāya cātuddase vā paṇṇarase vā tasmiɱ puggale sammukhibhute saṅghamajjhe udāharitabbaɱ: 'suṇātu me bhante, saṅgho. Itthannāmo puggalo sāpattiko. Tassa pavāraṇaɱ ṭhapemi. Na tasmīɱ sammukhibhute pavāretabba'nti. Ṭhapitā hoti pavāraṇā".

8. Tena kho pana samayena chabbaggiyā bhikkhū "puramhākaɱ pesalā bhikkhu pavāraṇaɱ ṭhapentī"ti. Paṭigacceva suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe pavāraṇaɱ ṭhapenti. Pavāritānampi pavāraṇaɱ ṭhapenti. Bhagavato etamatthaɱ ārocasuɱ: "na bhikkhave, suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa. Na ca bhikkhave, pavāritānampi pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa"

9. "Evaɱ kho bhikkhave, ṭhapitā hoti pavāraṇā, evaɱ aṭṭhapitā. Kathaɱ ca bhikkhave, aṭṭhapitā hoti pavāraṇā? Tevācikāya ce bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaɱ ṭhapeti, aṭṭhapitā hoti pavāraṇā. Dvevācikāya ce bhikkhave, - pe - ekavācikāya ce bhikkhave, - pe - samānavassikāya ce bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaɱ ṭhapeti, [page 171] aṭṭhapitā hoti pavāraṇā. Evaɱ kho bhikkhave, aṭṭhapitā hoti pavāraṇā."

11. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaɱ ṭhapeti. Tañce bhikkhuɱ aññe bhikkhū jānanti 'ayaɱ kho āyasmā aparisuddhakāyasamācāro aparisuddhavacisamācāro āparisuddhaājivo, bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaɱ dātu'nti. 'Alaɱ bhikkhu, mā bhaṇḍanaɱ, mā kalahaɱ, mā viggahaɱ mā vivāda'nti. Omadditvā saṅghena pavāretabbaɱ."

12. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaɱ ṭhapeti. Tañce bhikkhuɱ aññe bhikkhū jānanti 'ayaɱ kho āyasmā parisuddhakāyasamācāro aparisuddhavacisamācāro āparisuddhājivo, bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaɱ dātu'nti. 'Alaɱ bhikkhu, mā bhaṇḍanaɱ, mā kalahaɱ, mā viggahaɱ, mā vivāda'nti. Omadditvā saṅghena pavāretabbaɱ."

[BJT Page 454]

13. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaɱ ṭhapeti. Tañce bhikkhuɱ aññe bhikkhū jānanti 'ayaɱ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro āparisuddhājivo, bālo avyatto na paṭibalo. Anuyuñjiyamāno anuyogaɱ dātu'nti. 'Alaɱ bhikkhu, mā bhaṇḍanaɱ mā kalahaɱ, mā viggahaɱ, mā vivāda'nti. Omadditvā saṅghena pavāretabbaɱ,"

14. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaɱ ṭhapeti. Tañce bhikkhuɱ aññe bhikkhu jānanti. 'Ayaɱ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro parisuddhājivo, bālo avyatto na paṭibalo. Anuyuñjiyamāno anuyogaɱ dātu'nti. 'Alaɱ bhikkhu, mā bhaṇḍanaɱ, mā kalahaɱ, mā viggahaɱ, mā vivāda'nti. Omadditvā saṅghena pavāretabbaɱ."

15. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhū bhikkhussa pavāraṇaɱ ṭhapeti. Tañce bhikkhuɱ aññe bhikkhū jānanti. 'Ayaɱ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro parisuddhājivo, paṇḍito vyatto paṭibalo anuyuñjiyamāno anuyogaɱ dātu'nti. So evamassa vacanīyo: 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno pavāraṇaɱ ṭhapesi, kimhi naɱ ṭhapesi? Silavipattiyā 1- ṭhapesi? Ācāravipattiyā ṭhapesi? [page 172] diṭṭhivipattiyā ṭhapesi'ti?"

16. "So ce evaɱ vadeyya: 'silavipattiyā vā ṭhapemi. Ācāravipattiyā vā ṭhapemi. Diṭṭhivipattiyā vā ṭhapemi'ti. So evamassa vacanīyo: 'jānāti 2- panāyasmā silavipattiɱ? Jānāti ācāravipattiɱ? Jānāti diṭṭhivipatti'nti?. So ce evaɱ vadeyya: 'jānāmi kho ahaɱ āvuso silavipattiɱ jānāmi. Ācāra vipattiɱ jānāmi. Diṭṭhivipatti'nti. So evamassa vacanīyo. 'Katamā panāvuso silavipatti? Katamā ācāravipatti? Katamā diṭṭhivipattī"ti?

17. " So ce evaɱ vadeyya: - 'cattāri pārājikāni terasa saṅghādisesā ayaɱ sīlavipatti. Thullaccayaɱ pācittiyaɱ pāṭidesanīyaɱ dukkaṭaɱ dubbhāsitaɱ ayaɱ ācāravipatti. Micchādiṭṭhi antaggāhikādiṭṭhi ayaɱ diṭṭhivipatti'ti. So evamassa vacanīyo: 'yaɱ kho tvaɱ āvuso imassa bhikkhuno pavāraṇaɱ ṭhapesi, diṭṭhena ṭhapesi? Sutena ṭhapesi? Parisaṅkāya ṭhapesī'ti?".

1. "Sīlavipattiyā vā' machasaɱ 2. "Jānāsi" machasaɱ

[BJT Page 456]

18. "So ce evaɱ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapesi. Kinte diṭṭhaɱ? Kinti te diṭṭhaɱ? Kadā te diṭṭhaɱ? Kattha te diṭṭhaɱ? Pārājikaɱ ajjhāpanno diṭṭho? Saṅghādisesaɱ ajjhāpanno diṭṭho? Thullaccayaɱ ajjhapanno diṭṭho? Kattha ca tvaɱ ahosi? Kattha cāyaɱ bhikkhu ahosi? Kiñca tvaɱ karosi? Kiñcāyaɱ bhikkhu karotī?"Ti.

"So ce evaɱ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapesi. Kinte diṭṭhaɱ? Kinti te diṭṭhaɱ? Kadā te diṭṭhaɱ? Kattha te diṭṭhaɱ? Pārājikaɱ ajjhāpanno diṭṭho? Saṅghādisesaɱ ajjhāpanno diṭṭho? Pācittiyaɱ ajjhapanno diṭṭho? Kattha ca tvaɱ ahosi? Kattha cāyaɱ bhikkhu ahosi? Kiñca tvaɱ karosi? Kiñcāyaɱ bhikkhu karotī?"Ti.

"So ce evaɱ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapesi. Kinte diṭṭhaɱ? Kinti te diṭṭhaɱ? Kadā te diṭṭhaɱ? Kattha te diṭṭhaɱ? Pārājikaɱ ajjhāpanno diṭṭho? Saṅghādisesaɱ ajjhāpanno diṭṭho? Pāṭidesanīyaɱ ajjhapanno diṭṭho? Kattha ca tvaɱ ahosi? Kattha cāyaɱ bhikkhu ahosi? Kiñca tvaɱ karosi? Kiñcāyaɱ bhikkhu karotī?"Ti.

"So ce evaɱ vadeyya: diṭṭhena vā ṭhapemi. Sutte vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapesi. Kinte diṭṭhaɱ? Kinti te diṭṭhaɱ? Kadā te diṭṭhaɱ? Kattha te diṭṭhaɱ? Pārājikaɱ ajjhāpanno diṭṭho? Saṅghādisesaɱ ajjhāpanno diṭṭho? Dukkaṭaɱ ajjhapanno diṭṭho? Kattha ca tvaɱ ahosi? Kattha cāyaɱ bhikkhu ahosi? Kiñca tvaɱ karosi? Kiñcāyaɱ bhikkhu karotī?"Ti.

"So ce evaɱ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapesi. Kinte diṭṭhaɱ? Kinti te diṭṭhaɱ? Kadā te diṭṭhaɱ? Kattha te diṭṭhaɱ? Pārājikaɱ ajjhāpanno diṭṭho? Saṅghādisesaɱ ajjhāpanno diṭṭho? Dubbhāsitaɱ ajjhapanno diṭṭho? Kattha ca tvaɱ ahosi? Kattha cāyaɱ bhikkhu ahosi? Kiñca tvaɱ karosi? Kiñcāyaɱ bhikkhu karotī?"Ti.

19. "So ce evaɱ vadeyya: 'na kho ahaɱ avuso imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapemi. Api ca sutena pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno sutena pavāraṇaɱ ṭhapesi. Kinte sutaɱ? Kinti te sutaɱ? Kadā te sutaɱ? Kattha te sutaɱ? Pārājikaɱ ajjhāpannoti sutaɱ? Saṅghādisesaɱ ajjhāpannoti sutaɱ? Thullaccayaɱ ajjhāpannoti sutaɱ ? Bhikkhussa sutaɱ? Bhikkhuṇiyā sutaɱ? Sikakhamānāya sutaɱ? Sāmaṇerassa sutaɱ? Sāmaṇeriyā sutaɱ? Upāsakassa sutaɱ? Upāsikāya sutaɱ? Rājānaɱ sutaɱ? Rājamahāmattānaɱ sutaɱ? Titthiyānaɱ sutaɱ? Titthiyasāvakānaɱ suta?Nti"

"So ce evaɱ vadeyya: 'na kho ahaɱ avuso imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapemi api ca sutena pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno sutena pavāraṇaɱ ṭhapesi. Kinte sutaɱ? Kinti te sutaɱ? Kadā te sutaɱ? Kattha te sutaɱ? Pārājikaɱ ajjhāpannoti sutaɱ? Saṅghādisesaɱ ajjhāpannoti sutaɱ pācittiyaɱ ajjhāpannoti sutaɱ? Bhikkhussa sutaɱ? Bhikkhuṇiyā sutaɱ? Sikakhamānāya sutaɱ? Sāmaṇerassa sutaɱ? Sāmaṇeriyā sutaɱ? Upāsakassa sutaɱ? Upāsikāya sutaɱ? Rājānaɱ sutaɱ? Rājamahāmattānaɱ sutaɱ? Titthiyānaɱ sutaɱ? Titthiyasāvakānaɱ suta?Nti"

"So ce evaɱ vadeyya: 'na kho ahaɱ avuso imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapemi. Api ca sutena pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno sutena pavāraṇaɱ ṭhapesi. Kinte sutaɱ? Kinti te sutaɱ? Kadā te sutaɱ? Kattha te sutaɱ? Pārājikaɱ ajjhāpannoti sutaɱ? Saṅghādisesaɱ ajjhāpannoti sutaɱ? Pāṭidesanīyaɱ ajjhāpannoti sutaɱ? Bhikkhussa sutaɱ? Bhikkhuṇiyā sutaɱ? Sikakhamānāya sutaɱ? Sāmaṇerassa sutaɱ? Sāmaṇeriyā sutaɱ? Upāsakassa sutaɱ? Upāsikāya sutaɱ? Rājānaɱ sutaɱ? Rājamahāmattānaɱ sutaɱ? Titthiyānaɱ sutaɱ? Titthiyasāvakānaɱ suta?Nti"

"So ce evaɱ vadeyya: 'na kho ahaɱ avuso imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapemi. Api ca sutena pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno sutena pavāraṇaɱ ṭhapesi. Kinte sutaɱ? Kinti te sutaɱ? Kadā te sutaɱ? Kattha te sutaɱ? Pārājikaɱ ajjhāpannoti sutaɱ? Saṅghādisesaɱ ajjhāpannoti dukkaṭaɱ ajjhāpannoti sutaɱ? Bhikkhussa sutaɱ? Bhikkhuṇiyā sutaɱ? Sikakhamānāya sutaɱ? Sāmaṇerassa sutaɱ? Sāmaṇeriyā sutaɱ? Upāsakassa sutaɱ? Upāsikāya sutaɱ? Rājānaɱ sutaɱ? Rājamahāmattānaɱ sutaɱ? Titthiyānaɱ sutaɱ? Titthiyasāvakānaɱ suta?Nti"

"So ce evaɱ vadeyya: 'na kho ahaɱ avuso imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapemi. Api ca sutena pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo 'yaɱ kho tvaɱ āvuso, imassa bhikkhuno sutena pavāraṇaɱ ṭhapesi. Kinte sutaɱ? Kinti te sutaɱ? Kadā te sutaɱ? Kattha te sutaɱ? Pārājikaɱ ajjhāpannoti sutaɱ? Saṅghādisesaɱ ajjhāpannoti sutaɱ? Dubbhāsitaɱ ajjhāpannoti sutaɱ? Bhikkhussa sutaɱ? Bhikkhuṇiyā sutaɱ? Sikakhamānāya sutaɱ? Sāmaṇerassa sutaɱ? Sāmaṇeriyā sutaɱ? Upāsakassa sutaɱ? Upāsikāya sutaɱ? Rājānaɱ sutaɱ? Rājamahāmattānaɱ sutaɱ? Titthiyānaɱ sutaɱ? Titthiyasāvakānaɱ suta?Nti"

20. "So ce evaɱ vadeyya: 'na kho ahaɱ avuso imassa bhikkhuno sutena pavāraṇaɱ ṭhapemi. Api ca parisaṅkāya pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo'yaɱ kho tvaɱ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaɱ ṭhapesi. Kiɱ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaɱ [page 173] ajjhāpannoti parisaṅkasi? Saṅghādisesaɱ
Ajjhāpannoti parisaṅkasi? Thullaccayaɱ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā? Parisaṅkasi? Sāmaṇerassa sutvā? Parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaɱ sutvā parisaṅkasi? Rājamahāmattānaɱ sutvā parisaṅkasi? Titthiyānaɱ sutvā parisaṅkasi? Titthiyasāvakānaɱ sutvā parisaṅkasī?Ti"

"So ce evaɱ vadeyya: 'na kho ahaɱ avuso imassa bhikkhuno sutena pavāraṇaɱ ṭhapemi. Api ca parisaṅkāya pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo'yaɱ kho tvaɱ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaɱ ṭhapesi. Kiɱ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaɱ ajjhāpannoti parisaṅkasi? Saṅghādisesaɱ ajjhāpannoti parisaṅkasi? Pacittiyaɱ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaɱ sutvā parisaṅkasi? Rājamahāmattānaɱ sutvā parisaṅkasi? Titthiyānaɱ sutvā parisaṅkasi? Titthiyasāvakānaɱ sutvā parisaṅkasī?Ti"

"So ce evaɱ vadeyya: 'na kho ahaɱ avuso imassa bhikkhuno suttena pavāraṇaɱ ṭhapemi. Api ca parisaṅkāya pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo'yaɱ kho tvaɱ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaɱ ṭhapesi. Kiɱ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaɱ ajjhāpannoti parisaṅkasi? Saṅghādisesaɱ ajjhāpannoti parisaṅkasi? Paṭidesanīyaɱ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaɱ sutvā parisaṅkasi? Rājamahāmattānaɱ sutvā parisaṅkasi? Titthiyānaɱ sutvā parisaṅkasi? Titthiyasāvakānaɱ sutvā parisaṅkasī?Ti"
"So ce evaɱ vadeyya: 'na kho ahaɱ avuso imassa bhikkhuno suttena pavāraṇaɱ ṭhapemi. Api ca parisaṅkāya pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo'yaɱ kho tvaɱ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaɱ ṭhapesi. Kiɱ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaɱ ajjhāpannoti parisaṅkasi? Saṅghādisesaɱ ajjhāpannoti parisaṅkasi? Dukkaṭaɱ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaɱ sutvā parisaṅkasi? Rājamahāmattānaɱ sutvā parisaṅkasi? Titthiyānaɱ sutvā parisaṅkasi? Titthiyasāvakānaɱ sutvā parisaṅkasī?Ti"

"So ce evaɱ vadeyya: 'na kho ahaɱ āvuso imassa bhikkhuno suttena pavāraṇaɱ ṭhapemi. Api ca parisaṅkāya pavāraṇaɱ ṭhapemi'ti. So evamassa vacanīyo'yaɱ kho tvaɱ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaɱ ṭhapesi. Kiɱ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaɱ ajjhāpannoti parisaṅkasi? Saṅghādisesaɱ ajjhāpannoti parisaṅkasi? Dubbhāsitaɱ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaɱ sutvā parisaṅkasi? Rājamahāmattānaɱ sutvā parisaṅkasi? Titthiyānaɱ sutvā parisaṅkasi? Titthiyasāvakānaɱ sutvā parisaṅkasī?Ti"

21. "So ce evaɱ vadeyya: 'na kho ahaɱ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaɱ ṭhapemi. Api ca ahaɱ 1- na jānāmi - kena ahaɱ imassa bhikkhuno pavāraṇaɱ ṭhapemi'ti. So ce bhikkhave, codako bhikkhu anuyogena viññunaɱ sabrahmacārīnaɱ cittaɱ na ārādheti. 'Ananuvādo cudito bhikkhū'ti alaɱ vacanāya. So ce bhikkhave, codako bhikkhu anuyogena viññunaɱ sabrahmacārīnaɱ cittaɱ ārādheti, 'sānuvādo cutito bhikkhū'ti. Alaɱ vacanāya"
.
1. "Api ca ahampi" machasaɱ

[BJT Page 458]

22. "So ce bhikkhave, codako bhikkhu amūlakena pārājikena anuddhaɱsitaɱ paṭijānāti, saṅghadisesaɱ āropetvā saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena saṅghādisesena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena thullaccayena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

"So ce bhikkhave codako bhikkhu amūlakena pācittiyena anuddhaɱsitaɱ paṭijānāti, pācittiyaɱ āropetvā saṅghena saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena pācittiyena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena pācittiyena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

"So ce bhikkhave codako bhikkhu amūlakena pāṭidesanīyena anuddhaɱsitaɱ paṭijānāti, pāṭidesanīyaɱ āropetvā saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena pāṭidesanīyena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena pāṭidesaniyena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

"So ce bhikkhave codako bhikkhu amūlakena dukkaṭena anuddhaɱsitaɱ paṭijānāti, dukkaṭaɱ āropetvā saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena dukkaṭena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena dukkaṭena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

"So ce bhikkhave codako bhikkhu amūlakena dubbhāsitena anuddhaɱsitaɱ paṭijānāti, dubbhāsitaɱ āropetvā saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena dubbhāsitena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ. So ce bhikkhave, codako bhikkhu amūlakena dubbhāsitena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

23. "So ce bhikkhave cudito bhikkhu pārājikaɱ ajjhāpannoti paṭijānāti, nāsetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu saṅghādisesaɱ ajjhāpannoti paṭijānāti, saṅghodisesaɱ āropetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu thullaccayaɱ ajjhāpannoti paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

"So ce bhikkhave cudito bhikkhu thullaccayaɱ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu thullaccayena ajjhāpannoti paṭijānāti, thullaccayaɱ āropetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu thullaccayaɱ ajjhāpannoti paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

"So ce bhikkhave cudito bhikkhu pācittiyaɱ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu pācittiyena ajjhāpannoti paṭijānāti, pācittiyaɱ āropetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu pācittiyaɱ ajjhāpannoti paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

"So ce bhikkhave cudito bhikkhu pāṭidesanīyaɱ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu pāṭidesanīyena ajjhāpannoti paṭijānāti, pācaṭidesanīyaɱ āropetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu pāṭidesanīyaɱ ajjhāpannoti paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

"So ce bhikkhave cudito bhikkhu dukkaṭaɱ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu dukkaṭena ajjhāpannoti paṭijānāti, dukkaṭaɱ āropetvā saṅghena pavāretabbaɱ. So ce bhikkhave, cudito bhikkhu dukkaṭaɱ ajjhāpannoti paṭijānāti, yathādhammaɱ kārāpetvā saṅghena pavāretabbaɱ"

24. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaɱ ajjhāpanno hoti. Ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu saɱghādisesadiṭṭhino honti. Ye te bhikkhave, bhikkhu thullaccayadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā. Yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaɱ ajjhāpanno hoti. Ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu [page 174] pācittiyadiṭṭhino honti. - Pe - ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīya diṭṭhino honti. - Pe - ekacce bhikkhu thullaccaya diṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu thullaccayadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā. Yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā'ti.

[BJT Page 460]

25. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya pācittiyaɱ ajjhāpanno hoti. Ekacce bhikkhū pācittiyadiṭṭhino honti. Ekacce bhikkhū saɱghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū pācittiyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā. Yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, - pe - ekacce bhikkhu pācittiyadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu pācittiya diṭṭhino honti. Ekacce bhikkhu pāṭidesaniyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu pācittiyadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu pācitiyadiṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu pācittiyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā. Yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā'ti.

26. "(Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) pāṭidesanīyaɱ ajjhāpanno hoti. (Ekacce bhikkhu pāṭidesaniyadiṭṭhino honti. Ekacce bhikkhu saɱghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhu pāṭidesaniyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā. Yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesatiyadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu pāṭidesaniyadiṭhino honti. Ekacce bhikkhu pācittiyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesaniyadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesaniya diṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu pāṭidesaniyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā)'ti.
25 - 28 - Idha pana pācittiyato yāva dubbhāsitāpattiyā āgatā pāḷi vattamāna potthakesu "idha pana bhikkhave bhikkhu tadahu pavāraṇāya pācittiyaɱ ajjhāpanno hoti pāṭidesanīyaɱ ajjhāpanno hoti" iccādinā peyyālamukhena atisaṅkhittattā avisadā tasmāmbhehi sukhagahaṇatthāya āpattivāravasena "(- )" imehi attaritapadāni pāḷinayaɱ nissāya peyyālamukhena uddharitāni.
[BJT Page 462]

27. ("Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) dukkaṭaɱ ajjhāpanno hoti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū dukkaṭadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā, yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu
Pācittiyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīyadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu dukkaṭadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā. Yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā'ti. )

28. "(Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) dubbhāsitaɱ ajjhāpanno hoti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā. Yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, tadahu pāvāraṇaya dubbhāsitaɱ ajjhāpanno hoti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu thullaccayadiṭṭhino honti. (- Pe - idha pana bhikkhave) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu pācittiyadiṭṭhino honti. (- Pe - idha pana bhikkhave, - pe - ) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīya diṭṭhino honti. (- Pe - idha pana bhikkhave, - pe - ) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. Ye te bhikkhave bhikkhu dubbhāsitadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā. Yadi saṅghassa pattakallaɱ, saṅgho pavāreyyā'ti.

29. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: 'suṇātu me bhante saṅgho, idaɱ vatthu paññāyati, na puggalo. Yadi saṅghassa pattakallaɱ, vatthuɱ ṭhapetvā saṅgho pavāreyyā'ti. So evamassa vacanīyo: 'bhagavatā kho āvuso visuddhānaɱ pavāraṇā paññattā. Sace vatthu paññāyati, na puggalo, idāneva naɱ vadehī"ti.

[BJT Page 464]

30. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: 'suṇātu me bhante saṅgho, ayaɱ puggalo paññāyati, na vatthu. Yadi saṅghassa pattakallaɱ, puggalaɱ ṭhapetvā saṅgho pavāreyyā'ti. So evamassa vacanīyo: 'bhagavatā āvuso visuddhānañca 1- samaggānañca pavāraṇā paññattā. Sace puggalo, paññāyati, na vatthu, idāneva naɱ vadehī"ti.

31. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: 'suṇātu me bhante saṅgho. Idaɱ vatthu ca puggalo ca paññāyati. Yadi saṅghassa pattakallaɱ, vatthuñca puggalañca ṭhapetvā saṅgho pavāreyyā'ti. So evamassa vacanīyo: 'bhagavatā kho āvuso visuddhānañca samaggānañca pavāraṇā paññattā. Sace vatthu ca puggalo ca paññāyati, idāneva taɱ vadehī"ti. Pubbe ce bhikkhave, pavāraṇāya vatthu paññāyati, pacchā puggalo, kallaɱ vacanāya. Pubbe ce bhikkhave, [page 175] pavāraṇāya vatthu ca puggalo ca paññāyati, pacchā vatthu, kallaɱ vacanāya. Pubbe ce bhikkhave, pavāraṇāya vatthu ca puggalo ca paññāyati, tañce katāya pavāraṇāya ukkoṭeti. Ukkoṭanakaɱ pācittiya'nti".

32. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiɱ āvāse vassaɱ upagacchiɱsu. Tesaɱ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaɱ upagacchiɱsu: " mayaɱ tesaɱ bhikkhūnaɱ vassaɱ vutthānaɱ pavāraṇāya pavāraṇaɱ ṭhapessāmā"ti. Assosuɱ kho te bhikkhū "amhākaɱ kira sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaɱ upagatā "mayaɱ tesaɱ bhikkhūnaɱ vassaɱ vutthānaɱ pavāraṇāya pavāraṇaɱ ṭhapessāmā"ti. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaɱ ārocesuɱ.

33. "Idha pana bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiɱ āvāse vassaɱ upagacchanti. Tesaɱ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaɱ upagacchanti: "mayaɱ tesaɱ bhikkhūnaɱ vassaɱ vutthānaɱ pavāraṇāya pavāraṇaɱ ṭhapessāmā"ti. Anujānāmi bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuɱ 'kathaɱ mayaɱ tehi bhikkhūhi paṭhamataraɱ pavāreyyāmā'ti".

34. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taɱ āvāsaɱ āgacchanti, tehi bhikkhave, āvāsikehi bhikkhūhi lahuɱ lahuɱ sannipatitvā pavāretabbaɱ. Pavāretvā vattabbā: 'pavāritā kho mayaɱ āvuso. Yathāyasmantā maññanti, tathā kārontu'ti".

1. "Visuddhānaɱ" iti marammakkharapotthake na dissate

[BJT Page 466]

35. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaɱvihitā taɱ āvāsaɱ āgacchanti, tehi bhikkhave, āvāsikehi bhikkhūhi āsanaɱ paññapetabbaɱ. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipitabbaɱ. Paccugantavā pattacīvaraɱ paṭiggahetabbaɱ pānīyena pucchitabbā. 1Te saɱvikkhitvā 2nissīmaɱ gantvā pavāretabbaɱ. Pavāretvā vattabbā: 'pavāritā kho mayaɱ avuso, yathāyasmantā maññanti, tathā karontu'ti. Evañcetaɱ labhetha, iccetaɱ kūsalaɱ. No ce labetha,āvāsikena bhikkhave, bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā: 'suṇannu me āyasmantā āvāsikā, yadāyasmantānaɱ pattakallaɱ, idāni uposathaɱ kareyyāma. Patimokkhaɱ uddiseyyāma. [page 176] āgame kāḷe pavāreyyāmā'ti.

36. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū, evaɱ vadeyyu: 'sādhāvuso, idāneva no pavārethā'ti. Te evamassu vacanīyā: 'anissarā kho tumhe āvuso amhākaɱ pavāraṇāya. Na tāva mayaɱ pavāreyyāmā'ti.

37. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taɱ kāḷaɱ anuvaseyyuɱ, āvāsikena bhikkhave, bhikkhunā 3byattena paṭibalena āvāsikā bhikkhū ñāpetabbā: 'suṇantu me āyasmantā āvāsikā, yadāyasmantānaɱ pattakallaɱ, idāni uposathaɱ kareyyāma. Pātimokkhaɱ uddiseyyāma. Āgame juṇhe pavāreyyāmā'ti.

38. "Te ce bhikkhave, bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū, evaɱ vadeyyuɱ: 'sādhāvuso, idāneva no pavārethā'ti. 4- Te evamassu vacanīyā: 'anissarā kho tumhe āvuso amhākaɱ pavāraṇāya. Na tāva mayaɱ pavāreyyāmā'ti.

39. "Te ce bhikkhave, bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaɱ anuvaseyyuɱ, tehi bhikkhave, bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāreyyāmā'ti.

40. "Tehi ce bhikkhave, bhikkhuhi pavāriyamāne gilāno agilānassa pavāraṇaɱ ṭhapeti. So evamassa vacanīyo: 'āyasmā kho gilāno; gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāva arogo hosi. Ārogo ākaṅkhamāno codessasī'ti. Evaɱ ce vuccamāno codeti, anādariye pācittiyaɱ.

1. "Paripucchitabbā" machasaɱ
2. "Vikkhipāpetvā"ti ekacce, ācikkhitvā "ti aññe
3. "Āvāsikena bhikkhunā" machasaɱ to vi ma nu pa
4. "Pavāreyyāthāti" machasaɱ

[BJT Page 468]

41. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne agilāno gilānassa pavāraṇaɱ ṭhapeti, so evamassa vacanīyo: 'ayaɱ kho āvuso bhikkhu gilāno. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāvayaɱ bhikkhu arogo hoti. Ārogaɱ ākaṅkhamāno codessasī'ti. Evañce vuccamāno codeti, anādariye pācittiyaɱ.

42. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaɱ ṭhapeti, so evamassa vacanīyo: 'āyasmantā kho gilānā. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāva arogā hotha. Ārogo arogaɱ ākaṅkhamāno codessasī'ti. Evaɱ ce vuccamāno codeti, anādariye pācittiyaɱ.
43. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaɱ ṭhapeti. Ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā 1- yathādhammaɱ kārāpetvā saṅghena pavāretabba"nti.

44. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā [page 177] bhikkhū kosalesu janapadesu aññatarasmiɱ āvāse vassaɱ upagacchiɱsu. Tesaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ viharataɱ aññataro phāsuvihāro adhigato hoti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "amhākaɱ kho samaggānaɱ sammodamānānaɱ avivādamānānaɱ viharataɱ aññataro phāsuvihāro adhigato. Sace mayaɱ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaɱ pakkameyyuɱ. Evaɱ mayaɱ imamhā phāsuvihārā paribāhirā bhavissāma. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaɱ ārocesuɱ.

45.
Idha pana bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiɱ āvāse vassaɱ upagacchanti, tesaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ viharataɱ aññataro phāsuvihāro adhigato hoti. Tatra ce bhikkhūnaɱ evaɱ hoti: "amhākaɱ kho samaggānaɱ sammodamānānaɱ avivādamānānaɱ viharataɱ aññataro phāsuvihāro adhigato. Sace mayaɱ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaɱ pakkameyyuɱ. Evaɱ mayaɱ imamhā phāsuvihārā paribāhirā bhavissāmā'ti.

1. "Samanubhāsitvā" iti ekaccesu sihalakkharapotthakesu ca marammakkhara potthake ca na dissate.

[BJT Page 470]

46. "Anujānāmi bhikkhave, tehi bhikkhūhi pavāraṇāsaṅgahaɱ kātuɱ. Evañca pana bhikkhave, kātabbo: sabbeheva ekajjhaɱ sannipatitabbaɱ. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

47. "Suṇātu me bhante saṅgho amhākaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ viharataɱ aññataro phāsuvihāro adhigato. Sace mayaɱ idāni pavāressāma, siyāpi bhikkhu pavāretvā cārikaɱ pakkameyyuɱ. Evaɱ mayaɱ imamhā phāsuvihārā paribāhirā bhavissāma. Yadi saṅghassa pattakallaɱ, saṅgho pavāraṇāsaṅgahaɱ kareyya. Idāni uposathaɱ kareyya. Pātimokkhaɱ uddiseyya. Āgame 1- komudiyā cātumāsiniyā pavāreyya. Esā ñatti"

48. "Suṇātu me bhante saṅgho amhākaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ viharataɱ aññataro phāsuvihāro adhigato. Sace mayaɱ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaɱ pakkameyyuɱ. Evaɱ mayaɱ imamhā phāsuvihārā paribāhirā bhavissāma. Saṅgho pavāraṇāsaṅgahaɱ karoti, idāni uposathaɱ karissati, pātimokkhaɱ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. Yāssāyasmato khamati pavāraṇāsaṅghahassa karaṇaɱ. Idāni uposathaɱ karissati, pātimokkhaɱ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. So tuṇhassa yassa nakkhamati, so bhāseyya"

49. "Kato saṅghena pavāraṇāsaṅgaho idāni uposathaɱ karissati, pātimokkhaɱ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. 'Khamati saṅghassa tasmā tuṇhi evametaɱ dhārayāmī"ti.

50. "Tehi ce bhikkhave, bhikkhūhi kate pavāraṇāsaṅgahe aññataro bhikkhu evaɱ vadeyya: 'icchāmahaɱ āvuso janapadacārikaɱ pakkamituɱ, atthi me janapade karaṇiya'nti. So evamassa vacanīyo: 'sādhāvuso, pavāretvā gacchāhī'ti.

51. "So [page 178] ce bhikkhave, bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaɱ ṭhapeti. So evamassa vacanīyo: 'anissaro kho me tvaɱ āvuso pavāraṇāya. Na tāvāhaɱ pavāressāmi'ti. Tassa ce bhikkhave, bhikkhuno pavārayamānassa aññataro bhikkhū pavāraṇaɱ ṭhapeti 2ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā yathādhammaɱ kārāpetabbā.

1. "Āgame juṇahe" machasaɱ
2. "Ṭhapeti tassa bhikkhuno" machasaɱ to vi [PTS] ja vi to vi

[BJT Page 472]

52. "So ce bhikkhave, bhikkhu janapade taɱ karaṇīyaɱ tīretvā punadeva antokomudiyā cātumāsiniyā taɱ āvāsaɱ āgacchati, tehi ce bhikkhave, bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaɱ ṭhapeti, so evamassa vacanīyo: 'anissaro kho me tvaɱ āvuso pavāraṇāya, pavārito aha'nti. Tehi ce bhikkhave, bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaɱ ṭhapeti, ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā yathādhammaɱ kārāpetvā saṅghena pavāretabba"nti.

Pavāraṇakkhandheko niṭṭhito catuttho

Tassa uddānaɱ: -

1. Vassaɱ vutthā kosalesu āgamma 1- santhudassanaɱ, 2-
Aphāsu 3- pasusaɱvāsaɱ aññamaññānulomatā.

2. Pavārentāsane 4- dve ca kammaɱ 5- gilānañātakā,
Rājā corā ca dhuttā ca bhikkhūpaccatthikā tathā.

3. Pañca catu tayo dveko āpanno vemati sarī,
Sabbo saṅgho vematiko bahu samā ca 6- thokikā.

4. Āvāsikā cātuddaso 7- liṅgasaɱvāsakā ubho,
Gantabbaɱ na nisinnāya 8- chandadāne pavāraṇā 9-

5. Savarehi khepitā megho antarā ca pavāraṇā,
Na karonti 10- puramhākaɱ 11- aṭṭhapitā ca bhikkhuno.

6. Kimhi cāti 12- katamañca diṭṭhena sutasaɱkayā 13-,
Codako cuditako ca thullaccaya 14- vatthu bhaṇḍanaɱ, 15-
Pavāraṇā 16- saṅgaho ca anissaro pavārayeti 17-

Immahi khandhake vatthu chacattārisā.

1. "Agamuɱ" machasaɱ 2. "Satthuɱ dassanaɱ" a vi 3. "Aphāsuɱ" machasaɱ 4. "Pavārentā paṇāmañca" machasaɱ "paṇāme ca" [PTS]
5. "Kamma" to vi ma nu pa 6. "Bahusamāna" a vi to vi ja vi
7. "Cātuddasa" machasaɱ "catuddasā" [P T S] to vi
8. "Nisinnāya" to vi ma nu pa 9. "Chandadāna pavāraṇā" itipi
10. "Na icchanti" machasaɱ 11. "Punamhākaɱ" ma nu pa to vi
12. "Kimahicāti" machasaɱ 13. "Sutasaɱkāya" machasaɱ
14. "Thullaccayaɱ" a vi machasaɱ ja vi 15. "Thullaccayaɱca bhaṇḍanaɱ" nu pa to vi 16. "Pavāraṇassa" ma nu pa to vi 17. "Pavāreti" ma nu pa to vi "pavāraṇā" ja vi

[BJT Page 474]

Cammakkhandhakaɱ

[page 179]
1. Tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakuṭe pabbate. Tena kho pana samayena rājā māgadho seniyo bimbisāro asītiyā gāmasahassesu issariyādhipaccaɱ rajjaɱ kāreti. 1- Tena kho pana samayena campāyaɱ soṇo nāma koḷivīso seṭṭhiputto sukhumāḷo hoti. Tassa pādatalesu lomāni jātāni honti. Atha kho rājā māgadho seniyo bimbisāro tāni asītigāmikasahassāni sannipātāpetvā kenacideva karaṇīyena soṇassa koḷīvīsassa sannike dutaɱ pāhesi: "āgacchatu soṇo icchāmi soṇassa āgata"nti.

2. Atha kho soṇassa koḷivīsassa mātāpitaro soṇaɱ koḷivīsaɱ etadavocuɱ: "rājā te tāta. Soṇa, pāde dakkhitukāmo. Mā kho tvaɱ tāta, soṇa, yena rājā tena pāde abhippasāreyyāsi. Rañño purato pallaṅkena nisīda. Nisinnassa te rājā pade dakkhissatī"ti.

3. Atha kho soṇaɱ koḷivīsaɱ sivikāya ānesuɱ. Atha kho soṇo koḷivīso yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ abhivādetvā rañño purato pallaṅkena nisīdi. Addasā kho rājā māgadho seniyo bimbisāro soṇassa koḷivīsassa pādatalesu lomāni jātāni.

4. Atha kho rājā māgadho seniyo bimbisāro tāni asīti gāmikasahassāti diṭṭhadhammike atthe anusāsitvā uyyojesi. "Tumhe khavattha bhaṇe. Mayā diṭṭhadhammike atthe anusiṭṭhā. 2Gacchatha taɱ bhagavantaɱ payirupāsatha. So no bhagavā samparāyike atthe anusāsissatī"ti. Atha kho tāni asītigāmikasahasasāni yena gijjhakuṭo pabbato tenupasaṅkamiɱsu.

5. Tena kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko hoti. Atha kho tāni asītigāmikasahassāni yenāyasmā sāgato tenupasaṅkamiɱsu. Upaṅkamitvā āyasmantaɱ sāgataɱ [page 180] etadavocuɱ: "imāni bhante, asītigāmikasahassāni idhūpasaṅkantāni bhagavantaɱ dassanāya. Sādhu mayaɱ bhante, labheyyāma bhagavantaɱ dassanāyā"ti. Tena hi tumhe āyasmanto muhuttaɱ idheva tāva hotha, yāvāhaɱ bhagavantaɱ paṭivedemī"ti.
6. Atha kho āyasmā sāgato tesaɱ asītiyā gāmikasahassānaɱ purato pekkhamānānaɱ pāṭikāya nimmujjitvā bhagavato purato ummujjitvā bhagavantaɱ etadavoca: "imāni bhante, asīti gāmikasahasasāni idhupasaṅkantāni bhagavantaɱ dassanāya yassadāni bhante, bhagavā kālaɱ maññatī"ti.

1. "Karoti" to vi a vi ma nu pa
2. "Anusāsitā" machasaɱ

[BJT Page 476]

7. "Tena hi tvaɱ sāgata, vihārapacchāyāyaɱ āsanaɱ paññapehi"ti. "Evaɱ bhante"ti. Kho āyasmā sāgato bhagavato paṭissuṇitvā pīṭhaɱ gahetvā bhagavato purato nimmujjitvā tesaɱ asītiyā gāmikasahassānaɱ purato pekkhamānānaɱ pāṭikāya ummujjitvā vihārapacchāyāyaɱ āsanaɱ paññapesi. 1-

8. Atha kho bhagavā vihārā nikkhamitvā vihārapacchāyāyaɱ paññatte āsane nisīdi. Atha kho nāni asītigāmikasahassāni yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

9. Atha kho tāni asitigāmikasahassani āyasmantaɱyeva sāgataɱ samannāharanti. No tathā bhagavantaɱ. Atha kho bhagavā tesaɱ asītiyā gāmikasahasasānaɱ cetasā ceto parivitakkamaññāya āyasmantaɱ sāgataɱ āmantesi: "tena hi tvaɱ sāgata, bhiyyosomattāya uttarimanussa dhammaɱ 2- iddhipāṭihāriyaɱ dassehī"ti. "Evaɱ bhante"ti. Kho āyasmā sāgato bhagavato paṭissuṇitvā vehāsaɱ abbhuggantvā ākāse antalikkhe caṅkamatipi, tiṭṭhatipi, nisīdatipi, seyyampi kappeti, dhūpāyatipi, 3pajjalatipi, antaradhāyatipi.

10. Atha kho āyasmā sāgato ākāse antalikkhe anekavihitaɱ uttarimanussadhammaɱ iddhipāṭihāriyaɱ dassetvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavoca: "satthā me bhante, bhagavā. Sāvako'hamasmi. Satthā me bhante, bhagavā sāvako'hamasmi.

11. Atha kho tāni asītigāmikasahassāni "accariyaɱ vata bho! Abbhutaɱ vata bho! Sāvako hi nāma evaɱ mahiddhiko bhavissati. Evaɱ mahānubhāvo. Aho nūna satthā"ti. Bhagavantaɱyeva samannāharanti. No tathā āyasmantaɱ sāgataɱ.

12. Atha kho bhagavā tesaɱ asitiyā gāmikasahassānaɱ cetasā ceto parivitakkamaññāya ānupubbikathaɱ kathesi. Seyyathīdaɱ - dānakathaɱ silakathaɱ [page 181] saggakathaɱ kāmānaɱ ādinavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi.

13. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā - taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya, evameva tesaɱ asītiyā gāmikasahassānaɱ tasmiɱ yeva āsane virajaɱ vitamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhammaɱ"nti.
1. "Paññāpeti" machasaɱ 2. "Uttarimanussadhammaɱ" sī mu
3. "Dhumāyatipi" machasaɱ " padhupāyatipi" si.

[BJT Page 478]

14. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇa vicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaɱ etadavocuɱ: "abhikkantaɱ bhaneta, abhikkantaɱ bhante, seyyathāpi bhante, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, muḷhassa vā maggaɱ ācikkheyya, anandhakāre vā telapajjotaɱ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti. Evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaɱ bhante, bhagavantaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjategge pāṇupete saraṇaɱ gate"ti.

15. Atha kho soṇassa koḷivisassa etadahosi: "yathā yathā kho ahaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Yannunāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nati.

16. Atha kho tāni asiti gāmikasahassāni bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. Atha kho soṇo koḷivīso acirapakkantesu tesu asītiyā gāmikasahassesu yena bhagavā tenupasaṅkami. Upasaṅkamitavā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho soṇo koḷivīso bhagavantaɱ etadavoca: "yathā yathāhaɱ bhante, bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ bhante, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Pabbājetu maɱ bhante, bhagavā"ti. Alattha kho soṇo koḷivīso bhagavato santike pabbajjaɱ alattha upasampadaɱ

17. Acirūpasampanno [page 182] ca panāyasmā soṇo sitavane viharati. Tassa accāraddhaviriyassa caṅkamato pādā bhijjiɱsu. Caṅkamo lohitena phuṭṭho hoti. Seyyathāpi gavāghātanaɱ

18. Atha kho āyasmato soṇassa rahogatassa patisallinassa evaɱ cetaso parivitakko udapādi: "ye kho keci bhagavato sāvakā āraddhaviriyā viharanti. Ahaɱ tesaɱ aññataro. Atha ca pana me na anupādāya āsavehi cittaɱ vimuccati. Saɱvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituɱ. Puññāni ca kātuɱ. Yannūnāhaɱ hināyāvattitvā bhoge ca bhuñjeyyaɱ. Puññāni ca kareyya"nti.

19. Atha kho bhagavā āyasmato soṇassa cetasā ceto parivitakka maññāya seyyathāpi nāma balavā puriso sammiñajitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evameva gijjhakuṭe pabbate antarahito sītavane pāturahosi.

[BJT Page 480]

20. Atha kho bhagavā sambahulehi bhikkhūhi saddhiɱ senāsanacārikaɱ āhiṇḍanto yenāyasmato soṇassa caṅkamo tetanupasaṅkami. Addasā kho bhagavā āyasmato soṇassa caṅkamaɱ lohitena phuṭṭhaɱ. Disvāna bhikkhū āmantesi: "kassa khvāyaɱ bhikkhave, caṅkamo lohitena phuṭṭho. Seyyathāpi gavāghātana"nti. "Āyasmato bhante, soṇassa accāraddha viriyassa caṅkamato pādā bhijjiɱsu. Tassāyaɱ caṅkamo lohitena phuṭṭho. Seyyathāpi gavāghātana"nti.

21. Atha kho bhagavā yenāyasmato soṇassa vihāro tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho soṇo bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ soṇaɱ bhagavā etadavoca: "nanu te soṇa, rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: 'ye kho keci bhagavato sāvakā accāraddhaviriyā viharanti, ahaɱ tesaɱ aññataro. Atha ca pana me na anupādāya āsavehi cittaɱ vimuccati. Saɱvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñajituɱ puññāni ca kātuɱ. Yannūnāhaɱ hināyāvattitvā bhoge ca bhuñjeyyaɱ. Puññāni ca kareyya"nti. "Evaɱ bhante"ti.

22. "Taɱ kimmaññasi soṇa, kusalo tvaɱ pubbe agārikabhuto viṇāya tantissare?"Ti. "Evaɱ bhante, "ti. "Taɱ kimmaññasi soṇa, yadā te viṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiɱ samaye saravatī vā hoti kammaññā vā?"Ti. "No hetaɱ bhante"ti. "Taɱ kimmaññasi soṇa, yadā te viṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiɱ samaye saravati vā hoti kammaññā vā?"Ti. "No hetaɱ bhante"ti. "Taɱ kimmaññasi soṇa, yadā te vīṇāya tantiyo neva accāyatā honti nātisithilā, same guṇe patiṭṭhitā, api nu te vīṇā tasmiɱ samaye saravatī vā hoti kammaññā vā?"Ti. "Evaɱ bhante"ti.

23. "Evameva kho soṇa, accāraddhaviriyaɱ uddhaccāya saɱvattati. [page 183] atilīnaviriyaɱ kosajjāya saɱvattati. Tasmātiha tvaɱ soṇa, viriyasamataɱ 1- adhiṭṭhaha. Indriyānañca samataɱ 2paṭivijjha. Tattha ca nimittaɱ gaṇhāhī"ti. "Evaɱ bhante"ti. Kho āyasmā soṇo bhagavato paccassosi.

24. Atha kho bhagavā āyasmantaɱ soṇaɱ iminā ovādena ovaditvā seyyathāpi nāma balavā puriso sammiñajitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñejayya, evameva sītavane āyasmato soṇassa pamukhe antarahito gijjhakūṭe pabbate pāturahosi.

1. "Viriyasamathaɱ" ja vi 2. "Indrayānañca samathaɱ" ja vi

[BJT Page 482]

25. Atha kho āyasmā soṇo aparena samayena viriyasamataɱ adhiṭṭhāsi. Indriyānañca samataɱ paṭivijjhi. Tattha ca nimittaɱ aggahesi. Atha kho āyasmā soṇo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadve agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyā"ti. Abbhaññāsi. 1Aññataro ca panāyasmā soṇo arahataɱ ahosi.

26. Atha kho āyasmato soṇassa arahattaɱ pattassa etadahosi: "yannūnāhaɱ bhagavato santike aññaɱ byākareyya"nti. Atha kho āyasmā soṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmā soṇo bhagavantaɱ etadavoca:

27. "Yo so bhante, bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇiyo ohitabhāro anuppattasadattho parikkhīṇabhavasañño jano sammadaññā vimutto, so cha ṭhānāni adhīmutto hoti. Nekkhammādhi mutto hoti. Pavivekādhimutto hoti. Abyāpajjhādhimutto hoti. Upādānakkhayādhimutto hoti. Taṇhakakhayādhimutto hoti. Asammohādhimutto hoti.

28. "Siyā kho pana bhante idh'ekaccassa āyasmato evamassa: 'kevalaɱ saddhāmattakaɱ nūna ayamāyasmā nissāya nekkhammādhimutto'ti. Na kho panetaɱ bhante, evaɱ daṭṭhabbaɱ khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano 2asamanupassanto katassa vā paticayaɱ, khayā rāgassa vītarāgattā nekkhammādhimutto hoti. Khayā mohassa vītamohattā nekkhammādhimutto hoti.

29. "Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'lābhasakkārasilokaɱ nūna āyasmā nikāmayamāno [page 184] pavivekādhimutto'ti. Na kho panetaɱ bhante, evaɱ daṭṭhabbaɱ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaɱ, khayā rāgassa vitarāgattā nekkhammādhimutto hoti. Khayā dosassa vitadohattā pavivekādhimutto hoti. Khayā mohassa vītamohattā pavivekādhīmutto hoti.

1. "Abhiññāsi" machasaɱ
2. "Karaṇīyamattānaɱ" sī mu machasaɱ "karaṇiyaɱ attano" aɱguttarapāḷī
.
[BJT Page 484]

30. "Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'silabbataparāmāsaɱ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaɱ evaɱ daṭṭhabbaɱ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaɱ,khayā rāgassa vītarāgattā abyāpachajhādhimutto hoti.Khayā dosassa pe khayā mohassa vitarāgattā abyāpajjhādhimutto hoti. Khayā dohassa vitadosattā abyāpajjhādhimutto hoti.

"Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'silabbataparāmāsaɱ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaɱ evaɱ daṭṭhabbaɱ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaɱ, khayā rāgassa vitarāgattā upadānakkhayādhimutto hoti. Khayā mohassa vitamohattā upadānakkhayādhimutto hoti.

"Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'silabbataparāmāsaɱ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaɱ evaɱ daṭṭhabbaɱ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaɱ, khayā rāgassa vitarāgattā taṇhākkhādhimutto hoti. Khayā dosassa vitadohattā taṇhakkhayādhimutto hoti.

"Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'silabbataparāmāsaɱ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaɱ evaɱ daṭṭhabbaɱ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaɱ, khayā rāgassa vitarāgattā asammohādhimutto hoti. Khayā dosassa vitadosattā asammohādhimutto hoti.

31. "Evaɱ sammā vimuttacittassa bhante, bhikkhuno bhusā cepi cakkhu viññayyo rūpā cakkhussa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissīkatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati.

Bhusā cepi sotaviññayyā saddā sotassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissīkatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati.
Bhusā cepi ghāṇaviññayyā gandhā ghāṇassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissīkatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati.
Bhusā cepi jivhāviññayyā rasā jivhassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissīkatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati.
Bhusā cepi kāyaviññayyā phoṭṭhabbā kāyassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissikatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati.
Bhusā cepi manoviññayyā dhammā manassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissikatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati. 32. "Seyyathāpi bhante, selo pabbato acchiddo asusiro ekaghano, puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naɱ saṅkampeyya. Na sampakampeyya. Na sampavedheyya. Pacchimāya cepi disāya āgaccheyya. Bhusā vātavuṭṭhi, neva naɱ saṅkampeyya. Na sampakampeyya. Na sampavedheyya. Pacchimāya cepi disāya āgaccheyya. Bhusā vātavuṭṭhi uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naɱ saṅkampeyya na sampakampeyya. Na sampavedheyya pacchimāya cepi disāya āgaccheyya. Bhusā vātavuṭṭhi dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naɱ saṅkampeyya. Na sampakampeyya. Na sampavedheyya. Evameva bhante, evaɱ sammā vimuttacittassa bhikkhuno bhusā cepi cakkhu cakkhuviññayyā rūpā cakkhussa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissīkatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati. Bhusā cepi sotaviññayyā saddā sotassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissikatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati. Bhusā cepi ghāṇaviññayyā gandhā ghāṇassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissīkatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati. Bhusā cepi jivhāviññayyā rasā jivhassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissīkatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati. Bhusā cepi kāyaviññayyā phoṭṭhabbā kāyassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissīkatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati. Bhusā cepi manoviññayyā dhammā manassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti. Amissikatamevassa cittaɱ hoti ṭhitaɱ ānejjappattaɱ. Vayañcassānupassati"ti.

[BJT Page 486]

33. "Nekkhammaɱ adhimuttassa pavivekañca cetaso,
Abyāpajjhādhimuttassa upādānakkhayassa ca;
[page 185] taṇhakkhayādhimuttassa asammohañca cetaso, disvā ayātanuppādaɱ sammā cittaɱ vimuccati.

34. Tassa sammā vimuttassa santacittassa bhikkhuno,
Katassa paticayo natthi karaṇīyaɱ na vijjati.

35. Selo yathā ekaghano vātena na samīrati,
Evaɱ rūpā rasā saddā gandhā phassā ca kevalā;
Iṭṭhā dhammā aniṭṭhā ca na ppavedhenti tādino,
Ṭhitaɱ cittaɱ vippamuttaɱ vayañcassānupassatī"ti.

36. Atha kho bhagavā bhikkhu āmantesi: "evaɱ kho bhikkhave, kulaputtā aññaɱ vyākaronti. Attho ca vutto. Attā ca anupanīto. Atha ca panidhekacce moghapurisā hasamānakā 1maññe aññaɱ vyākaronti. Te pacchā vighātaɱ āpajjantī"ti.

37. Atha kho bhagavā āyasmantaɱ soṇaɱ āmantesi: "tvaɱ kho'si soṇa, sukumālo. Anujānāmi te soṇa, phakapalāsikaɱ upāhana"nti. "Ahaɱ kho bhante, asītisakaṭavāhe hiraññaɱ ohāya agārasmā anagāriyaɱ pabbajito sattahatthikañca aṇikaɱ. Athāhaɱ bhante, phakapalāsikaɱ ce upāhanaɱ pariharissāmi, 2- tassa me bhavissanti cattāro: 'soṇo koḷivīso asītisakaṭavāhe hiraññaɱ ohāya āgarasmā anagāriyaɱ pabbajito sattahatthikañca aṇikaɱ. So dānāyaɱ phakapalāsikāsu upāhanāsu satto'ti. Sace bhagavā bhikkhusaṅghassa anujānissati, ahampi paribhuñjissāmi. No ce bhagavā bhikkhusaṅghassa anujānissati, ahampi na paribhuñjissāmi"ti.

38. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, phakapalāsikaɱ upāhanaɱ na bhikkhave, diguṇā upāhanā dharetabbā. Na tiguṇā upāhanā dharetabbā na gaṇaṅgaṇupāhanā 3- dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

39. Tena kho pana samayena chabbagigayā bhikkhu sabbanīlikā 4upāhanāyo dhārenti. Sabbapītikā 5- upāhanāyo dhārenti. Sabbalohitikā 6- upāhanāyo dhārenti. Sabbamañjeṭṭhikā 7upāhanāyo dhārenti. Sabbakaṇhā 8upāhanāyo dhārenti. Sabbamhāraṅgarattā upāhanāyo dhārenti. Sabbamahānāmarattā upāhanāyo dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti.
1 1. "Hasamānakaɱ" machasaɱ [PTS] ma nu pa to vi "hasamānā" aṭṭhakathā
2. "Athāhaɱ bhante ekapalāsikaɱ ce upāhanaɱ pariharissamī" ti sīhalakkharapotthakesu na dissate marammarakkhara potthake "upāhanaɱ" na dissate
3. "Guṇaɱguṇūpāhanā" machasaɱ
4. "Sabbanīlikāyo" a vi ma nu pā to vi ja vi
5. "Sabbāpītikāyo" ma nu pa a vi to vi ja vi
6. "Sabbalohitikāyo" ma nupa a vi to vi ja vi
7. "Mañjeṭṭhikāyo" ma nu pa a vi to vi ja vi "mañjiṭṭhikā" machasaɱ ma nu pa aṭṭhakathā
8. "Sabbakaṇhāyo" ma nu pa a vi to vi ja vi.

[BJT Page 488]

40. Bhagavato etamatthaɱ ārocesuɱ: "na bhikkhave, sabbanīlikā upāhanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti. "Na bhikkhave, sabbapītikā upāhanā dhāretabbā. Na sabbalohitikā upāhanā dhāretabbā. Na sabbamañjeṭṭhikā upāhanā dharetabbā. Na sabbakaṇhā upāhanā dharetabbā. Na sabbamahāraṅgarattā upāhanā dharetabbā. Na sabbamahānāmarattā upāhanā dharetabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

41. Tena kho pana samayena chabbaggiyā [page 186] bhikkhū nīlakavaṭṭikā 1upāhanāyo dhārenti. - Pe - pītakavaṭṭhikā upāhanāyo dhārenti. Lohitavaṭṭikā upāhanāyo dhārenti. Mañjeṭṭhikavaṭṭhikā upāhanāyo dhārenti. Kaṇhavaṭṭhikā upāhanāyo dhārenti. Mahāraṅgarattavaṭṭikā upāhanāyo dhārenti. Mahānāmarattavaṭṭikā upāhanāyo dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti.

42. Bhagavato etamatthaɱ ārocesuɱ: "na bhikkhave, nīlakavaṭṭikā upāhānā dhāretabbā. - Pe - na pītakavaṭṭikā upāhanā dhāretabbā. Na lohitakavaṭṭikā upāhanā dharetabbā. Na mañjeṭṭhikavaṭiṭikā upahānā dhāretabbā. Na kaṇhakavaṭṭikā upahanā dhāretabbā. Na mahāraṅgarattavaṭiṭikā upāhanā dharetabbā. Na mahānāmarattatavaṭṭikā upāhanā dharetabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.
43. Tena kho pana samayena chabbaggiyā bhikkhu khallikabaddhā 2upāhanāyo dhārenti. - Pe - puṭabaddhā upāhanāyo dhārenti. Pāḷiguṇṭhimā upāhanāyo dhārenti. Tulapuṇṇikā 3upāhanāyo dhārenti. Tittirapattikā upāhanāyo dhārenti. Meṇḍavisāṇavaṭṭikā 4- upāhanāyo dhārenti. Ajavisāṇavaṭṭikā 5- upāhanāyo dhārenti. Vicchikāḷikā upāhanāyo dhārenti. Morapiñajaparisibbitā 6- upāhanāyo dhārenti. Citrā upāhanāyo dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti.

44. Bhagavato etamatthaɱ ārocesuɱ: "na bhikkhave, khallikabaddhā upāhānā dharetabbā. - Pe - na puṭabaddhā upāhanā dhāretabbā. Na pāḷiguṇṭhimā upāhanā dharetabbā. Na tulapuṇṇikā upahānā dhāretabbā. Na tittirapattikā upahanā dhāretabbā. Na meṇḍavisāṇavaṭiṭikā upāhanā dharetabbā. Na ajavisāṇavaṭṭikā upāhanā dhāretabbā. Na vicchikāḷikā upahanā dhāretabbā. Na morapiñjaparisibbitā upāhanā dhāretabbā. Na citrā upahanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

1. "Nīlakavaddhikā" machasaɱ ettha pitakādisu ca sabbattha vadadhikā'ti dissate.
2. "Khallakabandhā" machasaɱ [PTS] ma nu pa ja vi to vi
3. "Tulapaṇaṇikā" to vi 4 - 5 "baddhikā" sī mu "bandhikā" [PTS]
5. "Ajavisāṇavaddhikā" aṭṭhakathā 6. "Morapicchaparisibbitā" ma cha saɱ

[BJT Page 490]

45. Tena kho pana samayena chabbaggiyā bhikkhu sihacammaparikkhaṭā upāhānāyo dhārenti. - Pe - vyagghacammaparikkhaṭā upāhanāyo dhārenti. Dipicammaparikkhaṭā upāhanāyo dhārenti. Ajinacammaparikkhaṭā upahānāyo dhārenti. Uddacammaparikkhaṭā upahanāyo dhārenti. Majjāracammaparikkhaṭā upāhanāyo dhārenti. Kāḷakacammaparikkhaṭā upāhanāyo dhārenti. Ulukacammaparikkhaṭā 1- upahanāyo dhārenti. Manussā ujjhāyanti khiyanti vipācanti: "seyyathāpi gihi kāmabhogino"ti.
46. Bhagavato etamatthaɱ ārocesuɱ: "na bhikkhave, sihacammaparikkhaṭā upāhānā dhāretabbā. - Pe - na vyagghacammaparikkhaṭā upāhanā dhāretabbā. Na dipicammaparikkhaṭā upāhanā dhāretabbā. Na ajinacammaparikkhaṭā upahānā dhāretabbā. Na uddacammaparikkhaṭā upahanā dhāretabbā. Na majjāracammaparikkhaṭā upāhanā dhāretabbā. Na kāḷakacammaparikkhaṭā upāhanā dhāretabbā. Na ulukacammaparikkhaṭā upahanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

47. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya rājagahaɱ piṇḍāya pāvisi aññatarena bhikkhunā pacchāsamanena. Atha kho so bhikkhu khañjamāno bhagavantaɱ piṭṭhito piṭṭhito anubandhī.

48. Addasā kho aññataro upāsako gaṇaṅgaṇupāhanaɱ 2ārohitvā bhagavantaɱ duratova āgacchantaɱ disvāna upāhanā orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taɱ bhikkhuɱ abhivādetvā etadavoca: "kissa bhante, ayyo khañjati"ti. "Pādā me āvuso phalitā"ti. 3- "Handa bhante, upāhanāyo"ti. [page 187] "alaɱ āvuso paṭikkhittā. Bhagavatā gaṇaṅgaṇupāhanā"ti. "Gaṇhāhetā bhikkhu upāhanāyo"ti.

49. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi: "anujānāmi bhikkhave, omukkaɱ gaṇaṅgaṇupāhanaɱ. Na bhikkhave, navā gaṇaṅgaṇupāhanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

50. Te na kho pana samayena bhagavā ajjhokāse anupāhano caṅkamati. "Satthā anupāhano caṅkamati"ti. Therāpi bhikkhu anupāhanā caṅkamanti.

51. Chabbaggiyā bhikkhu satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamanti. Ye te bhikkhu appicchā. Te ujjhāyanti, khiyanti, vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhu satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantī"ti.

52. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, chabbaggiyā bhikkhu satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantī?"Ti. "Saccaɱ bhagavā"

1. "Luvakacamma parikkhaṭā" machasaɱ 2. "Gaṇaṅgaṇupāhanā" ma nu pa a vi ja vi to vi 2. "Guṇaṅguṇupāhanā" machasaɱ 3. "Phālitāti" sī mu.

[BJT Page 492]

53. "Vigarahi buddho bhagavā "kathaɱ hi nāma te bhikkhave, moghapurisā satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamissanti? Imehi nāma bhikkhave, gihī kāma bhogino odātavasanā 1- abhijīvanikassa sippassa kāraṇā ācariyesu sagāravā sappatissā 2sabhāgavuttikā viharissanti. Idha kho taɱ bhikkhave, sobhetha, yaɱ tumhe evaɱ svākkhāte dhammavinaye pabbajitā samānā ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu agāravā appatissā asabhāgavuttikā vihareyyātha?

54. Netaɱ bhikkhave, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena caṅkamitabbaɱ. Yo caṅkameyya, āpatti dukkaṭassa. Na bhikkhave, 3- ajjhārāme upāhanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

55. Tena kho pana samayena aññatarassa bhikkhuno pādakhīlābādho hoti. Bhikkhū taɱ bhikkhuɱ 4- pariggahetvā uccārampi passāvampi nikkhāmenti. Addasā kho bhagavā senāsanacārikaɱ āhiṇḍanto te bhikkhū taɱ bhikkhuɱ pariggahetvā [page 188] uccārampi passāvampi nikkhāmente disvāna yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: "kiɱ imassa bhikkhave, bhikkhuno ābādho"ti. "Imassa bhante āyasmato pādakhīlābādho. Imaɱ mayaɱ pariggahetvā uccārampi passāvampi nikkhāmemā"ti.

56. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yassa pādā vā dukkhā, pādā vā elitā, pādakhīlo vā ābādho, 5upāhanaɱ dharetu"nti.

57. Tena kho pana samayena bhikkhū adhotehi pādehi mañcampi pīṭhampi abhiruhanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave, 'idāni mañcaɱ vā pīṭhaɱ vā abhiruhissāmī ti upāhanaɱ dharetu"nti.

58. Tena kho pana samayena bhikkhū rattiyā uposathaggampi sannisajjampi gacchantā andhakāre khāṇumpi kaṇṭakampi akkamanti. Pādā dukakhā honti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, ajjhārāme upāhanaɱ dharetuɱ ukkaɱ padīpaɱ kattaradaṇḍa"nti.

1. "Gihī odātavatthavasanā" machasaɱ 2. "Sappatissavā" sī mu
3. "Na ca bhikkhave" machasaɱ [PTS 4.] "Taɱ bhikkhuɱ machasaɱ
5. "Pādakhīlābādho vā" si
[BJT Page 494]

60. Tena kho pana samayena chabbaggiyā bhikkhū rattiyā paccūsasamayaɱ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse vaṅkamanatti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaɱ tiracchānakathaɱ kathentā - seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ antakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ sūratathaɱ visikhākathaɱ kumhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā, kīṭakampi akkamitvā mārenti, bhikkhūpi samādhimhā cāventi.

61. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū rattiyā paccūsasamayaɱ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse vaṅkamissanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaɱ tiracchānakathaɱ kathentā - seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ antakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ sūratathaɱ visikhākathaɱ kumhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā, kīṭakampi akkamitvā mārenti, bhikkhūpi [page 189] samādhimhā cāvessanti"ti.

62. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, chabbaggiyā bhikkhū rattiyā paccūsasamayaɱ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse caṅkamanatti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaɱ tiracchānakathaɱ kathentā - seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ antakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ sūrakathaɱ visikhākathaɱ kumhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā?, Kīṭakampi akkamitvā mārenti, bhikkhūpi samādhimhā cāventi?"Ti. "Saccaɱ bhagavā"
63. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave, tesaɱ moghapurisānaɱ ananulomikaɱ appanirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇiyaɱ. Kathaɱ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaɱ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaɱ upanāmessanti? Upari pāniyepi uttiṭṭhapattaɱ upanāmessanti? Sāmaɱ sūpampi odanampi viññāpetvā bhuñjissanti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi: "na bhikkhave, kaṭaṭhapādukāyo dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

64. Atha kho bhagavā rājagahe yathābhirattaɱ viharitvā yena bārāṇasi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena bārāṇasī tadavasari. Tatrasudaɱ bhagavā bārāṇasiyaɱ viharati isipatane migadāye.

65. Tena kho pana samayena bhikkhu "bhagavatā kaṭṭhapādukā paṭikkhittā"ti tālataruṇe chedāpetvā tālapattapādukāyo dhārenti. Tāni tālataruṇāni chinnāni milāyanti. Manussā ujjhāyanti khīyanti, vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti? Tāni tālataruṇāni chinnāni milāyanti. Ekindriyaɱ samaṇā sakyaputtiyā jivaɱ viheṭhenti"nti.
66. Assosuɱ kho bhikkhū tesaɱ manussā ujjhāyantānaɱ khīyantānaɱ, vipācentānaɱ: atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, chabbaggiyā bhikkhu tālataruṇe chedāpetvā tālapattapādukāyo dhārenti. Tāni tālataruṇāni chinnāni milāyantī?"Ti "saccaɱ bhagavā"

[BJT Page 496]

67. Vigarahi buddho bhagavā "kathaɱ hi nāma te bhikkhave, moghapurisā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti? Tāni tālataruṇāni chinnāni milāyanti jivasaññino hi bhikkhave, manussā rukkhasmiɱ netaɱ bhikkhave, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi: "na bhikkhave, tālapattapādukā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

68. Tena kho pana samayena chabbaggiyā bhikkhu "bhagavatā tālapattapādukā paṭikkhittā"ti. Veḷutaruṇe chedāpetvā veḷupattapādukāyo dhārenti. Tāni veḷutaruṇāni chinnāni milāyanti. Manussā ujjhāyanti khīyanti, vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā veḷutaruṇe chedāpetvā veḷupattapādukāyo dhāressanti? Tāni veḷutaruṇāni chinnāni milāyanti. Ekindriyaɱ samaṇā sakyaputtiyā jivaɱ viheṭhentī"ti.

69. Asesāsuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ, vipācentānaɱ: atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ "saccaɱ kira bhikkhave, chabbaggiyā bhikkhu tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti. Tāni tālataruṇāni chinnāni milāyanti?"Ti "na bhikkhave, veḷupattapādukā dhāratabbā yo dhareyya, āpatti dukkaṭassā"ti.
70. Atha kho bhagavā bārāṇasiyaɱ yathābhirattaɱ viharitvā yena bhaddiyaɱ tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena bhaddiyaɱ tadavasari. Tatrasudaɱ bhagavā bhaddiye viharati isipatane jātiyāvane.

71. Tena [page 190] kho pana samayena bhaddiyā bhikkhu anekavihitaɱ pādukamaṇḍanānuyogamanuyuttā viharanti. Tiṇapādukaɱ kārontipi. Kārāpentipi. Muñujapādukaɱ karontipi. Kārāpettipi. Babbajapādukaɱ kārontipi. Kārāpentipi. Hintālapādukaɱ kārontipi. Kārāpentipi. Kamalapādukaɱ karontipi. Kārāpentipi. Kambalapādukaɱ kārontipi. Kārāpentipi. Riñcanti uddesaɱ paripucchaɱ adhisīlaɱ adhicittaɱ adhipaññaɱ
.
72. Ye te bhikkhū appicchā te ujjhāyanti khiyanti, vipācenti: "kathaɱ hi nāma bhaddiyā bhikkhū anekavihitaɱ pādukamaṇḍanānuyogamanuyuttā viharissanti. ? Tiṇapādukaɱ kārissantipi?. Kārāpessantipi?. Muñjapādukaɱ? Karissantipi?. Kārāpessantipi?. Babbajapādukaɱ kārissantipi?. Kārāpessantipi. Hintālapādukaɱ? Kārissantipi. Kārāpessantipi?. Kamalapādukaɱ karissantipi?. Kārāpessantipi?. Kambalapādukaɱ kārissantipi?. Kārāpessantipi?. Riñcissanti uddesaɱ paripucchaɱ adhisīlaɱ adhicittaɱ adhipaññaɱ"nti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ.

73. "Saccaɱ kira bhikkhave, bhaddiyā bhikkhu anekavihitaɱ pādukamaṇḍanānuyogamanuyuttā viharissanti. ? Tiṇapādukaɱ karontipi? Kārāpentipi? Muñjapādukaɱ? Karontipi? Kārāpentipi? Babbajapādukaɱ karontipi? Kārāpentipi hintālapādukaɱ? Karontipi kārāpentipi? Kamalapādukaɱ karontipi? Kārāpentipi? Kambalapādukaɱ karontipi? Kārāpentipi? Riñcanti uddesaɱ paripucchaɱ adhisīlaɱ adhicittaɱ adhipaññaɱ?Nti". "Saccaɱ bhagavā"

[BJT Page 498]

74. Vigarahi buddho bhagavā "kathaɱ hi nāma te bhikkhave, moghapurisā anekavihitaɱ pādukamaṇḍanānuyogamanuyuttā viharissanti. - Tiṇapādukaɱ kārissantipi?. Kārāpessantipi?. Muñjapādukaɱ? Karissantipi?. Kārāpessantipi?. Babbajapādukaɱ1karissantipi?. Kārāpessantipi. Hintālapādukaɱ? Kārissantipi?. Kārāpessantipi?. Kamalapādukaɱ karassantipi?. Kārāpessantipi?. Kambalapādukaɱ karissantipi?. Kārāpessantipi?. Riñcissanti uddesaɱ paripucchaɱ adhisīlaɱ adhicittaɱ adhipaññaɱ
.
75. "Netaɱ bhikkhave, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi: na bhikkhave, tiṇapādukā dhāretabbā. Na muñjapādukā dhāretabbā. Na babbajapādukā dhāretabbā. Na hintālapādukā dhāretabbā. Na kamalapādukā dhāretabbā. Na kambalapādukā dhāretabbā. Na sovaṇṇamayā pādukā dhāretabbā. Na rūpimayā 2pādukā dhāretabbā. Na maṇimayā pādukā dhāretabbā. Na veḷuriyamayā pādukā dhāretabbā. Na phaḷikamayā pādukā dhāretabbā. Na kaɱsamayā pādukā dhāretabbā. Na kācamayā pādukā dhāretabbā. Na tipumayā pādukā dhāretabbā. Na sīsamayā pādukā dhāretabbā. Na tambalohamayā pādukā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Na ca bhikkhave, kāci saṅkamanīyā pādukā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tisso pādukāyo 3dhuvaṭṭhānīyā asaṅkamaniyāyo: vaccapādukaɱ passāvapādukaɱ ācamanapāduka"nti.

76. Atha kho bhagavā bhaddiye yathābhirattaɱ viharitvā yena sāvatthi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi tadavasari. Tatrasudaɱ bhagavā sāvatthiyaɱ viharati jetane anāthapiṇḍikassa ārāme.
77. Tena kho pana samayena jabbaggiyā [page 191] bhikkhu aciravatiyā nadiyā gāvinaɱ tarantīnaɱ visāṇesupi gaṇhanti. Kaṇhesupi gaṇahanti. Gīvāyapi gaṇhanti. Cheppāyapi 4gaṇhanti. Piṭṭhimpi abhirūhanti. Rattacittāpi aṅgajātaɱ vacchatarimpi ogāhetvā mārenti.

78. Manussā ujjhāyanti, khīyanti, vipācenti: kathaɱ hi nāma samaṇā sakyaputtiyā gāvīnaɱ tarantinaɱ visāṇesupi gaṇhanti?. Kaṇṇesupi gaṇhanti?. Givāyapi gaṇhanti?. Cheppāyapi gaṇhanti?. Piṭṭhimpi abhirūhissnti?. Rattacittāpi aṅgajātaɱ jupissanti? Vacchatarimpi ogāhetvā māressanti? Seyyathāpi gihī kāmabhogino?"Ti.

79. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ: atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, - pe - "saccaɱ bhagavā ti. "
1. "Pabbajapādukaɱ" machasaɱ 2. "Rūpiyamayā" machasaɱ 3. "Pādukā" machasaɱ 4. "Cheppāpi" machasaɱ "cheppāyampi" [PTS] a vi to vi ja vi

[BJT Page 500]

80. Vigarahi buddho bhagavā ananucchaviyaɱ bhikkhave, tesaɱ moghapurisānaɱ ananulomikaɱ appanirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaɱ bhuñjamānānaɱ upari bhojanepi uttiṭṭhapattaɱ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaɱ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaɱ upanāmessanti? Upari pāniyepi uttiṭṭhapattaɱ upanāmessanti? Sāmaɱ sūpampi odanampi viññāpetvā bhuñjissānti?. Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi: "na bhikkhave, gāvīnaɱ visāṇesu gāhetabbaɱ. Na kaṇṇesu gahetabbaɱ. Na givāya gahetabbaɱ. Na cheppāya gahetabbaɱ. Na piṭṭhi abhirūhitabbā. Yo abhirūheyya, āpatti dukkaṭassa. Na ca bhikkhave, rattacittena aṅgajātaɱ chupitabbaɱ. Yo chupeyya, āpatti thullaccayassa. Na vacchatari māretabbā. Yo māreyya, yathā dhammo kāretabbo"ti.

81. Tena kho pana samayena chabbaggiyā bhikkhu yānena yāyanti. Itthiyuttenapi purisantarena purisayuttenapi itthantarena. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gaṅgāmahiyāyā"ti. Bhagavato etamatthaɱ ārocesuɱ. - Pe - "na bhikkhave, yānena yāyitabbaɱ. Yo yāyeyya, āpatti dukkaṭassā"ti.

82. Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiyaɱ gacchanto bhagavantaɱ dassanāya antarāmagge gilāno hoti. Atha kho so bhikkhu maggā okkamma aññatarasmiɱ rukkhamule nisīdi.

83. Manussā taɱ bhikkhuɱ passitvā 1- etadavocuɱ: "kahaɱ bhante, ayyo gamissatī"ti. "Sāvatthiyaɱ kho ahaɱ āvuso, gamissāmi bhagavantaɱ dassanāyā"ti. "Ehi bhante, gamissāmā"ti. "Nāhaɱ āvuso, sakkomi. Gilānomhī'ti. "Ehi bhante, yānaɱ abhiruhā"ti. "Alaɱ āvuso, paṭikkhittaɱ bhagavatā yāna"nti. Kukkuccāyanto yānaɱ nābhīruhi.

84. Atha kho so bhikkhu sāvatthiyaɱ gantvā bhikkhunaɱ etamatthaɱ ārocesi. Bhikkhu bhagavato etamatthaɱ ārocesuɱ - pe - anujānāmi bhikkhave, gilānassa yāna"nti.
85. Atha kho bhikkhūnaɱ etadahosi: "itthiyuttaɱ nu kho purisayuttaɱ nu kho"ti. Bhagavato etamatthaɱ ārocesuɱ [page 192] "anujānāmi bhikkhave, purisayuttaɱ hatthavaṭṭaka"nti.
86. Tena kho pana samayena aññatarassa bhikkhuno yānugghātena bāḷhataraɱ aphāsu ahosi. Bhagavato etamatthaɱ ārocesuɱ - pe - "anujānāmi bhikkhave, sivikaɱ pāṭaṅki"nti.

87. Tena kho pana samayena chabbaggiyā bhikkhu uccāsayana mahāsayanāni dhārenti. Seyyathīdaɱ: āsandiɱ pallaṅkaɱ goṇakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tulikaɱ vikatikaɱ uddalomiɱ 2ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇīɱ 3- kadalimigapavarapaccattharaṇaɱ 4- sauttaracchadaɱ ubhato lohitakupadhānaɱ. 5-

1. "Disvā" machasaɱ
2. "Uddhalomiɱ" machasaɱ 3. "Ajitapaveṇiɱ" machasaɱ
4. "Kadalimigapavarapaccattharaṇaɱ" machasaɱ 5. "Lohitakupadhānanti" machasaɱ

[BJT Page 502]

88. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaɱ ārocesuɱ - pe - "na bhikkhave, uccāsayanamahāsayanāni dhāretabbāni. Seyyathīdaɱ: āsandi pallaṅko goṇako cittako paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomi kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇī kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhato lohitakupadhānaɱ. Yo dhāreyya, āpatti dukkaṭassā"ti.

89. Tena kho pana samayena chabbaggiyā bhikkhu "bhagavato uccāsayanamahāsayanāni paṭikkhittānī"ti. Mahācammāni dhārenti. Sīhacammaɱ byagghacammaɱ dipīcammaɱ tāni mañcappamāṇenapi chinnāni honatti. Paṭhappamāṇenapi chinnāni honti. Antopi mañce paññattāni honnati. Bahipi mañce paññattāni honti. Antopi pīṭhe paññattāni honti. Bahipi piṭhe papaññattāni henti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyatti khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti bhagavato etamatthaɱ ārocesuɱ - pe - "na bhikkhave, mahācammāni dhāretabbāni. Sīhacammaɱ byagghacammaɱ dīpicammaɱ. Yo dhāreyya, āpatti dukkaṭassā"ti.

90. Tena kho pana samayena chabbaggiyā bhikkhu "bhagavatā mahācammāni paṭikkhittānī"ti. Gocammāni dhārenti. Tāni mañcappamāṇenapi chinnāni honatti. Piṭhappamāṇenapi chinnāni honti. Antopi mañce paññattāni honnati. Bahipi mañce paññattāni honti. Antopi pīṭhe paññattāni honti. Bahipi piṭhe papaññattāni honti.
91. Aññataropi pāpabhikkhu aññatarassa pāpūpāsakassa kulupago 1hoti. Atha kho so pāpabhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena tassa pāpūpāsakassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho [page 193] so pāpūpāsako yena so pāpabhikkhu tenupasaṅkami. Upasaṅkamitvā taɱ pāpabhikkhuɱ abhivādetvā ekamantaɱ nisīdi.

92. Tena kho pana samayena tassa pāpūpāsakassa vacchato hoti taruṇako abhirūpo dassanīyo pāsādiko citro seyyathāpi dīpicchāpo. Atha kho so pāpabhikkhu taɱ vacchakaɱ sakakkaccaɱ upanijjhāyati. Atha kho so pāpūpāsako taɱ pāpabhikkhuɱ etadavoca: "kissa bhante, ayyo imaɱ vacchakaɱ sakkaccaɱ upanijjhāyatī"ti. "Attho me āvuso, imassa vacchakassa cammenā"ti. Atha kho so pāpūpāsako taɱ vacchakaɱ vadhitvā cammaɱ vidhunitvā tassa pāpabhikkhuno pādāsi. Atha kho so pāpabhikkhu taɱ cammaɱ saṅghāṭiyā paṭicchādetvā agamāsi.

1. "Kulupako" machasaɱ

[BJT Page 504]

93. Atha kho gāvī vacchagiddhinī taɱ pāpabhikkhuɱ piṭṭhito piṭṭhito anubandhi. Bhikkhu evamāhaɱsu. "Kissa tyāyaɱ āvuso, gāvī piṭṭhito piṭṭhito anubaddhā"ti. 1"Ahampi kho āvuso, na jānāmi kena myāyaɱ gāvī piṭṭhito piṭṭhito anubaddhā"ti.

94. Tena kho pana samayena tassa pāpabhikkhuno paṅghāṭi lohitena makkhitā hoti. Bhikkhu evamāhaɱsu: "ayaɱ pana te āvuso, saṅghāṭi kiɱ katā?"Ti. Atha kho so pāpabhikkhu bhikkhūnaɱ etamatthaɱ ārocesi. "Kiɱ pana tvaɱ āvuso, pāṇātipāte samādapesī"ti. "Evamāvuso"ti. Ye te bhikkhū appicchā, te ujjhāyanti khīyanti, vipācenti: "kathaɱ hi nāma bhikkhu pāṇātipāte samādapessati? Nanu bhagavatā anekapariyāyena pāṇātipāto garahito? Pāṇātipātā veramaṇi pasatthā"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā taɱ pāpabhikkhuɱ paṭipucchi "saccaɱ kira tvaɱ bhikkhu pāṇātipāte samādapesī"ti. "Saccaɱ bhagavā "

95. Vigarahi buddho bhagavā "kathaɱ hi nāma tvaɱ moghapurisā pāṇātipāte samādapessasi? Nanu mayā moghapurisā anekapariyāyena pāṇātipāto garahito? Pāṇātipātā veramaṇī pasatthā? Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ bhikkhave appasannānaɱ ceva appasādāya pasannānañca ekaccānaɱ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhu āmantesi: "na bhikkhave, pāṇātipāte samadapetabbaɱ. Yo samādapeyya, yathā dhammo kāretabbo. Na bhikkhave, gocammaɱ dhāretabbaɱ. Yo dhāreyya, āpatti dukkaṭassa. Na ca bhikkhave, kiñci cammaɱ dhāretabbaɱ. Yo dhāreyya, āpatti dukkaṭassā"ti.

96. [page 194] tena kho pana samayena manussānaɱ mañcopi 2- pīṭhampi cammonaddhāni honti cammavinaddhāni. Bhikkhu kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gihivikaṭaɱ 3- abhinisīdituɱ nattheva abhinipajjitu"nti.

97. Tena kho pana samayena vihārā cammavaṭṭehi ogumbīyanti, 4bhikkhu kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave, bandhanamattaɱ abhinisīditu"nti.

98. Tena kho pana samayena chabbaggiyā bhikkhu saupāhanā gāmaɱ pavisanti. Manussā ujjhāyanti khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, saupāhaneta gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā"ti.

99. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā upāhane na gāmaɱ pavisitūɱ. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gilānena bhikkhunā saupāhaneta gāmaɱ pavisitu"nti.

1. "Anubandhiti" machasaɱ "anubandhā" sī mu 2. "Mañcemapi" ma cha saɱ
3. "Gihicikataɱ" machasaɱ 4. "Ogumathīyanti" machasaɱ

[BJT Page 506]

100. Tena kho pana samayena āyāsmā mahākaccāyano avantīsu viharati kuraraghare 1papāte 2- pabbate. Tena kho pana samayena soṇo upāsako kuṭikaṇṇo3 āyasmato mahākaccāyanassa upaṭṭhāko hoti.

101. Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahākaccāyanaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaɱ mahākaccāyanaɱ etadavoca: "yathā yathāhaɱ bhante, ayyena mahākaccāyanena dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ bhante, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Pabbājetu maɱ bhante ayyo mahākaccāyano'ti. 4- "Dukkaraɱ kho so, yāvajīvaɱ ekaseyyaɱ ekabhattaɱ brahmacariyaɱ carituɱ. Iṅgha tvaɱ soṇa, tattheva agārikabhuto buddhānaɱ sāsanaɱ anuyuñja kālayuttaɱ ekaseyyaɱ ekabhattaɱ brahmacariya"nti.

102. Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro, so paṭippassambhi. Dutiyampi kho soṇo upāsako [page 195] kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahākaccāyanaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaɱ mahākaccāyanaɱ etadavoca: "yathā yathāhaɱ bhante, ayyena mahākaccāyanena dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ bhante, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Pabbājetu maɱ bhante ayyo mahākaccāyano'ti. Atha kho āyasmā mahākaccāyano soṇaɱ upāsakaɱ kuṭikaṇṇaɱ pabbājasi.

Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro,
So paṭippassambhi. Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahākaccāyanaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaɱ mahākaccāyanaɱ etadavoca: "yathā yathāhaɱ bhante, ayyena mahākaccāyanena dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ bhante, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Pabbājetu maɱ bhante ayyo mahākaccāyano'ti. Atha kho āyasmā mahākaccāyano soṇaɱ upāsakaɱ kuṭikaṇṇaɱ pabbājasi.

103. Tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti. Atha kho āyasmā mahākaccāyano tiṇṇaɱ vassānaɱ accayena kicchena kasireṇa tato tato dasavaggaɱ bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ soṇaɱ upasampādesi.

104. Atha kho āyasmato soṇassa vassaɱ vuttassa rahogatassa patisallinassa evaɱ cetaso parivitakko udapādi: "sutoyeva kho me so bhagavā 'ediso ca ediso cā'ti. Na ca mayā sammukhā diṭṭho gaccheyyāhaɱ taɱ bhagavattaɱ dassanāya arahantaɱ sammāsambuddhaɱ, sace maɱ upajjhāyo anujāneyyā"ti.

1. "Kururaghare" machasaɱ 2. "Papatako" machasaɱ
3. "Koṭikaṇṇo" aṭṭhakathā.
4. "Evaɱ vutte āyasmā mahākaccāyano soṇaɱ upāsakaɱ kuṭikaṇṇaɱ etadavoca"si.
[BJT Page 508]

105. Atha kho āyasmā soṇo sāyaṇhasamayaɱ patisallānā vuṭṭhito yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahākaccāyanaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā soṇo ayasmantānaɱ mahākaccāyanaɱ etadavoca: "idha mayhaɱ bhanenata, rahogatassa patisallitassa evaɱ cetaso parivitakko udapādi: 'sutoyeva kho me so bhagavā 'ediso ca ediso cā'ti. Na ca mayā sammukhā diṭṭho gaccheyyāhaɱ taɱ bhagavattaɱ dassanāya arahantaɱ sammāsambuddhaɱ, sace maɱ upajjhāyo anujāneyyā"ti. 'Gaccheyyāhaɱ bhante, taɱ bhagavattaɱ dassanāya arahantaɱ sammāsambuddhaɱ, sace maɱ upajjhāyo anujāneyyā"ti. "Sādhu sādhu soṇa, gaccha tvaɱ soṇa, taɱ bhagavattaɱ dassanāya arahantaɱ sammāsambuddhaɱ, dakkhissasi tvaɱ soṇa taɱ bhagavantaɱ pāsādikaɱ pasādaniyaɱ 1- santindriyaɱ santamānasaɱ uttamadamatha samathamanuppattaɱ santaɱ guttaɱ yatindriyaɱ nāgaɱ
.
106. "Tena hi tvaɱ soṇa, mama vacanena bhagavato pāde sirasā vanda 'upajjhāyo me bhante, āyasmā mahākaccayano bhagavato pāde sirasā vandatī'ti. Evañca vadehi avantidakkhiṇāpatho bhante, appabhikkhuko tiṇṇaɱ me vassānaɱ accayena kiccena kasirena tato tato dasavaggaɱ bhikkhusaṅghaɱ sannipātāpetvā upasampadaɱ alatthaɱ. Appeva nāma bhagavā avantidakkhiṇāpathe appatarena gaṇena upasampadaɱ anujāneyyā"ti.
107. "Avantidakkhiṇāpathe bhante, kaṇahuttarā bhūmi kharā gokaṇṭakahatā. Appeva nāma bhagavā avantidakkhiṇāpathe [page 196] gaṇaṅgaṇupāhanaɱ anujāneyya.

108. "Avantidakkhiṇāpathe bhante, nāganagarukā manussā udakasuddhikā. Appeva nāma bhagavā avantidakkhiṇāpathe dhuvanahānaɱ anujāneyya.

109. "Avantidakkhiṇāpathe bhante, cammāni attharaṇāni phaḷakacammaɱ ajacammaɱ migacammaɱ. Seyyathāpi bhante, majjhimesu janapadesu pharagu moragu majjāru jantu, 2- evameva kho bhante, avantidakkhiṇāpathe cammāni attharaṇāni phaḷakacammaɱ ajacammaɱ migacammaɱ appeva nāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaɱ ajacammaɱ migacammaɱ.
110. "Etarahi bhante, manussā nissimagatānaɱ bhikkhūnaɱ cīvaraɱ denti: 'imaɱ cīvaraɱ itthannāmassa demā'ti. Te āgantvā ārocenti: 'itthannāmehi te āvuso manussehi cīvaraɱ dinna'nti. Te kukkuccāyantā na sādiyanti' mā no nissaggiyaɱ ahosī'ti. Appeva nāma bhagavā civare pariyāyaɱ ācikkheyyā"ti.

1. "Pāsādikaɱ pāsādanīyaɱ" a vi ma nu pa to vi ja vi
2. "Erako merako jandurakā manduraka: " iti dissate "divyāvadāne"

[BJT Page 510]

115. "Evaɱ bhante"ti. Kho āyasmā soṇo āyasmato mahā kaccāyanassa paṭissutvā uṭṭhāyasanā āyasmantaɱ mahākaccāyanaɱ abhivādetvā padakkhiṇaɱ katvā senāyasanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena sāvatthīyaɱ tena pakkāmi.

116. Anupubbena yena sāvatthī jetavanaɱ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nasidi. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "imassa ānanda, āgantukassa bhikkhuno senāsanaɱ paññāpehī"ti.

117. Atha kho āyasmā ānando "yassa kho maɱ bhagavā āṇāpeti 'imassa ānanda, āgantukassa bhikkhuno senāsanaɱ paññapehī'ti, iccati bhagavā tena bhikkhunā saddhiɱ ekavihāre vatthuɱ. Icchati bhagavā āyasmatā soṇena saddiɱ ekavihare vatthu"nti. Yasmīɱ vihare bhagavā viharati, tasmiɱ vihare āyasmato soṇassa senāsanaɱ paññāpesi.

118. Atha kho bhagavā bahudeva rattiɱ ajjhokāse vitināmetvā vihāraɱ pāvisi. Āyasmāpi kho soṇo bahudeva rattiɱ ajjhokāse vitināmetvā vihāraɱ pāvisi.
119. Atha kho bhagavā rattiyā paccūsamayaɱ paccuṭṭhāya āyasmantaɱ soṇaɱ ajjhesi: paṭibhātu taɱ bhikkhu dhammo bhāsitu"nti. "Evaɱ bhante"ti. Kho āyasmā soṇo bhagavato paṭissuṇitvā sabbāneva aṭṭhakavaggikāni sareṇa abhāsi.

120. Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāte abbhanumodi: sādhu sādhu bhikkhu, 'suggahītāni kho te bhikkhu, aṭṭhakavaggikāni [page 197] sumanakasitāni sūpadhāritāni. Kalyāṇiyāsi 1- vācāya samantāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. Kati vassosi tvaɱ bhikkhū?"Ti. "Ciradiṭṭho2- me bhante, kāmesu ādīnavo. Api ca sambādho gharāvāso 3- bahukicco bahukaraṇiyo"ti. 4-

121. Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ
Udānesi.

"Disvā ādinavaɱ loke ñatvā dhammaɱ nirūpadhiɱ,
Ariyo na ramati pāpe pāpe na ramati sucī"ti.

1. "Kalyāṇiyāpi" machasaɱ "kalyāṇiyāsipi" [PTS]
2. "Ciraɱ diṭṭho" machasaɱ [PTS]
3. "Sambādhā gharāvāsā" machasaɱ [PTS] to vi ma nu pa
4. "Bahukiccā bahukaraṇiyā" machasaɱ [PTS] ma nu pa to vi

[BJT Page 512]

122. Atha kho āyasmā soṇo "paṭisammodati kho maɱ bhagavā. Ayaɱ khavassa kālo yaɱ me upajjhāyo paridassī"ti 1uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhagavato pāde sirasā nipatitvā bhagavantaɱ etadavoca: "upajjhāyo me bhante, āyasmā mahākaccāyano bhagavato pāde sirasā vandati. Evañca vadeti:

123. "Avantidakkhiṇāpatho bhante, appabhikkhuko tiṇṇaɱ me vassānaɱ accayena kicchena kasirena tato tato dasavaggaɱ bhikkhu saṅghaɱ sannipātāpetvā upasampadaɱ alatthaɱ. Appeva nāma bhagavā avantidakkhiṇāpathe appatarena gaṇena upasampadaɱ anujāneyya.

124. "Avantidakkhiṇāpathe bhante, kaṇhuttarā bhumi kharā gokaṇṭakahatā. Appevanāma bhagavā avanti dakkhiṇāpathe gaṇaṅgaṇupāhanaɱ anujāneyya.

125. "Avantidakkhiṇāpathe bhante, nāhanagarukā manussā udakasuddhikā appeva nāma bhagavā avantidakkhiṇāpathe dhuvanahānaɱ anujāneyya,

126. "Avantidakkhiṇāpathe bhante, cammāni attharaṇāni: eḷakacammaɱ ajacammaɱ migacammaɱ seyyathāpi bhanate, majjhimesu janapadesu eragu moragu majjāru jantu, evameva kho bhante, avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaɱ ajacammaɱ migacammaɱ. Appeva nāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya: eḷakacammaɱ ajacammaɱ migacammaɱ"

127. "Etarahi bhante, manussā nissimagatānaɱ bhikkhūnaɱ cīvaraɱ denti: 'imaɱ cīvaraɱ itthannāmassa demā'ti. Te āgantvā ārocenti: 'itthannāmehi te āvuso manussehi cīvaraɱ dinna'nti. Te kukkuccāyantā na sādiyanti' mā no nissaggiyaɱ ahosī'ti. Appeva nāma bhagavā civare pariyāyaɱ ācikkheyyā"ti.

128. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhu āmantesi. "Avantidakkhiṇapatho bhikkhave, appabhikkhuko anujānāmi bhikkhave, sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaɱ.

129. "Tatirame paccantimā janapadā: puratthimāya disāya kajaṅgalaɱ 2nāma nigamo. Tassāparena 3- mahāsālā. Tato parā paccantimā janapadā orato majjhe. Puratthimadakkhiṇāya disāya salalavati 4- nāma nadi. To parā paccantimā janapadā. Orato majjhe dakkhiṇāya disāya setakaṇṇikaɱ nāma nigamo. Tato parā paccantimā janapadā. Orato majjhe pacchimāya disāya thūṇaɱ nāma brāhmaṇagāmo. Tato parā paccantimā janapadā. Orato majjhe uttarāya disāya usiradadhajo nāma pabbato. Tato parā paccantimā janapadā. Orato majjhe. Anujānāmi bhikkhave, evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaɱ.

1. "Paridassatīti" ma nu pa to vi
2. "Kajaṅgalo" a vi ma nu pa to vi to vi ja vi"gajaṅgalaɱ" machasaɱ
3. "Tassaparena" machasaɱ ma nu pa to vi to vi 4. "Sallavati" machasaɱ a vi
[BJT Page 514]

130. "Avannidakkhiṇāpathe bhikkhave, kaṇhuttarā bhumi kharā gokaṇṭakahatā.. Anujānāmi bhikkhave, sabbapaccantimesu janapadesu gaṇaṅgaṇūpāhanaɱ"

131. "Avantidakkhiṇāpathe bhikkhave, nāgakarukā manussā udakasuddhikā. Anujānāmi bhikkhave, sabbapaccantimesu janapadesu dhuvanahānaɱ"

132. "Avantidakkhiṇāpetha bhante, cammāni attharaṇāni phaḷakacammaɱ [page 198] ajacammaɱ vigacammaɱ. Seyyathāpi bhikkhave, majjhimesu janapadesu pharagu moragu majjāru jantu, evameva kho bhikkhave, avantidakkhiṇāpathe cammāni attharaṇāni phaḷakacammaɱ ajacammaɱ migacammaɱ. Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇāti: elakacammaɱ ajacammaɱ migacammaɱ".

133. "Idha pana bhikkhave, manussā nissimagatānaɱ bhikkhūnaɱ cīvaraɱ denti: 'imaɱ cīvaraɱ ittannāmassa demā'ti. Anujānāmi bhikkhave, sādiyituɱ. 1- Na tāva taɱ gaṇanūpagaɱ yāva na hatthaɱ gacchati"ti.

Cammakkhandhako niṭṭhito paɱcamo.

1. "Sādituɱ" machasaɱ ma nu pa to vi

[BJT Page 516]

Imamhi khandhake vatthu tesaṭṭhi.

Tassa uddānaɱ: -
1. Rājā ca māgadho soṇo asitisahassissaro,
Sāgato gijjhakuṭamhi bahuɱ dassesi uttariɱ. 1-

2. Pabbajjāraddhabhijjiɱsu vīṇaɱ ekapalāsikaɱ,
Nīlā pītā lohitikā 2- mañejaṭṭhā kaṇhameva ca.

3. Mahāraṅgā mahānāmā vaṭṭikā ca3- paṭikkhipi,
Khallīkā 4- puṭa pāḷī ca tulatittirameṇḍajā.

4. Vicchikā moracitrā ca 5- sīhabyagghā ca dīpikā,
Ajinuddā majjāri ca kāḷoluka 6- parikkhaṭā.

5. Elitupāhanā 7- khīlā dhotakhāṇukhaṭaɱkhaṭā,
Tālaveḷutiṇañce ca muñjababbajahintalā. 8-

6. Kamalakambalasovaṇṇā rūpikā maṇi veḷuri,
Eḷikā kaɱsakāvā ca tipu sīsañca tambakā.

7. Gāvī yānaɱ gilāno ca purisayuttaɱ 9- sivikā,
Sayanāni mahācammā gocammehi ca pāpako

8. Gihīnaɱ cammabaddhehi pavisanti gilānakā 10-,
Mahākaccāyano soṇo sarenaṭṭhakavaggikaɱ 11-

9. Upasampadaɱ pañcahi gaṇaṅgaṇā dhuvasināyanā12,
Cammattharaṇānuññāsi na tāva gaṇanūpagaɱ;
Adāsi'me vare pañca soṇattherassa nāyakoti.

1. "Dasseti uttarī" machasaɱ a vi
2. "Nīlapītalohitanā" a vi to vi ma nu pa to vi
3. "Mahāraṅga mahānāmā vadadhīkā" machasaɱ ja vi
4. "Khallakā" machasaɱ to vi
5. "Citraɱca" a vi to vi ma nu pa ja vi
6. "Kāḷaluva" machasaɱ 7. "Phalitupāhanā" machasaɱ
8. "Hintālā" machasaɱ "hintali" to vi ma nu pa a vi ja vi
9. "Purisāyutta" ma ca saɱ ma nu pa to vi
10. "Gilāyano" machasaɱ
11. "Sarena aṭṭhakavaggikaɱ" machasaɱ 12. "Dhuvasinā" machasaɱ

[BJT Vol V-3-2] [\z Vin /] [\w IIIb /]
[BJT Page 520]
[PTS Vol V - 1] [\z Vin /] [\f I /]
[page 199]
Mahāvaggapāḷiyā

Dutiyo bhāgo

Namo tassa bhagavato arahato sammā sambuddhassa.

6 Bhesajjakkhandhakaɱ
1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhūnaɱ sāradikena ābādhena phuṭṭhānaɱ yāgupi pītā uggacchati. Bhattampi bhuttaɱ uggacchati. Te tena kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Addasā kho bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaɱ ānandaɱ āmantesi: "kinnukho ānanda etarahi bhikkhū kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?" Ti.

2. Etarahi bhante bhikkhūnaɱ sāradikena ābādhena phuṭṭhānaɱ yāgupi pītā uggacchati. Bhattampi bhuttaɱ uggacchati. Te tena kisā honti1 lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

3. Atha kho bhagavato rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "etarahi kho bhikkhūnaɱ sāradikena ābādhena phuṭṭhānaɱ yāgupi pītā uggacchati. Bhattampi bhuttaɱ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnū kho ahaɱ bhikkhūnaɱ bhesajjaɱ anujāneyyaɱ, yaɱ bhesajjañceva assa bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā" ti.

1. "Honti" ūnaɱ sī mu.

[BJT Page 522]

4. Atha kho bhagavato etadahosi: "imāni kho pañca bhesajjāni. Seyyathīdaɱ: sappi navanītaɱ telaɱ madhu phāṇitaɱ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaɱ bhikkhūnaɱ imāni pañca bhesajjāni anujāneyyaɱ kāle paṭiggahetvā kāle paribhuñjitu"nti.
5. Atha kho bhagavā sāyaṇhasamayaɱ patisallānā vuṭṭhito etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "idha mayhaɱ bhikkhave, rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: 'etarahi kho bhikkhūnaɱ sāradikena ābādhena phuṭṭhānaɱ yāgupi pītā uggacchati. Bhattampi bhuttaɱ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnu kho ahaɱ bhikkhūnaɱ bhesajjaɱ anujāneyyaɱ. Yaɱ kho1 bhesajjaɱ ceva assa, bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā"ti.

6. Tassa mayhaɱ bhikkhave, etadahosi: "imāni kho pañca bhesajjāni. [page 200] seyyathīdaɱ: sappi navanītaɱ telaɱ madhu phāṇitaɱ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaɱ bhikkhūnaɱ imāni pañca bhesajjāni anujāneyyaɱ kāle paṭiggahetvā kāle paribhuñjitu"nti. "Anujānāmi bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu" nti.

7. Tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaɱ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā.

8. Addasā kho bhagavā te bhikkhū bhiyyosomattāya kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaɱ ānandaɱ āmantesi: "kinnu kho ānanda, etarahi bhikkhū bhiyyosomattāya kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?"Ti.

9. Etarahi bhante bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaɱ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

1. "Kho" ūnaɱ. Machasaɱ.
2. "Sinehikāni" katthaci "sineyikāni" machasaɱ. (Yojanā)
3. "Bhattācchādakena, machasaɱ. Bhattācchantakena" itipi

[BJT Page 524]

10. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu" nti.

11. Tena kho pana samayena gilānānaɱ bhikkhūnaɱ vasehi bhesajjehi attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave vasāni bhesajjāni: acchavasaɱ macchavasaɱ susukāvasaɱ sūkaravasaɱ gadrabhavasaɱ kāle paṭiggahitaɱ kāle nippakkaɱ1 kāle saɱsattaɱ2 telaparibhogena paribhuñjituɱ. Vikāle ce bhikkhave, paṭiggahitaɱ vikāle nippakkaɱ vikāle saɱsattaɱ, tañce paribhuñjeyya, āpatti tiṇṇaɱ dukkaṭānaɱ. Kāle ce bhikkhave, paṭiggahitaɱ vikāle nippakkaɱ vikāle saɱsattaɱ, tañce paribhuñjeyya, āpatti dvinnaɱ dukkaṭānaɱ. Kāle ce bhikkhave, paṭiggahitaɱ kāle nippakkaɱ vikāle saɱsattaɱ, taɱ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce bhikkhave, paṭiggahitaɱ kāle nippakkaɱ kāle saɱsattaɱ, tañce paribhuñjeyya, anāpattī" ti.
12. Tena kho pana samayena gilānānaɱ bhikkhūnaɱ mūlehi bhesajjehi attho hoti. Bhagavato etamatthaɱ ārocesuɱ. [page 201] "anujānāmi bhikkhave, mūlāni bhesajjāni: haliddiɱ siṅgiveraɱ vacaɱ vacatthaɱ ativisaɱ kaṭukarohiṇiɱ usīraɱ bhaddamuttakaɱ. Yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaɱ pharanti, na bhojanīye bhojanīyatthaɱ pharanti, tāni paṭiggahetvā yāvajīvaɱ pariharituɱ, sati paccaye paribhuñjituɱ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

13. Tena kho pana samayena gilānānaɱ bhikkhūnaɱ mūlehi bhesajjehi piṭṭhehi attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, nisadaɱ nisadapotaka"nti3 .

14. Tena kho pana samayena gilānānaɱ bhikkhūnaɱ kasāvehi bhesajjehi attho hoti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave, kasāvāni bhesajjāni: nimbakasāvaɱ kuṭajakasāvaɱ paṭolakasāvaɱ siggavakasāvaɱ nattamālakasāvaɱ. Yāni vā panaññānipi atthi kasāvāni4 bhesajjāni neva khādanīye khādanīyatthaɱ pharanti, na bhojanīye bhojanīyatthaɱ pharanti, tāni paṭiggahetvā yāvajīvaɱ pariharituɱ, sati paccaye paribhuñjituɱ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā' ti.
15. Tena kho pana samayena gilānānaɱ bhikkhūnaɱ paṇṇehi bhesajjehi attho hoti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave, paṇṇāni bhesajjāni: nimbapaṇṇaɱ kuṭajapaṇṇaɱ paṭolapaṇṇaɱ sulasipaṇṇaɱ kappāsipaṇṇaɱ.5 Yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaɱ pharanti, na bhojanīye bhojanīyatthaɱ pharanti, tāni paṭiggahetvā yāvajīvaɱ pariharituɱ, sati paccaye paribhuñjituɱ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā' ti.
1. "Nipakkaɱ" itipi. 2. "Saɱsaṭṭhaɱ" ṭīkā. 3. "Nisadapotanti" a. Vi. To vi. [P T S.] Ja vi. 4. "Kasāva" machasaɱ. 5. "Kappāsapaṇṇaɱ" machasaɱ. 5. "Kappāsikapaṇṇaɱ" [PTS]

[BJT Page 526]

16. Tena kho pana samayena gilānānaɱ bhikkhūnaɱ phalehi bhesajjehi attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, phalāni bhesajjāni: viḷaṅgaɱ pipphaliɱ maricaɱ harīṭakaɱ vibhīṭakaɱ āmalakaɱ goṭṭhaphalaɱ1, yāni vā panaññāni pi atthi phalāni bhesajjāni, neva khādanīye khādanīyatthaɱ pharanti, na bhojanīye bhojanīyatthaɱ pharanti, tāni paṭiggahetvā yāvajīvaɱ pariharituɱ. Sati paccaye paribhuñjituɱ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.
17. Tena kho pana samayena gilānānaɱ bhikkhūnaɱ jatūhi bhesajjehi attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, jatūni bhesajjāni: hiɱgu giɱgujatu2 hiɱgusipāṭikaɱ takaɱ takapattiɱ [page 202] takapaṇṇiɱ sajjulasaɱ, yāni vā panaññānipi atthi jatūni bhesajjāni neva khadanīye khādanīyatthaɱ pharanti, na bhojanīye bhojanīyatthaɱ pharanti, tāni paṭiggahetvā yāvajīvaɱ pariharituɱ, sati paccaye paribhuñjituɱ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.
18. Tena kho pana samayena gilānānaɱ bhikkhūnaɱ loṇehi bhesajjehi attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, loṇāni bhesajjāni: sāmuddaɱ kāḷaloṇaɱ sindhavaɱ ubbhidaɱ biḷālaɱ3, yāni vā panaññānipi atthi loṇāni bhesajjāni, neva khādanīye khādanīyatthaɱ pharanti, na bhojanīye bhojanīyatthaɱ pharanti, tāni paṭiggahetvā yāvajīvaɱ pariharituɱ, sati paccaye paribhuñjituɱ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

19. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa4 thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti.
20. Addasā kho bhagavā senāsanacārikaɱ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiɱ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante āyasmato thullakacchābādho. Lasikāya cīvarāni kāye lagganti. Tāni mayaɱ udakena temetvā temetvā apakaḍḍhāmā" ti.

21. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kāyo vā duggandho, cuṇṇāni bhesajjāni. Agilānassa chakaṇaɱ mattikaɱ rajananippakkaɱ. Anujānāmi bhikkhave, udukkhalamusala"nti.

1. Koṭṭhaphalaɱ itipi 2. "Hiɱgu" "hiɱgujatuɱ" machasaɱ.
3. "Bilaɱ" ma ja saɱ. 4. "Belaṭṭhasīsassa" ma ja saɱ. [P T S.]

[BJT page 528 22.] Tena kho pana samayena gilānānaɱ bhikkhūnaɱ cuṇṇehi bhesajjehi cālitehi attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, cuṇṇacālini"nti. Saṇhehi attho hoti. "Anujānāmi bhikkhave, dussacālini"nti.

23. Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. Taɱ ācariyupajjhāyā upaṭaṭhahantā nāsakkhiɱsu arogaɱ kātuɱ. So sūkarasūnaɱ gananvā āmakamaɱsañca 1 khādi. Āmakalohitañca2 pivi. Tassa so amanussikābādho paṭippassambhi. Bhagavato etamatthaɱ [page 203] ārocesuɱ. "Anujānāmi bhikkhave, amanussikābādhe āmakamaɱsaɱ āmakalohita" nti.

24. Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Taɱ bhikkhu pariggahetvā uccārampi passāvampi nikkhāmenti.

25. Addasā kho bhagavā senāsanacārikaɱ āhiṇḍanto te bhikkhū taɱ bhikkhuɱ pariggahetvā uccārampi passāvampi nikkhāmente. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiɱ imassa bhikkhave, bhikkhuno ābādho" ti. "Imasasa bhaneta, āyasmato cakkhurogābādho. Imaɱ mayaɱ pariggahetvā uccārampi passāvampi nikkhāmemā" ti.
26. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, añjanaɱ: kāḷañjanaɱ rasañjanaɱ sotañjanaɱ gerukaɱ kapallaka"3 nti. Añjanūpapiɱsanehi4 attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, candanaɱ tagaraɱ kāḷānusāriyaɱ tālīsaɱ bhaddamuttaka" nti.
27. Tena kho pana samayena bhikkhū piṭṭhāni añjanāni thālakesupi5 sarāvakesupi nikkhipanti. Tiṇacuṇṇehipi paɱsukehipi okirīyanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, añjani" nti.

28. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti: sovaṇṇamayaɱ rūpīmayaɱ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, uccāvacā añjaniyo6 dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaɱ dantamayaɱ visāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ jatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimaya"nti.

29. Tena kho pana samayena añjaniyo apārutā honti. Tiṇacuṇṇehipi paɱsukehipi okirīyanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, apidhāna" nti. Apidhānaɱ patati 7. "Anujānāmi bhikkhave, suttakena bandhitvā añjaniyā bandhitu"nti. Añjanī phalati 8. Anujānāmi bhikkhave, suttakena sibbetu" nti.
1. "Āmakamaɱsaɱ" machasaɱ. [P T S. 2.] "Āmakalohitaɱ" machasaɱ. 3. "Kapallaɱ" ma ja saɱ 4. "Añjanūpapisanehi" machasaɱ [P T S. 5.] "Carukesupi" ma cha saɱ. 6. "Añjanī" machasaɱ. [P T S. 7.] "Bhagavato etamatthaɱ ārocesuɱ" machasaɱ. 8. "Bhagavato etamatthaɱ ārocesuɱ" [P T S.]
[BJT Page 530]
30. Tena kho pana samayena bhikkhū aṅguliyā añjanti. Akkhīni dukkhāni honti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, añjanisalāka" nti.
31. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacā añjanisalākāyo dhārenti sovaṇṇamayaɱ rūpīmayaɱ. 1 Manussā [page 204] ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, uccāvacā añjanisalākā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaɱ dantamayaɱ visāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ jatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimaya" nti.
32. Tena kho pana samayena añjanisalākā bhūmiyaɱ patitā pharusā hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, salākodhāniya"nti 2.
33. Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi hatthena pariharanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, añjanitthavika" nti. Aɱsavaṭṭako 3 na hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, aɱsavaṭṭakaɱ4 bandhanasutta" nti.

34. Tena kho pana samayena āyasmato pilindivacchassa 5 sīsābhitāpo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, muddhani telaka"nti. Nakkhamaṇiyo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, natthukammanti. Natthu galati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, natthukaraṇi" nti.

35. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti: sovaṇṇamayaɱ rūpīmayaɱ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, uccāvacā natthukaraṇī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaɱ dantamayaɱ visāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ chatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimaya"nti. Natthuɱ visamaɱ āsiñcīyati 6. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave, yamakaɱ natthukaraṇi" nti. 7 Nakkhamaṇīyo hoti. Bhagavato etamatthaɱ ārocesuɱ. 'Anujānāmi bhikkhave, dhūmaɱ pātu" nti. Taññeva vaṭṭiɱ ālimpetvā pivanti. Kaṇṭho8 ḍahati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, dhūmanetta" nti.

36. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacāni dhūmanettāni, dhārenti sovaṇṇamayaɱ rūpīmayaɱ. Manussā ujjhāyanti. Khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. "Anujānāmi bhikkhave, aṭṭhimayaɱ dantamayaɱ visāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ chatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimaya"nti.

37. Tena kho pana samayena dhūmanettāni apārutāni honti. Pāṇakā pavisanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, apidhāna"nti.

1. "Rūpīmayaɱ" machasaɱ. 2. "Salākaṭhāniyanti" machasaɱ. "Salākādhāniyanti' ma nu pa. 3. "Aɱsabaddhako" machasaɱ. [P T S. 4.] "Aɱsabaddhakaɱ" machasaɱ. [P T S. 5.] "Piḷindacacchassa" machasaɱ. [P T S.] A vi. To vi. 6. "Āsiñcanti" machasaɱ. [P T S. 7.] "Yamaka natthukaraṇinti" ma cha saɱ. [P T S. 8.] "Kaṇṭhaɱ" [P T S.]

[BJT Page 532]

38. Tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, dhūmanettatthavika" nti. Ekato ghaɱsīyanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, yamakatthavika" nti. Aɱsavaṭṭako na hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, aɱsavaṭṭakaɱ bandhanasutta" nti.
+++++++++ 39. Tena kho pana samayena āyasmato pilindicchavassa [page 205] vātābādho hoti. Vejjā evamāhaɱsu: "telaɱ pacitabba" nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, telapāka" nti. Tasmiɱ kho pana telapāke majjaɱ pakkhipitabbaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, telapāke majjaɱ pakkhipitu" nti.

40. Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni telāni pacanti. Tāni pivitvā majjanti bhagavato etamatthaɱ ārocesuɱ. " Na bhikkhave, atipakkhittamajjaɱ telaɱ pātabbaɱ. Yo piveyya, yathā dhammo kāretabbo. Anujānāmi bhikkhave, yasmiɱ telapāke majjassa na ca vaṇṇo1 na ca gandho na ca raso paññāyati, evarūpaɱ majjapakkhittaɱ telaɱ pātu" nti.

41. Tena kho pana samayena bhikkhūnaɱ bahuɱ atipakkhittamajjaɱ telaɱ pakkaɱ hoti. Atha kho bhikkhūnaɱ etadahosi: "kathannu kho atipakkhittamajje tele paṭipajjitabba" nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, abbhañjanaɱ adhiṭṭhātu" nti.
42. Tena kho pana samayena āyasmato pilindivacchassa bahuɱ telaɱ pakkaɱ hoti. Telabhājanaɱ na vijjati 2. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, tīni tumbāni: lohatumbaɱ kaṭṭhatumbaɱ phalatumba" nti.
43. Tena kho pana samayena āyasmato pilindivacchassa aṅgavāto hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sedakamma" nti. Nakkhamanīyo hoti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave, sambhāraseda" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave mahāseda" nti. Nakkhamanīyo hoti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave bhaṅgodaka" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, udakakoṭṭhaka" nti.

44. Tena kho pana samayena āyasmato pilindivacchassa pabbavāto hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, lohitaɱ mocetu" nti. Nakkhamanīyo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, lohitaɱ mocetvā visāṇena gahetu"nti. 3

45. Tena kho pana samayena ayasmato pilindivacchassa pādā phalitā 4 honti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pādabbhañjana" nti. Nakkhamanīyo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pajjaɱ abhisaṅkaritu" nti.

1. "Majjassa na vaṇṇo" machasaɱ. [P T S. 2.] "Saɱvijjati" ma nu pa. [P T S. 3.] "Gāhetunti" machasaɱ. To vi. A vi. 4. "Phālitā" sī mu.
[BJT Page 534]
46. Tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, satthakamma" nti. Kasāvodakena attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave kasāvodaka"nti. Tilakakkena attho hoti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave, tilakakka"nti. Kabalikāya attho hoti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave, kabalika"nti. Vaṇabandhanacolakena1 attho hoti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave, vaṇabandhanacolaka" nti. Vaṇo kaṇḍuvati. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi, bhikkhave, sāsapakuṇḍena2 phositu" nti. Vaṇo kilijjittha 4. Bhagavato etamatthaɱ ārocesuɱ. [page 206] "anujānāmi bhikkhave, dhūmaɱ kātu" nti. Vaḍḍhamaɱsaɱ 5 vuṭṭhāti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, loṇasakkharikāya chinditu" nti. Vaṇo na rūhati. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave, vaṇatela" nti. Telaɱ galati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, vikāsikaɱ sabbaɱ vaṇapaṭikamma" nti.

47. Tena kho pana samayena aññataro bhikkhū ahinā daṭṭho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, cattāri mahāvikaṭāni dātuɱ: guthaɱ muttaɱ chārikaɱ mattika" nti. Atha kho bhikkhūnaɱ etadahosi: "apaṭiggahītāni nu kho udāhu paṭiggahetabbānī" ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sati kappīyakārake paṭiggahāpetuɱ, asati kappiyakārake sāmaɱ gahetvā paribhuñjitu" nti.
48. Tena kho pana samayena aññatarena bhikkhunā visaɱ pītaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gūthaɱ pāyetu" nti. Atha kho bhikkhūnaɱ etadahosi: "apaṭiggahito nu kho udāhu paṭiggahetabbā" ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, yaɱ karonto patigaṇhāti, sveva paṭiggaho kato hoti. Na puna paṭiggahāpetabbo" ti.
49. Tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sītāḷoliɱ pāyetu" nti.
50. Tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, āmisakhāraɱ pāyetu" nti.
51. Tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, muttaharīṭakaɱ pāyetu" nti.

52. Tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gandhālepaɱ kātu" nti. 1.

"Vaṇabandhanacolena" machasaɱ. [P T S.] A vi. Cha vi. 2. "Sāsapakuḍḍena" sī mu. "Sāsapakuṭṭhena" machasaɱ. [P T S] cha vi 3. "Dhovitunti" ma nu pa. Cha vi. 4. "Kilijjattha" sī mu. 5. "Vaṇamaɱsaɱ" [P T S. ".] "Posituɱ" sī. Mu. Phusituɱ?

[BJT Page 536]
53. Tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, virecanaɱ pātu" nti. Acchakañjiyā attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, acchakañji" nti. Akaṭayūsena attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave akaṭayūsa" nti. Kaṭākaṭena attho hoti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave kaṭākaṭa" nti. Paṭicchādanīyena attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, paṭicchādanīya" nti.

54. Tena kho pana samayena āyasmā pilindivaccho rājagahe pabbhāraɱ sodhāpeti leṇaɱ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ pilindivacchaɱ [page 207] abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaɱ pilindivacchaɱ etadavoca: "kiɱ bhante thero kārāpetī" ti. "Pabbhāraɱ mahārāja, sodhāpemi leṇaɱ kattukāmo" ti. "Attho bhante, ayyassa ārāmikenā" ti. "Na kho mahārāja, bhagavatā ārāmiko anuññāto" ti. "Tena hi bhante, bhagavantaɱ paṭipucchitvā mama āroceyyāthā" ti. "Evaɱ mahārāja" ti kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa paccassosi.

55. Atha kho āyasmā pilindivaccho rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindivacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā āyasmantaɱ pilindivacchaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

56. Atha kho āyasmā pilindivaccho bhagavato santike dūtaɱ pāhesi: "rājā bhante, māgadho seniyo bimbisāro ārāmikaɱ dātukāmo. Kathannu kho bhante1 paṭipajjitabba"nti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ārāmika" nti.

57. Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ pilindivacchaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaɱ pilindivacchaɱ etadavoca: "anuññāto bhante, bhagavatā ārāmiko" ti. "Evaɱ mahārājā" ti. "Tena hi bhante, ayyassa ārāmikaɱ dammī" ti.

1. "Bhaneta mayā" machasaɱ.

[BJT Page 538]
58. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindivacchassa ārāmikaɱ paṭissutvā vissaritvā cirena satiɱ paṭilabhitvā aññataraɱ sabbatthakaɱ mahāmattaɱ āmanetasi: "yo mayā bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko" ti. "Na kho deva ayyassa ārāmiko dinno" ti. "Kīva cirannu kho bhaṇe, ito hi 1 taɱ hoti" ti. Atha kho so mahāmatto rattiyo vigaṇetvā 2 rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ etadavoca: "pañca deva rattisatānī" ti. "Tena hi bhaṇe, ayyassa pañca ārāmikasatāni dehī" ti. 3 "Evaɱ devā" ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā āyasmato pilindivacchassa pañca ārāmikasatāni pādāsi. Pāṭiyekko gāmo nivisi. Ārāmikagāmotipi4 naɱ āhaɱsu. Pilindigāmotipi5 naɱ [208] āhaɱsu.

59. Tena kho pana samayena āyasmā pilindivaccho tasmiɱ gāmake kulūpago hoti. Atha kho āyasmā pilindivaccho pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya pilindigāmaɱ piṇḍāya pāvisi.
60. Tena kho pana samayena tasmiɱ gāmake ussavo hoti. Dārakā alaṅkitā6 mālākitā kīḷanti. Atha kho āyasmā pilindivaccho pilindigāmake sapadānaɱ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.
61. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkite mālākite passitvā rodati: "mālaɱ me detha. Alaɱkāraɱ me dethā" ti. Atha kho āyasmā pilindivaccho taɱ ārāmikiniɱ etadavoca: "kissāya dārikā rodatī" ti. "Ayaɱ bhaneta, dārikā aññe dārake alaṅkite mālākite passitvā rodati: 'mālaɱ me detha. Alaṅkāraɱ me dethā' ti. Kuto amhākaɱ duggatānaɱ mālā. Kuto alaṅkāro" ti.
62. Atha kho āyasmā pilindivaccho aññataraɱ tiṇaṇḍupakaɱ gahetvā taɱ ārāmikiniɱ etadavoca: "handimaɱ tiṇaṇḍupakaɱ tassā dārikāya sīse paṭimuñcā"ti. Atha kho sā ārāmikinī taɱ tiṇaṇḍupakaɱ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuɱ: "amukassa deva, ārāmikassa seniyassa bimbisārassa ārocesuɱ: "amukassa deva, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaɱsayaɱ corikāya ābhatā" ti. Atha kho rājā māgadho seniyo bimbisāro taɱ ārāmikakulaɱ bandhāpesi.

1. "Ito rattī" si. . 2. "Gaṇetvā" machasaɱ. 3. "Dethāti" sīmu. 4. "Ārāmīka gāmakotipi" 5. "Piḷindagāmakotipi" machasaɱ. 6. "Alaṅkatā" machasaɱ.
[BJT Page 540]

63. Dutiyampi kho āyasmā pilindivaccho pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya pilindigāmaɱ piṇḍāya pāvisi. Pilindigāmake sapadānaɱ piṇḍāya caramāno yena tassa ārāmikassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paṭivissake pucchi: "kahaɱ imaɱ ārāmikakulaɱ gata" nti. "Etissā bhante, suvaṇṇamālāya kāraṇā raññā bandhāpita" nti.

64. Atha kho āyasmā pilindivaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ pilindivacchaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ [page 209] kho rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ āyasmā pilindivaccho etadavoca: "kissa mahārāja ārāmikakulaɱ bandhāpita" nti. "Tassa bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā amhākampi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaɱsayaɱ corikāya ābhatā" ti.

65. Atha kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa pāsādaɱ suvaṇṇanti adhimucci. So ahosi sabbasovaṇṇamayo. "Idaɱ pana te mahārāja, tāva bahuɱ suvaṇṇaɱ kuto" ti. "Aññātaɱ bhaneta, ayyassa eso1 iddhānubhāvo" ti taɱ ārāmikakulaɱ muñcāpesi. Manussā "ayyena kira pilindivacchena sarājikāya parisāya uttarimanussadhammā2 iddhipāṭihāriyaɱ dassita" nti attamanā abhippasannā āyasmato pilindivacchassa pañca bhesajjāni abhihariɱsu. Seyyathīdaɱ: sappi3 navanītaɱ telaɱ madhu4 phāṇita" nti.

66. Pakatiyāpi ca āyasmā pilindivaccho lābhī hoti pañcannaɱ bhesajjānaɱ. Laddhaɱ laddhaɱ parisāya vissajjeti. Parisā cassa hoti bāhulikā5. Laddhaɱ laddhaɱ kolambepi ghaṭepi pūretvā paṭisāmeti6. Parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇā vikiṇṇā honti. Manussā vihāracārikaɱ āhiṇḍantā passītvā ujjhāyanti, khīyanti, vipācenti: "anetā koṭṭhāgārikā ime samaṇā sakyaputtiyā seyyathāpi rājā māgadho seniyo bimbisāro" ti.

67. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaɱ hi nāma bhikkhū evarūpāya bāhullāya cetessantī" ti. Atha kho te bhikkhū7 bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, bhikkhū evarūpāya bāhullāya cetentī"8ti. "Saccaɱ bhagavā" bhagavato etamatthaɱ ārocesuɱ. Vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Yāni kho pana tāni gilānānaɱ bhikkhūnaɱ paṭisāyanīyāni bhesajjāni, seyyathīdaɱ: sappi navanītaɱ telaɱ madhu phāṇitaɱ, tāni paṭiggahetvā sattāhaparamaɱ sannidhikārakaɱ paribhuñjitabbāni. Taɱ atikkāmayato yathā dhammo kāretabbo" ti.

Bhesajjaanuññātabhāṇavāro paṭhamo

1. "Ayyasseveso" machasaɱ. 2. "Uttarimanussa dhammaɱ" ma cha saɱ. [P T S. 3.] "Sappiɱ" machasaɱ. [P T S. 4.] "Madhuɱ" machasaɱ 5. "Bāhullikā" machasaɱ. [P T S. 6.] "Paṭisāmenti" a vi. Cha vi. 7. "Te anekapariyāyena vigarahitvā" machasaɱ. 8. "Cetessantīti" sī mu.

[BJT Page 542]

1. Atha kho bhagavā sāvatthiyaɱ yathābhirattaɱ viharitvā [page 210] yena rājagahaɱ tena cārikaɱ pakkāmi.

2. Addasā kho āyasmā kaṅkhārevato antarāmagge guḷakaraṇaɱ okkamitvā guḷe piṭṭhampi chārikampi pakkhipante. Disvāna "akappiyo guḷo. Sāmiso. Na kappati guḷo vikāle paribhuñjitu" nti kukkuccāyanto sapariso guḷaɱ na paribhuñjati. Yepissa sotabbaɱ maññanti, tepi guḷaɱ na paribhuñjanti. Bhagavato etamatthaɱ ārocesuɱ. "Kimatthāya1 bhikkhave, guḷe piṭṭhampi chārikampi pakkhipantī" ti. "Bandhanatthāya2 bhagavā" ti. "Sace bhikkhave, bandhanatthāya3 guḷe piṭṭhampi chārikampi pakkhipanti, so ca guḷotveva saṅkhaɱ gacchati. Anujānāmi bhikkhave, yathāsukhaɱ guḷaɱ paribhuñjitu" nti.

3. Addasā kho āyasmā kaṅkhārevato antarāmagge vacce muggaɱ jātaɱ. Passitvā "akappiyā muggā. Pakkāpi muggā jāyantī" ti kukkuccāyanto sapariso muggaɱ na paribhuñjati. Yepissa sotabbaɱ maññanti tepi muggaɱ na paribhuñjanti. Bhagavato etamatthaɱ ārocesuɱ. "Sace bhikkhave, pakkāpi muggā jāyanti, anujānāmi bhikkhave, yathāsukhaɱ muggaɱ paribhuñjitu"nti.

4. Tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti. So loṇasovīrakaɱ apāyi. Tassa so udaravātābādho paṭippassambhī. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gilānassa loṇasovīrakaɱ agilānassa udakasambhinnaɱ pānaparibhogena paribhuñjitu" nti.

5. Atha kho bhagavā anupubbena cārikaɱ caramāno yena rājagahaɱ tadavasari. Tatra sudaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavato udaravātābādho hoti.

6. Atha kho āyasmā ānando "pubbepi bhagavato udaravātābādho tekaṭulāya4 yāguyā phāsu hotī" ti sāmaɱ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaɱ pacitvā bhagavato upanāmesi "pivatu bhagavā tekaṭulayāgu" nti.

7. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaɱ viditvā pucchanti. Kālaɱ viditvā na pucchanti. Atthasaɱhitaɱ tathāgatā pucchanti. No anatthasaɱhitaɱ. Anatthasaɱhite setughato tathāgatānaɱ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaɱ vā desissāma sāvakānaɱ vā sikkhāpadaɱ paññāpessāmā" ti.

8. Atha kho bhagavā āyasmantaɱ [page 211] ānandaɱ āmantesi "kuto yaɱ5 ānanda, yāgū ti.

1. "Kimatthiyā" machasaɱ. [P T S. 2.] "Baddhatthāya" ma cha saɱ. '' "Thaddhanatthāya" [P T S. 3.] "Thaddhatthāya" machasaɱ sīmu - kattha ci. 4. "Tekaṭula" machasaɱ. 5. "Kutāyaɱ" ma cha saɱ [P T S.]

[BJT Page 544]

9. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. Vigarahi buddho bhagavā "ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ ānanda, evarūpāya bāhullāya cetessasi? Yadapi ānanda, anto vutthaɱ1, tadapi akappiyaɱ. Yadapi anto pakkaɱ, tadapi akappiyaɱ. Yadapi sāmaɱ pakkaɱ, tadapi akappiyaɱ. Netaɱ ānanda, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, anto vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassa. Anto ce bhikkhave, vutthaɱ anto pakkaɱ aññehi pakkaɱ, tañce paribhuñjeyya, āpatti dvinnaɱ dukkaṭānaɱ. Bahi ce bhikkhave, vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ, tañce paribhuñjeyya, āpatti dvinnaɱ dukkaṭānaɱ. Anto ce bhikkhave vutthaɱ bahi pakkaɱ aññehi pakkaɱ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaɱ anto pakkaɱ aññehi pakkaɱ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaɱ bahi pakkaɱ sāmaɱ pakkaɱ, tañce paribhuñjeyya āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaɱ bahi pakkaɱ aññehi pakkaɱ, tañce paribhuñjeyya, anāpattī" ti.

10. Tena kho pana samayena bhikkhū "bhagavato sāmaɱpāko paṭikkhitto" ti puna pāke kukkuccāyanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, puna pākaɱ pacitu" nti.

11. Tena kho pana samayena rājagahaɱ dubbhikkhaɱ hoti. Manussā loṇampi telampi taṇḍulampi khādanīyampi ārāmaɱ āharanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍikāpi khādanti. Corāpi haranti. Damakāpi haranti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, anto vāsetu" nti. Anto vāsetvā bahi pācenti. Damakā parivārenti. Bhikkhū avissatthā2 paribhuñjanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, anto pacitu" nti. Dubbhikkhe kappiyakārakā bahutarā haranti. Appataraɱ bhikkhūnaɱ denti. Bhagavato [page 212] etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sāmaɱ pacituɱ. Anujānāmi bhikkhave, anto vutthaɱ3 anto pakkaɱ sāmaɱ pakkaɱ" nti.

12. Tena kho pana samayena sambahulā bhikkhū kāsīsu vassaɱ vutthā4 rājagahaɱ gacchantā bhagavantaɱ dassanāya antarāmagge na labhiɱsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Bahuñca phalakhādanīyaɱ ahosi. Kappiyakārako ca na ahosi. Atha kho te bhikkhū kilantarūpā yena rājagahaɱ veḷuvanaɱ kalandakanivāpo yena bhagavā tenupasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

1. "Anto vuṭṭhaɱ" machasaɱ. 2. "Avisaṭṭhā" machasaɱ. [P T S. 3.] "Antovuṭṭhaɱ" machasaɱ. '' "Avissatthāya" to vi. Ma nu pa.
4. "Vassaɱ vuṭṭhā" machasaɱ.

[BJT Page 546]

13. Āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaɱ? Kacci yāpanīyaɱ? Kaccittha appakilamathena addhānaɱ āgatā? Kuto ca tumhe bhikkhave, āgacchathā?" Ti. "Khamanīyaɱ bhagavā yāpanīyaɱ bhagavā. Idha mayaɱ bhante kāsīsu vassaɱ vutthā rājagahaɱ āgacchantā bhagavantaɱ dassanāya antarāmagge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Bahuñca phalakhādanīyaɱ ahosi. Kappiyakārako ca na ahosi. Tena mayaɱ kilantarūpā addhānaɱ āgatā" ti.

14. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakareṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yattha phalakhādanīyaɱ passati, kappiyakārako ca na hoti, sāmaɱ gahetvā haritvā kappiyakārakaɱ1 passitvā bhūmiyaɱ nikkhipitvā paṭiggahāpetvā paribhuñjituɱ. Anujānāmi bhikkhave. Uggahitapaṭiggahita" nti2.

15. Tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañca madhu uppannā honti. Atha kho tassa brāhmaṇassa etadahosi: "yannūnāhaɱ nave ca tile navaɱ ca madhuɱ buddhapamukhassa bhikkhusaṅghassa dadeyya" nti. Atha kho so brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi3. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so brāhmaṇo bhagavantaɱ etadavoca: "adhivāsetu me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. [page 213] atha kho so brāhmaṇo bhagavato adhivāsanaɱ viditvā pakkāmi.
16. Atha kho so brāhmaṇo tassā rattiyā accayena paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: "kālo bho gotama, niṭṭhitaɱ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena tassa brāhmaṇassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.
17. Atha kho so brāhmaṇo buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho taɱ brāhmaṇaɱ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.
18. Atha kho tassa brāhmaṇassa acirapakkantassa bhagavato etadahosi: "yesaɱ kho mayā atthāya buddhapamukho bhikkhusaṅgho nimantito nave ca tile navaɱ ca madhuɱ dassāmī" ti te mayā pammuṭṭhā4 dātuɱ. Yannūnāhaɱ nave ca tile navañca madhuɱ kolambehi ca ghaṭehi ca ārāmaɱ āharāpeyya" nti 5.

1. "Kappiyakārake" ma ja saɱ. 2. "Uggahitaɱ paṭiggahitunti" ma cha saɱ. 3. "Paṭisammodi" machasaɱ. 4. "Pamuṭṭhā" machasaɱ. 5. "Harāpeyyanti"

[BJT Page 548]

19. Atha kho so brāhmaṇo nave ca tile navañca madhuɱ kolambehi ca ghaṭehi ca ārāmaɱ āharāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so brāhmaṇo bhagavantaɱ etadavoca: "yesaɱ kho mayā bho gotama, atthāya buddhapamukho bhikkhusaɱgho nimantito 'nace ca tile navañca madhuɱ dassāmī' ti, te mayā pammuṭṭhā dātuɱ. Patigaṇhātu me bhavaɱ gotamo nave ca tile navañca madhu" nti. "Tena hi brāhmaṇa, bhikkhūnaɱ dehī" ti.

20. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha1 bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, tato nīhaṭaɱ bhuttāvinā pavāritena anatirittaɱ paribhuñjitu"nti.

21. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaɱ saṅghassa atthāya khādanīyaɱ pāhesi: "idaɱ khādanīyaɱ2 ayyassa upanandassa dassetvā saṅghassa dātabba" nti.

22 Tena kho pana samayena āyasmā upanando [page 214] sakyaputto gāmaɱ piṇḍāya paviṭṭho hoti.

23. Atha kho te manussā ārāmaɱ gantvā bhikkhū pucchiɱsu: "kahaɱ bhante, ayyo upanando" ti. Esāvuso āyasmā upanando sakyaputto gāmaɱ piṇḍāya paviṭṭho"ti. Idaɱ bhante khādanīyaɱ ayyassa upanandassa dassetvā saṅghassa dātabba" nti. Bhagavato etamatthaɱ ārocesuɱ. "Tena hi bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatī" ti.

24. Atha kho āyasmā upanando sakyaputto purebhattaɱ kulāni payirupāsitvā divā āgacchati.

25. Tena kho pana samayane bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, purebhattaɱ paṭiggahitaɱ bhuttāvinā pavāritena anatirittaɱ paribhuñjitu" nti.

26. Atha kho bhagavā rājagahe yathābhirattaɱ viharitvā yena sāvatthi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi tadavasari. Tatra sudaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme.

27. Tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti.

1. "Paṭigaṇhatha" machasaɱ. 2. "Idaɱ khādanīyaɱ" iti marammakkharapotthake na dissate
[BJT Page 550]

28. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sāriputtaɱ etadavoca: "pubbe te āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī" ti. "Bhisehi ca me āvuso muḷālikāhi cā" ti.

29. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.
30. Addasā kho aññataro nāgo āyasmantaɱ mahāmoggallānaɱ dūratova āgacchantaɱ. Disvāna āyasmantaɱ mahāmoggallānaɱ etadavoca: "etu kho bhante ayyo mahāmoggallāno. Svāgataɱ bhante ayyassa mahāmoggallānassa. Kena bhante, ayyassa attho? Kiɱ dammī" ti. "Bhisehi ca me āvuso attho muḷālikāhi cā" ti.

31. Atha kho so nāgo aññataraɱ nāgaɱ āṇāpesi: "tena hi bhaṇe ayyassa bhise ca muḷālikāyo ca yāvadatthaɱ dehī" ti. Atha kho so nāgo mandākiniɱ pokkharaṇiɱ ogāhetvā soṇḍāya bhisañca bhisamuḷālikañca1 abbāhetvā2 suvikkhālitaɱ [page 215] vikkhāletvā bhaṇḍikaɱ bandhitvā yenāyasmā mahāmoggallāno tenupasaṅkami.

32. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi.

33. Sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Atha kho so nāgo āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.

34. Atha kho āyasmā mahāmoggallāno āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca paribhuttassa3 kāyaḍāhābādho paṭippassambhi. Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti.

35. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. "Anujānāmi bhikkhave, vanaṭṭhaɱ pokkharaṭṭhaɱ bhuttāvinā pavāritena anatirittaɱ paribhuñjitu" nti.

1. "Bhisa muḷāliɱ" sī mu. 2. "Aggahetvā' ma nu pa. To vi. "Abbāhitvā" machasaɱ. 3. "Bhuttassa" machasaɱ.

[BJT Page 552]
36. Tena kho pana samayena sāvatthiyaɱ bahuɱ phalakhādanīyaɱ uppannaɱ1 hoti. Kappiyakārako ca na hoti. Bhikkhū kukkuccāyantā phalaɱ na paribhuñjanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, abījaɱ nibbaṭṭabījaɱ2 akatakappaɱ phalaɱ paribhuñjitu" nti.
37. Atha kho bhagavā sāvatthiyaɱ yathābhirattaɱ viharitvā yena rājagahaɱ tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena rājagahaɱ tadavasari. Tatra sudaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

38. Tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaɱ karoti. Atha kho bhagavā senāsanacārikaɱ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho ākāsagotto vejjo bhagavantaɱ dūratova āgacchantaɱ. Disvāna bhagavantaɱ etadavoca: "āgacchatu bhavaɱ gotamo, imassa bhikkhuno vaccamaggaɱ passatu seyyathāpi godhāmukha" nti.

39. [page 216] atha kho bhagavā "mamaɱ3 khvāyaɱ moghapuriso uppaṇḍetī" ti tatova paṭinivattitvā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: "atthi4 bhikkhave, amukasmiɱ vihāre bhikkhu gilāno?"Ti. "Atthi bhagavā" ti. "Kiɱ tassa bhikkhave, bhikkhuno ābādho?" Ti. "Tassa bhante āyasmato bhagandalābādho. Ākāsagotto vejjo satthakammaɱ karotī" ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ bhikkhave, tassa moghapurisassa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma so bhikkhave, moghapuriso sambādhe satthakammaɱ kārāpessati. Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraɱ satthaɱ netaɱ bhikkhave, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, sambādhe satthakammaɱ kārāpetabbaɱ. Yo kārāpeyya, āpatti thullaccayassā" ti.
40. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavato satthakammaɱ paṭikkhitta" nti vatthikammaɱ kārāpenti. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū vatthikammaɱ kārāpessantī" ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

41. "Saccaɱ kira bhikkhave, chabbaggiyā bhikkhū vatthikammaɱ kārāpentī" ti. "Saccaɱ bhagavā". Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraɱ satthaɱ netaɱ bhikkhave, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaɱ vā vatthikammaɱ vā kārāpetabbaɱ. Yo kārāpeyya, āpatti thullaccayassā" ti.

1. "Ussannaɱ" sī mu. 2. "Nibbittabījaɱ" machasaɱ.
3. "So maɱ" machasaɱ. 4. "Atthi kira" machasaɱ. [P T S.]
[BJT Page 554]

42. Atha kho bhagavā rājagahe yathābhirattaɱ viharitvā yena bārāṇasī tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena bārāṇasī tadavasari. Tatra sudaɱ bhagavā bārāṇasiyaɱ viharati isipatane migadāye.

43. Tena kho pana samayena bārāṇasiyaɱ suppiyo ca upāsako suppiyā ca upāsikā ubho pasannā1 honti dāyakā kārakā saṅghupaṭṭhākā. Atha kho suppiyā upāsikā ārāmaɱ gantvā vihārena vihāraɱ pariveṇena pariveṇaɱ upasaṅkamitvā bhikkhū pucchati: "ko bhaneta gilāno, kassa kiɱ āharīyatū" ti.

44. Tena kho pana samayena aññatarena bhikkhunā [page 217] virecanaɱ pītaɱ hoti. Atha kho so bhikkhu suppiyaɱ upāsikaɱ etadavoca: "mayā kho bhagini, virecanaɱ pītaɱ. Attho me paṭicchādanīyenā" ti. "Suṭṭhu ayya, āharīyissatī"ti. Gharaɱ gantvā antevāsiɱ āṇāpesi: "gaccha bhaṇe, pavattamaɱsaɱ jānāhī" ti. "Evaɱ ayye" ti kho so puriso suppiyāya upāsikāya paṭissutvā kevalakappaɱ bārāṇasiɱ āhiṇḍanto na addasa pavattamaɱsaɱ. Atha kho so puriso yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaɱ upāsikaɱ etadavoca: "natthayye pavattamaɱsaɱ. Māghāto ajjā" ti.

45. Atha kho suppiyāya upāsikāya etadahosi: "tassa kho gilānassa bhikkhuno paṭicchādanīyaɱ alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Na kho me taɱ patirūpaɱ, yāhaɱ paṭissutvā na harāpeyya"nti. Potthanikaɱ gahetvā ūrumaɱsaɱ ukkantitvā dāsiyā adāsi: "bhanda je imaɱ maɱsaɱ sampādetvā, amukasmiɱ vihāre bhikkhu gilāno, tassa dajjehi2. Yo ca maɱ pucchati, gilānāni paṭivedehī" ti. Uttarāsaṅgena ūruɱ paveṭhetvā3 ovarakaɱ pavisitvā mañcako nipajiji.
46. Atha kho suppiyo upāsako gharaɱ gantvā dāsiɱ pucchi: "kahaɱ suppiyā" ti. "Esayya4 ovarake nipannā"ti. Atha kho suppiyo upāsako yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaɱ upāsikaɱ etadavoca: "kissa nipannāsī" ti. Gilānamhī"ti 5. "Kinte ābādho" ti. Atha kho suppiyā upāsikā suppiyassa upāsakassa etamatthaɱ ārocesi.

47. Atha kho suppiyo upāsako "acchariyaɱ vata bho! Abbhutaɱ vata bho! Yāvasaddhāyaɱ suppiyā pasannā, yatra hi nāma attanopi maɱsāni pariccattāni, kimpanimāya6 aññaɱ kiñci adeyyaɱ bhavissatī" ti haṭṭho udaggo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

1. "Ubhato pasannā" machasaɱ. [P T S.] A vi. To vi. 2. "Dajjāhi" machasaɱ. 3. "Veṭhetvā" machasaɱ. 4. "Esāyya" machasaɱ. 5. "Gilānāmbhīti" machasaɱ. 6. "Kimapimāya" machasaɱ. To vi.

[BJT Page 556]

48. Ekamantaɱ nisinno kho suppiyo upāsako bhagavantaɱ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho suppiyo upāsako bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.
49. Atha kho suppiyo upāsako tassā rattiyā accayena paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: "kālo bhante, niṭṭhitaɱ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena [page 218] suppiyassa upāsakassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.

50. Atha kho suppiyo upāsako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho suppiyaɱ upāsakaɱ bhagavā etadavoca: "kahaɱ suppiyā" ti. "Gilānā bhagavā" ti. "Tena hi āgacchatū" ti. "Na bhagavā ussahatī " ti. "Tena hi pariggahetvāpi ānethā" ti. Atha kho suppiyo upāsako suppiyaɱ upāsikaɱ pariggahetvā ānesi. Tassā sahadassanena bhagavato tāva mahāvaṇo rūḷho ahosi succhavi lomajāto.

51. Atha kho suppiyo ca upāsako suppiyā ca upāsikā "acchariyaɱ vata bho! Abbhutaɱ vata bho! Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma sahadassanena bhagavato tāva mahāvaṇo rūḷho bhavissati succhavi lomajāto" ti haṭṭhā udaggā buddhapamukhaɱ bhikkhusaṅghaɱ panītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdiɱsu. Atha kho bhagavā suppiyaɱ ca upāsakaɱ suppiyaɱ ca upāsikaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

52. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: "ko bhikkhave, suppiyaɱ upāsikaɱ maɱsaɱ viññāpesī" ti. Evaɱ vutte so bhikkhu bhagavantaɱ etadavoca: "ahaɱ kho bhante suppiyaɱ upāsikaɱ maɱsaɱ viññāpesi"nti. "Āharīyittha bhikkhū" ti. "Āharīyittha bhagavā"ti. "Paribhuñji tvaɱ bhikkhū" ti. "Pariñjāhaɱ 1 bhagavā" ti. "Paṭivekkhi tvaɱ bhikkhū" ti. "Nāhaɱ bhagavā paṭivekkhi" nti.

53. Vigarahi buddho bhagavā: "ananucchaviyaɱ bhikkhave, tassa moghapurisassa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, appaṭivekkhitvā maɱsaɱ paribhuñjissasi. Manussamaɱsaɱ kho tayā moghapurisa, paribhuttaɱ. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "santi bhikkhave, manussā saddhā pasannā. Tehi attanopi maɱsāni pariccattāni. Na bhikkhave, manussamaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti thullaccayassa. Na ca bhikkhave, appaṭivekkhitvā maɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

1. "Paribhuñjāmahaɱ" machasaɱ.

[BJT Page 558]

54. Tena kho pana samayena rañño hatthi maranti. [page 219] manussā dubbhikkhe hatthimaɱsaɱ paribhuñjanti. Bhikkhūnaɱ piṇḍāya carantānaɱ hatthi maɱsaɱ denti. Bhikkhū hatthimaɱsaɱ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā hatthimaɱsaɱ paribhuñjissanti. Rājaṅgaɱ hatthi. Sace rājā jāneyya, na tesaɱ 1 attamano assā" ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, hatthimaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

55. Tena kho pana samayena rañño assā maranti. Manussā dubbhikkhe assamaɱsaɱ paribhuñjanti. Bhikkhūnaɱ piṇḍāya carantānaɱ assamaɱsaɱ denti. Bhikkhū assamaɱsaɱ paribhuñjanti. Manussā ujjhāpenti, khīyanti, vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā assamaɱsaɱ paribhuñjissanti. Rājaṅgaɱ assā. Sace rājā jāneyya, na tesaɱ attamano assā" ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, assamaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

56. Tena kho pana samayena manussā dubbhikkhe sunakhamaɱsaɱ paribhuñjanti. Bhikkhūnaɱ piṇḍāya carantānaɱ sunakhamaɱsaɱ denti. Bhikkhū sunakhamaɱsaɱ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā sunakhamaɱsaɱ paribhuñjissanti. Jeguccho sunakho paṭikkūlo"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, sunakhamaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

57
Tena kho pana samayena manussā dubbhikkhe ahimaɱsaɱ paribhuñjanti. Bhikkhūnaɱ piṇḍāya carantānaɱ ahimaɱsaɱ denti. Bhikkhū ahimaɱsaɱ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā ahimaɱsaɱ paribhuñjissanti. Jeguccho ahi paṭikkūlo" ti.

58. Suphassopi 2 nāgarājā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho suphassā nāgarājā bhagavantaɱ etadavoca: "santi hi 3 bhante, nāgā assaddhā appasannā. Te appamattakehipi bhikkhū viheṭheyyuɱ. Sādhu bhante ayyā abhimaɱsaɱ na paribhuñjeyyu" nti.

59. Atha kho bhagavā suphassaɱ nāgarājānaɱ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho suphasso nāgarājā bhagavatā dhammiyā kathā sandassito samādapito samuttejito sampahaɱsito bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

60. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe [page 220] dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, abhimaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

1. "Nesaɱ" machasaɱ. 2. "Supassopi" machasaɱ. [P T S. 3.] "Santī" machasaɱ. [P T S.]

[BJT Page 560]

61. Tena kho pana samayena luddakā sīhaɱ hantvā sīhamaɱsaɱ paribhuñjanti. Bhikkhūnaɱ piṇḍāya carantānaɱ sīhamaɱsaɱ denti. Bhikkhū sīhamaɱsaɱ paribhuñjitvā araññe viharanti. Sīhā maɱsagandhena 1 bhikkhū paripātenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, sīhamaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

62. Tena kho pana samayena luddakā vyagghaɱ hantvā vyaggha maɱsaɱ paribhuñjanti. Bhikkhūnaɱ piṇḍāya carantānaɱ vyagghamaɱsaɱ denti. Bhikkhū vyagghamaɱsaɱ paribhuñjitvā araññe viharanti. Vyagghā maɱsagandhena 2 bhikkhū paripātenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, vyagghamaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

63. Tena kho pana samayena luddakā dīpiɱ hantvā dīpimaɱsaɱ paribhuñjanti. Bhikkhūnaɱ piṇḍāya carantānaɱ dīpimaɱsaɱ denti. Bhikkhū dīpimaɱsaɱ paribhuñjitvā araññe viharanti. Dīpi maɱsagandhena 3 bhikkhū paripātenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave dīpimaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.
64. Tena kho pana samayena luddakā acchaɱ hanatvā acchamaɱsaɱ paribhuñjanti. Bhikkhūnaɱ piṇḍāya carantānaɱ acchamaɱsaɱ denti. Bhikkhū acchamaɱsaɱ paribhuñjitvā araññe viharanti. Acchā maɱsagandhena 4 bhikkhū paripātenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, acchamaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

65. Tena kho pana samayena luddakā taracchaɱ hantvā taracchamaɱsaɱ paribhuñjanti. Bhikkhūnaɱ piṇḍāya carantānaɱ taracchamaɱsaɱ denti. Bhikkhū taracchamaɱsaɱ paribhuñjitvā araññe viharanti. Taracchā maɱsagandhena 5 bhikkhū paripātenti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, taracchamaɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

Suppiyabhāṇavāro dutiyo.

1. "Sīhamaɱsagandhena" machasaɱ. 3. "Dīpimaɱsagandhena" ma cha saɱ. 2. "Vyagghamaɱsagandhena" " 4. "Acchamaɱsagandhena""
5. "Taracchamaɱsagandhena" machasaɱ.

[BJT Page 562]

1. Atha kho bhagavā bārāṇasiyaɱ yathābhirattaɱ viharitvā yena andhakavindaɱ tena cārikaɱ pakkāmi mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi.

2. Tena kho pana samayena jānapadā manussā bahuɱ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā buddhapamukhassa bhikkhu saṅghassa piṭṭhito piṭṭhito anubaddhā1 honti "yadā paṭipāṭiɱ labhissāma, tadā bhattaɱ karissāmā" ti. Pañcamattāni ca vighāsādasatāni.
3. Atha kho bhagavā anupubbena cārikaɱ caramāno yena andhakavindaɱ tadavasarī. Atha kho aññatarassa brāhmaṇassa paṭipāṭiɱ alabhantassa etadahosi: "adhikāni 2 kho me dve māsāni buddhapamukhaɱ bhikkhasaṅghaɱ anubandhantassa 'yadā paṭipāṭiɱ labhissāmi, tadā bhattaɱ karissāmī' ti. Na ca me paṭipāṭiɱ labbhati. Ahañcamhi ekako3. Bahu ca me gharāvāsattho hāyati. Yannūnāhaɱ bhattaggaɱ olokeyyaɱ, yaɱ bhattagge nāssa, taɱ paṭiyādeyya" nti. Atha kho so brāhmaṇo bhattaggaɱ olokento dve nāddasa: yāguñca madhugoḷakañca.

4. Atha kho so brāhmaṇo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ etadavoca: "idha me bho ānanda, paṭipāṭiɱ alabhantassa etadahosi: 'adhikāni kho [page 221] me dve māsāni buddhapamukhaɱ bhikkhu saṅghaɱ anubandhantassa 'yadā paṭipāṭiɱ labhissāmi tadā bhattaɱ karissāmī' ti. Na ca me paṭipāṭi labbhati. Ahañcambhi ekako. Bahu ca me gharāvāsattho hāyati. Yannūnāhaɱ bhattaggaɱ olokeyyaɱ, 'yaɱ bhattagge nāssa taɱ paṭiyādeyya' nti. So kho ahaɱ bho ānanda, bhattaggaɱ olokento dve nāddasaɱ: yāguñca madhugoḷakañca. Svāhaɱ bho ānanda, paṭiyādeyyaɱ yāguñca madhugoḷakañca, patigaṇheyya me bhavaɱ gotamo"ti. "Tena hi brāhmaṇa, bhagavantaɱ paṭipucchissāmī" ti.

5. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi brāhmaṇa, paṭiyādehī" ti. Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaɱ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato" upanāmesi: patigaṇhātu me bhavaɱ gotamo yāguñca madhugoḷakañcā" ti. "Tena hi brāhmaṇa, bhikkhūnaɱ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā" ti:
6. Atha kho so brāhmaṇo buddhapamukhaɱ bhikkhusaṅghaɱ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaɱ dhotahatthaɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho taɱ brāhmaṇaɱ bhagavā etadavoca: "dasa ime brāhmaṇa, ānisaɱsā yāguyā, 4 yāguɱ dento āyuɱ deti. Vaṇṇaɱ deti. Sukhaɱ deti. Balaɱ deti. Paṭibhāṇaɱ deti. Yāgu pītā khudaɱ 5 paṭihanti 6. Pipāsaɱ paṭivineti 7. Vātaɱ anulometi. Vatthiɱ sodheti. Āmāvasesaɱ pāceti. Ime kho brāhmaṇa, dasānisaɱsā yāguyā" ti.

1. "Anubandhā" sī mu. Machasaɱ. 2. "Atītāni" machasaɱ. [P T S.]
3. "Ekatthako" machasaɱ. 4. "Katame dasa" machasaɱ. [P T S.]
5. "Khuddaɱ" machasaɱ. 6. "Paṭihanti" machasaɱ. [P T S.]
7. "Vineti" machasaɱ.

[BJT Page 564]
7. Yo saññatānaɱ paradattabhojinaɱ
Kālena sakkacca dadāti yāguɱ,
Dasassa ṭhānāni anuppavecchati
Āyuñca vaṇṇañca sukhaɱ balañca.

8. Paṭibhāṇamassa upajāyate tato
Khudaɱ pipāsaɱ 1 vyapaneti vātaɱ,
Sodheti vatthiɱ pariṇāmeti bhuttaɱ 2
Bhesajjametaɱ sugatena vaṇṇitaɱ.
9. Tasmā hi yāguɱ alameva dātuɱ
Niccaɱ manussena sukhatthikena,
Dibbāni vā patthayatā 3 sukhāni
Manussasobhagyatamicchatā 4 vāti.

10. [page 222] atha kho bhagavā taɱ brāhmaṇaɱ imāhi gathāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yāguñca madhugoḷakañcā" ti.

11. Assosuɱ kho manussā "bhagavatā kira bhikkhūnaɱ 5 yāgu anuññātā madhugoḷakañcā" ti. Te kālasseva bhojjayāguɱ paṭiyādenti madhugoḷakañca. Bhikkhū kālasseva bhojjāya yāguyā 6 dhātā madhugoḷakena ca bhattagge na cittarūpaɱ bhuñjanti. 7

12. Tena kho pana samayena aññatarena taruṇappasannena 8 mahāmattena svātanāya buddhapamukho bhikkhusaṅgho nimantito hoti. Atha kho tassa taruṇappasannassa mahāmattassa etadahosi: "yannūnāhaɱ aḍḍhateḷasannaɱ bhikkhusatānaɱ aḍḍhateḷasāni maɱsapātisatāni paṭiyādeyyaɱ, ekamekassa bhikkhuno ekamekaɱ maɱsapātiɱ upanāmeyya" nti. Atha kho so taruṇappasanno mahāmatto tassā rattiyā accayena paṇitaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā aḍḍhateḷasāni ca maɱsapātisatāni bhagavato kālaɱ ārocāpesi: "kālo bhante, niṭṭhitaɱ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena tassa taruṇappasannassa mahāmattassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.

13. Atha kho so taruṇappasanno mahāmatto bhattagge bhikkhū parivisati. Bhikkhū evamāhaɱsu. "Thokaɱ āvuso dehī" ti. "Mā kho tumhe bhante. "Ayaɱ taruṇappasanno mahāmatto" ti. Thokaɱ thokaɱ patigaṇhittha 9. Bahuɱ me khādanīyaɱ bhojanīyaɱ paṭiyattaɱ aḍḍhateḷasāni 10 maɱsapātisatāni. Ekamekaɱ maɱsapātiɱ upanāmessāmi. 11. Patigaṇhatha bhante yāvadattha" nti. "Na kho mayaɱ āvuso etaɱ kāraṇā thokaɱ thokaɱ patigaṇhāma. Api ca mayaɱ kālasseva bhojjāya yāguyā dhātā madhugoḷakena ca. Tena mayaɱ thokaɱ thokaɱ patigaṇhāmā" ti.

1. "Pipāsañca" machasaɱ. [P T S. 2.] "Bhattaɱ" machasaɱ. Ja vi to vi. Ma nu pa to vi. 3. "Patthayataɱ" 4. "Icchitaɱ" aṭṭhakathā. 5. "Bhagavatā kira yāgu" machasaɱ. 6. "Bhojjayāguyā" machasaɱ. [P T S. 7.] "Paribhuñjanti" ma cha saɱ. 8. "Taruṇapasannena" machasaɱ. 9. "Patigaṇhatha" machasaɱ [P T S. 10.] "Aḍḍhatelasāni ca" machasaɱ. 11. "Upanāmessāmīti' machasaɱ. To vi.

[BJT Page 566]

14. Atha kho so taruṇappasanno mahāmatto ujjhāyati, khīyati, vipāceti: "kathaɱ hi nāma bhadantā mayā nimantitā aññassa bhojjayāguɱ paribhuñjissanti. Na cāhaɱ paṭibalo yāvadatthaɱ dātu" nti kupito anattamano asādanāpekkho bhikkhūnaɱ patte pūrento āgamāsi "bhuñjatha vā. Haratha vā" ti.
15. Atha kho so taruṇappasanno mahāmatto buddhapamukhaɱ bhikkhu saṅghaɱ paṇītena [page 223] khādanīyena bhojanīyena sahatthaɱ santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho taɱ taruṇappasannaɱ mahāmattaɱ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.
16. Atha kho tassa taruṇappasannassa mahāmattassa acirapakkantassa bhagavato ahudeva kukkuccaɱ. Ahu vippaṭisāro: "alābhā vata me, na vata me lābhā, dulladdhaɱ vata me, na vata me suladdhaɱ, yohaɱ kupito anattamano āsādanāpekkho bhikkhūnaɱ patte pūrentā agamāsiɱ 'bhuñjatha vā haratha vā' ti. Kinnu kho mayā bahuɱ pasutaɱ puññaɱ vā apuññaɱ vā? Ti.

17. Atha kho so taruṇappasanno mahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so taruṇappasanno mahāmatto bhagavantaɱ etadavoca: "idha mayhaɱ bhante acirapannantassa bhagavato ahudeva kukkuccaɱ ahu vippaṭisāro: 'alābhā vata me, na vata me lābhā, dulladdhaɱ vata me, na vata me suladdhaɱ, yohaɱ kupito anattamano āsādanāpekkho bhikkhūnaɱ patte pūrento āgamāsiɱ. 'Bhuñjatha vā haratha vā' ti. Kinnu kho mayaɱ bahuɱ pasutaɱ puññaɱ vā apuññaɱ vā?" Ti. Kinnu kho mayā bhante bahuɱ pasutaɱ puññaɱ vā apuññaɱ vā?" Ti. "Yadaggena tayā āvuso, svātanāya buddhapamukho bhikkhusaṅgho nimantito, tadaggena te bahuɱ puññaɱ pasutaɱ. Yadaggena te ekamekena bhikkhunā ekamekaɱ sitthaɱ paṭiggahitaɱ, tadaggena te bahuɱ puññaɱ pasutaɱ. Saggā te āraddhā" ti.

18. Atha kho so taruṇappasanno mahāmatto "lābhā kira me. Suladdhaɱ kira me. Bahuɱ kira mayā puññaɱ pasutaɱ. Saggā kira me āraddhā" ti haṭṭho udaggo uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: "saccaɱ kira bhikkhave bhikkhū aññatra nimantitā aññassa bhojjayāguɱ paribhuñjantī" ti. "Saccaɱ bhagavā" ti. Vigarahi buddho bhagavā "kathaɱ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguɱ paribhuñjantī" ti. "Saccaɱ bhagavā" ti. Vigarahi buddho bhagavā: "kathaɱ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguɱ paribhuñjissanti. Netaɱ bhikkhave, appasannānaɱ vā pasādāya" pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: [page 224] "na bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

[BJT Page 568]

19. Atha kho bhagavā andhakavinde yathābhirattaɱ viharitvā yena rājagahaɱ tena cārikaɱ pakkāmi mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi.

20. Tena kho pana samayane belaṭṭho kaccāno rājagahaɱ andhakavindaɱ addhānamaggapaṭipanno hoti pañcamattehi sakaṭasatehi sabbeheva guḷakumbhapūrehi. Addasā kho bhagavā belaṭṭhaɱ kaccānaɱ dūratova āgacchantaɱ. Disvāna maggā okkamama aññatarasmiɱ rukkhamūle nisīdi.

21. Atha kho belaṭṭho kaccāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho belaṭṭho kaccāno bhagavantaɱ etadavoca: "icchāmahaɱ bhante ekamekassa bhikkhuno ekamekaɱ guḷakumbhaɱ dātu"nti. Tena hi tvaɱ kaccāna, ekaɱyeva guḷakumbhaɱ āharā" ti. "Evaɱ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā ekaɱyeva guḷakumbhaɱ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "āhaṭo 1 bhante, guḷakumbho. Kathāhaɱ bhante, paṭipajjāmī" ti. "Tena hi tvaɱ kaccāna, bhikkhūnaɱ guḷaɱ dehī" ti. "Evaɱ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhūnaɱ guḷaɱ datvā bhagavantaɱ etadavoca: "dinno bhante, bhikkhūnaɱ guḷo. Bahu cāyaɱ guḷo avasiṭṭho. Kathāhaɱ bhante, paṭipajjāmī" ti. "Tena hi tvaɱ kaccāna,bhikkhūnaɱ gūlaɱ yāvadatthaɱ dehi"ti." Evaɱ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhū guḷehi santappesi. Ekacce bhikkhū pattepi pūresuɱ. Parissāvanānipi thavikāyopi pūresuɱ.

22. Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaɱ etadavoca: "santappitā bhante bhikkhū guḷehi. Bahu cāyaɱ guḷo avasiṭṭho. Kathāhaɱ bhante, paṭipajjāmī"ti. "Tena [page 225] hi tvaɱ kaccāna vighāsādānaɱ guḷaɱ dehī" ti. "Evaɱ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaɱ guḷaɱ datvā bhagavantaɱ etadavoca: "dinno bhante, vighāsādānaɱ guḷo. Bahu cāyaɱ guḷo avasiṭṭho. Kathāhaɱ bhante, paṭipajjāmī" ti. "Tena hi tvaɱ kaccāna, vighāsādānaɱ guḷaɱ yāvadatthaɱ dehī" ti. "Evaɱ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaɱ guḷaɱ yāvadatthaɱ datvā bhagavantaɱ etadavoca: "dinno bhante, vighāsādānaɱ guḷo yāvadattho. Bahuɱ cāyaɱ guḷo avasiṭṭho. Kathāhaɱ bhante, paṭipajjāmī" ti. "Tena hi tvaɱ kaccāna, vighāsāde guḷehi santappehī" ti. "Evaɱ bhaneta" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsāde guḷehi santappesi. Ekacce vighāsādā kolambepi ghaṭepi pūreɱsu. Piṭakānipi ucchaṅgepi pūresuɱ.

1. "Āhato" machasaɱ.

[BJT Page 570]

23. Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaɱ etadavoca: "santappitā bhante vighāsādā guḷehi. Bahu cāyaɱ guḷo avasiṭṭho. Kathāhaɱ bhante paṭipajjāmī" ti. "Nāhaɱ taɱ kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso guḷo1 paribhutto sammā pariṇāmaɱ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaɱ kaccāna, taɱ guḷaɱ appaharite vā chaḍḍehi. Appāṇake vā udake opilāpehī" ti. "Evaɱ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā taɱ guḷaɱ appāṇake udake opilepesi 2. Atha kho so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati3. Sampadhūpāyati. Seyyathāpi nāma phālo divasasantatto4 udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati, evameva so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati. Sampadhūpāyati.

24. Atha kho belaṭṭho kaccāno saɱviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinassa kho belaṭṭhassa kaccānassa bhagavā ānupubbīkathaɱ kathesi. Seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādinavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi belaṭṭhaɱ kaccānaɱ kallacittaɱ muducittaɱ vinīvaraṇa cittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi. (Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ paṭigaṇheyya, ) evameva belaṭṭhassa [page 226] kaccānassa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbantaɱ nirodhadhamma" nti.

25. Atha kho belaṭṭho kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: "abhikkantaɱ bhante, abhikkantaɱ bhante, seyyathāpi bhante, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintī ti, evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata" nti.

1. "Yassa so guḷo" machasaɱ. [P T S. 2.] "Opilāpeti" machasaɱ. 3. "Padhūpāyati" machasaɱ. 4. "Divasaɱsantatto" ma cha saɱ.
++ [BJT Page 572]

26. Atha kho bhagavā anupubbena cārikaɱ caramāno yena rājagahaɱ tadavasari. Tatra sudaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe guḷo ussanno hoti. Bhikkhū "gilānasseva bhagavatā guḷo anuññāto. No agilānassā" ti. Kukkuccāyantā guḷaɱ na paribhuñjanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gilānassa guḷaɱ. Agilānassa guḷodaka" nti.

27. Atha kho bhagavā rājagahe yathābhirattaɱ viharitvā yena pāṭaligāmo tena cārikaɱ pakkāmi mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi. Atha kho bhagavā anupubbena cārikaɱ caramāno yena pāṭaligāmo tadavasari. Assosuɱ kho pāṭaligāmikā upāsakā "bhagavā kira pāṭaligāmaɱ anuppatto" ti. Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho pāṭaligāmike upāsake bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho pāṭaligāmikā upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ etadavocuɱ: "adhivāsetu no bhante bhagavā āvasathāgāraɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

28. Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā [page 227] padakkhiṇaɱ katvā yena āvasathāgāraɱ tenupasaṅkamiɱsu. Upasaṅkamitvā sabbasanthariɱ āvasathāgāraɱ santharitvā āsanāni paññāpetvā udakamaṇikaɱ patiṭṭhāpetvā telappadīpaɱ āropetvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaɱ etadavocuɱ: "sabbasanthariɱ santhataɱ1 bhante, āvasathā gāraɱ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telappadīpo āropito. Yassadāni bhante, bhagavā kālaɱ maññatī" ti. Atha kho bhagavā nivāsetvā pattacīvaraɱ ādāya saddhiɱ bhikkhusaṅghena yena āvasathāgāraɱ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraɱ pavisitvā majjhimaɱ thambhaɱ nissāya puratthābhimukho nisīdi. Bhikkhu saṅghopi kho pāde pakkhāletvā āvasathāgāraɱ pavisitvā pacchimaɱ bhittiɱ nissāya puratthābhimukho nisīdi bhagavantaɱyeva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraɱ pavisitvā puratthimaɱ bhittiɱ nissāya pacchimābhimukhā nisīdiɱsu bhagavantaɱyeva purakkhatvā.

1. Sabbasantharisatthataɱ" machasaɱ.

[BJT Page 574]

29. Atha kho bhagavā pāṭaligāmike upāsake āmantesi: "pañcime gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaɱ mahatiɱ bhogajāniɱ nigacchati. Ayaɱ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Punacaparaɱ gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaɱ dutiyo ādīnavo dussīlassa sīlavipattiyā. Punacaparaɱ gahapatayo, dussīlo sīlavipanno yaññadeva parisaɱ upasaṅkamati: yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ, avisārado upasaṅkamati maṅkubhūto. Ayaɱ tatiyo ādīnavo. Dussīlassa sīlavipattiyā. Punacaparaɱ gahapatayo, dussīlo sīlavipanno sammūḷho kālaɱ karoti. Ayaɱ catuttho ādīnavo dussīlassa sīlavipattiyā. Punacaparaɱ gahapatayo, dussīlo sīlavipanto kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Ayaɱ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho gahapatayo. Pañca ādīnavā dussīlassa sīlavipattiyā.

30. Pañcime gahapatayo, ānisaɱsā sīlavato sīlasampadāya. [page 228] katame pañca? Idha gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaɱ mahantaɱ bhogakkhandhaɱ adhigacchati. Ayaɱ paṭhamo ānisaɱso sīlavato sīlasampadāya. Punacaparaɱ gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaɱ dutiyo ānisaɱso sīlavato sīlasampadāya. Punacaparaɱ gahapatayo, sīlavā sīlasampanno yaññadeva parisaɱ upasaṅkamati: yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ, visārado upasaṅkamati amaṅkubhūto. Ayaɱ tatiyo ānisaɱso sīlavato sīlasampadāya. Punacaparaɱ gahapatayo, sīlavā sīlasampanno asammūḷho kālaɱ karoti. Ayaɱ catuttho ānisaɱso sīlavato sīlasampadāya. Punacaparaɱ gahapatayo, sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Ayaɱ pañcamo ānisaɱso sīlavato sīlasampadāya. Ime kho gahapatayo, pañca ānisaɱsā sīlavato sīlasampadāyā"ti.

31. Atha kho bhagavā pāṭaligāmake upāsake bahudeva rattiɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uyyojesi "abhikkantā kho gahapatayo, ratti. Yassadāni kālaɱ maññathā" ti. "Evaɱ bhante" ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraɱ pāvisi.

32. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraɱ māpenti vajjīnaɱ paṭibāhāya. Addasā kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya dibbena cakkhunā visuddhena atikkanta mānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiɱ padesa mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yasmiɱ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yasmiɱ padese nīcā devatā vatthūni parigaṇhanti, nīcānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ.

[BJT Page 576]

33. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "ko nu kho te ānanda, pāṭaligāme nagaraɱ māpentī" ti. "Sunīdhavassakārā [page 229] bhante, magadhamahāmattā pāṭaligāme nagaraɱ māpenti vajjīnaɱ paṭibāhāyā" ti. "Seyyathāpi ānanda, devehi tāvatiɱsehi saddhiɱ mantetvā, evameva kho ānanda, sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraɱ māpenti vajjīnaɱ paṭibāhāya. Idhāhaɱ ānanda, rattiyā paccūsasamayaɱ paccuṭṭhāya addasaɱ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiɱ padese mahesakkhā devatā vatthūni parigaṇhanti. Mahesakkhānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yasmiɱ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yasmiɱ padese nīcā devatā vatthūni parigaṇhanti, nīcānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. Yāvatā ānanda, ariyaɱ āyatanaɱ, yāvatā vaṇippatho, idaɱ agganagaraɱ bhavissati pāṭaliputtaɱ puṭabhedanaɱ. Pāṭaliputtassa kho ānanda, tayo antarāyā bhavissanti aggito vā udakato vā abbhantarato vā mithubhedā" ti.

34. Atha kho sunīdhavassakārā magadhamattā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaɱ etadavocuɱ: "adhivāsetu no bhavaɱ gotamo ajjatanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaɱ viditvā pakkamiɱsu.

35. Atha kho sunīdhavassakārā magadhamahāmattā paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesuɱ. "Kālo bho gotama, niṭṭhitaɱ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena sunīdhavassakārānaɱ magadhamahāmattānaɱ parivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.

36. Atha kho sunīdhavassakārā magadhamahāmattā buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:
37. "Yasmiɱ padese kappeti vāsaɱ paṇḍitajātiyo,
Sīlavantettha bhojetvā saññate brahmacārayo 2.
38. Yā tattha devatā āsuɱ tāsaɱ dakkhiṇamādise,
Tā pūjitā pūjayanti mānitā mānayanti naɱ.
39. [page 230] tato naɱ anukampanti mātā puttaɱ va orasaɱ,
Devatānukampito poso sadā bhadrāni passatī" ti.

1. Vaṇṇippatho - katthaci. 2. "Brahmacārino" si.

[BJT Page 578]

40. Atha kho bhagavā sunīdhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena sunīdhavassakārā mahadhamahāmattā bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti: "yena ajja samaṇo gotamo dvārena nikkhamissati, taɱ gotamadvāraɱ nāma bhavissati. Yena titthena gaṅgaɱ nadiɱ uttarissati, taɱ gotamatitthaɱ nāma bhavissatī" ti. Atha kho bhagavā yena dvārena nikkhami, taɱ gotamadvāraɱ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī, tenupasaṅkami. Tena kho pana samayena gaṅgānadī pūrā hoti samatittikā kākapeyyā. Manussā aññe nāvaɱ pariyesanti, aññe uḷumpaɱ pariyesanti, aññe kullaɱ bandhanti orā pāraɱ gantukāmā.

41. Addasā kho bhagavā te manusse aññe nāvaɱ pariyesante aññe uḷumpaɱ pariyesante aññe kullaɱ bandhante orā pāraɱ gantukāme. Disvāna seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evameva1 bhagavā gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiɱ bhikkhusaṅghena. Atha kho bhagavā etamatthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

42. "Ye taranti aṇṇavaɱ saraɱ setuɱ katvāna visajja pallalāni,
Kullaɱ hi jano pabandhati 2 tiṇṇā medhāvino janā"ti.

43. Atha kho bhagavā yena koṭigāmo tenupasaṅkami. Tatra sudaɱ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi: "catunnaɱ bhikkhave, ariyasaccānaɱ ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Katamesaɱ catunnaɱ: ? Dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Dukkhanirodhassa ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya 3 ariyasaccassa ananubodhā appaṭivedhā evamidaɱ dīghamaddhānaɱ sandhāvitaɱ saɱsaritaɱ mamañceva tumhākañca. Tayidaɱ bhikkhave, dukkhaɱ ariyasaccaɱ [page 231] anubuddhaɱ paṭividdhaɱ. Dukkhasamudayaɱ ariyasaccaɱ anubuddhaɱ paṭividdhaɱ. Dukkhanirodhaɱ ariyasaccaɱ anubuddhaɱ paṭividdhaɱ. Dukkhanirodhagāminīpaṭipadaɱ ariyasaccaɱ anubuddhaɱ paṭividdhaɱ. Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavo" ti.

44. "Catunnaɱ ariyasaccānaɱ yathābhūtaɱ adassanā,
Saɱsitaɱ 4 dīghamaddhānaɱ tāsu tāsveva jātīsu.

45. Tāni etāni diṭṭhāni bhavanenti samūhatā,
Ucchinnaɱ mūlaɱ 5 dukkhassa natthidāni punabbhavoti.

1. "Evameva kho bhagavā" machasaɱ. 2. "Bandhati" machasaɱ.
3. "Dukkhanirodhagāminīpaṭipadā" sī mu. 4. "Sāsitaɱ" sī mu.
5. "Ucchinnamūlaɱ" sī mu. To vi. Ja vi. Ma nu pa.

[BJT Page 580]

46. Assosi kho ambapāli gaṇikā "bhagavā kira koṭigāmaɱ anuppatto" ti. Atha kho ambapāli gaṇikā bhadrāni bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ 1 abhiruhitvā bhadrehi bhadrehi yānehi vesāliyā niyyāsi bhagavantaɱ dassanāya. Yāvatikā yānassa bhūmi, yānena gantavā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ambapāliɱ gaṇikaɱ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanaɱ bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

47. Assosuɱ kho vesālikā licchavī "bhagavā kira koṭigāmaɱ anuppatto" ti. Atha kho vesālikā licchavī bhadrāni bhadrani yānāni yojāpetvā bhadraɱ bhadraɱ yānaɱ abhirūhitvā bhadrehi bhadrehi yānehi vesāliyā nīyiɱsu 2 bhagavantaɱ dassanāya. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā. Appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā. Appekacce licchavī lohitakā honti lohitakavaṇṇā3 lohitakavatthā lohitakālaṅkārā. Appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.

48. Atha kho ambapālī gaṇikā daharānaɱ licchavīnaɱ īsāya īsaɱ yugena yugaɱ cakkena cakkaɱ akkhena akkhaɱ pativaṭṭesi. [page 232] atha kho te licchavī ambapāliɱ gaṇikaɱ etadavocuɱ: "kissa je ambapāli, amhākaɱ4 daharānaɱ daharānaɱ licchavīnaɱ īsāya īsaɱ yugena yugaɱ cakkena cakkaɱ akkhena akkhaɱ pativaṭṭesī"ti. "Tathā hi pana mayā ayyaputtā, svātanāya buddhapamukho bhikkhusaṅghe nimantito" ti. "Dehi je ambapāli, amhākaɱ etaɱ bhattaɱ satasahassenā" ti. "Sacepi me ayyaputtā vesāliɱ sāhāraɱ dajjeyyātha, neva dajjā bhatta" nti.

49. Atha kho te licchavī aṅguliɱ poṭhesuɱ: "parājitambha 5 vata bho ambakāya. Parājitambha vata bho ambakāyā" ti.

50. Atha kho te licchavī yena bhagavā tenupasaṅkamiɱsu. Addasā kho bhagavā te licchavī dūratova āgacchante. Disvāna bhikkhū āmantesi: "yehi bhikkhave, bhikkhūhi devā tāvatiɱsā adiṭṭhapubbā, oloketha bhikkhave, licchaviparisaɱ. Apaloketha bhikkhave, licchaviparisaɱ. Upasaɱharatha bhikkhave, licchaviparisaɱ tāvatiɱsaparisa" nti.

1. "Bhadraɱ bhadraɱ yānaɱ" to vi ma nu pa. 2. "Nīyāsu" ma cha saɱ. [P T S.]
3. "Lohitavaṇṇā" machasaɱ. [P T S. 4.] "Ambapāli daharānaɱ" machasaɱ
5. "Jitamha" machasaɱ. A vi to vi.

[BJT Page 582]

51. Atha kho te licchavī yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho te licchavī bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ etadavocuɱ: adhivāsetu no bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā" ti. "Adhivutthomhi licchavī, svātanāya ambapāliyā gaṇikāya bhatta" nti. Atha kho te licchavī aṅguliɱ poṭhesuɱ: "parājitamha vata bho ambakāya. Parājitamha vata bho ambakāyā"ti. Atha kho te licchavī bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.

52. Atha kho bhagavā koṭigāme yathābhirattaɱ viharitvā yena nātikā 1 tenupasaṅkami. Tatra sudaɱ bhagavā nātike viharati giñjakāvasathe. Atha kho ambapāli gaṇikā tassā rattiyā accayena sake ārāme paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: "kālo bhante, niṭṭhitaɱ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena ambapāliyā gaṇikāya paṭivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.

53. [page 233] atha kho ambapālī gaṇikā buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho ambapālī gaṇikā bhagavantaɱ etadavoca: "imāhaɱ bhante, ambavanaɱ buddha pamukhassa bhikkhusaṅghassa dammī" ti. Paṭiggahesi bhagavā ārāmaɱ.
54. Atha kho bhagavā ambapāliɱ gaṇikaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā yena mahāvanaɱ tenupasaṅkami. Tatra sudaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ.

Licchavibhāṇavāro tatiyo.

1. 'Nādikā" sī mu. "Ñātikā" [P T S.]

[BJT Page 584]

1. Tena kho pana samayena abhiññātā abhiññātā licchavī santhāgāre 1 sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti. Dhammassa vaṇṇaɱ bhāsanti. Saṅghassa vaṇṇaɱ bhāsanti.

2. Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaɱ parisāyaɱ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi: "nissaɱsayaɱ kho so bhagavā arahaɱ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti. Dhammassa vaṇṇaɱ bhāsanti. Saṅghassa vaṇṇaɱ bhāsanti. Yannūnāhaɱ taɱ bhagavantaɱ dassanāya upasaṅkameyyaɱ arahantaɱ sammāsambuddha" nti.
3. Atha kho sīho senāpāti yena nigaṇṭho nātaputto 2 tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaɱ nātaputtaɱ abhivādetvā 3 ekamantaɱ nisīdi. Ekamantaɱ nisinno kho sīho senāpati nigaṇṭhaɱ nātaputtaɱ etadavoca: "icchāmahaɱ bhante, samaṇaɱ gotamaɱ dassanāya upasaṅkamitu" nti. "Kiɱ pana tvaɱ sīha, kiriyavādo samāno akiriyavādaɱ samaṇaɱ gotamaɱ dassanāya upasaṅkamissasi? Samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaɱ deseti. Tena ca sāvake vinetī" ti. Atha kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro 4 bhagavantaɱ dassanāya so paṭippassambhi.

4. Dutiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti. Dhammassa vaṇṇaɱ bhāsanti. Saṅghassa vaṇṇaɱ bhāsanti. [PTS Page 234 Textvvv isvvv faulvvvtyvvv] tatiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti. Dhammassa vaṇṇaɱ bhāsanti. Saṅghassa vaṇṇaɱ bhāsanti. Tatiyampi kho sīhassa senāpatissa etadahosi: "nissaɱsayaɱ kho so bhagavā arahaɱ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti. Dhammassa vaṇṇaɱ bhāsanti. Saṅghassa vaṇṇaɱ bhāsanti. Kiɱ hi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yannūnāhaɱ anapaloketvā va nigaṇṭhe taɱ bhagavantaɱ dassanāya upasaṅkameyyaɱ arahantaɱ sammāsambuddha" nti.

5. Atha kho sīho senāpati pañcahi rathasatehi divādivassa vesāliyā nīyyāsi bhagavantaɱ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho sīho senāpati bhagavantaɱ etadavoca: "sutammetaɱ bhante, akiriyavādo samaṇo gotamo akiriyāya dhammaɱ deseti. Tena ca sāvake vinetīti. Ye te bhante evamāhaɱsu: 'akiriyavādo samaṇo gotamo akiriyāya dhammaɱ deseti. Tena ca sāvake vinetī' ti. Ye te bhante evamāhaɱsu: 'akiriyavādo samaṇo gotamo akiriyāya dhammaɱ deseti. Tena ca sāvake vinetī' ti. Kacci te bhante, bhagavato vuttavādino? Na ca bhagavantaɱ abhūtena abbhācikkhanti? Dhammassa cānudhammaɱ vyākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchati? Anabbhakkhātukāmā hi mayaɱ bhante bhagavanta" nti.
1. "Sandhāgāre" machasaɱ. 2. "Nighaṇṭhanātha" sī. Sī mu. "Nighaṇṭhanāṭa" machasaɱ.
3. "Abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho sīho senāpati nigaṇṭhaɱ nātaputtaɱ" iti ayaɱ pāṭho na dissate marammakkharapotthake. 4. "Gamiyābhisaṅkhāro" 5. "Vādānupāto" sabbattha.

[BJT Page 586]

6. "Atthi sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.

7. "Atthi sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo kiriyāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.

8. "Atthi sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaɱ deseti. Tena ca sāvake vinetī'ti.

9. "Atthi sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: jegucchī samaṇo gotamo jegucchitāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.

10. "Atthi sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo gotamo vinayāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.
11. "Atthi sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'tapassī samaṇo gotamo tapassitāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.

12. "Atthi sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaɱ deseti. Tena ca sāvake vinetī'ti.

13. 'Atthi sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.

14. "Katamo ca sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaɱ [page 235] deseti. Tena ca sāvake vinetī' ti. Ahaɱ hi sīha, akiriyaɱ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ akiriyaɱ vadāmi. Ayaɱ kho sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.
15. "Katamo ca sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo kiriyāya dhammaɱ deseti. Tena ca sāvake vinetī' ti. Ahaɱ hi sīha, kiriyaɱ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa. Anekavihitānaɱ kusalānaɱ dhammānaɱ kiriyaɱ vadāmi. Ayaɱ kho sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo. Kiriyāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.

[BJT Page 588]

16. "Katamo ca sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaɱ deseti. Tena ca sāvake vinetī' ti. Ahaɱ hi sīha, ucchedaɱ vadāmi rāgassa dosassa mohassa. Anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ ucchedaɱ vadāmi. Ayaɱ kho sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.

17. "Katamo ca sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'jegucchī samaṇo gotamo jegucchitāya dhammaɱ deseti. Tena ca sāvake vinetī' ti. Ahaɱ hi sīha, jigucchāmi kāya duccaritena vacīduccaritena manoduccaritena. Anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā jigucchāmi. Ayaɱ kho sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: "jegucchī samaṇo gotamo jegucchitāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.

18. "Katamo ca sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'venayiko samaṇo gotamo vinayāya dhammaɱ deseti. Tena ca sāvake vinetī' ti. Ahaɱ hi sīha, vinayāya dhammaɱ desemi rāgassa dosassa mohassa. Anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ vinayāya dhammaɱ desemi. Ayaɱ kho sīha, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya: 'venayiko samaṇo gotamo vinayāya dhammaɱ deseti. Tena ca sāvake vinetī'ti.

19. "Katamo ca sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'tapassī samaṇo gotamo tapassitāya dhammaɱ deseti. Tena ca sāvake vinetī'ti. Tapanīyāhaɱ sīha, pāpake akusale dhamme vadāmi kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ. Yassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiɱ anuppādadhammā, tamahaɱ tapassīti vadāmi. Tathāgatassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, ayaɱ kho sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: tapassī [page 236] samaṇo gotamo tapassitāya dhammaɱ deseti. Tena ca sāvake vinetī'ti.

1. "Anabhāvaɱ katā" machasaɱ. [P T S.]

[BJT Page 590]

20. "Katamo ca sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaɱ deseti. Tena ca sāvake vinetī' ti. Yassa kho sīha, āyatiɱ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tamahaɱ apagabbhoti vadāmi. Tathāgatassa kho sīha, āyatiɱ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Ayaɱ kho sīha, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaɱ deseti. Tena ca sāvake vinetī' ti.
21. "Katamo ca sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaɱ deseti. Tena ca sāvake vinetī' ti. Ahaɱ hi sīha, assattho paramena assāsena. Assāsāya ca 1 dhammaɱ desemi. Tena ca sāvake vinemi. Ayaɱ kho sīha, pariyāyo, yena maɱ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaɱ deseti. Tena ca sāvake vinetī" ti.
22. Evaɱ vutte sīho senāpati bhagavantaɱ etadavoca: "abhikkantaɱ bhante. Abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: 'cakkhumanto rūpāni dakkhintī' ti, evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante, bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata" nti.

23. Anuviccakāraɱ kho sīha, karohi. Anuviccakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotī ti. Imināpahaɱ bhante bhagavato vacanena bhiyosomattāya 2 attamano abhiraddho, yaɱ maɱ bhagavā evamāha: "anuviccakāraɱ kho sīha, karohi. Anuviccakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotī"ti. Mamaɱ hi bhante aññatitthiyā sāvakaɱ labhitvā kevalakappaɱ vesāliɱ paṭākaɱ parihareyyuɱ: 'sīho3 amhākaɱ senāpati sāvakattaɱ upagato' ti. Atha ca pana maɱ bhagavā evamāha: "anuviccakāraɱ kho sīha, karohi. Anuviccakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotī" ti. Esāhaɱ bhante dutiyampi bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata" nti.

1. "Assāsāya" machasaɱ. 2. "Bhagavato bhiyyosomantāya" machasaɱ. 3. "Sīho kho" machasaɱ.
[BJT Page 592]
24. Dīgharattaɱ kho te sīha, nigaṇṭhānaɱ opānabhūtaɱ kulaɱ, yena tesaɱ upagatānaɱ piṇḍakaɱ1 dātabbaɱ maññeyyāsī ti. Imināpahaɱ bhante, bhagavato vacanena bhiyosomattāya attamano abhiraddho, yaɱ maɱ bhagavā evamāha: "dīgharattaɱ kho te sīha, nigaṇṭhānaɱ opānabhūtaɱ kulaɱ, yena tesaɱ upagatānaɱ piṇḍakaɱ dātabbaɱ maññeyyāsī" ti.

25. Sutaɱ metaɱ bhante, "samaṇo gotamo evamāha: mayhameva dānaɱ dātabbaɱ. Na aññesaɱ dānaɱ dātabbaɱ. Mayhameva sāvakānaɱ dānaɱ dātabbaɱ. Na aññesaɱ sāvakānaɱ dānaɱ [page 237] dātabbaɱ. Mayhameva dinnaɱ mahapphalaɱ. Na aññesaɱ dinnaɱ mahapphalaɱ. Mayhameva sāvakānaɱ dinnaɱ mahapphalaɱ. Na aññesaɱ sāvakānaɱ dinnaɱ mahapphala" nti. Atha ca pana maɱ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante, mayamettha kālaɱ jānissāma. Esāhaɱ bhante, tatiyampi bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata nti.

26. Atha kho bhagavā sīhassa senāpatissa ānupubbīkathaɱ kathesi seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ, kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ. Nekkhamme ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi sīha senāpatiɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya, evameva sīhassa senāpatissa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamma"nti.

27. Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sīho senāpati bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

28. Atha kho sīho senāpati aññataraɱ purisaɱ āṇāpesi: "gaccha bhaṇe, pavattamaɱsaɱ jānāhī" ti. Atha kho sīho senāpati tassā rattiyā accayena paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: "kālo bhante, niṭṭhitaɱ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.

1. "Piṇḍapātaɱ" machasaɱ.

[BJT Page 594]

29. Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaɱ rathiyā rathiyaɱ1 siṅghāṭakena siṅghāṭakaɱ bāhā paggayha kandanti: "ajja sīhena senāpatinā thullaɱ pasuɱ2 vadhitvā samaṇassa gotamassa bhattaɱ kataɱ. Taɱ samaṇo gotamo jānaɱ uddissakaṭaɱ maɱsaɱ paribhuñjati paṭiccakamma" nti.
30. Atha kho aññataro puriso yena sīho senāpati tenupasaṅakami. Upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi: "yagghe bhante, jāneyyāsi? Ete sambahulā nigaṇṭhā vesāliyaɱ rathiyā rathiyaɱ siṅghāṭakena siṅghāṭakaɱ bāhā paggayha kandanti: ajja sīhena senāpatinā thullaɱ pasuɱ vadhitvā samaṇassa gotamassa bhattaɱ kataɱ. Taɱ samaṇo gotamo jānaɱ uddissakaṭaɱ maɱsaɱ paribhuñjati paṭiccakamma" nti.

31. "Alaɱ ayyo, dīgharattampi te āyasmantā avaṇṇakāmā buddhassa. Avaṇṇakāmā dhammassa. Avaṇṇakāmā saṅghassa. Na ca pana te āyasmantā jīranti 3 taɱ bhagavantaɱ asatā tucchā musā abhūtena abbhācikkhantā. Na ca mayaɱ jīvitahetūpi sañcicca pāṇaɱ jīvitā voropeyyāmā" ti.
32. Atha kho sīho senāpati buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā [page 238] santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho sīhaɱ senāpatiɱ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.
33. Atha kho bhagavā etasmiɱ nidāne pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: " na bhikkhave, jānaɱ uddissakaṭaɱ maɱsaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, tikoṭiparisuddhaɱ macchamaɱsaɱ: adiṭṭhaɱ asutaɱ aparisaṅkita" nti.
34. Tena kho pana samayena vesālī subhikkhā hoti susassā4 sulabhapiṇḍā. Sukarā uñchena paggahena yāpetuɱ.
35. Atha kho bhagavato rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "yāni tāni mayā bhikkhūnaɱ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ, uggahitapaṭiggahitakaɱ, tato nīhaṭaɱ, purebhattaɱ paṭiggahitaɱ, vanaṭṭhaɱ pokkharaṭṭhaɱ, ajjāpi nu kho tāni bhikkhū paribhuñjantī"ti.

1. "Rathikāya rathikaɱ" machasaɱ. 2. "Thūlaɱ pasuɱ" machasaɱ.
3. "Jīridanti" machasaɱ. 4. "Sussassā" sī mu.

[BJT Page 596]
36. Atha kho bhagavā sāyaṇhasamayaɱ patisallānā vuṭṭhito ayasmantaɱ ānandaɱ āmantesi: "yāni tāni ānanda, mayā bhikkhūnaɱ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ, uggahitapaṭiggahitakaɱ, tato nīhaṭaɱ, purebhattaɱ paṭiggahitaɱ, vanaṭṭhaɱ, pokkharaṭṭhaɱ, ajjāpi nu kho tāni bhikkhū paribhuñjantī" ti. "Paribhuñjanti bhagavā" ti.

37. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "yāni tāni bhikkhave, mayā bhikkhūnaɱ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ, uggahitapaṭiggahitakaɱ, tato nīhaṭaɱ, purebhattaɱ paṭiggahitaɱ, vanaṭṭhaɱ, pokkharaṭṭhaɱ, tānāhaɱ ajjatagge paṭikkhipāmi. Na bhikkhave, anto vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ, uggahitapaṭiggahitakaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, āpatti dukkaṭassa. Na ca bhikkhave, tato nīhaṭaɱ, purebhattaɱ paṭiggahitaɱ. Vanaṭṭhaɱ, pokkharaṭṭhaɱ bhuttāvinā pavāritena anatirittaɱ paribhuñjitabbaɱ. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

38. Tena kho pana samayena jānapadā manussā bahuɱ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivattaɱ karitvā acchanti: "yadā paṭipāṭiɱ labhissāma, tadā bhattaɱ karissāmā" ti. Mahā ca [page 239] megho uggato hoti.

39. Atha kho te manussā yenāyasmā ānando tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ ānandaɱ etadavocuɱ: "idha bhante ānanda, bahuɱ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropitā1 tiṭṭhanti. Mahā ca megho uggato. Kathannukho bhante ānanda, 2 paṭipajjitabba" nti.
40. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. "Tenahānanda, saṅgho paccantimaɱ vihāraɱ kappiyabhūmiɱ sammannitvā tattha vāsetu, yaɱ saṅgho ākaṅkhati vihāraɱ vā aḍḍhayogaɱ vā pāsādaɱ vā hammiyaɱ vā guhaɱ vā. Evañca pana bhikkhave, sammannitabbo3 vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ vihāraɱ kappiyabhūmiɱ sammanneyya, esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaɱ vihāraɱ kappiyabhūmiɱ sammannati. Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro kappiyabhūmi. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī" ti.

1. "Āropetvā" sī mu. 2. "Bhante" machasaɱ.
3. "Sammannitabbā" machasaɱ.

[BJT Page 598]

41. Tena kho pana samayena manussā tattheva sammutiyā1 kappiyabhūmiyā yāguyo pacanti. Bhattāni pacanti. Sūpāni sampādenti. Maɱsāni koṭṭenti. Kaṭṭhāni phālenti.
42. Assosi kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya uccāsaddaɱ mahāsaddaɱ kākoravasaddaɱ. Sutvāna āyasmantaɱ ānandaɱ āmantesi: "kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddo"? Ti. "Etarahi bhante, manussā tattheva sammutiyā kappiyabhūmiyā yāguyo pacanti. Sūpāni sampādenti. Maɱsāni koṭṭenti. Kaṭṭhāni phālenti. So eso bhagavā uccāsaddo mahāsaddo kākoravasaddo" ti.

43. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, sammutikappiyabhūmi paribhuñjitabbā. Yo paribhuñjeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tisso kappiyabhūmiyo: ussāvanantikaɱ gonisādikaɱ gahapati"nti.
44. Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āharīyanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍakāpi khādanti. Corāpi haranti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sammutiɱ kappiyabhūmiɱ [page 240] paribhuñjituɱ. Anujānāmi bhikkhave, catasso kappiyabhūmiyo: ussāvanantikaɱ gonisādikaɱ gahapatiɱ sammuti" nti.

Sīhabhāṇavāro catuttho.

1. "Sammatikāya si.
[BJT Page 600]

1. Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo hoti: sīsaɱ nahāyitvā dhaññāgāraɱ sammajjāpetvā padvāre1 nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraɱ pūreti.

2. Bhariyāya evarūpo iddhānubhāvo hoti: ekaññeva āḷhaka thālikaɱ upanisīditvā ekañca sūpabhiñjarakaɱ2 dāsakammakaraporisaɱ bhattena parivisati. Na tāva taɱ khīyati3, yāva sā na vuṭṭhāti.

3. Puttassa evarūpo iddhānubhāvo hoti: ekaɱyeva sahassatthavikaɱ gahetvā dāsakammakaraporisassa chammāsikaɱ4 vetanaɱ deti. Na tāva taɱ khīyati, yāvassa hatthagatā.

4. Suṇisāya evarūpo iddhānubhāvo hoti: ekaññeva catudoṇikaɱ pīṭakaɱ upanisīditvā dāsakammakaraporisassa jammāsikaɱ bījabhattaɱ5 deti. Na tāva taɱ khīyati, yāva sā na vuṭṭhāti.

5. Dāsassa evarūpo iddhānubhāvo hoti: ekena naṅgalena kasantassa satta sītāyo gacchanti.

6. Assosi kho rājā māgadho seniyo bimbisāro "amhākaɱ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaɱ nahāyitvā dhaññāgāraɱ sampajjāpetvā padvāre1 nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraɱ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaɱyeva āḷhakathālikaɱ upanisīditvā ekañca sūpabhiñjarakaɱ2 dāsakammakaraporisaɱ bhattena parivisati. Na tāva taɱ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaɱyeva sahassatthavikaɱ gahetvā dāsakammakaraporisassa jammāsikaɱ vetanaɱ deti. Na tāva taɱ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaɱyeva catudoṇikaɱ piṭakaɱ upanisīditvā dāsakammakaraporisassa jammāsikaɱ bījabhattaɱ5 deti. Na tāva taɱ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti.

7. Atha kho rājā māgadho seniyo bimbisāro aññataraɱ sabbatthakaɱ mahāmattaɱ āmantesi: "amhākaɱ kira bhaṇe vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: [page 241] sīsaɱ nahāyitvā dhaññāgāraɱ sammajjāpetvā padvāre nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraɱ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaɱ upanisīditvā ekañca sūpabhiñjarakaɱ2 dāsakammakaraporisaɱ bhattena parivisati. Na tāva taɱ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo hoti. Ekaɱyeva sahassatthavikaɱ gahetvā dāsakammakaraporisassa jammāsikaɱ vetanaɱ deti. Na tāva taɱ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo hoti. Ekaññeva catudoṇikaɱ piṭakaɱ upanisīditvā dāsakammakaraporisassa jammāsikaɱ bījahattaɱ5 deti. Na tāva taɱ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti.
Gaccha bhaṇe. Jānāhi yathā mayā sāmaɱ diṭṭho, evaɱ tava diṭṭho bhavissatī" ti.

1. "Bahidvāre" machasaɱ. 2. "Sūpabhiñjanakaɱ" machasaɱ. 3. "Khīyati" machasaɱ. Ma nu pa. " "Sūpavyañjanakaɱ" [P T S. 4.] "Jamāsikaɱ" machasaɱ. 5. "Bījabhattaɱ" - ettha "bīja" iti ūnaɱ sabba potthakesu. Dhammapadaṭṭhakathāyaɱ ceva taɱsīhalānuvāde saddhammaratanāvalīnāmasīhalaganthe "bat bijuvaṭa" iti ca dissamānattā taɱ idha yojitaɱ.

[BJT Page 602]

8. "Evaɱ devā" tī kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā caturaṅginiyā senāya yena bhaddiyaɱ tena pāyāsi. Anupubbena yena bhaddiyaɱ yena meṇḍako gahapati tenupasaṅkami. Upasaṅkamitvā meṇḍakaɱ gahapatiɱ etadavoca: "ahaɱ hi gahapati, raññā āṇatto "amhākaɱ kira bhaṇe, vijite bhaddiya nagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaɱ nahāyitvā dhaññāgāraɱ sammajjāpetvā padvāre nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraɱ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaɱ upanisīditvā ekañca sūpabhiñjarakaɱ2 dāsakammakaraporisaɱ bhattena parivisati. Na tāva taɱ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaɱyeva sahassatthavikaɱ gahetvā dāsakammakaraporisassa jammāsikaɱ vetanaɱ deti. Na tāva taɱ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaññeva catudoṇikaɱ piṭakaɱ upanisīditvā dāsakammakaraporisassa jammāsikaɱ bījabhattaɱ5 deti. Na tāva taɱ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchanti. ' Gaccha bhaṇe, jānāhi. Yathā mayā sāmaɱ diṭṭho, evaɱ tava diṭṭho bhavissatī" ti. Passāma te gahapati, iddhānubhāva nti.

9. Atha kho meṇḍako gahapati sīsaɱ nahāyitvā dhaññāgāraɱ sammajjāpetvā padvāre nisīdi. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraɱ pūresi.

10. "Diṭṭho te gahapati, iddhānubhāvo. Bhariyāya te iddhānubhāvaɱ passāmā" ti1. Atha kho meṇḍako gahapati bhariyaɱ āṇāpesi: "tena hi caturaṅginiɱ senaɱ bhattena parivisā"ti. Atha kho meṇḍakassa gahapatissa bhariyā ekaɱyeva āḷhakathālikaɱ upanisīditvā ekañca sūpabhiñjarakaɱ caturaṅginiɱ senaɱ bhattena parivisi. Na tāva taɱ khīyi. 2 Yāva sā na vuṭṭhāsi. 3

11. "Diṭṭho te gahapati bhariyāyapi iddhānubhāvo. Puttassa te iddhānubhāvaɱ passāmā" ti. Atha kho meṇḍako gahapati puttaɱ āṇāpesi: "tena hi caturaṅginiyā senāya jammāsikaɱ vetanaɱ dehī" ti. Atha kho meṇḍakassa gahapatissa putto ekaɱyeva sahassatthavikaɱ gahetvā caturaṅginiyā senāya chammāsikaɱ vetanaɱ adāsi. Na tāva taɱ khīyi, yāvassa hatthagatā.

12. "Diṭṭho te gahapati, puttassapi iddhānubhāvo. Suṇisāya te iddhānubhāvaɱ passamā" ti. Atha kho meṇḍako gahapati suṇisaɱ āṇāpesi: "tena hi caturaṅginiyā senāya chammāsikaɱ bījabhattaɱ dehī" ti. Atha kho meṇḍakassa gahapatissa suṇisā ekaɱyeva catudoṇikaɱ piṭakaɱ upanisīditvā caturaṅginiyā senāya chammāsikaɱ bījabhattaɱ adāsi. Na tāva taɱ khīyi, yāva sā na vuṭṭhāsi.

13. "Diṭṭho te gahapati, suṇisāyapi iddhānubhāvo. Dāsassa te iddhānubhāvaɱ passāmā" ti. "Mayhaɱ kho sāmi, dāsassa iddhānubhāvo khette passitabbo"ti. "Alaɱ gahapati, diṭṭho te dāsassapi iddhānubhāvo" ti.

14. Atha kho so mahāmatto caturaṅginiyā senāya punadeva rājagahaɱ paccāgañjī. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaɱ ārocesi.

1. "Passissāmāti" machasaɱ. [P T S. 2.] "Khīyati" machasaɱ. [P T S.]
3. "Na vuṭṭhāti" machasaɱ. [P T S.]

[BJT Page 604]

15. [page 242] atha kho bhagavā vesāliyaɱ yathābhirattaɱ viharitvā yena bhaddiyaɱ tena cārikaɱ pakkāmi mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi.

16. Atha kho bhagavā anupubbena cārikaɱ caramāno yena bhaddiyaɱ tadavasari. Tatrasudaɱ bhagavā bhaddiye viharati jātiyāvane.

17. Assosi kho meṇḍako gahapati "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito bhaddiyaɱ anuppatto bhaddiye viharati jātiyāvane. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaɱ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro, purisadammasārathī, satthā devamanussānaɱ, buddho, bhagavā. 1 So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ, sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ, sayaɱ abhiññā sacchikatvā pavadeti. So dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ. Kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tatharūpānaɱ arahataɱ dassanaɱ hotī" ti.

18. Atha kho meṇḍako gahapati bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhirūhitvā bhadrehi bhadrehi yānehi bhaddiyā nīyyāsi bhagavantaɱ dassanāya.

19. Addasaɱsu kho sambahulā titthiyā meṇḍakaɱ gahapatiɱ dūratova āgacchantaɱ disvāna meṇḍakaɱ gahapatiɱ etadavocuɱ: kahaɱ tvaɱ gahapati, gacchasī" ti. "Gacchāmahaɱ bhante, bhagavantaɱ samaṇaɱ gotamaɱ2 dassanāyā"ti. "Kiɱ pana tvaɱ gahapati, kiriyavādo samāno akiriyavādaɱ samaṇaɱ gotamaɱ dassanāya upasaṅkamissasi? Samaṇo hi gahapati, gotamo akiriyavādo akiriyāya dhammaɱ deseti. Tena ca sāvake vinetī "ti.

20. Atha kho meṇḍakassa gahapatissa etadahosi: "nissaɱsayaɱ kho so bhagavā arahaɱ sammā sambuddho bhavissati, yathāpime3 titthiyā usūyantī" ti. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnassa kho meṇḍakassa gahapatissa bhagavā ānupubbīkathaɱ kathesi seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ, kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ, nekkhamme ānisaɱsaɱ pakāsesi.

1. "Bhagavāti" machasaɱ. Ja vi. A vi. To vi. 2. "Bhante samaṇaɱ gotamaɱ" sī mu. 3. "Yathaime" machasaɱ.

[BJT Page 606]

21. Yadā bhagavā aññāsi meṇḍakaɱ gahapatiɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi - dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya, evameva kho meṇḍakassa gahapatissa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma" nti.

22. Atha kho meṇḍako gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakataṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: "abhikkantaɱ bhante. Abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: "cakkhumanto rūpāni dakkhintī' ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante, bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ [page 243] gataɱ. Adhivāsetu ca me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

23. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: "kālo bhante, niṭṭhitaɱ bhatta" nti.

24. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa nivesanaɱ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.

25. Atha kho meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Tesaɱ bhagavā ānupubbikathaɱ kathesi seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ, kāmānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, nekkhamme ānisaɱsaɱ pakāsesi.
26. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇa citte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi - dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya, evameva tesaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma' nti.

[BJT Page 608]
27. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaɱ etadavocuɱ: abhikkantaɱ bhante. Abhikkantaɱ bhante. Seyyathāpi bhante, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya - 'cakkhumanto rūpāni dakkhintī' ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaɱ bhante, bhagavantaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gate" ti.

28. Atha kho meṇḍako gahapati buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinno kho meṇḍako gahapati bhagavantaɱ etadavoca: "yāva bhante bhagavā bhaddiye viharati tāva ahaɱ buddhapamukhassa bhikkhusaṅghassa dhūvabhattenā" ti. Atha kho bhagavā meṇḍakaɱ gahapatiɱ dhammiyā kathā sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.
29. Atha kho bhagavā bhaddiye yathābhirattaɱ viharitvā meṇḍakaɱ gahapatiɱ anāpucchā yena aṅguttarāpo tena cārikaɱ pakkāmi. Mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhūsatehī".

30. Assosi kho meṇḍako gahapati "bhagavā kira yena aṅguttarāpo tena cārikaɱ pakkanto mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhūsatehī" ti.
31. Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi: "tena hi bhaṇe, bahuɱ loṇampi telampi madhumpi taṇḍulampi khādanīyampi sakaṭesu āropetvā āgacchatha. Aḍḍhateḷasāni ca gopālakasatāni aḍḍhateḷasāni ca dhenusatāni ādāya āgacchantu. Yattha mayaɱ bhagavantaɱ1 passissāma, dhāruṇhena2 khīrena bhojessāmā" ti.

32. Atha kho meṇḍako [page 244] gahapati bhagavantaɱ antarāmagge kantāre sambhāvesi. Atha kho meṇḍako gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho meṇḍako gahapati bhagavantaɱ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaɱ viditvā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

1. "Yattha bhagavantaɱ" machasaɱ. 2. 'Taruṇena' machasaɱ.

[BJT Page 610]
33. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: "kālo bhante niṭṭhitaɱ bhatta" nti.

34. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena meṇḍakassa gahapatissa parivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.

35. Atha kho meṇḍako gahapati aḍḍhateḷasāni gopālakasatāni āṇāpesi: "tena hi bhaṇe, ekamekaɱ dhenuɱ gahetvā ekamekassa bhikkhuno upatiṭṭhatha. Dhāruṇhena khīrena bhojessāmā" ti.

36. Atha kho meṇḍako gahapati buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi: sampavāresi dhāruṇhena ca khīrena. Bhikkhu kukkuccāyantā khīraɱ na patigaṇhanti. "Patigaṇhātha bhikkhave paribhuñjathā" ti.

37. Atha kho meṇḍako gahapati buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā dhāruṇhena ca khīrena, bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinno kho meṇḍako gahapati bhagavantaɱ etadavoca: "sanni bhante, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuɱ. Sādhu bhante, bhagavā bhikkhūnaɱ pātheyyaɱ anujānātū" ti. Atha kho bhagavā meṇḍakaɱ gahapatiɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.
38. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, pañca gorasekhīraɱ dadhi takkaɱ navanītaɱ sappi. Santi bhikkhave, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuɱ. Anujānāmi. Bhikkhave, pātheyyaɱ pariyesituɱ. Taṇḍulo taṇḍulatthikena. Muggo muggatthikena. Māse māsatthikena. Loṇaɱ loṇatthikena. [page 245] guḷo guḷatthikena. Telaɱ telatthikena. Sappi sappitthikena. Santi bhikkhave, manussā saddhā pasannā. Te kappiyakarakānaɱ hatthe hiraññaɱ upanikkhipanti: 'iminā yaɱ ayyassa kappiyaɱ, taɱ dethā'ti. Anujānāmi bhikkhave, yaɱ tato kappiyaɱ, taɱ sādiyituɱ. 1 Na tvevāhaɱ bhikkhave, kenaci pariyāyena jātarūparajataɱ sādiyitabbaɱ2 pariyesitabbanti. Vadāmī" ti.

1. "Sādituɱ" machasaɱ. To vi. 2. "Sāditabbaɱ" machasaɱ. [P T S.]

[BJT Page 612]

39. Atha kho bhagavā anupubbena cārikaɱ caramāno yena āpaṇaɱ, tadavasari. Assosi kho keṇiyo jaṭilo "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito āpaṇaɱ anuppatto āpaṇe viharati. 1 Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo
Kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ, sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavadeti. So dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ. Kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī" ti.

40. Atha kho keṇiyassa jaṭilassa etadahosi: "kinnu kho ahaɱ samaṇassa gotamassa harāpeyya" nti. Atha kho keṇiyassa jaṭilassa etadahosi: "yepi kho te brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesamidaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samīhitaɱ tadanugāyanti, tadanubhāsanti, bhāsita manubhāsanti, vācitamanuvācenti. Seyyathīdaɱ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi2, aṅgīraso, bhāradvājo, vāseṭṭho, kassapo, bhagu, rattūparatā viratā vikālabhojanā. Te evarūpāni pānāni sādiyiɱsu. "Samaṇopi gotamo rattūparato virato vikālabhojanā. Arahati samaṇopi gotamo evarūpāni pānāni sādiyitu" nti. Pahūtaɱ pānaɱ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho keṇiyo jaṭilo bhagavantaɱ etadavoca: "patigaṇhātu me bhavaɱ gotamo pāna" nti. "Tena hi keṇiya, bhikkhūnaɱ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā"ti.

41. Atha kho keṇiyo jaṭilo buddhapamukhaɱ bhikkhusaṅghaɱ pahūtehi pānehi sahatthā santappetvā sampavāretvā, bhagavantaɱ dhotahatthaɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho keṇiyaɱ jaṭilaɱ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi.

1. "Āpaṇe viharatī" ti natthi marammakkhara potthake 2. "Yamadaggi" ityapi.

[BJT Page 614]

42. Atha [page 246] kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito bhagavantaɱ etadavoca: "adhivāsetu me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvañca brāhmaṇesu abhippasanno"ti. Dutiyampi kho keṇiyo jaṭilo bhagavantaɱ etadavoca: "kiñcāpi bho1 gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaɱ ca brāmhaṇesu abhippasanno, adhivāsetu me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvaɱ ca brāhmaṇesu abhippasanno" ti. Tatiyampi kho keṇiyo jaṭilo bhagavantaɱ etadavoca: "kiñcāpi bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaɱ ca brāhmaṇesu abhippasanno, adhivāsetu me bhavaɱ2 gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā pakkāmi.

43. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, aṭṭha panāni: ambapānaɱ jambupānaɱ vocapānaɱ mocapānaɱ madhupānaɱ3 muddikapānaɱ sālūkapānaɱ phārusakapānaɱ. Anujānāmi bhikkhave, sabbaɱ phalarasaɱ ṭhapetvā dhaññaphalarasaɱ. Anujānāmi bhikkhave, sabbaɱ pattarasaɱ ṭhapetvā ḍākarasaɱ. Anujānāmi bhikkhave, sabbaɱ puppharasaɱ ṭhapetvā madhukapuppharasaɱ. Anujānāmi bhikkhave ucchurasa" nti.

44. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: "kālo bho gotama, niṭṭhitaɱ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacivaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena.

45. Atha kho keṇiyo jaṭilo buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho keṇiyaɱ jaṭilaɱ bhagavā imāhi gāthāhi anumodi: -

1. "Aggihuttamukhā yaññā sāvitti chandaso mukhaɱ,
Rājā mukhaɱ manussānaɱ nadīnaɱ sāgaro mukhaɱ.

11. Nakkhattānaɱ mukhaɱ cando ādicco tapataɱ mukhaɱ,
Puññamākaṅkhamānānaɱ4 saṅgho ve yajataɱ mukha"nti.

1. "Kiñcāpi kho" machasaɱ. 2. Adhivāsetu bhavaɱ. Machasaɱ.
3. "Madhukapānaɱ" machasaɱ. 4. "Puññaɱ ākaṅkhamānānaɱ" ma cha saɱ. [P T S.] To vi. Ja vi.

[BJT Page 616]

46. Atha kho bhagavā keṇiyaɱ jaṭilaɱ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. [page 247] atha kho bhagavā āpaṇe yathābhirattaɱ viharitvā yena kusinārā, tena cārikaɱ pakkāmi mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi.

47. Assosuɱ kho kosinārakā mallā "bhagavā kira kusināraɱ āgacchati mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehī"ti. Te saṅgaraɱ akaɱsu: "yo bhagavato paccuggamanaɱ na karissati, pañcasatānissa daṇḍo" ti.

48. Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Atha kho bhagavā anupubbena cārikaɱ caramāno yena kusinārā, tadavasari. Atha kho kosinārakā mallā bhagavato paccuggamanaɱ akaɱsu.

49. Atha kho rojo mallo bhagavato paccuggamanaɱ karitvā yenāyasmā ānando, tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho rojaɱ mallaɱ āyasmā ānando etadavoca: "uḷāraɱ kho te imaɱ āvuso roja, yaɱ tvaɱ bhagavato paccuggagamanaɱ akāsī" ti. "Nāhaɱ bhante ānanda, bahukato buddhe vā dhamme vā saṅghe vā1. Api ca ñātīhi saṅgaro kato: 'yo bhagavato paccuggamanaɱ na karissati, pañcasatānissa daṇḍo'ti. So kho ahaɱ bhante ānanda, ñātīnaɱ daṇḍabhayā evāhaɱ bhagavato paccuggamanaɱ akāsi" nti.

50. Atha kho āyasmā ānandā anattamano ahosi: "kathaɱ hi nāma rojo mallo evaɱ vakkhatī" ti. Atha kho āyasmā ānandā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: "ayaɱ bhante rojo mallo abhiññāto ñātamanusso. Mahiddhiyo2 kho pana evarūpānaɱ ñātamanussānaɱ imasmiɱ dhammavinaye pasādo. Sādhu bhante, bhagavā tathā karotu, yathā rojo mallo imasmiɱ dhammavinaye pasīdeyyā" ti. "Na kho taɱ ānanda, dukkaraɱ tathāgatena yathā rojo mallo imasmiɱ dhammavinaye pasīdeyyā" ti.

51. Atha kho bhagavā rojaɱ mallaɱ mettena cittena pharitvā uṭṭhāyāsanā vihāraɱ pāvisi. Atha kho rojo mallo bhagavatā3 mettena cittena phuṭṭho seyyathāpi nāma gāvī taruṇavacchā4, evameva vihārena vihāraɱ pariveṇena pariveṇaɱ upasaṅkamitvā bhikkhū pucchati: "kahannu kho bhante etarahi so bhagavā viharati arahaɱ sammā sambuddho? Dassanakāmā hi mayaɱ taɱ bhagavantaɱ arahantaɱ sammāsambuddha" nti. "Esāvuso roja, [page 248] vihāro saɱvutadvāro. Tena appasaddo upaṅkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggaḷaɱ ākoṭehi. Vivarissati te bhagavā dvāra"nti

1. "Buddhena vā dhammena vā saṅghena vā" sī mu 1 2. "Mahiddhiko" machasaɱ. 3. "Bhagavato" machasaɱ to vi. 4. "Gāviɱ taruṇavaccho" machasaɱ.

[BJT Page 618]

52. Atha kho rojo mallo yena so vihāro saɱvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggaḷaɱ ākoṭesi. Vivari bhagavā dvāraɱ. Atha kho rojo mallo vihāraɱ pavisitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnassa kho rojassa mallassa bhagavā ānupubbīkathaɱ kathesi: seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ, kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ, nekkhamme ānisaɱsaɱ pakāsesi.

53. Yadā bhagavā aññāsi rojaɱ mallaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ patigaṇheyya, evameva kho rojassa mallassa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: "yaɱ kiñci samudayadhammaɱ, sabbaɱ taɱ nirodhadhamma" nti.

54. Atha kho rojo mallo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: "sādhu bhante ayyā mamaññeva patigaṇheyyuɱ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraɱ, no aññesa" nti. "Yesaɱ kho roja, sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā, tesampi evaɱ hoti: 'aho nūna ayya amhākaññeva patigaṇheyyuɱ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraɱ, no aññesa' nti. Tena hi roja, tava ceva paṭiggahessanti aññesañcā" ti.

55. Tena kho pana samayena kusinārāyaɱ paṇītānaɱ bhattānaɱ bhattapaṭipāṭi aṭṭhitā hoti. Atha kho rojassa mallassa paṭipāṭiɱ alabhantassa etadahosi: "yannūnā haɱ bhattaggaɱ olokeyyaɱ, yaɱ bhattagge nāssa, taɱ paṭiyādeyya" nti. Atha kho rojo mallo bhattaggaɱ olokento dve nāddasa ḍākañca piṭṭhakhādanīyañca. Atha kho rojo mallo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ānandaɱ etadavoca: "idha me bhante ānanda, paṭipāṭiɱ alabhantassa etadahosi: 'yannūnāhaɱ bhattaggaɱ olokeyyaɱ, yaɱ bhattagge nāssa, taɱ paṭiyādeyya' nti. So kho ahaɱ bhante ānanda, bhattaggaɱ olokento dve nāddasaɱ ḍākañca piṭṭhakhādanīyañca. Sacāhaɱ bhante ānanda, paṭiyādeyyaɱ ḍākañca piṭṭhakhādanīyañca, patigaṇheyya me bhagavā"ti. "Tena hi roja, bhagavantaɱ paṭipucchissāmī"ti.

56. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi roja, paṭiyādehī" ti.

[BJT Page 620]

57. Atha kho rojo mallo tassā rattiyā accayena pahūtaɱ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi "patigaṇhātu me bhante bhagavā ḍākañca piṭṭhakhādanīyañcā" ti. "Tena hi roja, bhikkhūnaɱ dehī"ti *. Bhikkhu kukkuccāyantā na patigaṇhanti. [page 249] "patigaṇaṇhātha bhikkhave, paribhuñjathā" ti.

58. Atha kho rojo mallo buddhapamukhaɱ bhikkhusaṅghaɱ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaɱ dhotahatthaɱ onītapattapāṇiɱ ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho rojaɱ mallaɱ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

59. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, sabbañca ḍākaɱ sabbañca piṭṭhakhādanīya" nti.

60. Atha kho bhagavā kusinārāyaɱ yathābhirattaɱ viharitvā yena ātumā, tena cārikaɱ pakkāmi mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi.

61. Tena kho pana samayena aññataro buḍḍhapabbajito ātumāyaɱ paṭivasati nahāpitapubbo. Tassa dve dārakā honti mañjukā paṭibhāṇeyyakā dakkhā pariyodātasippā sake ācariyake nahāpitakamme. Assosi kho so buḍḍhapabbajito "bhagavā kira ātumaɱ āgacchati mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehī"ti.

62. Atha kho so buḍḍhapabbajito te dārake etadavoca: "bhagavā kira tātā, ātumaɱ āgacchati mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi. Gacchatha tumhe tātā, khurabhaṇḍaɱ ādāya. Nāḷiyāvāpakena anugharakaɱ1 āhiṇḍatha. Loṇampi telampi taṇḍulampi khādanīyampi saɱharatha. Bhagavato āgatassa yāgudānaɱ2 karissāmā"ti. "Evaɱ tātā" ti kho te dārakā tassa buḍḍhapabbajitassa paṭissutvā khurabhaṇḍaɱ ādāya nāḷiyā āvāpakena anugharakaɱ āhiṇḍanti loṇampi telampi taṇḍulampi khādanīyampi saɱharantā. Manussā te dārake mañajuke paṭibhāṇeyyake passitvā yepi na kārāpetukāmā, tepi kārāpenti. Kārāpetvāpi bahuɱ denti. Atha kho te dārakā bahuɱ loṇampi telampi taṇḍulampi khādanīyampi saɱhariɱsu.

63. Atha kho bhagavā anupubbena cārikaɱ caramāno yena ātumā tadavasari. Tatra sudaɱ bhagavā ātumāyaɱ viharati bhusāgāre.

* "Atha kho rojo mallaputto bhikkhūnaɱ deti" machasaɱ. Ayaɱ pāṭho sīhalakkharapotthakesu na dissate. 1. "Anugharakaɱ anugharakaɱ" machasaɱ. [P T S.] To vi. A vi. 2. "Yāgupānaɱ" machasaɱ. [P T S.] To vi.

[BJT Page 622]

64. Atha kho so buḍḍhapabbajito tassā rattiyā accayena pahūtaɱ yāguɱ paṭiyādāpetvā bhagavato upanāmesi: "patigaṇhātu me bhante bhagavā yāgu" nti.

65. Jānantāpi [page 250] tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaɱ viditvā pucchanti. Kālaɱ viditvā na pucchanti. Atthasaɱhitaɱ tathāgatā pucchanti no anatthasaɱhitaɱ. Anatthasaɱhite setughāto tathāgatānaɱ. Dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaɱ vā desessāma. Sāvakānaɱ vā sikkhāpadaɱ paññāpessāmā"ti.

66. Atha kho bhagavā taɱ buḍḍhapababajitaɱ etadavoca: "kutāyaɱ bhikkhū yāgū"ti. Atha kho so buḍḍhapabbajito bhagavato etamatthaɱ ārocesi: vigarahi buddho bhagavā 'ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, pabbajite1 akappiye samādapessasi2. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, pabbajitā akappiye samādapetabbā3. Yo samādapeyya, āpatti dukkaṭassa. Na ca bhikkhave, nahāpitapubbena burabhaṇḍaɱ pariharitabbaɱ. Yo parihareyya āpatti dukkaṭassā" ti.

67. Atha kho bhagavā ātumāyaɱ yathābhirattaɱ viharitvā yena sāvatthi, tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi, tadavasari. Tatra sudaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikasasa ārāme.

68. Tena kho pana samayena sāvatthiyaɱ bahuɱ phalakhādanīyaɱ uppannaɱ hoti4. Atha kho bhikkhūnaɱ etadahosi: "kinnu kho bhagavatā phalakhādanīya anuññātaɱ? Kiɱ ananuññāta"nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sabbaɱ phalakhādanīya" nti.
69. Tena kho pana samayena saṅghikāni bījāni puggalikāya bhūmiyā ropīyanti. Puggalikāni bījāni saṅghikāya bhūmiyā ropīyanti. Bhagavato etamatthaɱ ārocesuɱ. "Saṅghikāni bhikkhave, bījāni puggalikāyā bhūmiyā ropitāni bhāgaɱ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaɱ datvā paribhuñjitabbānī" ti.

1. "Pabbajito" machasaɱ. [P T S.] To vi. Sī mu. Imassa buḍḍhapabbajitassa dve dārakāpi pabbajitā sāmaṇerabhūmiyaɱ ṭhitāti dīghanikāyaṭṭhakathāyaɱ vuttaɱ. Tasmā ettha "pabbajite" ti padaɱ yuttameva. 2. "Samādapesi" machasaɱ. 3. "Pabbajitena samādapetabbā" machasaɱ. [P T S.] To vi. To vi. Ja. Vi 4. "Ussannaɱ" machasaɱ.

[BJT Page 624]

70. Tena kho pana samayena bhikkhūnaɱ kismiñci kismiñci ṭhāne kukkuccaɱ uppajjati: "kinnu kho bhagavatā anuññātaɱ? Kiɱ ananuññāta" nti. Bhagavato etamatthaɱ ārocesuɱ. "Yaɱ bhikkhave, mayā 'idaɱ na kappatī' ti apaṭikkhittaɱ, [page 251] taɱ ce akappiyaɱ anulometi' kappiyaɱ paṭibāhati, taɱ vo na kappati. Yaɱ bhikkhave, mayā 'idaɱ na kappatī' ti apaṭikkhittaɱ, taɱ ce kappiyaɱ anulometi, akappiyaɱ paṭibāhati, taɱ vo kappati. Yaɱ bhikkhave, mayā 'idaɱ kappatīti ananuññātaɱ, taɱ ce akappiyaɱ anulometi, kappiyaɱ paṭibāhati, taɱ vo na kappati. Yaɱ bhikkhave, mayā 'idaɱ kappatī' ti ananuññātaɱ, taɱ ce kappiyaɱ anulometi, akappiyaɱ paṭibāhati, taɱ vo kappatī" ti.

71. Atha kho bhikkhūnaɱ etadahosi: "kappati nu kho yāvakālikena yāmakālikaɱ? Na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaɱ? Na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaɱ? Na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaɱ? Na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaɱ? Na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaɱ? Na nu kho kappatī? Ti. Bhagavato etamatthaɱ ārocesuɱ. "Yāvakālikena bhikkhave, yāmakālikaɱ tadahu paṭiggahitaɱ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, sattāhakālikaɱ tadahu paṭiggahitaɱ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, yāvajīvikaɱ tadahu paṭiggahitaɱ kāle kappati. Vikāle na kappati. Yāmakālikena bhikkhave, sattāhakālikaɱ tadahu paṭiggahitaɱ yāme kappati. Yāmātikkante na kappati. Yāmakālikena bhikkhave, yāvajīvikaɱ tadahu paṭiggahitaɱ yāme kappati. Yāmātikkante na kappati. Sattāhakālikena bhikkhave yāvajīvikaɱ tadahu paṭiggahitaɱ sattāhaɱ kappati. Sattāhātikkante na kappatī" ti.

Bhesajjakkhandhako niṭṭhito chaṭṭho

[BJT Page 626]

Imamhi khandhake vatthū ekasataɱ cha vatthū.
Tassa uddānaɱ:

Sāradike vikālepi vasaɱ mūle piṭṭhehi ca,
Kasāvehi paṇṇaɱ phalaɱ jatu loṇaɱ chakanañca.

Cuṇṇaɱ cālinī maɱsañca añjanī1 upapiɱsanī 2,
Añjanī ucca3 pārutā salākā salākodhanī 4.

Thavikaɱ savaṭṭakaɱ 5 suttaɱ muddhani tela6 natthu ca,
Natthukaraṇī dhūma 7 nettañca pidhānaɱ yamakatthavi 8.

Telapākesu majjañca atikkhittaɱ abbhañjanaɱ,
Tumbaɱ sedaɱ sambhārañca mahābhaṅgodakaɱ tathā.

Dakakoṭṭhaɱ lohitañca visāṇaɱ pādabbhañjanaɱ,
Pajjaɱ satthaɱ kasāvañca tilakakkaɱ kabalikaɱ.

[page 252] colaɱ sāsapakuḍḍañca 9 dhūmasakkharikāya ca,
Vaṇatelaɱ vikāsikaɱ vikaṭañca paṭiggahaɱ.

Gūthaɱ karontā roḷiñca khāraɱ muttahariṭakī 10
Gandhā virecanañceva acchā kaṭa 11 kaṭākaṭaɱ.

Paṭicchādanī pabbhārā ārāmā satā pañcahi 12
Guḷaɱ muggaɱ sovīrañca sāmapākā 13 punā pace.

Punānuññāsi dubbhikkhe phalañca tilakhādanī,
Purebhattaɱ kāyaḍāho nibbaṭṭañca bhagandalaɱ.

Vatthikammañca suppī ca 14 manussamaɱsameva ca,
Hatthi assā sunakhāhi 15 sīhabyagghaɱ ca dīpikaɱ. 16

Accha taraccha maɱsañca paṭipāṭi ca yāgu ca,
Taruṇaɱ aññatra guḷaɱ sunīdhāvasathāgaraɱ. 17

Gaṅgā koṭi saccakathā ambapālī ca licchavi,
Uddissa kaṭaɱ subhikkhaɱ punadeva paṭikkhipi.

Megho yaso meṇḍako ca gorasaɱ pātheyyakena ca,
Keṇi ambo jambucoca mocamadhumuddikasālukaɱ.

Phārusakaɱ 18 ḍākapiṭṭhaɱ ātumāyaɱ nahāpito,
Sāvatthiyaɱ phalaɱ bījaɱ kismiɱ ṭhāne ca kāliketi.

1. "Añjanaɱ" machasaɱ. [P T S. 2.] "Upapīsanī" machasaɱ. "Upapiɱsanaɱ" si. [P T S. 3.] "Uccā" machasaɱ. To vi. 4. "Salākaṭhāni" machasaɱ.
5. "Sabandhakaɱ" machasaɱ "bandhakaɱ" [P T S. 6.] "Telaɱ" [P T S.]
7. "Dhūmañca" machasaɱ. [P T S.]
8. "Nettañcāpidha natthavi" machasaɱ. "Nettañcā pidhānaɱ thavi" [P T S.]
9. "Sāsapakuṭṭhakañca" machasaɱ [P T S.] "Sāsapakuṇḍaɱca" a vi. To vi.
10. "Haritakaɱ' machasaɱ. 11. "Acchākaṭaɱ machasaɱ.
12. "Ārāmasatthāhenaca" machasaɱ. 13. "Sāmaɱpākā" ma cha saɱ.
14. "Suppiñce" machasaɱ. Ja vi. A vi.
15. "Sunakhoca" machasaɱ. [P T S.] Ma nu pa.
16. "Abhisīhañcadīpikaɱ" machasaɱ ja vi. Ma nu pa.
17. "Vasathāgāraɱ" machasaɱ. A vi. [P T S.] Ja vi.
18. "Phārusakā" machasaɱ. Sī mu.

[BJT Page 628]

7

Kaṭhinakkhandhakaɱ

1. [page 253] tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme.

2. Tena kho pana samayena tiɱsamattā pāveyyākā1 bhikkhū sabbe āraññakā2 sabbe piṇḍapātikā sabbe paɱsukūlikā sabbe tecīvarikā sāvatthiɱ gacchantā3 bhagavantaɱ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiɱsu sāvatthiyaɱ vassūpanāyikaɱ sambhāvetuɱ. Antarāmagge sākete vassaɱ upagacchiɱsu.

3. Te ukkaṇṭhitarūpā vassaɱ vasiɱsu "āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaɱ labhāma bhagavantaɱ dassanāyā" ti.

4. Atha kho te bhikkhū vassaɱ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā, yena sāvatthi jetavanaɱ anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

5. Āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaɱ? Kacci yāpanīyaɱ? Kacci samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha? Na ca piṇḍakena kilamitthā?" Ti.
6. Khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā. Samaggā ca mayaɱ bhante, sammodamānā avivadamānā vassaɱ vasimha. Na ca piṇḍakena kilamimha. Idha mayaɱ bhante tiɱsamattā pāveyyakā bhikkhū sāvatthiɱ āgacchantā bhagavantaɱ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhimha sāvatthiyaɱ vassūpanāyikaɱ sambhāvetuɱ. Antarāmagge sākete vassaɱ upagacchimha. Te mayaɱ bhante ukkaṇṭhitarūpā vassaɱ va- [254] simha 'āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaɱ labhāma bhagavantaɱ dassanāyā' ti. Atha kho mayaɱ bhante vassaɱ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaɱ āgatā" ti.

7. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathā katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaɱ vutthānaɱ bhikkhūnaɱ kaṭhinaɱ4 attharituɱ. Atthatakaṭhinānaɱ vo bhikkhave, paɱca kappissanti: anāmantacāro, asamādānacāro, gaṇabhojanaɱ, yāvadatthacīvaraɱ, yo ca tattha cīvaruppādo, so nesaɱ bhavissati. 5 Atthatakaṭhinānaɱ vo bhikkhave, imāni pañca kappissanti."

1. "Pāṭheyyakā" aṭṭhakathā. "Pātheyyakā" ja vi. Ma nu pa. To vi.
2. "Āraññikā" machasaɱ. 3. "Āgacchantā" machasaɱ.
4. "Kaṭhinaɱ" machasaɱ. 5. "Bhavissatīti"

[BJT Page 630]

8. Evañca pana bhikkhave kaṭhinaɱ attharitabbaɱ. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Idaɱ saṅghassa kaṭhinadussaɱ uppannaɱ. Yadi saṅghassa pattakallaɱ, saṅgho imaɱ kaṭhinadussaɱ itthannāmassa bhikkhuno dadeyya kaṭhinaɱ attharituɱ. Esā ñatti.
"Suṇātu me bhante saṅgho, idaɱ saṅghassa kaṭhinadussaɱ uppannaɱ. Saṅgho imaɱ kaṭhinadussaɱ itthannāmassa bhikkhuno deti kaṭhinaɱ attharituɱ. Yassāyasmato khamati imassa kaṭhinadussassa itthannāmassa bhikkhuno dānaɱ kaṭhinaɱ attharituɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

"Dinnaɱ idaɱ saṅghena kaṭhinadussaɱ itthannāmassa bhikkhuno kaṭhinaɱ attharituɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī" ti.

9. Evaɱ kho bhikkhave, atthataɱ hoti kaṭhinaɱ, evaɱ anatthataɱ. Kathañca bhikkhave, 1 anatthataɱ hoti kaṭhinaɱ? Na ullikhitamattena atthataɱ hoti kaṭhinaɱ. Na dhovanamattena atthataɱ hoti kaṭhinaɱ. Na cīvaravicāraṇamattena atthataɱ hoti kaṭhinaɱ. Na chedanamattena atthataɱ hoti kaṭhinaɱ. Na bandhanamattena atthataɱ hoti kaṭhinaɱ. Na ovaṭṭikaraṇamattena2 atthataɱ hoti kaṭhinaɱ. Na kaṇḍūsakaraṇamattena3 atthataɱ hoti kaṭhinaɱ. Na daḷhīkammakaraṇamattena atthataɱ hoti kaṭhinaɱ. Na anuvātakaraṇamattena atthataɱ hoti kaṭhinaɱ. Na paribhaṇḍakaraṇamattena atthataɱ hoti kaṭhinaɱ. Na ovaṭṭeyyakaraṇamattena 4 atthataɱ hoti kaṭhinaɱ. Na kambalamaddanamattena atthataɱ hoti kaṭhinaɱ. Na nimittakatena atthataɱ hoti kaṭhinaɱ. Na parikathākatena atthataɱ hoti kaṭhinaɱ. Na kukkukatena atthataɱ hoti kaṭhinaɱ. Na sannidhikatena atthataɱ hoti kaṭhinaɱ. Na nissaggiyena atthataɱ hoti. Kaṭhinaɱ. Na akappakatena atthataɱ hoti kaṭhinaɱ. Na aññatra saṅghāṭiyā atthataɱ hoti kaṭhinaɱ. [page 255] na aññatra uttarāsaṅgena atthataɱ hoti kaṭhinaɱ. Na aññatra antaravāsakena atthataɱ hoti kaṭhinaɱ. Na aññatra pañcakena vā atirekapañcakena vā tadaheva sañjinnena samaṇḍalīkatena atthataɱ hoti kaṭhinaɱ. Na aññatra puggalassa atthārā atthataɱ hoti kaṭhinaɱ. Sammā ceva 5 atthataɱ hoti kaṭhinaɱ, tañce nissīmaṭṭho anumodati, evampi anatthataɱ hoti kaṭhinaɱ. Evaɱ kho bhikkhave, anatthataɱ hoti kaṭhinaɱ.

(Catuvīsati ākārā).

1. "Kathañca pana bhikkhave" machasaɱ. 2. "Ovaṭṭiyakaraṇamattena" machasaɱ. 3. "Na gaṇḍūsakaraṇamattena" katthavi. 4. "Ovaddheyyekaraṇamattena" machasaɱ. [P T S]
5. "Sammā ce" machasaɱ.

[BJT Page 632]

10. Kathañca bhikkhave, atthataɱ hoti kaṭhinaɱ? Ahatena atthataɱ hoti kaṭhinaɱ. Ahatakappena atthataɱ hoti kaṭhinaɱ. Pilotikāya atthataɱ hoti kaṭhinaɱ. Paɱsukūlena atthataɱ hoti kaṭhinaɱ. Pāpaṇikena atthataɱ hoti kaṭhinaɱ. Animittakatena atthataɱ hoti kaṭhinaɱ. Aparikathākatena atthataɱ hoti kaṭhinaɱ. Akukkukatena atthataɱ hoti kaṭhinaɱ. Asannidhikatena atthaɱ hoti kaṭhinaɱ. Anissaggiyena atthataɱ hoti kaṭhinaɱ. Kappakatena atthataɱ hoti kaṭhinaɱ. Saṅghāṭiyā atthataɱ hoti kaṭhinaɱ. Uttarāsaṅghena atthataɱ hoti kaṭhinaɱ. Antaravāsakena atthataɱ hoti kaṭhinaɱ. Pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataɱ hoti kaṭhinaɱ. Puggalassa atthārā atthataɱ hoti kaṭhinaɱ. Sammā ceva atthataɱ hoti kaṭhinaɱ, tañce sīmaṭṭho anumodati, evampi atthataɱ hoti kaṭhinaɱ. Evaɱ kho bhikkhave, atthataɱ hoti kaṭhinaɱ.

(Sattarasa ākārā)

1. Kathañca bhikkhave, ubbhataɱ hoti kaṭhinaɱ? Aṭṭhimā bhikkhave, mātikā kaṭhinassa ubbhārāya: pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savaṇantikā āsāvacchedikā sīmātikkantikā sahubbhārā"ti 1.

2. Bhikkhu atthatakaṭhino katacīvaraɱ ādāya pakkamati "na paccessa" nti. Tassa bhikkhuno pakakamanantiko kaṭhinuddhāro. (1)

3. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)
4. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)

5. Bhikkhu atthakaṭhino cīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

1. "Saubbhārāti" to vi. Ma nu pa.

[BJT Page 634]

6. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro suṇāti: [page 256] "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddharo. (5)

7. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

8. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti sambhuṇāti kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Ādāyasattakaɱ niṭṭhitaɱ.

1. Bhikkhū atthatakaṭhino tatacīvaraɱ samādāya pakkamati. "Na paccessa" nti. Tassa bhikkhuno pakkamanantiko kaṭhinuddhāro. (1)

2. Bhikkhū atthatakaṭhino cīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhe vimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)
4. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (5)

[BJT Page 636]

6. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

7. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamatī "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti sambhuṇāti kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Samādāyasattakaɱ niṭṭhitaɱ

1. [page 257] bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
(3)
4. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taɱ cīvaraɱ karoti. So katacīvaro suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ karoti. So katacīvaro "paccessaɱ. Paccessa" nti bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taɱ cīvaraɱ karoti. So katacīvaro "paccessaɱ. Paccessa" nti sambhuṇāti kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Ādāyachakkaɱ niṭṭhitaɱ.

[BJT Page 638]

1. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)
4. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taɱ cīvaraɱ karoti. So katacīvaro suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ karoti. So katacīvaro "paccessaɱ. Paccessa" nti bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taɱ cīvaraɱ karoti. So katacīvaro "paccessaɱ. Paccessa" nti sambhuṇāti kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Samādāyachakkaɱ niṭṭhitaɱ.
1.
Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

[BJT Page 640]

3. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)
(Ādāyatikaɱ. 1)

4.
Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaɱ hoti. "Idhevimaɱ cīvaraɱ kāressa" nti. [page 258] so taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti. "Idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)
7.
Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāraressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Ādāyatikaɱ. 3. )

[BJT Page 642]

10. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthakaṭhino cīvaraɱ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati "paccessa" nti . So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti. Bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti. Sambhuṇāti [page 259] kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)
(Ādāya chakkaɱ)
(Ādāyapaṇṇarasakaɱ niṭṭhitaɱ)

1. Bhikkhū atthatakaṭhino cīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

(Samādāyatikaɱ. 1)
4. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaɱ hoti. "Idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti. "Idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)
7. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāraressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Samādāyatikaɱ. 3. )

10. Bhikkhu atthatakaṭhino cīvaraɱ samadāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthakaṭhino cīvaraɱ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti. Bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

16. Bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So tatacīvaro "paccessaɱ. Paccessa" nti bahiddhā kaṭhinuddhāraɱ vītināmeti.

1. Bhikkhu atthatakaṭhino vippakatavīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatavivaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

(Ādāyatikaɱ. 1)
4. Bhikkhu atthatakaṭhino vippatatavīvaraɱ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaɱ hoti. "Idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti. "Idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)
7.
Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāraressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Ādāyatikaɱ. 3. )

10. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti. Bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

16.
Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So tatacīvaro "paccessaɱ. Paccessa" nti bahiddhā kaṭhinuddhāraɱ vītināmeti.

17.
Bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ, na paccessa" nti so taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

1. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ, na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

[BJT Page 644]

2. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)
3. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro (3)
(Vippakatasamādāyatikaɱ. 1. )

4. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)
6. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressa" nti. So ta cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

(Vippakatasamādāyatikaɱ. 2)

7. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa"nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ, na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Vippakatasamādāyatikaɱ. 3)

[BJT page 646 10.] Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa [page 260] evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati " paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ, paccessa" nti bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti sambhuṇāti kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

(Vippakatasamādāyachakkaɱ)
(Vippakatasamādāyapaṇṇarasakaɱ)

Ādāyabhāṇavāro niṭṭhito.

[BJT Page 648]

1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino cīvarasāya pakkamati. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvarāsaɱ payirupāsissaɱ. Na paccessa" nti. So taɱ cīvarāsaɱ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti so bahisīmagato taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

[BJT Page 650]

8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvarāsaɱ payirupāsissa" nti. So taɱ cīvarāsaɱ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa"nti. Na panassa hoti "na paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. So bahisīmagato cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvarāsaɱ payirupāsissaɱ. Na paccessa" nti. So taɱ cīvarāsaɱ payirupāsi. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Anāsā dvādasakaɱ 1 niṭṭhitaɱ.

1. "Doḷasakaɱ" machasaɱ.

[BJT Page 652]

1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaɱ hoti: idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvarāsaɱ payirupāsissaɱ. Na paccessa" nti. So taɱ cīvarāsaɱ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina"nti. Tassa evaɱ hoti: "yato tasmiɱ āvāse ubbhataɱ kaṭhinaɱ, idhevimaɱ cīvarāsaɱ payirupāsissa" nti. So taɱ cīvarāsaɱ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: ubbhataɱ [page 261] kira tasmiɱ āvāse kaṭhina" nti. Tassa evaɱ hoti: "yato tasmiɱ āvāse ubbhataɱ kaṭhinaɱ, idhevimaɱ cīvarāsaɱ payirupāsissa" nti. So taɱ cīvarāsaɱ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

[BJT Page 654]

7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa evaɱ hoti: "yato tasmiɱ āvāse ubbhataɱ kaṭhinaɱ, idhevimaɱ cīvarāsaɱ payirupāsissa" nti. So taɱ cīvarāsaɱ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa evaɱ hoti: "yato tasmiɱ āvāse ubbhataɱ kaṭhinaɱ, idhevimaɱ cīvarāsaɱ payirupāsissaɱ. Na paccessa" nti. So taɱ cīvarāsaɱ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taɱ cīvaraɱ kāreti. So katacīvaro suṇāti: "ubbhataɱ kira tasmiɱ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvarāsaɱ payirupāsissaɱ. Na paccessa" nti. So taɱ cīvarāsaɱ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti. Bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taɱ cīvarāsaɱ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taɱ cīvaraɱ kāreti. So katacīvaro paccessaɱ. Paccessa" nti sambhuṇāti kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Āsādvādasakaɱ niṭṭhitaɱ.

[BJT Page 656]

1. [page 262] bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti. "Idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti. "Nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taɱ cīvarāsaɱ payirupāsati. . Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaɱ hoti: "idhevimaɱ cīvarāsaɱ payirupāsissaɱ. Na paccessa" nti. So taɱ cīvarāsaɱ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

[BJT Page 658]

8. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaɱ hoti: "idhevimaɱ cīvarāsaɱ payirupāsissa" nti. So taɱ cīvarāsaɱ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko [page 263] kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taɱ cīvarāsaɱ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaɱ hoti: "idhevimaɱ cīvarāsaɱ payirupāsissaɱ. Na paccessa" nti. So taɱ cīvarāsaɱ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Karaṇīya dvādasakaɱ niṭṭhitaɱ.

[BJT Page 660]

1.
Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviɱsaɱ apacinayamāno1. Tamenaɱ disaṅgataɱ bhikkhū pucchanti: "kahaɱ tvaɱ āvuso vassaɱ vuttho? Kattha ca te cīvarapaṭiviɱso" ti2. So evaɱ vadetī: "amukasmiɱ āvāse vassaɱ vutthomhi. Tattha ca me cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "gacchāvuso taɱ cīvaraɱ āhara. Mayaɱ te idha cīvaraɱ karissāmā" ti. So taɱ āvāsaɱ gantvā bhikkhū pucchati: "kahaɱ me āvuso cīvarapaṭiviɱso?"Ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso. Kahaɱ tvaɱ gamissasī?" Ti. 3 So evaɱ vadeti: "amukaɱ nāma4 āvāsaɱ gamissāmi, tattha me bhikkhu cīvaraɱ karissantī"ti. Te evaɱ vadenti: "alaɱ āvuso, mā agamāsi. Mayaɱ te idha cīvaraɱ karissāmā" ti. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.
2.
Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviɱsaɱ apacinayamāno. Tamenaɱ disaṅgataɱ bhikkhū pucchanti: "kahaɱ tvaɱ āvuso vassaɱ vuttho? Kattha ca te cīvarapaṭiviɱso" ti. So evaɱ vadetī: "amukasmiɱ āvāse vassaɱ vutthomhi. Tattha ca me cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "gacchāvuso taɱ cīvaraɱ āhara. Mayaɱ te idha cīvaraɱ karissāmā" ti. So taɱ āvāsaɱ gantvā bhikkhū pucchati: "kahaɱ me āvuso cīvarapaṭiviɱso?"Ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso. Kahaɱ tvaɱ gamissasī?" Ti. So evaɱ vadeti: "amukaɱ nāma āvāsaɱ gamissāmi, tattha me bhikkhu cīvaraɱ karissantī"ti. Te evaɱ vadenti: "alaɱ āvuso, mā agamāsi. Mayaɱ te idha cīvaraɱ karissāmā" ti. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3.
Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviɱsaɱ apacinayamāno. Tamenaɱ disaṅgataɱ bhikkhū pucchanti: "kahaɱ tvaɱ āvuso vassaɱ vuttho? Kattha ca te cīvarapaṭiviɱso" ti. So evaɱ vadetī: "amukasmiɱ āvāse vassaɱ vutthomhi. Tattha ca me cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "gacchāvuso taɱ cīvaraɱ āhara. Mayaɱ te idha cīvaraɱ karissāmā" ti. So taɱ āvāsaɱ gantvā bhikkhū pucchati: "kahaɱ me āvuso cīvarapaṭiviɱso?"Ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso. Kahaɱ tvaɱ gamissasī?" Ti. So evaɱ vadeti: "amukaɱ nāma āvāsaɱ gamissāmi, tattha me bhikkhu cīvaraɱ karissantī"ti. Te evaɱ vadenti: "alaɱ āvuso, mā agamāsi. Mayaɱ te idha cīvaraɱ karissāmā" ti. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
4.
Bhikkhu
Atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviɱsaɱ apacinayamāno. Tamenaɱ disaṅgataɱ bhikkhū pucchanti: "kahaɱ tvaɱ āvuso vassaɱ vuttho? Kattha ca te cīvarapaṭiviɱso" ti. So evaɱ vadetī: "amukasmiɱ āvāse vassaɱ vutthomhi. Tattha ca me cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "gacchāvuso taɱ cīvaraɱ āhara. Mayaɱ te idha cīvaraɱ karissāmā" ti. So taɱ āvāsaɱ gantvā bhikkhū pucchati: "kahaɱ me āvuso cīvarapaṭiviɱso?"Ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso"ti. So taɱ cīvaraɱ ādāya taɱ āvāsaɱ gacchati. Tamenaɱ antarā magge bhikkhū pucchanti. Kahaɱ āvuso gamissasī?" Ti. So evaɱ vadeti: "amukaɱ nāma āvāsaɱ gamissāmi, tattha me bhikkhu cīvaraɱ karissantī"ti. Te evaɱ vadenti: "alaɱ āvuso, mā agamāsi. Mayaɱ te idha cīvaraɱ karissāmā" ti. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. [page 264] tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

1. "Apavilāyamāno" machasaɱ. Vimativinodanī apavinayamāno sī mu
2. "Paṭivīsoti" machasaɱ [P T S. 3.] "Kahaɱ gamissasīti" ma cha saɱ [P T S.] A vi. To vi. To vi. Ma nu pa. 4. "Amukaɱ ca" machasaɱ.

[BJT Page 662]

5. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviɱsaɱ apacinayamāno. Tamenaɱ disaṅgataɱ bhikkhū pucchanti: "kahaɱ tvaɱ āvuso vassaɱ vuttho? Kattha ca te cīvarapaṭiviɱso" ti. So evaɱ vadeti: "amukasmiɱ āvāse vassaɱ vutthomhi. Tattha ca me cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "gacchāvuso. Taɱ cīvaraɱ āhara. Mayaɱ te idha cīvaraɱ karissāmā" ti. So taɱ āvāsaɱ gantvā bhikkhū pucchati: "kahaɱ me āvuso cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso"ti. So taɱ cīvaraɱ ādāya taɱ āvāsaɱ gacchati. Tamenaɱ antarāmagega bhikkhū pucchanti: "kahaɱ āvuso, gamissasī? Ti. So evaɱ vadeti: " amukaɱ nāma āvāsaɱ gamissāmi. Tattha me bhikkhū cīvaraɱ karissantī" ti. Te evaɱ vadenti: "alaɱ āvuso, mā āgamāsi. Mayaɱ te idha cīvaraɱ karissāmā" ti. Tassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviɱsaɱ apacinayamāno. Tamenaɱ disaṅgataɱ bhikkhū pucchanti: "kahaɱ tvaɱ āvuso vassaɱ vuttho? Kattha ca te cīvarapaṭiviɱso" ti. So evaɱ vadeti: "amukasmiɱ āvāse vassaɱ vutthomhi. Tattha ca me cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "gacchāvuso. Taɱ cīvaraɱ āhara. Mayaɱ te idha cīvaraɱ karissāmā" ti. So taɱ āvāsaɱ gantvā bhikkhū pucchati: "kahaɱ me āvuso cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso"ti. So taɱ cīvaraɱ ādāya taɱ āvāsaɱ gacchati. Tamenaɱ antarāmagega bhikkhū pucchanti: "kahaɱ āvuso, gamissasī? Ti. So evaɱ vadeti: " amukaɱ nāma āvāsaɱ gamissāmi. Tattha me bhikkhū cīvaraɱ karissantī" ti. Te evaɱ vadenti: "alaɱ āvuso, mā āgamāsi. Mayaɱ te idha cīvaraɱ karissāmā" ti. Tassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviɱsaɱ apacinayamāno. Tamenaɱ disaṅgataɱ bhikkhū pucchanti: "kahaɱ tvaɱ āvuso vassaɱ vuttho? Kattha ca te cīvarapaṭiviɱso" ti. So evaɱ vadeti: "amukakasmiɱ āvāse vassaɱ vutthomhi. Tattha ca me cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "gacchāvuso. Taɱ cīvaraɱ āhara. Mayaɱ te idha cīvaraɱ karissāmā" ti. So taɱ āvāsaɱ gantvā bhikkhū pucchati: "kahaɱ me āvuso cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso" ti. So taɱ cīvaraɱ ādāya taɱ āvāsaɱ gacchati. Tassa taɱ āvāsaɱ gatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

8.
Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviɱsaɱ apacinayamāno. Tamenaɱ disaṅgataɱ bhikkhū pucchanti: "kahaɱ tvaɱ āvuso vassaɱ vuttho? Kattha ca te cīvarapaṭiviɱso" ti. So evaɱ vadeti: "amukakasmiɱ āvāse vassaɱ vutthomhi. Tattha ca me cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "gacchāvuso. Taɱ cīvaraɱ āhara. Mayaɱ te idha cīvaraɱ karissāmā" ti. So taɱ āvāsaɱ gantvā bhikkhū pucchati: "kahaɱ me āvuso cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso" ti. So taɱ cīvaraɱ ādāya taɱ āvāsaɱ gacchati. Tassa taɱ āvāsaɱ gatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviɱsaɱ apacinayamāno. Tamenaɱ disaṅgataɱ bhikkhū pucchanti: "kahaɱ tvaɱ āvuso vassaɱ vuttho? Kattha ca te cīvarapaṭiviɱso" ti. So evaɱ vadeti: "amukakasmiɱ āvāse vassaɱ vutthomhi. Tattha ca me cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "gacchāvuso. Taɱ cīvaraɱ āhara. Mayaɱ te idha cīvaraɱ karissāmā" ti. So taɱ āvāsaɱ gantvā bhikkhū pucchati: "kahaɱ me āvuso cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso" ti. Te evaɱ vadenti: "ayaɱ te āvuso cīvarapaṭiviɱso" ti. So taɱ cīvaraɱ ādāya taɱ āvāsaɱ gacchati. Tassa taɱ āvāsaɱ gatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

Apacinayanavakaɱ1 niṭṭhitaɱ.

1. "Apacinayanavakaɱ" sī mu. "Apacilāyananavakaɱ" machasaɱ.

[BJT Page 664]

1. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraɱ ādāya pakkamati "amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraɱ ādāya pakkamati "amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaɱ hoti: "nevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraɱ ādāya pakkamati "amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaɱ hoti: "idhevimaɱ cīvaraɱ kāressaɱ. Na paccessa" nti. So taɱ cīvaraɱ kāreti. Tassa taɱ cīvaraɱ kayiramānaɱ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraɱ ādāya pakkamati "amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaɱ nāma avāsaɱ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti bahiddhā kaṭhinuddhāraɱ vītināmeti. Tassa bhikkhuno sīmātikkantiko [page 265] kaṭhinuddhāro.
5.
Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraɱ ādāya pakkamati "amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaɱ nāma avāsaɱ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaɱ nāma āvāsaɱ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taɱ cīvaraɱ kāreti. So katacīvaro "paccessaɱ. Paccessa" nti sambhuṇāti kaṭhinuddhāraɱ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Phāsuvihārapañcakaɱ niṭṭhitaɱ.

[BJT Page 666]

1. Dve me bhikkhave, kaṭhinassa paḷibodhā. Dve apaḷibodhā. Katame ca bhikkhave, dve kaṭhinassa paḷibodhā? Āvāsapaḷibodho ca cīvarapaḷibodho ca. Kathañca bhikkhave, āvāsapaḷibodho hoti? Idha bhikkhave, bhikkhu vasati vā tasmiɱ āvāse, sāpekho vā pakkamati "paccessa" nti, evaɱ kho bhikkhave, āvāsapaḷibodho hoti. Kathañca bhikkhave, cīvarapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraɱ akataɱ vā hoti vippakataɱ vā cīvarāsā vā anupacchinnā. Evaɱ kho bhikkhave, cīvarapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa paḷibodhā.

2. Katame ca bhikkhave dve kaṭhinassa apaḷibodhā? Āvāsaapaḷibodho ca cīvaraapaḷibodho ca. Kathañca bhikkhave, āvāsaapaḷibodho hoti? Idha bhikkhave, bhikkhu pakkamati tamhā āvāsā vattena vantena muttena anapekho1 "na paccessa" nti. Evaɱ kho bhikkhave, āvāsaapaḷibodho hoti. Kathañca bhikkhave cīvaraapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraɱ kataɱ vā hoti naṭṭhaɱ vā vinaṭṭhaɱ vā daḍḍhaɱ vā cīvarāsā vā upacchinnā. Evaɱ kho bhikkhave, cīvaraapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa apaḷibodhā" ti.

Kaṭhinakkhandhako niṭṭhito sattamo.

1. Anapekkhena" [P T S]

[BJT Page 668]

Imamhi khandhake vatthu dvādasa. Peyyālamukhāni ekasataɱ aṭṭhārasa.

Tassa uddānaɱ:

Tiɱsapāveyyakā bhikkhū sāketukkaṇṭhitā vasuɱ,
Vassaɱ vutthokapuṇṇehi agamuɱ1 jinadassanaɱ.

Idaɱ vatthu kaṭhinassa kappissanti ca pañcakā,
Anāmantāsamādānaɱ2 tatheva gaṇabhojanaɱ.

Yāvadatthañca uppādo atthānaɱ bhavissati,
Ñatti evatthatañceva evañceva anatthataɱ.

Ullikhā3 dhovanaɱ ceva vicāraṇañca chedanaɱ,
Bandhanovaṭṭikaṇḍusadaḷhikammānuvātakā4.

[page 266] paribhaṇḍaɱ ovaṭṭeyyaɱ5 maddanā nimittakathā6.
Kukkusannidhi nissaggi na kappaññatra te tayo.

Aññatra pañcātireke sañchinnena7 samaṇḍalī,
Nāññatra puggalā sammā nissīmaṭṭhonumodati:
Kaṭhinaɱ anatthataɱ hoti evaɱ buddhena desitaɱ.

Ahatākappapilotī paɱsupāpaṇikāya ca,
Animittā parikathā akukku ca asannidhi.

Anissaggi kappakato8 tathā ticīvareṇa ca,
Pañcake vātireke vā chinne samaṇḍalīkate9.

Puggalassatthārā sammā sīmaṭṭho anumodati,
Evaɱ kaṭhinattharaṇaɱ ubbhārassaṭṭhamātikā:

Pakkamananti niṭṭhānaɱ sanniṭṭhānañca nāsanaɱ,
Savaṇaɱ āsāvacchedī sīmā sa ubbhāraṭṭhamī.

Katacīvaramādāya "na paccessa" nti gacchati,
Tassa taɱ taṭhinuddhāro hoti pakkamanantiko.

Ādāya cīvaraɱ yāti nissīme idaɱ cintayī:
"Kāressaɱ, na paccessa" nti niṭṭhāne kaṭhinuddhāro.

Ādāya nissīmaɱ neva " na paccessa" nti mānaso.
Tassa taɱ kaṭhinuddhāro sanniṭṭhānantiko bhave.

Ādāya cīvaraɱ yāti nissīme idaɱ10 cintayi:
"Kāressaɱ na paccessa"nti kayiraɱ tassa nassati,
Tassa taɱ kaṭhinuddhāro bhavati nāsanantiko.

1. "Āgamuɱ" sī mu. 1. 2. "Anāmantā asamācārā" ma cha saɱ. [P T S]
3. "Ullikhi" machasaɱ. [P T S. 4.] "Daḷhīkammānuvātikā ma cha saɱ. [P T S]
5. "Ovaddheyyaɱ" machasaɱ. 6. "Nimittaɱ kathā" machasaɱ.
7. "Saɱchinnena" tovi ma nu pa. 8. "Kappakate" machasaɱ. [P T S.]
9. "Chinnasamaṇḍalīkate" [P T S.] To vi. 10. "Idha" [P T S.] Avi.

[BJT Page 670]

Ādāya yāti paccessaɱ bahi kāreti cīvaraɱ,
Katacīvaro suṇāti ubbhataɱ kaṭhinaɱ tahiɱ;
Tassa taɱ kaṭhinuddhāro bhavati savaṇantiko.

Ādāya yāti paccessaɱ bahi kāreti cīvaraɱ,
Katacīvaro bahiddhā nāmeti kaṭhinuddharaɱ1;
Tassa taɱ kaṭhinuddhāro sīmātikkantiko bhave.

Ādāya yāti paccessaɱ bahi kāreti cīvaraɱ,
Katacīvaro paccessaɱ sambhoti kaṭhinuddharaɱ;
Tassa taɱ kaṭhinuddhāro saha bhikkhūhi jāyati.

Ādāya ca samādāya satta satta vidhā gati, 2
Pakkamanantikā natthi chakke 3 vippakatā4 gati.

Ādāya nissīmagataɱ kāressaɱ iti jāyati,
Niṭṭhānaɱ sanniṭṭhānañca nāsanañca ime tayo.

Ādāya na paccessanti bahi sīme karomīti,
Niṭṭhānaɱ sanniṭṭhānampi nāsanampi ime tayo;
Anadhiṭṭhitena nevassa heṭṭhā tīṇi nayā vidhi.

[page 267] ādāya yāti paccessaɱ bahi sīme karomīti,
Na paccessanti kāreti niṭṭhāne kaṭhinuddharo.

Sanniṭṭhānaɱ nāsanañca savaṇaɱ sīmātikkamo5,
Saha bhikkhūhi jāyetha evaɱ paṇṇarasā gati 6.

Samādāya vippakatā samādāya punā tathā,
Imete caturo vārā sabbe paṇṇarasā vidhi 7.

Anāsāya ca āsāya karaṇīyo ca te tayo,
Nayato taɱ vijāneyya tayo dvādasa dvādasa.

Apacinā nava vettha 8 phāsu pañcavidhā tahiɱ,
Paḷibodhā apaḷibodhā uddānaɱ nayato katanti.

1. "Kaṭhinuddhāraɱ" machasaɱ. "Kaṭhinuddharā" ma nu pa. 2. "Satta satta vidhīyati" to vi. 3. "Chaṭṭhe" sī mu. "Chakkā" [P T S. 4.] "Vippakate" machasaɱ. Sī mu 5. "Savanasīmātikkamā" ma cha saɱ. [P T S.] "Savanāsīmatikkamā" ma nu pa. "Savanaɱ sīmatikkamo" to vi. 6. "Paṇṇarasaɱ gati" machasaɱ [P T S.] Ma nu pa. A vi. To vi 7. "Paṇṇarasavidhi" machasaɱ. [P T S. 8.] "Apavilānā navettha" machasaɱ. "Apavilāyamāneva" si.

[BJT Page 672]

8

Cīvarakkhandhakaɱ

1. [page 268] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena vesāli iddhā ceva hoti phitā ca1. Bahujanā2 ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kuṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇisahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo. Ambapāli ca 3 gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāyā vaṇṇapokkharatāya samannāgatā. Padakkhiṇā4 nacce ca gīte ca vādite ca. Abhisaṭā5 aṭṭhikānaɱ aṭṭhikānaɱ6 manussānaɱ. Paññāsāya ca rattiɱ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati.

2. Atha kho rājagahiko7 negamo vesāliɱ agamāsi. Kenacideva karaṇīyena. Addasā kho rājagahiko negamo vesāliɱ iddhañceva phitañca bahujanaɱ ākiṇṇamanussaɱ subhikkhañca, satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsāde, satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni, satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāme, satta ca pokkharaṇi sahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo, ambapāliɱ ca gaṇikaɱ abhirūpaɱ dassanīyaɱ pāsādikaɱ paramāya vaṇṇapokkharatāya samannāgatā, padakkhīṇaɱ nacce ca gīte ca vādite ca, abhisaṭaɱ aṭṭhikānaɱ aṭṭhikānaɱ manussānaɱ, paññāsāya ca rattiɱ gacchantiɱ, tāya ca vesāliɱ bhiyyosomattāya upasobhitaɱ8.

3. Atha kho rājagahiko negamo vesāliyaɱ taɱ karaṇīyaɱ tīretvā punadeva rājagahaɱ paccāgañchi. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ etadavoca: "vesālī deva, iddhā ceva phitā ca. Bahujanā ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo. Ambapālī ca gaṇikā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Padakkhiṇā nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaɱ aṭṭhikānaɱ manussānaɱ. Paññāsāya ca rattiɱ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati. Sādhu deva, mayampi gaṇikaɱ vuṭṭhāpeyyāmā" ti 9. "Tena hi bhaṇe, tādisaɱ10 kumāriɱ jānātha11, yaɱ tumhe tādisaɱ gaṇikaɱ vuṭṭhāpyothā" ti.

1. "Phitā" machasaɱ. 2. "Bahujanā ca ākiṇṇamanussā ca subhikkhāca" machasaɱ.
3. "Ambapālikā" [P T S. 4.] "Padakkhā" si. Machasaɱ. 5. "Abhisamā" ma nu pa. 6 "Atthikānaɱ atthikānaɱ" machasaɱ. Aṭṭhakathā. 7. "Rājagahato" machasaɱ. [P T S. 8.] "Upasobhantiɱ" machasaɱ. 9. "Vuṭṭhāpessāmāti" machasaɱ. 10. "Tādisi" machasaɱ. [P T S. 11.] "Jānāhi" [P T S.]

[BJT Page 674]

4. Tena kho pana samayena rājagahe sālavatī nāma kumārikā1 abhirūpā hoti. Dassanīyā pāsādikā paramāya vaṇṇapokakharatāya samannāgatā. Atha kho rājagahiko negamo sālavatiɱ kumāriɱ [page 269] gaṇikaɱ vuṭṭhāpesi. Atha ko sālavatī gaṇikā na cirasseva padakkhiṇā ahosi nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaɱ aṭṭhikānaɱ manussānaɱ. Paṭisatena ca rattiɱ gacchati.

5. Atha kho sālavatī gaṇikā na cirasseva gabbhinī ahosi. Atha kho sālavatiyā gaṇikāya etadahosi: "itthi kho gabbhinī purisānaɱ amanāpā hoti 2. Sace maɱ ko ci jānissati: 'sālavatī gaṇikā gabbhinī'ti sabbo me sakkāro parihāyissati3. Yannūnāhaɱ gilānaɱ paṭivedeyya" nti. Atha kho sālavatī gaṇikā dovārikaɱ āṇāpesi: "mā bhaṇe dovārika, ko ci puriso pāvisi. Yo ca maɱ pucchati, gilānāti paṭivedehī" ti. "Evaɱ ayye" ti kho so dovāriko sālavatiyā gaṇikāya paccassosi. Atha kho sālavatī gaṇikā tassa gabbhassa paripākamanvāya puttaɱ vijāyi. Atha kho sālavatī gaṇikā dāsiɱ āṇāpesi: "bhanda je, imaɱ dārakaɱ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍehi" ti. "Evaɱ ayye" ti kho sā dāsī sālavatiyā gaṇikāya paṭissutvā taɱ dārakaɱ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.

6. Tena kho pana samayena abhayo4 rājakumāro kālasseva rājūpaṭṭhānaɱ gacchanto addasa taɱ dārakaɱ kākehi samparikiṇṇaɱ. Disvāna manusse pucchi: "kiɱ etaɱ bhaṇe, kākehi samparikiṇṇa" nti. "Dārako devā" ti. "Jīvatī bhaṇe"ti. "Jīvati devā" ti. "Tena hi bhaṇe, taɱ dārakaɱ amhākaɱ antepuraɱ netvā dhātīnaɱ detha posetu" nti. "Evaɱ devā"ti kho te manussā abhayassa rājakumārassa paṭissutvā taɱ dārakaɱ abhayassa rājakumārassa antepuraɱ netvā dhātīnaɱ adaɱsu "posethā" ti. Tassa jīvatī ti "jīvako" ti nāmaɱ akaɱsu. Kumārena posāpito ti "komārabhacco" ti nāmaɱ akaɱsu.

7. Atha kho jīvako komārabhacco na cirasseva viññūtaɱ pāpuṇi. Atha kho jīvako komārabhacco yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaɱ rājakumāraɱ etadavoca: "kā me deva, mātā? Ko pitā" ti. "Ahampi kho te bhaṇe jīvaka, mātaraɱ na jānāmi. Apicāhaɱ te pitā. Mayāsi 5 posāpito" ti. Atha kho jīvakassa komārabhaccassa etadahosi: "imāni kho rājakuralāni na sukarāni asippena upajīvituɱ. Yannūnāhaɱ sippaɱ sikkheyya" nti.

1. "Kumārī" machasaɱ. [P T S. 2.] "Amanāpā" machasaɱ. [P T S.]
3. "Bhañjissati" machasaɱ. 4. "Abhayo nāma" machasaɱ. [P T S.]
5. "Mayāpi" [P T S.]

[BJT Page 676]

8. Tena kho pana samayena takkasilāyaɱ1 disāpāmokkho vejjo paṭivasati. Atha kho jīvako komārabhacco abhayaɱ rājakumāraɱ anāpucchā yena takkasilā2 [page 270] yena so vejjo tenupasaṅkami. Upasaṅkamitvā taɱ vejjaɱ etadavoca: "icchāmahaɱ ācariya, sippaɱ sikkhitu" nti. "Tena hi bhaṇe jīvaka, sikkhassū" ti.

9. Atha kho jīvako komārabhacco bahuñca gaṇhāti. Lahuñca gaṇhāti. Suṭṭhu ca upadhāreti. Gahitañcassa na pammussati 3. Atha kho jīvakassa komārabhaccassa sattannaɱ vassānaɱ accayena etadahosi: "ahaɱ kho bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti.

10. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taɱ vejjaɱ etadavoca: "ahaɱ kho ācariya, bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti. "Tena hi bhaṇe, jīvaka, khaṇittiɱ ādāya takkasilāya samantā yojanaɱ āhiṇḍitvā 4 yaɱ kiñci abhesajjaɱ passeyyāsi taɱ āharā" ti. "Evaɱ ācariyā" ti kho jīvako komārabhacco tassa vejjassa paṭissutvā khaṇittiɱ ādāya takkasilāya samantā yojanaɱ āhiṇḍanto na kiñci abhesajjaɱ addasa.

11. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taɱ vejjaɱ etadavoca: "āhiṇḍitomhi ācariya, takkasilāya samantā yojanaɱ. Na kiñci abhesajjaɱ addasa" nti. "Sikkhitosi 5 bhaṇe jīvaka, alaɱ te ettakaɱ jīvikāyā"ti. Tassa jīvakassa komārabhaccassa parittaɱ pātheyyaɱ pādāsi.

12. Atha kho jīvako komārabhacco taɱ parittaɱ pātheyyaɱ ādāya yena rājagahaɱ tena pakkāmi. Atha kho jīvakassa komārabhaccassa taɱ parittaɱ pātheyyaɱ antarāmagge sākete parikkhayaɱ agamāsi. Atha kho jīvakassa komārabhaccassa etadahosi: "ime kho maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuɱ. Yannūnāhaɱ pātheyyaɱ pariyeseyya" nti.

13. Tena kho pana samayena sākete seṭṭhibhariyāya sattavassiko sīsābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiɱsu arogaɱ6 kātuɱ. Bahuɱ hiraññaɱ ādāya agamaɱsu. Atha kho jīvako komārabhacco sāketaɱ pavisitvā manusse pucchi: "ko bhaṇe, gilāno? Kaɱ tikicchāmī" ti. "Etissā ācariya, seṭṭhibhariyāya [page 271] sattavassiko sīsābādho. Gaccha ācariya, seṭṭhibhariyaɱ tikicchāhī" ti.

1. "Takkasīlāyaɱ" machasaɱ. 2. "Yena takkasīlā tena pakkāmi. Anupubbena yena takkasīlā yena vejjo tenupasaṅkami" machasaɱ. [P T S.] A vi. Ma nu pa. To vi. 3. "Sammussati" machasaɱ. 4. "Āhiṇḍanto"machasaɱ [P T S. 5.] "Susikkhitosi" machasaɱ. 6. "Ārogaɱ" sī mu.

[BJT Page 678]

14. Atha kho jīvako komārabhacco yena seṭṭhissa gahapatissa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā dovārikaɱ āṇāpesi: "gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada" "vejjo ayye, āgato. So taɱ daṭṭhukāmo" ti. "Evaɱ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaɱ etadavoca: "vejjo ayye, āgato. So taɱ daṭṭhukāmo" ti. "Kīdiso bhaṇe dovārika, vejjo"ti. "Daharako ayye" ti. "Alaɱ bhaṇe dovārika, kiɱ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi1 āgantvā nāsakkhiɱsu arogaɱ kātuɱ. Bahuɱ hiraññaɱ ādāya agamaɱsū" ti.

15. Atha kho so dovāriko yeka jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaɱ komārabhaccaɱ etadavoca: "seṭṭhibhariyā ācariya, evamāha: 'alaɱ bhaṇe dovārika, kiɱ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi āgantvā nāsakkhiɱsu arogaɱ kātuɱ. Bahuɱ hiraññaɱ ādāya agamaɱsū" ti.

16. "Gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada: - vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaɱ iccheyyāsi, taɱ dajjeyyāsī" ti. "Evaɱ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaɱ etadavoca: "vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaɱ iccheyyāsi, taɱ dajjeyyāsī" ti. "Tena hi bhaṇe dovārika, vejjo āgacchatū" ti. "Evaɱ ayye" ti kho so dovāriko seṭṭhibhariyāya paṭissutvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaɱ komārabhaccaɱ etadavoca: "seṭṭhibhariyā taɱ ācariya, pakkosatī" ti.

17. Atha kho jīvako komārabhacco yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyāya vikāraɱ sallakkhetvā seṭṭhibhariyaɱ etadavoca: "pasatena me 2 ayye, sappinā attho" ti. Atha kho seṭṭhibhariyā jīvakassa komārabhaccassa pasataɱ sappiɱ dāpesi. Atha kho jīvako komārabhacco taɱ pasataɱ sappiɱ nānābhesajjehi nippacitvā seṭṭhibhariyaɱ mañcake uttānaɱ nipajjāpetvā3 natthuto adāsi. Atha kho taɱ sappiɱ natthuto dinnaɱ mukhato uggañchi. Atha kho seṭṭhibhariyā paṭiggahe niṭṭhubhitvā4 dāsiɱ āṇāpesi: "bhanda je, imaɱ sappiɱ picunā gaṇhāhī" ti.

18. Atha kho jīvakassa komārabhaccassa etadahosi: "acchariyaɱ5, yāva lūkhāyaɱ gharaṇī, yatra hi nāma imaɱ chaḍḍanīyadhammaɱ sappiɱ picunā gāhāpessati. Bahukāni [page 272] ca me mahagghāni mahagghāni 6 bhesajjāni upagatāni. Kimpimāyaṅkiñci7 deyyadhammaɱ dassatī" ti.

1. "Vejjā" machasaɱ. 2. "Pasatena" machasaɱ [P T S.] A. Vi ja vi. 3. "Nipātetvā" machasaɱ. 4. "Nuṭṭhuhitvā" [P T S 5.] "Acchariyaɱ vata bho" si. 6. "Mahagghāni" machasaɱ. 7. "Kimpimā yaɱ kañci" si.
[BJT Page 680]

19. Atha kho sā seṭṭhibhariyā jīvakassa komārabhaccassa vikāraɱ sallakkhetvā jīvakaɱ komārabhaccaɱ etadavoca: "kissa tvaɱ ācariya, vimanosī" ti. "Idha me etadahosi: acchariyaɱ yāvalūkhāyaɱ gharaṇī, yatra hi nāma imaɱ chaḍḍanīyadhammaɱ sappiɱ picunā gāhāpessati. Bahukāni ca me mahagghāni mahagghāni bhesajjāni upagatāni. Kimpimāyaṅkiñci deyyadhammaɱ dassatī" ti. "Mayaɱ kho ācariya, agārikā1 nāma upajānāmetassa saññamassa. Varametaɱ sappi dāsānaɱ vā kammakarānaɱ vā pādabbhañjanaɱ vā padīpakaraṇe vā āsittaɱ. Mā tvaɱ ācariya, vimano ahosi. Na te deyyadhammo hāyissatī" ti.

20. Atha kho jīvako komārabhacco seṭṭhibhariyāya sattavassikaɱ sīsābādhaɱ ekeneva natthukammena apakaḍḍhi. Atha kho seṭṭhibhariyā arogā samānā jīvakassa komārabhaccassa cattāri sahassāni pādāsi. Putto "mātā me arogāpitā" ti 2 cattāri sahassāni pādāsi. Suṇisā "sassu me arogāpitā" ti cattāri sahassāni pādāsi. Seṭṭhigahapati "bhariyā me arogāpitā" ti cattāri sahassāni pādāsi dāsañca assarathañca.

21. Akha kho jīvako komārabhacco tāni soḷasasahassāni ādāya dāsañca dāsiñca assarathañca yena rājagahaɱ tena pakkāmi. Anupubbena yena rājagahaɱ yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaɱ rājakumāraɱ etadavoca: "idaɱ me deva, paṭhamakammaɱ soḷasasahassāni dāso ca dāsī ca assaratho ca. Patigaṇhātu me devo posāvanika"nti. Alaɱ bhaṇe jīvaka, tuyheva hotu. Amhākaññeva antepure nivesanaɱ māpehī"ti. Evaɱ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā antepure nivesanaɱ3 māpesi.

22. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa bhagandalābādho hoti. Sāṭakā lohitena makkhīyanti. Deviyo disvā uppaṇḍenti: "utunī'dāni devo. Pupphaɱ devassa uppannaɱ. Na ciraɱ4 devo vijāyissatī" ti. Tena rājā maṅkū hoti.

23. Atha kho rājā māgadho seniyo bimbisāro abhayaɱ rājakumāraɱ etadavoca: "mayhaɱ kho bhaṇe abhaya, tādiso ābādho. Sāṭakā lohitena makkhiyanti. Deviyo disvā5 uppaṇḍenti: "utunī' dāni devo. Pupphaɱ devassa uppannaɱ. Na ciraɱ devo vijāyissatī" ti. "Iṅgha bhaṇe abhaya, tādisaɱ vejjaɱ jānāhi yo maɱ tikiccheyyā" ti. "Ayaɱ deva, amhākaɱ jīvako vejjo taruṇo bhadrako. So devaɱ tikicchissati" ti. "Tena hi bhaṇe abhaya, [page 273] jīvakaɱ vejjaɱ āṇāpehi. So maɱ tikicchissatī" ti.

1. "Agārikā" machasaɱ. Ja vi. 2. "Ārogāṭhitātī" ma cha saɱ. [P T S.]
3. "Abhayassa rājakumārassa antepure nivesanaɱ" machasaɱ.
4. "Nacirasseva" si. [P T S. 5.] "Maɱ disvā" machasaɱ. [P T S]

[BJT Page 682]

24. Atha kho abhayo rājakumāro jīvakaɱ komārabhaccaɱ āṇāpesi: "gaccha bhaṇe jīvaka, rājānaɱ tikicchāhī" ti. Evaɱ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā nakhena bhesajjaɱ ādāya yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ etadavoca: "ābādhaɱ1 deva, passāmā" ti.

25. Atha kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa bhagandalābādhaɱ ekeneva ālepena apakaḍḍhi. Atha kho rājā māgadho seniyo bimbisāro ārogo samāno pañca itthisatāni sabbālaṅkāraɱ bhūsāpetvā2 omuñcāpetvā puñjakaɱ kārāpetvā jīvakaɱ komārabhaccaɱ etadavoca: "etaɱ bhaṇe jīvaka, pañcannaɱ itthisatānaɱ sabbālaṅkāraɱ tuyhaɱ hotu" ti. "Alaɱ deva, adhikāraɱ me devo saratu" ti. "Tena hi bhaṇe jīvaka, maɱ upaṭṭhaha. Itthāgārañca buddha pamukhañca saṅgha" nti 3. "Evaɱ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paccassosi.

26. Tena kho pana samayena rājagahitassa seṭṭhissa sattavassiko sīsābādho hoti bahu mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiɱsu arogaɱ kātuɱ. Bahuɱ hiraññaɱ ādāya agamaɱsu. Api ca vejjohi paccakkhāto hoti. Ekacce vejjā evamāhaɱsu: "pañcamaɱ divasaɱ seṭṭhi gahapati kālaɱ karissati" ti. Ekacce vejjā evamāhaɱsu: "sattamaɱ divasaɱ seṭṭhigahapati kālaɱ karissatī" ti.

27. Atha kho rājagahikassa negamassa etadahosi: "ayaɱ kho seṭṭhigahapati bahukāro4 rañño ceva negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaɱsu: 'pañcamaɱ divasaɱ seṭṭhigahapati kālaɱ karissatī' ti. Ekacce vejjā evamāhaɱsu: 'sattamaɱ divasaɱ seṭṭhigahapati kālaɱ karissatī' ti. Ayañca rañño jīvako vejjo taruṇo bhadrako. Yannūna mayaɱ rājānaɱ jīvakaɱ vejjaɱ yāceyyāma seṭṭhiɱ gahapatiɱ tikicchitu" nti.

28. Atha kho rājagahiko negamo yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ etadavoca: "ayaɱ deva, seṭṭhigahapati bahukāro devassa ce va negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaɱsu: 'pañcamaɱ divasaɱ seṭṭhigahapati kālaɱ karissatī' ti. Ekacce vejjā evamāhaɱsu: 'sattamaɱ divasaɱ seṭṭhigahapati kālaɱ karissati' ti. Sādhu devo jīvakaɱ vejjaɱ āṇāpetu seṭṭhiɱ gahapatiɱ [page 274] tikicchitu" nti. Atha kho rājā māgadho seniyo bimbisāro jīvakaɱ komārabhaccaɱ āṇāpesi: "gaccha bhaṇe jīvaka, seṭṭhiɱ gahapatiɱ tikicchāhi" ti.

1. "Ābādhaɱ te" machasaɱ. 2. "Bhusāpetvā" machasaɱ. [P T S.] Ja vi
3. "Bhikkhusaṅghanti" machasaɱ. [P T S. 4.] "Bahupakāro" ma cha saɱ [P T S.]

[BJT Page 684]

29. "Evaɱ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā yena seṭṭhi gahapati tenupasaṅkami. Upasaṅkamitvā seṭṭhissa gahapatissa vikāraɱ sallakkhetvā seṭṭhiɱ gahapatiɱ etadavoca: "sacāhaɱ taɱ gahapati, arogāpeyyaɱ1, kiɱ me assa deyyadhammo" ti. "Sabbaɱ sāpateyyañca te ācariya, hotu. Ahañca te dāso" ti. "Sakkhissasi pana tvaɱ gahapati, ekena passena sattamāse nipajjitu" nti. "Sakkomahaɱ ācariya, ekena passena sattamāse nipajjitu" nti. "Sakakhissasi pana tvaɱ gahapati, dutiyena passena sattamāse nipajjitu" nti. "Sakkomahaɱ ācariya, dutiyena passena sattamāse nipajjitu" nti. "Sakkhissasi pana tvaɱ gahapati, uttāno sattamāse nipajjitu" nti. "Sakkomahaɱ ācariya, uttāno sattamāse nipajjitu" nti.

30. Atha kho jīvako komārabhacco seṭṭhiɱ gahapatiɱ mañcake nipajjāpetvā mañcakena 2 sambandhitvā sīsacchaviɱ phāletvā3 sibbaniɱ4 vināmetvā dve pāṇake nīharitvā janassa 5 dassesi: "passeyyātha 6 ime dve pāṇake ekaɱ khuddakaɱ ekaɱ mahallakaɱ. Ye te ācariyā evamāhaɱsu: 'pañcamaɱ divasaɱ seṭṭhi gahapati kālaɱ karissati' ti, tehāyaɱ mahallako pāṇako diṭṭho. Pañcamaɱ divasaɱ seṭṭhissa gahapatissa matthaluṅgaɱ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaɱ karissati. Sudiṭṭho tehi ācariyehi. Yepi te ācariyā evamāhaɱsu: 'sattamaɱ divasaɱ seṭṭhi gahapati kālaɱ karissati' ti, tehāyaɱ khuddako pāṇako diṭṭho. Sattamaɱ divasaɱ seṭṭhissa gahapatissa matthaluṅgaɱ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaɱ karissati. Sudiṭṭho tehi ācariyehī" ti. Sibbaniɱ sampaṭipādetvā7 sīsacchaviɱ sibbetvā8 ālepaɱ adāsi.

31. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaɱ komarābhaccaɱ etadavoca: "nāhaɱ ācariya, sakkomi ekena passena sattamāse nipajjitu" nti. Nanu me tvaɱ gahapati, paṭissuṇi: "sakkomahaɱ ācariya, ekena passena sattamāse nipajjītu" nti. "Saccāhaɱ ācariya, paṭissuṇiɱ. Apāhaɱ marissāmi, nāhaɱ sakkomi ekena passena satata māse nipajjitu" nti. "Tena hi tvaɱ gahapati, dutiyena passena sattamāse nipajjāhī" ti.
32. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaɱ komarābhaccaɱ etadavoca: [page 275] "nāhaɱ ācariya, sakkomi dutiyena passena sattamāse nipajjitu" nti. Nanu me tvaɱ gahapati, paṭissuṇi: "sakkomahaɱ ācariya, dutiyena passena sattamāse nipajjītu" nti. "Saccāhaɱ ācariya, paṭissuṇiɱ. Apāhaɱ marissāmi, nāhaɱ9 sakkomi dutiyena passena satta māse nipajjitu" nti. "Tena hi tvaɱ gahapati, uttāno sattamāse nipajjāhī" ti.

1. "Sace tvaɱ gahapati arogo bhaveyyāsi" machasaɱ.
" "Sacāhaɱ taɱ gahapati arogaɱ kareyyaɱ" si.
2. 'Mañcake" machasaɱ [P T S. 3.] "Uppāṭetvā" ma cha saɱ.
4. "Sibbaniɱ" machasaɱ [P T S. "] "Uppaletvā" [P T S.]
5. "Mahājanassa" machasaɱ. 6. "Passathayye" machasaɱ.
6. "Passathayyo" [P T S. 6.] "Passatha" si 7. "Sampaṭipāṭetvā" machasaɱ. 8. "Sibbitvā" machasaɱ. 9. "Nāhaɱ ācariya" machasaɱ. [P T S.]

[BJT Page 686]

33. Atha kho seṭṭhi gahapati sattāhassa accayena jīvakaɱ komārabhaccaɱ etadavoca: "nāhaɱ ācariya, sakkomi uttāno sattamāse nipajjitu" nti. "Nanu me tvaɱ gahapati paṭissuṇi: sakkomahaɱ ācariya, uttāno sattamāse nipajjitu" nti. "Saccāhaɱ ācariya paṭissuṇiɱ. Apāhaɱ marissāmi, nāhaɱ sakkomi uttāno sattamāse nipajjitu" nti. "Ahañcetaɱ gahapati, na vadeyyaɱ, ettakampi tvaɱ na nipajjeyyāsi. Api ca paṭigaccosi mayā ñāto: 'tīhi sattāhehi seṭṭhi gahapati arogo bhavissatī' ti. Uṭṭhehi gahapati, arogo'si. Jānāhi1 kiɱ me deyyadhammo" ti. Sabbaɱ sāpateyyañca te ācariya, hotu. Ahaɱ ca te dāso" ti. "Alaɱ gahapati, mā me tvaɱ sabbaɱ sāpateyyaɱ adāsi. Mā ca me dāso. Rañño satasahassaɱ dehi mayhaɱ satasahassa" nti. Atha kho seṭṭhi gahapati arogo samāno rañño satasahassaɱ adāsi jīvakassa komārabhaccassa satasahassaɱ.

34. Tena kho pana samayena bārāṇaseyyakassa seṭṭhiputtassa mokkhacikāya kīḷantassa antagaṇḍābādho hoti, yena yāgu'pi pītā na sammā pariṇāmaɱ gacchati. Bhattampi bhuttaɱ na sammā pariṇāmaɱ gacchati. Uccāropi passāvopi na paguṇo. So tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.

35. Atha kho bārāṇaseyyakassa seṭṭhissa etadahosi: "mayhaɱ kho puttassa tādiso2 ābādho yena yāgupi pītā na sammā pariṇāmaɱ gacchati. Bhattampi bhūtataɱ na sammā pariṇāmaɱ gacchati. Uccāro'pi passā vo'pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Yannūnāhaɱ rājagahaɱ gantvā rājānaɱ jīvakaɱ vejjaɱ yāceyyaɱ puttaɱ me tikicchitu" nti.

36. Atha kho bārāṇaseyyako seṭṭhi rājagahaɱ gantvā yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ etadavoca: "mayhaɱ kho deva, puttassa tādiso ābādho, yena yāgu'pi 3 pitā na sammā pariṇāmaɱ gacchati. Bhatta'mpi bhuttaɱ na sammā pariṇāmaɱ gacchati. Uccāro'pi passāvo' pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Sādhu devo jīvakaɱ [page 276] vejjaɱ āṇāpetu puttaɱ me tikicchitu" nti.

37. Atha kho rājā māgadho seniyo bimbisāro jīvakaɱ komārabhaccaɱ āṇāpesi: gaccha bhaṇe jīvaka, bārāṇasiɱ. Gantvā bārāṇaseyyakaɱ seṭṭhiputtaɱ tikicchāhī" ti. "Evaɱ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā bārāṇasiɱ gantvā yena bārāṇaseyyako seṭṭhiputto tenupasaṅkami. Upasaṅkamitvā bārāṇaseyyakassa seṭṭhiputtassa vikāraɱ sallakegakhatvā janaɱ ussāretvā tirokaraṇiɱ4 parikkhipitvā thamhe upanibandhitvā5 bhariyaɱ purato ṭhapetvā udaracchaviɱ uppāṭetvā antagaṇṭhiɱ nīharitvā bhariyāya dassesi: "passa te sāmikassa ābādhaɱ. Iminā yāgu'pi pītā na sammā pariṇāmaɱ gacchati. Bhatta'mpi bhuttaɱ na sammā pariṇāmaɱ gacchati. Uccāro'pi passāvo'pi na paguṇo. Iminā'yaɱ kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto" ti. Antagaṇṭhiɱ viniveṭhetvā antāni paṭipavesetvā udaracchaviɱ sibbetvā ālepaɱ adāsi.

1. Jānāsi. Machasaɱ. 2. "Kidiso" [P T S. 3.] "Yāgupi" [P T S.]
4. "Tirokaraṇīyaɱ" [P T S.] Machasaɱ. Ja vi. Ma nu pa.
5. "Ubbandhatvā [P T S.] Machasaɱ.

[BJT Page 688]

38. Atha kho bārāṇaseyyako seṭṭhiputto na cirasseva arogo ahosi. Atha kho bārāṇaseyyako seṭṭhi "putto me arogāpito" ti. Jīvakassa komārabhaccassa soḷasasahassāni pādāsi. Atha kho jīvako komārabhacco tāni soḷasasahassāni ādāya punadeva rājagahaɱ paccāgañji.

39. Tena kho pana samayena rañño1 pajjotassa paṇḍurogābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiɱsu arogaɱ kātuɱ. Bahuɱ hiraññaɱ ādāya agamaɱsu. Atha kho rājā pajjoto rañño māgadhassa seniyassa bimbisārassa santike dūtaɱ pāhesi: "mayhaɱ kho tādiso ābādho. Sādhu devo jīvakaɱ vejjaɱ āṇāpetu. So maɱ tikicchassatī" ti.

40. Atha kho rājā māgadho seniyo bimbisāro jīvakaɱ komārabhaccaɱ āṇāpesi: "gaccha bhaṇe jīvaka, ujjeniɱ gantvā rājānaɱ pajjotaɱ tikicchāhī"ti. "Evaɱ devā"ti jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā ujjeniɱ gantvā yena rājā pajjoto tenupasaṅkamī. Upasaṅkamitvā rañño pajjotassa vikāraɱ sallakkhetvā rājānaɱ pajjotaɱ etadavoca: "sappiɱ deva, nippacissāmi 2. Taɱ devo pivissatī" ti. "Alaɱ bhaṇe jīvaka, yaɱ te sakkā vinā sappinā arogaɱ kātuɱ, taɱ karohi. Jegucchaɱ me sappi. Paṭikkūla" nti.

41. Atha kho jīvakassa6 komārabhaccassa etadahosi: "imassa kho rañño tādiso ābādho na sakkā vinā sappinā arogaɱ kātuɱ. Yannūnāhaɱ sappiɱ nippaceyyaɱ kasāvavaṇṇaɱ kasāvagandhaɱ kasāvarasa"nti. Atha kho jīvako komārabhacco nānābhesajjehi sappiɱ nippaci kasāvavaṇṇaɱ kasāvagandhaɱ kasāvarasaɱ.

42. Atha kho jīvakassa komārabhaccassa etadahosi: [page 277] "imassa kho raññā sappi pītaɱ pariṇāmentaɱ uddekaɱ dassati. Caṇḍo'yaɱ rājā ghātāpeyyāpi3 maɱ. Yannūnāhaɱ paṭigacceva āpuccheyya" nti.

43. Atha kho jīvako komārabhacco yena rājā pajjoto tenupasaṅkami. Upasaṅkamitvā rājānaɱ pajjotaɱ etadavoca: "mayaɱ kho deva, vejjā nāma tādisena muhuttena mūlāni uddharāma. Bhesajjāni saɱharāma. Sādhu devo4 vāhanāgāresu ca dvāresu ca āṇāpetu: 'yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaɱ kālaɱ icchati, taɱ kālaɱ gacchatu. Yaɱ kālaɱ icchati taɱ kālaɱ pavisatū" ti.

44. Atha kho rājā pajjoto vāhanāgāresu ca dvāresu ca āṇāpesi: "yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaɱ kālaɱ icchati, taɱ kālaɱ gacchatu. Yaɱ kālaɱ icchati, taɱ kālaɱ pavisatū" ti.

1. Si. "Ujjeniyaɱ rañño" 2. "Sappiɱ dehi. Sappiɱ deva nippacissāmi" machasaɱ. 3. "Ghātāpeyyāsi" [P T S. 4.] Sādhū me devo sī mu.

[BJT Page 690]

45. Tena kho pana samayena rañño pajjotassa bhaddavatikā nāma hatthinikā paññāsayojanikā hoti. Atha kho jīvako komārabhacco rañño pajjotassa sappiɱ1 upanāmesi: "kasāvaɱ devo pivatū"ti. Atha kho jīvako komārabhacco rājānaɱ pajjotaɱ sappi pāyetvā hatthisālaɱ gantvā bhaddavatikāya hatthinikāya nagaramhā nippati.

46. Atha kho rañño pajjotassa taɱ sappi pītaɱ pariṇāmentaɱ udrekaɱ adāsi. Atha kho rājā pajjoto manusse etadavoca: "duṭṭhena bhaṇe, jīvakena sappi pāyito'mhi. Tena hi bhaṇe, jīvakaɱ vejjaɱ vicināthā" ti. "Bhaddavatikāya deva, hatthinikāya nagaramhā nippatito" ti.
47. Tena kho pana samayena rañño pajjotassa kāko nāma dāso saṭṭhiyojaniko hoti amanussena jāto2. Atha kho rājā pajjoto kākaɱ dāsaɱ āṇāpesi. Gaccha bhaṇe kāka, jīvakaɱ vejjaɱ nimattehi: 'rājā taɱ ācariya nivattāpetī'ti. Ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

48. Atha kho kāko dāso jīvakaɱ komārabhaccaɱ antarāmagge kosambiyaɱ sambhāvesi pātarāsaɱ karontaɱ. Atha kho kāko dāso jīvakaɱ komārabhaccaɱ etadavoca: [page 278] "rājā taɱ ācariya, nivattāpetī"ti "āgamehi bhaṇe kāka, yāva bhuñjāmi 3. Handa bhaṇe kāka, bhuñjassū"ti. "Alaɱ ācariya, raññomhi āṇatto, 'ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

49. Tena kho pana samayena jīvako komārabhacco nakhena bhesajjaɱ olumpetvā āmalakañca khādati. Pānīyañca pivati. Atha kho jīvako komārabhacco kākaɱ dāsaɱ etadavoca: "handa bhaṇe kāka, āmalakañca khāda. Pāniyañca pivassū"ti. Atha kho kāko dāso "ayañca kho vejjo āmalakañca khādati. Pānīyañca pivati. Na arahati kiñci pāpakaɱ hotu"nti upaḍḍhāmalakañca khādi. Pānīyañca apāyi. Tassa taɱ upaḍḍhāmalakaɱ khāyitaɱ tattheva nicchāresi.

50. Atha kho kāko dāso jīvakaɱ komārabhaccaɱ etadavoca: "atthi me ācariya, jīvita" nti. "Mā bhaṇe kāka, bhāyi. Tvañceva arogo bhavissasi. Rājā ca. Caṇḍo so rājā ghātāpeyyāpi maɱ. Tenāhaɱ na nivattāmī" ti bhaddavatikaɱ hatthinikaɱ kākassa nīyyādetvā yena rājagahaɱ tena pakkāmi. Anupubbena yena rājagahaɱ4 yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaɱ ārocesī. "Suṭaṭhu bhaṇe jīvaka, akāsi yaɱ si 5 na nivatto'. Caṇḍo so rājā ghātāpeyyāpi ta"nti.

51. Atha kho rājā pajjoto arogo samāno jīvakassa komārabhaccassa santike dūtaɱ pāhesi: "āgacchatu jīvako. Varaɱ dassāmi" ti. "Alaɱ ayyo6. Adhikāraɱ me devo saratū" ti.

1. "Taɱ sappiɱ" 2. "Paṭiccajāto" machasaɱ. [P T S.]
3. "Yāva bhuñjāma. " Machasaɱ. [P T S. 4.] "Yena rājā" machasaɱ.
5. "Yampi" machasaɱ. [P T S. 6. "] Alaɱ deva" si.

[BJT Page 692]

52. Tena kho pana samayena rañño pajjotassa sīveyyakaɱ dussayugaɱ uppannaɱ hoti bahunnaɱ1 dussānaɱ bahunnaɱ dussayugānaɱ bahunnaɱ dussayugasatānaɱ bahunnaɱ dussayugasahassānaɱ bahunnaɱ dussayugasatasahassānaɱ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Atha kho rājā pajjoto taɱ sīveyyakaɱ dussayugaɱ jīvakassa komārabhaccassa pāhesi.

53. Atha kho jīvakassa komārabhaccassa etadahosi: "idaɱ kho me sīveyyakaɱ dussayugaɱ raññā pajjotena pahitaɱ bahunnaɱ dussānaɱ bahunnaɱ dussayugānaɱ bahunnaɱ dussayugasatānaɱ bahunnaɱ dussayugasahassānaɱ bahunnaɱ dussayugasatasahassānaɱ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Nayimaɱ2 añño koci paccārahati aññatra tena bhagavatā arahatā sammā sambuddhena, raññā vā māgadhena seniyena bimbisārenā"ti.

54. Tena kho pana samayena bhagavato kāyo dosābhisanno hoti. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: [page 279] "dosābhisanno kho ānanda tathāgatassa kāyo. Icchati tathāgato virecanaɱ pātu"nti.

55. Atha kho āyasmā ānando yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaɱ komārabhaccaɱ etadavoca: "dosābhisanno kho āvuso jīvaka, tathāgatassa kāyo. Icchati tathāgato virecanaɱ pātu"nti. "Tena hi bhante ānanda, bhagavato kāyaɱ katipāhaɱ sinehethā"ti.

56. Atha kho āyasmā ānando bhagavato kāyaɱ katipāhaɱ sinehetvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaɱ komārabhaccaɱ etadavoca "siniddho kho āvuso jīvaka, tathāgatassa kāyo, yassa'dāni kālaɱ maññasī" ti.

57. Atha kho jīvakassa komārabhaccassa etadahosi: "na kho me taɱ patirūpaɱ, yo' haɱ bhagavato oḷārikaɱ virecanaɱ dadeyya"nti. Tīṇi uppalahatthāni nānābhesajjehi paribhāvetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekaɱ uppalahatthaɱ bhagavato upanāmesi: "imaɱ bhante bhagavā paṭhamaɱ uppalahatthaɱ upasiṅghatu. Idaɱ bhagavantaɱ dasakakhattuɱ. Virecessatī"ti. Dutiyaɱ uppalahatthaɱ bhagavato upanāmesi: "imaɱ bhante bhagavā dutiyaɱ uppalahatthaɱ upasiṅghatu. Idaɱ bhagavantaɱ dasakkhattuɱ virecessatī"ti. Tatiyaɱ uppalahatthaɱ bhagavato upanāmesi: "imaɱ bhante bhagavā tatiyaɱ uppalahatthaɱ upasiṅghatu. Idaɱ bhagavantaɱ dasakkhattuɱ virecessatī ti evaɱ bhagavato samatiɱsāya virecanaɱ bhavissati"ti. Atha kho jīvako komārabhacco bhagavato samatiɱsāya virecanaɱ datvā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

1. "Bahūnaɱ" machasaɱ. 2. "Nayīdaɱ" machasaɱ.

[BJT Page 694]

58. Atha kho jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: "mayā kho bhagavato samatiɱsāya virecanaɱ dinnaɱ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaɱ samatiɱsakkhattuɱ virecessati. Ekūnatiɱsakkhattuɱ bhagavantaɱ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaɱ bhagavantaɱ sakiɱ virecessati. Evaɱ bhagavato samatiɱsāya virecanaɱ bhavissatī" ti.

59. Atha kho bhagavā jīvakassa komārabhaccassa cetasā cetoparivitakkamaññāya ayasmantaɱ ānandaɱ āmantesi: "idhānanda, jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: 'mayā kho bhagavato samatiɱsāya virecanaɱ dinnaɱ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaɱ samatiɱsakkhattuɱ virecessati. Ekūnatiɱsakkhattūɱ bhagavantaɱ virecessati. Api ca bhagavā viritto nahāyisasati. Nahātaɱ bhagavantaɱ sakiɱ virecessati. Evaɱ bhagavato samatiɱsāya virecanaɱ bhavissatī' ti. Tena hānanda, uṇhodakaɱ paṭiyādehī" ti. "Evaɱ bhante" ti kho āyasmā ānando bhagavato paṭissutvā uṇhodakaɱ [page 280] paṭiyādesi.

60. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jīvako komārabhacco bhagavantaɱ etadavoca: "viritto bhante bhagavā"ti. "Viritto'mhi jīvakā"ti. Idha mayhaɱ bhante bahiddhārakoṭṭhakā nikkhaṇantassa etadahosi: "mayā kho bhagavato samatiɱsāya virecanaɱ dinnaɱ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaɱ samatiɱsakkhattuɱ virecessati. Ekūnatiɱsakkhattuɱ bhagavantaɱ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaɱ bhagavantaɱ sakiɱ virecessati. Evaɱ bhagavato samatiɱsāya virecanaɱ bhavissatī'ti. Nahāyatu bhante bhagavā. Nahāyatu sugato"ti. Atha kho bhagavā uṇhodakaɱ nahāyi. Nahātaɱ bhagavantaɱ sakiɱ virecesi. Evaɱ bhagavato samatiɱsāya virecanaɱ ahosi.

61. Atha kho jīvako komārabhacco bhagavantaɱ etadavoca: "yāva bhante bhagavato kāyo pakatatto hoti, alaɱ tāva yūsapiṇḍapātenā"ti 1.

1.
"Ahaɱ tāva yūsa piṇḍapātetāti" sī mu.
" "Alaɱ yusa piṇḍapātetāti" si.

[BJT Page 696]

62. Atha kho bhagavato kāyo na cirasseva pakatatto ahosi. Atha kho jīvako komārabhacco taɱ sīveyyakaɱ dussayugaɱ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jīvako komārabhacco bhagavantaɱ etadavoca: "ekāhaɱ bhante, bhagavantaɱ varaɱ yācāmī" ti. "Atikkantavarā kho jīvaka, tathāgatā"ti. Yañca bhante, kappati yañca anavajja"nti. "Vadehi jīvakā"ti. "Bhagavā bhante, paɱsukūliko bhikkhusaṅgho ca. Idaɱ me bhante, sīveyyakaɱ dussayugaɱ raññā pajjotena pahitaɱ bahunnaɱ dussānaɱ bahunnaɱ dussayugānaɱ bahunnaɱ dussayugasatānaɱ bahunnaɱ dussayugasahassānaɱ bahunnaɱ dussayugasatasahassānaɱ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Patigaṇhātu me bhante, bhagavā sīveyyakaɱ dussayugaɱ. Bhikkhusaṅghassa ca gahapati cīvaraɱ anujānātū"ti. Paṭiggahesi bhagavā sīveyyakaɱ dussayugaɱ.

63. Atha kho bhagavā jīvakaɱ komārabhaccaɱ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

64. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, gahapaticīvaraɱ. Yo icchati, paɱsukūliko hotu. Yo icchati, gahapaticīvaraɱ sādiyatu. Itarītarenapahaɱ1 bhikkhave, santuṭṭhiɱ vaṇṇemī" ti.

65. Assosuɱ kho rājagahe manussā "bhagavatā [page 281] kira bhikkhūnaɱ gahapaticīvaraɱ anuññāta" nti. Te ca manussā haṭṭhā ahesuɱ udaggā: "idāni kho mayaɱ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaɱ gahapaticīvaraɱ anuññā" nti. Ekāheneva rājagahe bahūni cīvarasahassāni uppajjiɱsu.

66. Assosuɱ kho jānapadā manussā "bhagavatā kira bhikkhūnaɱ gahapati cīvaraɱ anuññāta" nti. Te ca manussā haṭṭhā ahesuɱ udaggā: idāni kho mayaɱ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaɱ gahapaticīvaraɱ anuññāta"nti. Janapadepi ekāheneva bahūni cīvarasahassāni uppajjiɱsu.

67. Tena kho pana samayena saṅghassa pāvāro uppanno hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pāvāra"nti. Koseyyapāvāro uppanno hoti 2. "Anujānāmi bhikkhave, koseyya pāvāra"nti. Kojavaɱ uppannaɱ hoti. "Anujānāmi bhikkhave, kojava"nti.

Paṭhamakabhāṇavāro niṭṭhito

1. "Itarītarenapāhaɱ" machasaɱ. [P T S.] "Itarītarenacāhaɱ"si
2. "Bhagavato etamatthaɱ ārocesuɱ" machasaɱ. [P T S.] A vi. Cha vi.

[BJT Page 698]

1. Tena kho pana samayena kāsirājā jīvakassa komārabhaccassa aḍḍhakāsiyaɱ1 kambalaɱ pāhesi upaḍḍhakāsīnaɱ khamamānaɱ. Atha kho jīvako komārabhacco taɱ aḍḍhakāsiyaɱ kambalaɱ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jīvako komārabhacco bhagavantaɱ etadavoca: "ayamme bhante, aḍḍhakāsiyo kambalo kāsiraññā pahito upaḍḍhakāsinaɱ khamamāno. Patigaṇhātu me bhante, bhagavā kambalaɱ, yaɱ mama assa dīgharattaɱ hitāya sukhāyā" ti. Paṭiggahesi bhagavā kambalaɱ.

2. Atha kho bhagavā jīvakaɱ komārabhaccaɱ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

3. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, kambala"nti.

4. Tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppajjanti. 2 Atha kho bhikkhūnaɱ etadahosi: "kinnu kho bhagavatā cīvaraɱ anuññātaɱ kiɱ ananuññāta" nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, cha cīvarāni: khomaɱ kappāsikaɱ koseyyaɱ kambalaɱ sāṇaɱ bhaṅga" nti.

5. Tena kho pana samayena ye te bhikkhū 3 gahapaticīvaraɱ [page 282] sādiyanti, te kukkuccāyantā paɱsukūlaɱ na sādiyanti: "ekaɱyeva bhagavatā cīvaraɱ anuññātaɱ. Na dve"ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gahapaticīvaraɱ sādiyantena paɱsukūlampi sādiyituɱ. Tadubhayenapahaɱ bhikkhave, santuṭṭhiɱ vaṇṇemī" ti.

6. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaɱ okkakamiɱsu paɱsukūlāya. Ekacce bhikkhū nāgamesuɱ4. Ye te bhikkhū susānaɱ okkamiɱsu paɱsukūlāya, te paɱsukūlāni labhiɱsu. Ye te bhikkhū nāgamesuɱ, te evamāhaɱsu: "amhākampi āvuso bhāgaɱ dethā" ti. Te evamāhaɱsu: "na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma. Kissa tumhe nāgamitthā" ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, nāgamentānaɱ na akāmā5 bhāgaɱ dātu" nti.

1. "Aḍḍhakāsikaɱ" machasaɱ. [P T S.] Ja vi. A vi. Ma nu pa. To vi.
2. "Uppannāni honti" machasaɱ. 3. "Te bhikkhū" [P T S.] Ma nu pa
4. "Nāgamiɱsu" ma nu pa. To vi. 5. "Akāmā" machasaɱ.

[BJT Page 700]

7. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaɱ okkamiɱsu paɱsukūlāya. Ekacce bhikkhū āgamesuɱ. Ye te bhikkhū susānaɱ okkamiɱsu paɱsukūlāya, te paɱsukūlāni labhiɱsu. Ye te bhikkhū āgamesuɱ, te evamāhaɱsu: "amhākampi āvuso bhāgaɱ dethā" ti. Te evamāhaɱsu: "na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma. Kissa tumhe na okkamitthā" ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhavo, āgamentānaɱ akāmā bhāgaɱ dātu" nti.

8. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū paṭhamaɱ susānaɱ okkamiɱsu paɱsukūlāya. Ekacce bhikkhū pacchā okkamiɱsu. Ye te bhikkhū paṭhamaɱ susānaɱ okkamiɱsu paɱsukūlāya, te paɱsukūlāni labhiɱsu. Ye te bhikkhū pacchā okkamiɱsu, te na labhiɱsu. Te evamāhaɱsu: "amhākampi āvuso bhāgaɱ dethā"ti. Te evamāhaɱsu: "na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma. Kissa tumhe pacchā okkamitthā" ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pacchā okkamantānaɱ1 na akāmā bhāgaɱ dātu" nti.

9. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te sadisā susānaɱ okkamiɱsu paɱsukūlāya. Ekacce bhikkhū paɱsukūlāni labhiɱsu. Ekacce bhikkhū na labhiɱsu. Ye te bhikkhū na labhiɱsu, te evamāhaɱsu: "amhākampi āvuso bhāgaɱ dethā" ti. Te evamāhaɱsu: "na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma. Kissa tumhena labhitthā" ti. Bhagavato etamattha ɱ ārocesuɱ. "Anujānāmi bhikkhave sadisānaɱ okkamantānaɱ akāmā bhāgaɱ dātu" nti.

10. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te katikaɱ katvā susānaɱ okkamiɱsu paɱsukūlāya. Ekacce bhikkhū paɱsukūlāni labhiɱsu. Ekacce bhikkhū na [page 283] labhiɱsu. Ye te bhikkhū na labhiɱsu, te evamāhaɱsu: "amhākampi āvuso bhāgaɱ dethā" ti. Te evamāhaɱsu: "na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma. Kissa tumhe na labhitthā" ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave sadisānaɱ okkamantānaɱ akāmā bhāgaɱ dātu" nti.

11. Tena kho pana samayena manussā cīvaraɱ ādāya ārāmā āgacchanti. Te paṭiggāhakaɱ alabhamānā paṭiharanti. Cīvaraɱ parittaɱ uppajjati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgataɱ bhikkhuɱ cīvarapaṭiggāhakaɱ sammannituɱ: yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, gahitāgahitañca jāneyya."

1. "Okkantānaɱ" machasaɱ. [P T S.]

[BJT Page 702]

12. Evañca pana bhikkhave, sammannitabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho, yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuɱ cīvarapaṭiggāhakaɱ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ cīvarapaṭiggāhakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā tuṇhī. Evametaɱ dhārayāmī" ti.

13. Tena kho pana sahayena cīvarapaṭiggahatā bhikkhū cīvaraɱ paṭiggahetvā tattheva ujjhitvā pakkamanti. Cīvaraɱ nassati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi [page 284] bhikkhave, pañcahaṅgehi samannāgataɱ bhikkhuɱ cīvaranidahakaɱ sammannituɱ: yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, nihitānihitañca jāneyya."
14.
Evañca pana bhikkhave, sammannitabbo: paṭhamaɱ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuɱ cīvaranidahakaɱ sammanneyya. Esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ cīvaranidahakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvaranidahako. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī" ti.

15. Tena kho pana samayena cīvaranidahakā1 bhikkhū maṇḍapepi rukkhamūlepi nimbakosepi cīvaraɱ nidahanti 2. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmī bhikkhave bhaṇḍāgāraɱ sammannituɱ, yaɱ saṅgho ākaṅkhati vihāraɱ vā aḍḍhayogaɱ vā pāsādaɱ vā hammiyaɱ vā guhaɱ vā."

16. Evañca pana bhikkhave, sammannitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabebā: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ vihāraɱ bhaṇḍāgāraɱ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ vihāraɱ bhaṇḍāgāraɱ sammannati. Yassāyasmato khamati itthannāmassa vihārassa bhaṇḍāgārassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro bhaṇḍāgāraɱ. Khamati saṅghassa. Tasmā tuṇhi. Evametaɱ dhārayāmī" ti.

1. "Nidahako" machasaɱ. 2. "Nidahati" machasaɱ.

[BJT Page 704]

17. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraɱ aguttaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataɱ bhikkhuɱ bhaṇḍāgārikaɱ1 sammannituɱ: yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, guttāguttañca jāneyya. " Evañca pana bhikkhave, sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmo bhikkhuɱ bhaṇḍāgārikaɱ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ bhaṇḍāgārikaɱ sammannati. Yassāyasmato khamati itthannāmassa bhaṇḍāgārikassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. [page 285] khamati saṅghassa. Tasmā tuṇhi. Evametaɱ dhārayāmī" ti.

18. Tena kho pana samayena chabbaggiyā bhikkhū bhaṇḍāgārikaɱ vuṭṭhāpenti. Bhagavato etamatthaɱ ārocesu: "na bhikkhave, bhaṇḍāgāriko vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā" ti

19. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraɱ ussannaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetu" nti.

20. Tena kho pana samayena sabbo saṅgho2 cīvaraɱ bhājento kolāhalaɱ akāsi. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataɱ bhikkhuɱ cīvarabhājakaɱ sammannituɱ: yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmo bhikkhu cīvarabhājako sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmo bhikkhu cīvarabhājako sammannati. . Yassāyasmato khamati itthannāmassa bhikkhussa cīvarabhājakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī" ti.

21. Atha kho cīvarabhājakānaɱ bhikkhūnaɱ etadahosi: "kathannu kho cīvaraɱ bhājetabba" nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, paṭhamaɱ uccinitvā tulayitvā vaṇṇāvaṇṇaɱ katvā bhikkhū gaṇetvā vaggaɱ bandhitvā cīvarapaṭiviɱsaɱ ṭhapetu"nti.

22. Atha kho cīvarabhājakānaɱ bhikkhūnaɱ etadahosi: "kathannu kho sāmaṇerānaɱ cīvarapaṭiviɱso dātabbo" ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sāmaṇerānaɱ upaḍḍhapaṭiviɱsaɱ dātu"nti.

23. Tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, uttarantassa sakaɱ bhāgaɱ dātu"nti.

24. Tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, anukkhepe dinne atirekabhāgaɱ dātu" nti.

25. Atha kho cīvarabhājakānaɱ bhikkhūnaɱ etadahosi: "kathannu kho cīvarapaṭiviɱso dātabbo āgatapaṭipāṭiyā nu kho udāhu yathābuḍḍha" nti. Bhagavato etamatthaɱ ārocesuɱ. Anujānāmi bhikkhave, vikalake tosetvā kusapātaɱ kātu" nti.

1. "Bhaṇḍāgāriyaɱ" ma nu pa. To vi. A vi. 2. "Saṅgho" ma cha saɱ

[BJT Page 706]

26. Tena kho pana samayena bhikkhū chakaṇenapi paṇḍumattikāyapi [page 286] cīvaraɱ rajenti. Cīvaraɱ dubbaṇṇaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave cha rajanāni: mūlarajanaɱ khandharajanaɱ tacarajanaɱ pattarajanaɱ puppharajanaɱ phalarajana" nti.

27. Tena kho pana samayena bhikkhū sītundikāya1 cīvaraɱ rajenti. Cīvaraɱ duggandhaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, rajanaɱ pacituɱ culliɱ 2 rajanakumbhi" nti. Rajanaɱ uttarīyati bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, uttarālumpaɱ3 bandhitu" nti.

28. Tena kho pana samayena bhikkhū na jānanti rajanaɱ pakkaɱ vā apakkaɱ vā. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, udake vā nakhapiṭṭhikāya vā thevakaɱ dātu" nti.

29. Tena kho pana samayena bhikkhū rajanaɱ oropentā kumbhiɱ āviñjanti 4. Kumbhi pabhijjati 5. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, rajanuḷuṅkaɱ daṇḍakathālika" nti 6.

30. Tena kho pana samayena bhikkhūnaɱ rajanabhājanaɱ na saɱvijjati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, rajanakolambaɱ7 rajanaghaṭa" nti.

31. Tena kho pana samayena bhikkhū pātiyāpi pattepi cīvaraɱ sammaddanti 8. Cīvaraɱ paribhijjati. Bhagavato etamatthaɱ ārocesuɱ: "anujānāmi bhikkhave, rajanadoṇika" nti.

32. Tena kho pana samayena bhikkhū chamāya cīvaraɱ pattharanti. Cīvaraɱ paɱsukitaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, tiṇasantharaka" nti 9. Tiṇasantharako upacikāhi khajjati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, cīvaravaɱsaɱ cīvararajju" nti. Majjhena laggenti. Rajanaɱ ubhato galati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, kaṇṇe bandhitu"nti. Kaṇṇo jīrati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, kaṇṇasuttaka" nti. Rajanaɱ ekato galati. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, samparivattakaɱ samparivattakaɱ rajetuɱ. Na ca acchinne theve pakkamitu" nti.

33. Tena kho pana samayena cīvaraɱ patthinnaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, udake osādetu" nti. 10

34. Tena kho pana samayena cīvaraɱ pharusaɱ hoti bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, pāṇinā [page 287] ākoṭetu" nti.

1. "Sītudakāya" machasaɱ. "Sītuntakāya" [P T S] "sītudikāya" si
2. "Cullaɱ" sī mu. 3. "Uttarāḷuvaɱ" si. "Uttaraḷumpiyaɱ" a vi. Ja vi.
4. "Āvajjanti" ma nu pa. To vi. Ja vi. A vi. [P T S.] "Āvaṭanti" si.
5. "Bhijjati" machasaɱ [P T S 6.] "Daṇḍakathālakaɱ" machasaɱ.
7. "Rajanakolumbaɱ" aṭṭhakathā; "rajanakolumpaɱ" sī mu. 8. "Omaddanti" machasaɱ.
9. "Santhārakanti" machasaɱ. 10. "Osāretunti" machasaɱ. [P T S.]

[BJT Page 708]

35. Tena kho pana samayena bhikkhū acchinnakāni dhārenti1 dantakāsāvāni. (Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave acchinnakāni cīvarāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassā"ti)2.

36. Atha kho bhagavā rājagahe yathābhirattaɱ viharitvā yena dakkhiṇāgiri tena cārikaɱ pakkāmi. Addasā kho bhagavā magadhakkhettaɱ accibaddhaɱ3 pālibaddhaɱ mariyādabaddhaɱ siṅghāṭakabaddhaɱ. Disvāna āyasmantaɱ ānandaɱ āmantesi: "passasi no tvaɱ ānanda, magadhakkhettaɱ accibaddhaɱ pālibaddhaɱ mariyābaddhaɱ siṅghāṭakabaddha" nti. "Evaɱ bhante" ti. "Ussahasi tvaɱ ānanda, bhikkhūnaɱ evarūpāni cīvarāni saɱvidahitu" nti. "Ussāhāmi bhagavā" ti.

37. Atha kho bhagavā dakkhiṇāgirismiɱ yathābhirattaɱ viharitvā punadeva rājagahaɱ paccāgañchi. Atha kho āyasmā ānando sambahulānaɱ bhikkhūnaɱ cīvarāni saɱvidahitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "passatu me bhante, bhagavā cīvarāni saɱvidahitānī"ti. 4 Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "paṇḍito bhikkhave, ānando; mahāpañño bhikkhave, ānando yatra hi nāma mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānissati, kusimpi nāma karissati, aḍḍhakusimpi nāma karissati, maṇḍalampi nāma karissati, aḍḍhamaṇḍalampi nāma karissati, vivaṭṭampi nāma karissati, anuvaṭṭampi nāma karissati, gīveyyakampi nāma karissati, jaṅgheyyakampi nāma karissati, bāhantampi nāma karissati. Chinnakañca 5 bhavissati satthalūkhaɱ samaṇasāruppaɱ paccatthikānañca anabhijjhitaɱ. 6 Anujānāmi bhikkhave, chinnakaɱ saṅghāṭiɱ, chinnakaɱ uttarāsaṅghaɱ, chinnakaɱ antaravāsaka" nti.

38. Atha kho bhagavā rājagahe yathābhirattaɱ viharitvā yena vesāli tena cārikaɱ pakkāmi. Addasā7 kho bhagavā antarā ca rājagahaɱ antarā ca vesāliɱ addhānamaggapaṭipanne sambahule bhikkhū cīvarehi ubbhaṇḍite 8 sīsepi cīvarabhisiɱ karitvā bandhepi cīvarabhisiɱ karitvā kaṭiyāpi cīvarabhisiɱ karitvā āgacchante. Disvāna bhagavato etadahosi: "ati lahuɱ kho ime moghapurisā cīvarabāhullāya 9 [page 288] āvattā. Yannūnāhaɱ bhikkhūnaɱ cīvare sīmaɱ bandheyyaɱ. Mariyādaɱ ṭhapeyya" nti.

1. "Cīvarāni dhārenti" machasaɱ.
2. "Manussā ujjhāyanti khīyanti vipācenti seyyathāpināma gihī kāmabhoginoti.
Bhagavato etamatthaɱ ārocesuɱ. Na bhikkhave acchinnakāni cīvarāni dhāretabbāni.
Yo dhāreyya āpatti dukkaṭassātī"ti natthi sihalakkhara potthakesu."
3. "Accibandhaɱ" machasaɱ. [P T S. 4.] "Saɱvihitāni" ma nu pa
5. "Cintakaɱ" machasaɱ. 6. "Anabhicchitaɱ" machasaɱ 7. "Addasa" machasaɱ. [P T S 8.] "Ubbhaṇḍikate" si.
9. "Cīvare bāhullāya" machasaɱ. [P T S.]

[BJT Page 710]

39. Atha kho bhagavā anupubbena cārikaɱ caramāno yena vesālī tadavasari. Tatra sudaɱ bhagavā vesāliyaɱ viharati gotamake cetiye. Tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiɱ ajjhokāse ekacīvaro nisīdi. Na bhagavantaɱ sītaɱ ahosi. Nikkhante paṭhame yāme sītaɱ bhagavantaɱ ahosi. Dutiyaɱ bhagavā cīvaraɱ pārupi. Na bhagavantaɱ sītaɱ ahosi. Nikkhante majjhime yāme sītaɱ bhagavantaɱ ahosi. Tatiyaɱ bhagavā cīvaraɱ pārupi. Na bhagavantaɱ sītaɱ ahosi. Nikkhante pacchime yāme uddhaste1 aruṇe nandimukhiyā rattiyā sītaɱ bhagavantaɱ ahosi. Catutthaɱ bhagavā cīvaraɱ pārupi. Na bhagavantaɱ sītaɱ ahosi. Atha kho bhagavato etadahosi: "yepi kho te kulaputtā imasmiɱ dhammavinaye pabbajitā sītālukā sītabhīrukā, tepi sakkonti ticīvarena yāpetu. Yannūnāhaɱ bhikkhūnaɱ cīvare sīmaɱ khandheyyaɱ, mariyādaɱ ṭhapeyyaɱ, ticīvaraɱ anujāneyya" nti.

40. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "idhāhaɱ bhikkhave, antarā ca rājagahaɱ antarā ca vesāliɱ addhānamaggapaṭipanno addasaɱ sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiɱ karitvā khandhepi cīvarabhisiɱ karitvā kaṭiyāpi cīvarabhisiɱ karitvā āgacchante. Disvāna me etadahosi: 'atilahuɱ kho ime moghapurisā cīvarabāhullāya āvattā. Yannūnāhaɱ bhikkhūnaɱ cīvare sīmaɱ bandheyyaɱ, mariyādaɱ ṭhapeyya" nti.
41. "Idhāhaɱ bhikkhave, sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiɱ ajjhokāse ekacīvaro nisīdiɱ. Na maɱ sītaɱ ahosi. Nikkante paṭhame yāme sītaɱ maɱ ahosi. Dutiyāhaɱ cīvaraɱ pārupiɱ. Na maɱ sītaɱ ahosi. Nikkhante majjhime yāme sītaɱ maɱ ahosi. Tatiyāhaɱ cīvaraɱ pārupiɱ. Na maɱ sītaɱ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandamukhiyā rattiyā sītaɱ maɱ ahosi. Catutthāhaɱ cīvaraɱ pārupiɱ. Na maɱ sītaɱ ahosi. Tassa mayhaɱ bhikkhave, etadahosi: 'yepi kho te kulaputtā imasmiɱ dhammavinaye pabbajitā sītālukā2 sītabhīrukā, tepi sakkonti ticīvarena yāpetuɱ. Yannūnāhaɱ bhikkhūnaɱ cīvare sīmaɱ bandheyyaɱ. Mariyādaɱ ṭhapeyyaɱ. [page 289] ticīvaraɱ anujāneyya'nti. Anujānāmi bhikkhave, ticīvaraɱ: diguṇaɱ saṅghāṭiɱ, ekacciyaɱ uttarāsaṅgaɱ, ekacciyaɱ antaravāsaka" nti.

42. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā ticīvaraɱ anuññāta" nti aññeneva ticīvarena gāmaɱ pavisanti. Aññeneva ticīvarena ārāme acchanti. Aññeneva ticīvarena nahānaɱ otaranti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū atirekacīvaraɱ dhāressantī"ti.

1. "Uddhate" [P T S. 1.] "Dhammavinaye sītālukā" machasaɱ. [P T S.]

[BJT Page 712]

43. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave atirekacīvaraɱ dhāretabbaɱ. Yo dhāreyya, yathā dhammo kāretabbo" ti.

44. Tena kho pana samayena āyasmato ānandassa atirekacīvaraɱ uppannaɱ hoti. Āyasmā ca ānando taɱ cīvaraɱ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaɱ: 'na atireka cīvaraɱ dhāretabba'nti. Idaɱ ca me atirekacīvaraɱ uppannaɱ. Ahañcimaɱ cīvaraɱ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathannu kho mayā paṭipajjitabba" nti. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. "Kīva ciraɱ panānanda, sāriputto āgacchissatī " ti. "Navamaɱ vā bhagavā, divasaɱ dasamaɱ vā" ti.
45. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhaṇave, dasāhaparamaɱ atirekacīvaraɱ dhāretu" nti.

46. Tena kho pana samayena bhikkhūnaɱ atirekacīvaraɱ uppajjati. Atha kho bhikkhūnaɱ etadahosi: kathannu kho atirekacīvare paṭipajjitabba" nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, atirekacīvaraɱ vikappetu" nti.

47. Atha kho bhagavā vesāliyaɱ yathābhirattaɱ viharitvā yena bārāṇasī tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena bārāṇasī tadavasari. Tatra sudaɱ bhagavā bārāṇasiyaɱ viharati isipatane migadāye.

48. Tena kho pana samayena aññatarassa bhikkhuno antaravāsako chiddo hotī. Atha kho tassa bhikkhuno etadahosi: "bhagavatā ticīvaraɱ anuññātaɱ: dviguṇā saṅghāṭi, ekacaciyo uttarāsaṅgo, [page 290] ekacciyo antaravāsako. Ayañca me antaravāsako chiddo. Yannūnāhaɱ aggaḷaɱ acchupeyyaɱ, samantato dupaṭṭaɱ bhavissati majjhe ekacciya" nti. Atha kho so bhikkhū aggaḷaɱ acchupesi. Addasā kho bhagavā senāsana cārikaɱ āhiṇḍanto taɱ bhikkhuɱ aggaḷaɱ acchupentaɱ. Disvāna yena so bhikkhu, tenupasaṅkami. Upasaṅkamitvā taɱ bhikkhuɱ etadavoca: "kiɱ tvaɱ bhikkhu karosī" ti. "Aggaḷaɱ bhagavā acchupemī" ti. "Sādhu, sādhu, bhikkhu, sādhu kho tvaɱ bhikkhu, aggaḷaɱ acchupesī" ti.

49. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ahatānaɱ dussānaɱ ahatakappānaɱ dviguṇaɱ saṅghāṭiɱ, ekacciyaɱ uttarāsaṅghaɱ, ekacciyaɱ antaravāsakaɱ, utuddhaṭānaɱ dussānaɱ catugguṇaɱ saṅghāṭiɱ, dviguṇaɱ uttarāsaṅghaɱ, dviguṇaɱ antaravāsakaɱ, paɱsukule yāvadatthaɱ. Pāpaṇike ussāho karaṇiyo. Anujānāmi bhikkhave aggaḷaɱ, tunnaɱ, ovaṭṭikaɱ, kaṇḍūsakaɱ, daḷhīkamma" nti.

[BJT Page 714]

50. Atha kho bhagavā bārāṇasiyaɱ yathābhirattaɱ viharitvā yena sāvatthi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi tadavasari. Tatra sudaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme.

51. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho visākhaɱ migāramātaraɱ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi.

52. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho visākhā migāramātā bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

53. Tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho pāvassi. Atha kho bhagavā bhikkhū āmantesi: "yathā bhikkhave, jetavane vassati, evaɱ catusu dīpesu vassati. Ovassāpetha bhikkhave, kāyaɱ. Ayaɱ pacchimako cātuddīpiko mahāmegho"ti. "Evaɱ bhante" ti kho te bhikkhū bhagavato [page 291] paṭissutvā nikkhittacīvarā kāyaɱ ovassāpenti.

54. Atha kho visākhā migāramātā paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā dāsiɱ āṇāpesi: "gaccha je, ārāmaɱ gantvā kālaɱ ārocehi: kālo bhante, niṭṭhitaɱ bhatta" nti. "Evaɱ ayye" ti kho sā dāsī visākhāya migāramātuyā paṭissutvā ārāmaɱ gantvā addasa bhikkhū nikkhittacīvare kāyaɱ ovassāpente. Disvāna "natthi ārāme bhikkhū. Ājīvakā kāyaɱ ovassāpentī" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaɱ migāramātaraɱ etadavoca:
"Natthayye, ārāme bhikkhū. Ājīvakā kāyaɱ ovassāpenti" ti.

55. Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaɱsayaɱ kho ayyā nikkhittacīvarā kāyaɱ ovassāpenti. Sāyaɱ bālā maññittha: natthi ārāme bhikkhū. Āvajīvakā kāyaɱ ovassāpentī" ti. Puna dāsiɱ āṇāpesi: "gaccha je, ārāmaɱ gantvā kālaɱ ārocehi: kālo bhante, niṭṭhitaɱ bhatta" nti.
56. Atha kho te bhikkhū gattāni sītiɱ karitvā1 kallakāyā cīvarāni gahetvā yathāvihāraɱ pavisiɱsu.

57. Atha kho sā dāsī ārāmaɱ gantvā bhikkhū apassantī "natthi ārāme bhikkhū. Suñño ārāmo" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaɱ migāramātaraɱ etadavoca: "natthayye, ārāme bhikkhū. Suñño ārāmo" ti.

1. "Sītikaritvā"si.

[BJT Page 716]

58. Atha kho viśākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaɱsayaɱ kho ayyā gattāni sītiɱ karitvā kallakāyā cīvarāni gahetvā yathāvihāraɱ paviṭṭhā. Sāyaɱ bālā maññittha: natthi ārāme bhikkhū. Suñño ārāmo" ti. Puna dāsiɱ āṇāpesi, "gaccha je, ārāmaɱ gantvā kālaɱ ārocehi: kālo bhante niṭṭhitaɱ bhatta" nti.

59. Atha kho bhagavā bhikkhū āmantesi: "sannahatha1 bhikkhave pattacīvaraɱ. Kālo bhattassā" ti. "Evaɱ bhante" ti kho te bhikkhū bhagavato paccassosuɱ.

60. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evameva jetavane antarahito visākhāya migāramātuyā koṭṭhake paturahosi. Nisīdi bhagavā paññatte āsane saddhiɱ bhikkhusaṅghena.

61. Atha kho visākhā migāramātā "acchariyaɱ vata bho! Abbhutaɱ vata bho! Tathāgatassa mahiddhikā mahānubhāvatā. Yatra hi nāma jaṇṇukamattesupi oghesu vattamānesu 2 kaṭimattesupi oghesu vattamānesu na hi [page 292] nāma ekabhikkhussapi pādāni vā 3 cīvarāni vā allāni bhavissantī" ti haṭṭhā udaggā buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekakamantaɱ nisīdi.

62. Ekamantaɱ nisinnā kho visākhā migāramātā bhagavantaɱ etadavoca: "aṭṭhāhaɱ bhante bhagavantaɱ varāni yācāmī" ti. "Atikkantavarā kho visākhe, tathāgathā" ti. "Yāni ca bhante kappiyāni yāni ca anavajjānī" ti. "Vadehi visākhe" ti. "Icchāmahaɱ bhante saṅghassa yāvajīvaɱ vassikasāṭikaɱ dātuɱ, āgantukabhattaɱ dātuɱ, gamikabhattaɱ dātuɱ, gilānabhattaɱ dātuɱ, gilānupaṭṭhākabhattaɱ dātuɱ, gilānabhesajjeɱ dātuɱ, dhuvayāguɱ dātuɱ, bhikkhunīsaṅghassa udakasāṭikaɱ dātu" nti.

63. "Kiɱ pana tvaɱ visākhe, atthavasaɱ sampassamānā tathāgataɱ aṭṭha varāni yācasī" ti. "Idhāhaɱ bhante dāsiɱ āṇāpesiɱ: 'gaccha je, ārāmaɱ. Gantvā kālaɱ ārocehi: kālo bhante, niṭṭhitaɱ bhatta' nti. Atha kho sā bhante dāsī ārāmaɱ gantvā addasa bhikkhū nikkhittacīvare kāyaɱ ovassāpente. Disvāna 'natthi ārāme bhikkhū. Ājīvakā kāyaɱ ovassāpentī' ti yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ etadavoca: 'nattheyya, ārāme bhikkhu. Ājīvakā kāyaɱ ovassāpenti'ti. Asuci bhante naggiyaɱ. Jegucchiɱ. Paṭikkūlaɱ. Imāhaɱ bhante atthavasaɱ sampassamānā icchāmi saṅghassa yāvajīvaɱ vassikasāṭikaɱ dātuɱ.

64. "Punacaparaɱ bhante āgantuko bhikkhu na vīthikusalo na gocarakusalo kilanto piṇḍāya carati. So me āgantukabhattaɱ bhuñjitvā vīthikusalo gocarakusalo akilanto piṇḍāya carissati. Imāhaɱ bhante atthavasaɱ sampassamānā icchāmi saṅghassa yāvajīvaɱ āgantukabhattaɱ dātuɱ.

1. "Sandahatha" machasaɱ. 2. "Pavattamānesu" machasaɱ. [P T S.]
3. "Pādavā" machasaɱ. [P T S]

[BJT Page 718]

65. "Puna ca paraɱ bhante, gamiko bhikkhu attano bhattaɱ pariyesamāno satthā vā vihāyissati. Yattha vā vāsaɱ gantukāmo bhavissati, tattha vikāle upagacchissati. Kilanto addhānaɱ gamissati. So me gamikabhattaɱ bhuñjitvā satthā na vihāyissati. Yattha vāsaɱ gantukāmo bhavissati, tattha kālena1 upagacchissati. Akilanto addhānaɱ gamissati. Imāhaɱ bhante, atthavasaɱ sampassamānā icchāmi saṅghassa yāvajīvaɱ gamikabhattaɱ dātuɱ.

66. "Puna ca paraɱ bhante, gilānassa bhikkhuno sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhattaɱ bhuttassa [page 293] ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaɱ bhante, atthavasaɱ sampassamānā icchāmi saṅghassa yāvajīvaɱ gilānabhattaɱ dātuɱ.

67. "Puna ca paraɱ bhante, gilānupaṭṭhāko bhikkhu attano bhattaɱ pariyesamāno gilānassa ussūre bhattaɱ nīharissati. Bhattacchedaɱ karissati. So me gilānupaṭṭhākabhattaɱ bhuñjitvā gilānassa kālena bhattaɱ nīharissati. Bhattacchedaɱ na karissati. Imāhaɱ bhante, atthavasaɱ sampassamānā icchāmi saṅghassa yāvajīvaɱ gilānupaṭṭhākabhattaɱ dātuɱ.

68. "Puna ca paraɱ bhante gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhesajjaɱ paribhuttaɱ ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaɱ bhante? Atthavasaɱ sampassasamānā icchāmi saṅghassa yāvajīvaɱ gilānabhesajjaɱ dātuɱ.

69. "Puna ca paraɱ bhante bhagavatā andhakavinde dasānisaɱse sampassamānena yāgu anuññātā. Tyāhaɱ bhante, ānisaɱse samapassamānā icchāmi saṅghassa yāvajīvaɱ dhuvayāguɱ dātuɱ.

70. "Idha bhante bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiɱ naggā ekatitthe nahāyanti. Tā bhante vesiyo bhikkhuniyo uppaṇḍesuɱ: kinnu kho nāma tumhākaɱ ayye, daharānaɱ daharānaɱ2 brahmacariyaɱ ciṇṇena? Nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha 3. Tadā bramhacariyaɱ carissatha. Evaɱ tumhākaɱ ubho atthā pariggahītā bhavissantī" ti. Tā bhante, bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuɱ. Asuci bhante, mātugāmassa naggiyaɱ jegucchaɱ. Paṭikkūlaɱ. Imāhaɱ bhante atthavasaɱ sampassamānā icchāmi bhikkhunīsaṅghassa yāvajīvaɱ udakasāṭikaɱ dātu" nti.

1. "Kāle" machasaɱ. 2. "Daharānaɱ" machasaɱ. 3. "Bhavissanti" [P T S.]

[BJT Page 720]

71. "Kiɱ pana tvaɱ visākhe, ānisaɱsaɱ sampassamānā tathāgataɱ aṭṭha varāni yācasī" ti. "Idha bhante disāsu vassaɱ vutthā bhikkhū sāvatthiɱ āgacchissanti bhagavantaɱ dassanāya te bhagavantaɱ upasaṅkamitvā pucchissanti: 'itthannāmo bhante bhikkhu kālakato. Tassa kā gati? Ko abhisamparāyo? Ti. Taɱ bhagavā vyākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā1. Tyāhaɱ upasaṅkamitvā pucchissāmi: 'āgatapubbā nu kho bhante, tena ayyena sāvatthi'ti. Sace me vakkhanti: 'āgatapubbā tena bhikkhuno sāvatthi' ti. [page 294] niṭṭhamettha gacchissāmi: 'nissaɱsayaɱ me paribhuttaɱ2 tena ayyena vassikasāṭikā vā āgantukabhattaɱ vā gamikabhattaɱ vā gilānabhattaɱ vā gilānupaṭṭhākabhattaɱ vā gilānabhesajjaɱ vā dhuvayāgu vā'ti. Tassā me tadanussarantiyā pāmujjaɱ jāyissati. Pamuditāya pīti jāyissati. Pītamanāya kāyo passambhīssati. Passaddhakāyā sukhaɱ vedayissāmi 3. Sukhiniyā cittaɱ samādhiyissati. Sā me bhavissati indriyabhāvanā, balabhāvanā, bojjhaṅgabhāvanā. Imāhaɱ bhante ānisaɱsaɱ sampassamānā tathāgataɱ aṭṭha varāni yācāmi" ti.

72. "Sādhu sādhu visākhe, sādhu kho tvaɱ visākhe, imaɱ ānisaɱsaɱ sampassamānā tathāgataɱ aṭṭha varāni yācasi. Anujānāmi te visākhe, aṭṭha varāni" ti.

73. Atha kho bhagavā visākhaɱ migāramātaraɱ imāhi gāthāhi anumodi:

"Yā annapānaɱ dadatī pamoditā sīlūpapannā sugatassa sāvikā,
Dadāti dānaɱ abhibhuyya maccharaɱ4 sovaggikaɱ sokanudaɱ sukhāvahaɱ.

Dibbaɱ sā labhate āyuɱ āgamma maggaɱ virajaɱ anaṅgaṇaɱ,
Sā puññakāmā5 sukhinī anāmayā saggamhi kāyamhi ciraɱ pamodatī" ti.

74. Atha kho bhagavā visākhaɱ migāramātaraɱ imāhi gāthāhi anumoditvā uṭṭhāyasanā pakkāmi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassikasāṭikaɱ āgantukabhattaɱ gamikabhattaɱ gilānabhattaɱ gilānupaṭṭhākabhattaɱ gilānabhesajjaɱ dhuvayāguɱ bhikkhunīsaṅghassa udakasāṭika" nti.

Visākhābhāṇavāraɱ niṭṭhitaɱ.

1. "Arahattaphale vā" [P T S. 2.] "Nissaɱsayaɱ paribhuttaɱ" sī mu.
3. "Vediyissāmi" 4. "Abhibhuya maccheraɱ" [P T S.]
5. "Dibbaɱ balaɱ sā labhate"si. Ja vi. A vi. To vi.

[BJT Page 722]

1. Tena kho pana samayena bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaɱ okkamanti. Tesaɱ muṭṭhassatīnaɱ asampajānānaɱ niddaɱ okkamantānaɱ supinantena asuci muccati. Senāsanaɱ asucinā makkhīyati.

2. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaɱ āhiṇḍanto addasa senāsanaɱ asucinaɱ makkhitaɱ. Disvāna āyasmantaɱ ānandaɱ āmantesi: "kiɱ etaɱ ānanda, senāsanaɱ makkhita" nti. "Etarahi bhante, bhikkhū paṇītāni [page 295] bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaɱ okkamanti. Tesaɱ muṭṭhassatīnaɱ asampajānānaɱ niddaɱ okkamantānaɱ supinantena asuci muccati. Tayidaɱ bhagavā, senāsanaɱ asucinā makkhita" nti. "Evametaɱ ānanda, evametaɱ ānanda, muccati hi ānanda, muṭṭhassatīnaɱ asampajānānaɱ niddaɱ okkamantānaɱ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaɱ okkamanti, tesaɱ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaɱ ānanda anavakāso yaɱ arahato asuci mucceyyā"ti.

3. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "idhāhaɱ bhikkhave, ānandena pacchāsamaṇena senāsanacārikaɱ ābhiṇḍanto addasaɱ senāsanaɱ asucinā makkhitaɱ. Disvāna, ānandaɱ āmantesiɱ: 'kiɱ etaɱ ānanda, senāsanaɱ makkhita'nti 'etarahi bhante, bhikkhū paṇītāni bhojanāni bhu bhuñjitvā muṭṭhassatī asampajāna niddaɱ okkamanti. Tesaɱ muṭṭhassatīnaɱ asampajānānaɱ niddaɱ okkamantānaɱ supinantena asuci muccati. Tayidaɱ bhagavā, senāsanaɱ asucinā makkhita' nti. Evametaɱ ānanda, evametaɱ ānanda, muccati hi ānanda, muṭṭhassatīnaɱ asampajānānaɱ niddaɱ okkamantānaɱ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaɱ okkamanti, tesaɱ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaɱ ānanda, anavakāso yaɱ arahato asuci mucceyyā" ti.

4. "Pañcime bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaɱ okkamato: dukkhaɱ supati. Dukkhaɱ paṭibujjhati. Pāpakaɱ supinaɱ passatī. Devatā na rakkhanti. Asuci muccati. Ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaɱ okkamato.

5. "Pañcime bhikkhave, ānisaɱsā upaṭṭhitasatissa sampajānassa niddaɱ okkamato: sukhaɱ supati. Sukhaɱ paṭibujjhati. Na pāpakaɱ supinaɱ passati. Devatā rakkhanti. Asuci na muccati. Ime kho bhikkhave, pañca ānisaɱsā upaṭṭhitasatissa sampajānassa niddaɱ okkamato. Anujānāmi bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana" nti.

[BJT Page 724]

6. Tena kho pana samayena atikhuddakaɱ nisīdanaɱ na sabbaɱ senāsanaɱ gopeti1. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, yāva mahantaɱ paccattharaṇaɱ ākaṅkhati, tāva mahantaɱ paccattharaṇaɱ kātu" nti.

7. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhu udakena temetvā temetvā apakaḍḍhanti.

8. Addasā kho bhagavā senāsanacārikaɱ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiɱ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante, [page 296] āyasmato thullakacchābādho lasikāya cīvarāni kāye lagganti. Tāni mayaɱ udakena temetvā temetvā apakaḍḍhāmā" ti.

9. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kaṇḍupaṭicchādi" nti.

10. Atha kho visākhā migāramātā mukhapuñchanacoḷakaɱ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho visākhā migāramātā bhagavakantaɱ etadavoca: "patigaṇhātu me bhante, bhagavā mukhapuñchanacoḷakaɱ, yaɱ mama assa dīgharattaɱ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaɱ, yaɱ mama assa dīgharattaɱ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaɱ.

11. Atha kho bhagavā visākhaɱ migāramātaraɱ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaɱsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

12. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmā bhikkhave, mukhapuñchana coḷaka" nti.

13. Tena kho pana samayena rojo mallo ayasmato ānandassa sahāyo hoti. Rojassa mallassa khomapilotikā āyasmato ānandassa hatthe nikkhittā hoti. Āyasmato ca ānandassa khomapilotikāya attho hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgatassa vissāsaɱ gahetuɱ: sandiṭṭho ca hoti, sambhatto, ālapito ca, jīvatī ca, jānāti ca - gahite me attamano bhavissati" ti. Anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa vissāsaɱ gahetu" nti.

1. "Saɱgopeti" machasaɱ.

[BJT Page 726]

14. Tena kho pana samayena bhikkhūnaɱ paripuṇṇaɱ hoti ticīvaraɱ. Attho ca hoti parissāvanehipi. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, parikkhāracoḷaka" nti.

15. Atha kho bhikkhūnaɱ etadahosi: "yāni tāni bhagavatā anuaññātāni ticīvaranti vā vassikasāṭikāti1 vā nisīdananti vā paccattharaṇanti vā kaṇḍupaṭicchādīti [page 297] vā mukhapuñjanacoḷanti vā parikkhāracoḷakanti vā, sabbāni tāni adhiṭṭhātabbāni nu kho? Udāhu vikappetabbānī?" Ti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, ticīvaraɱ adhiṭṭhātuɱ, na vikappetuɱ. Vassikasāṭikaɱ vassānaɱ catumāsaɱ adhiṭṭhātuɱ, tato paraɱ vikappetuɱ. Nisīdanaɱ adhiṭṭhātuɱ na vikappetuɱ. Paccattharaṇaɱ adhiṭṭhātuɱ, na vikappetuɱ. Kaṇḍupaṭicchādiɱ yāva ābādhā adhiṭṭhātuɱ, tatoparaɱ vikappetuɱ, mukhapuñchanacoḷakaɱ adhiṭṭhātuɱ, na vikappetuɱ. Parikkhāra coḷakaɱ adhiṭṭhātuɱ, na vikappetu" nti. Atha kho bhikkhūnaɱ etadahosi: "kittakaɱ pacchimaɱ nu kho cīvaraɱ vikappetabba" nti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, āyāmena aṭṭhaṅgulaɱ sugataṅgulena caturaṅgulavitthataɱ pacchimaɱ cīvaraɱ vikappetu" nti.

16. Tena kho pana samayena āyasmato mahākassapassa paɱsukūlakato garuko hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, suttalūkhaɱ kātu" nti. Vikaṇṇo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, vikaṇṇaɱ uddharitu" nti. Suttā okirīyanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, anuvātaɱ parihaṇḍaɱ āropetu" nti. Tena kho pana samayena saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, aṭṭhapadakaɱ kātu" nti.

17. Tena kho pana samayena aññatarassa bhikkhuno ticīvare kayiramāne sabbaɱ chinnakaɱ nappahoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, dve chinnakāni, ekaɱ acchinnaka" nti. Dve chinnakāni ekaɱ acchinnakaɱ nappahoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave dve acchinnakāni. Ekaɱ chinnaka" nti. Dve acchinnakāni ekaɱ chinnakaɱ nappahoti. Bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, anvādhikampi āropetuɱ. Na ca bhikkhave, sabbaɱ acchinnakaɱ dhāretabbaɱ. Dhāreyya, āpatti dukkaṭassā" ti.

18. Tena kho pana samayena aññaratassa bhikkhuno bahuɱ cīvaraɱ uppannaɱ hoti. So ca taɱ cīvaraɱ mātāpitunnaɱ2 dātukāmo hoti. Bhagavato etamatthaɱ ārocesuɱ. "Mātāpitaroti kho3 bhikkhave, vadamāne 4 kiɱ vadeyyāma. Anujānāmi [page 298] bhikkhave, mātāpitunnaɱ dātuɱ. Na ca bhikkhave saddhādeyyaɱ vinipātetabbaɱ. Yo vinipāteyya, āpatti dukkaṭassā" ti.

1. "Sāṭikāni" ja vi. To vi. 1. "Sāṭakāni" a vi.
2. "Mātāpitūnaɱ" machasaɱ. A vi. To vi.
3. "Mātāpitūnaɱ kho" ti dissate ekaccesu sīhalakkharapotthakesu.
4. "Dadamāne" machasaɱ. [P T S.] To vi.
4. "Dadamāno ja vi. "Vadamāno" katthaci

[BJT Page 728]

19. Tena kho pana samayena aññataro bhikkhu andhavane cīvaraɱ nikkhipitvā santaruttarena gāmaɱ piṇḍāya pāvisi. Coraɱ taɱ cīvaraɱ avahariɱsu. So bhikkhu duccoḷo hoti lūkhacīvaro. Bhikkhū evamāhaɱsu: "kissa tvaɱ āvuso, duccoḷo lūkhacīvaro" ti. Idhāhaɱ1 āvuso, andhavane cīvaraɱ nikkhipitvā santaruttarena gāmaɱ piṇḍāya pāvisiɱ. Corā taɱ cīvaraɱ avahariɱsu. Tenāhaɱ duccoḷo lūkhacīvaro"ti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave, santaruttarena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā" ti.

20. Tena kho pana samayena āyasmā ānando asatiyā santaruttarena gāmaɱ piṇḍāya pāvisi. Bhikkhū āyasmantaɱ ānandaɱ etadavocuɱ: "nanu kho āvuso ānanda, bhagavatā paññattaɱ 'na santaruttarena gāmo pavisitabbo' ti. Kissa tvaɱ āvuso santaruttarena gāmaɱ paviṭṭho? Ti. "Saccaɱ āvuso, bhagavatā paññattaɱ 'na santaruttarena gāmo pavisitabbo' ti. Api cāhaɱ asatiyā paviṭṭho" ti.
21. Bhagavato etamatthaɱ ārocesuɱ "pañcime bhikkhave, paccayā saṅghāṭiyā nikkhepāya: gilāno vā hoti. Vassikasaṅketaɱ vā hoti. Nadipāragataɱ2 vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaɱ vā hoti. Ime kho bhikkhave, pañca paccayā saṅghāṭiyā nikkhepāya.

22. "Pañcime bhikkhave, paccayā uttarāsaṅghassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaɱ vā hoti. Nadīpāragataɱ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaɱ vā hoti. Ime kho bhikkhave, pañca paccayā uttarāsaṅghassa nikkhepāya.

23. "Pañcime bhikkhave, paccayā antarāvāsakassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaɱ vā hoti. Nadīpāragataɱ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaɱ vā hoti. Ime kho bhikkhave, pañca paccayā antarāvāsakassa nikkhepāya.
24. "Pañcime bhikkhave, paccayā vassikasāṭikāya nikkhepāya: gilāno vā hoti. Nissīmagataɱ3 vā hoti. Nadīpāragataɱ vā hoti. Aggaḷagutti vihāro vā hoti. Vassikasāṭikā akatā vā hoti vippakatā vā. Ime kho bhikkhave, pañca paccayā vassikasāṭikāya nikkhepāyā"ti.

25. Tena kho pana samayena aññataro bhikkhu eko vassaɱ vasi. Tattha manussā "saṅghassa demā"ti cīvarāni adaɱsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaɱ catuvaggo pacchimo saṅghoti. Ahañcamhi ekako. Ime ca [page 299] manussā saṅghassa demā' ti cīvarāni adaɱsu. Yannūnāhaɱ imāni saṅghikāni cīvarāni sāvatthiɱ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiɱ gantvā bhagavato etamatthaɱ ārocesi. "Tuyheva bhikkhu, tāni cīvarāni yāva kaṭhinassa ubabhārāyā" ti.

1. "Sohanti katthaci" 2. "Nadīpāraɱ gantuɱ vā" machasaɱ. [P T S.]
3. "Nissīmaɱ gantuɱ" machasaɱ. [P T S.]

[BJT Page 730]

26. "Idha pana bhikkhave, bhikkhu ekako vassaɱ vasati. Tattha manussā 'saṅghassa demā' ti cīvarāni denti. Anujānāmi bhikkhave, tasseva tāni cīvarāni yāva kaṭhinassa ubbhārāyā" ti.

27. Tena kho pana samayena aññataro bhikkhu utukālaɱ eko vasi. Tattha manussā "saṅghassa demā" ti cīvarāni adaɱsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaɱ 'catuvaggo pacchimo saṅgho' ti. Ahañcamhi ekako. Ime ca manussā 'saṅghassa demā' ti cīvarāni adaɱsu. Yannūnāhaɱ imāni saṅghikāni cīvarāni sāvatthiɱ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiɱ gantvā bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetuɱ."

28. "Idha pana bhikkhave, bhikkhu utukālaɱ ekako vasati. Tattha manussā 'saṅghassa demā'ti cīvarāni denti. Anujānāmi bhikkhave, tena bhikkhunā tāni cīvarāni 'adhiṭṭhātuɱ mayhaɱ imāni cīvarānī'ti. Tassa ce bhikkhave, bhikkhuno taɱ cīvaraɱ anadhiṭṭhite añño bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taɱ cīvaraɱ bhājiyamāne apātite kuse aññe bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taɱ cīvaraɱ bhājiyamāne pātite kuse aññe bhikkhu āgacchati, na akāmā dātabbo bhāgo" ti.

29. Tena kho pana samayena dve bhātukā1 therā āyasmā ca isidāso āyasmā ca isibhaddo sāvatthiyaɱ vassaɱ vutthā aññataraɱ gāmakāvāsaɱ agamaɱsu. Manussā "cirassāpi therā āgatā"ti sacīvarāni bhattāni akaɱsu 2. Āvāsikā bhikkhū there pucchiɱsu: "imāni bhante saṅghikāni cīvarāni there āgamma uppannāni. Sādiyissanti therā bhāga" nti. Therā evamāhaɱsu: "yathā kho mayaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāma, tumhākaɱyevetāni3 cīvarāni yāva kaṭhinassa ubbhārāyā"ti.

30. Tena kho pana samayena tayo bhikkhū rājagahe vassaɱ vasanti. Tattha manussā "saṅghassa demā" ti cīvarāni denti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā [page 300] paññattaɱ 'catuvaggo pacchimo saṅgho'ti. Mayañcamha tayo janā. Ime ca manussā 'saṅghassa demā'ti cīvarāni denti. Kathannu kho amhe hi paṭipajjitabba" nti.

31. Tena kho pana samayena sambahulā therā āyasmā ca nīlavāsī, āyasmā ca sāṇavāsī, āyasmā ca gopako, āyasmā ca bhagu, āyasmā ca eḷikasandāno pāṭaliputte viharanti kukkuṭārāme. Atha kho te bhikkhū pāṭaliputtaɱ gantvā there pucchiɱsu. Therā evamāhaɱsu: "yathā kho mayaɱ āvuso, bhagavatā dhammaɱ desitaɱ ājānāma, tumaɱhākaɱ yeva tāni cīvarāni yāva kaṭhinassa ubabhārāyā"ti.

1. "Bhātikā" machasaɱ. 2. "Adaɱsu" machasaɱ [P T S. 3.] "Tumhākaɱ yeva tāni" machasaɱ [P T S]

[BJT Page 732]

32. Tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaɱ vassaɱ vuttho aññataraɱ gāmakāvāsaɱ agamāsi. Tattha bhikkhū 1 cīvaraɱ bhājetukāmā sannipatiɱsu. Te evamāhaɱsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga? Nti. "Āmāvuso sādiyissāmī" ti. Tato cīvarabhāgaɱ gahetvā aññaɱ āvāsaɱ agamāsi. Tatthapi bhikkhū cīvaraɱ bhājetukāmā sannipatiɱsu. Tepi evamāhaɱsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti? "Āmāvuso sādiyissāmī' ti tatopi cīvarabhāgaɱ gahetvā aññaɱ āvāsaɱ agamāsi. Tatthapi bhikkhū cīvaraɱ bhājetukāmā sannipatiɱsu. Tepi evamāhaɱsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti?" "Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaɱ gahetvā mahantaɱ cīvarabhaṇḍiyaɱ 2 ādāya punadeva sāvatthiɱ paccāgañchi.

33. Bhikkhū evamāhaɱsu: "mahāpuññesi tvaɱ āvuso upananda, bahuɱ te cīvaraɱ uppannanti. " "Kuto me āvuso puññaɱ? Idhāhaɱ āvuso sāvatthiyaɱ vassaɱ vuttho aññataraɱ gāmakāvāsaɱ agamāsiɱ. Tattha bhikkhū cīvaraɱ bhājetukāmā sannipatiɱsu. Te maɱ3 evamāhaɱsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti. ' 'Āmāvuso sādiyissāmī' ti tato cīvarabhāgaɱ gahetvā aññaɱ āvāsaɱ agamāsiɱ. Tatthapi bhikkhū cīvaraɱ bhājetukāmā sananipatiɱsu. Temi maɱ evamāhaɱsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ' 'Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaɱ gahetvā aññaɱ [page 301] āvāsaɱ agamāsiɱ. Tatthapi bhikkhū cīvaraɱ bhājetukāmā sannipatiɱsu. Tepi maɱ evamāhaɱsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ' 'Āmāvuso sādiyissāmī' ti tatopi cīvarabhāgaɱ aggahesiɱ. Evaɱ me bahuɱ cīvaraɱ uppanna" nti.

34. "Kiɱ pana tvaɱ āvuso upananda, aññatra vassaɱ vuttho aññatra cīvarabhāgaɱ sādiyī"ti 4 "evamāvuso"ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto aññatra vassaɱ vuttho aññatra cīvarabhāgaɱ sādiyissatī" ti.

35. Bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tvaɱ upananda, aññatra vassaɱ vuttho aññatra cīvarabhāgaɱ sādiyī" ti. "Saccaɱ bhagavā". Vigarahi buddho bhagavā: "kathaɱ hi nāma tvaɱ moghapurisa, aññatra vassaɱ vuttho aññatra cīvarabhāgaɱ sādiyissasi, netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave aññatra vassaɱ vutthena aññatra cīvarabhāgo sādiyitabbo. Yo sādiyeyya āpatti dukkaṭassā" ti.

36. Tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaɱ vasi "evaɱ me bahuɱ cīvaraɱ uppajjissatī" ti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "kathannu kho āyasmato upanandassa sakyaputtasasa cīvarapaṭiviɱso dātabbo" ti. Bhagavato etamatthaɱ ārocesuɱ. "Detha bhikkhave, moghapurisassa ekādhippāyaɱ."

1. "Tattha ca bhikkhū" machasaɱ. 2. "Bhaṇḍikaɱ" machasaɱ. [P T S.]
3. "Tepimaɱ [P T S.] A vi. Ja vi. To vi.
4. "Sādiyissati" to vi. Ma nu pa. Ja vi.

[BJT Page 734]

37. "Idha pana bhikkhave, bhikkhu eko dvīsu āvāsesu vassaɱ vasati 'evaɱ me bahuɱ cīvaraɱ uppajjissatī' ti. Sace amutra upaḍḍhaɱ vasati, amutra upaḍḍhaɱ vasati, amutra upaḍḍho, amutra upaḍḍho cīvarapaṭiviɱso dātabbo. Yattha vā pana bahutaraɱ vasati, tato cīvarapaṭiviɱso dātabbo"ti.

38. Tena kho pana samayena aññatarassa bhikkhuno kucchivikārābādho hoti. So sake muttakarīse paḷipanno seti. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaɱ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami.

39. Addasā kho bhagavā taɱ bhikkhuɱ sake muttakarīse paḷipannaɱ semānaɱ1. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taɱ bhikkhuɱ etadavoca: "kiɱ te bhikkhu, ābādho" ti. "Kucchivikāro me bhagavā" ti. "Atthi pana te bhikkhu, upaṭṭhāko" ti. "Natthi bhagavā" ti. [page 302] "kissaɱ taɱ bhikkhū na upaṭṭhentī" ti 2. "Ahaɱ kho bhante bhikkhūnaɱ akārako. Tena maɱ bhikkhū na upaṭṭhentī" ti.

40. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "gacchānanda, udakaɱ āhara. Imaɱ bhikkhuɱ nahāpessāmā" ti. "Evaɱ bhante" ti kho āyasmā ānando bhagavato paṭissutvā udakaɱ āhari. Bhagavā udakaɱ āsiñci. Āyasmā ānando paridhovi. Bhagavā sīsato aggahesi. Āyasmā ānando pādato. Uccāretvā mañcake nipātesuɱ.

41. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā bhikkhū paṭipucchi: "atthi bhikkhave, amukasmiɱ vihāre bhikkhu gilāno" ti. "Atthi bhagavā"ti. "Kiɱ tassa bhikkhave, bhikkhuno ābādho" ti. Tassa bhante āyasmato kucchivikārābādho" ti. "Atthi pana bhikkhave, tassa bhikkhuno upaṭṭhāko"ti. "Natthi bhagavā" ti. "Kissaɱ taɱ bhikkhū na upaṭṭhentī" ti. "Eso bhante, bhikkhū bhikkhūnaɱ akārako. Tena taɱ bhikkhū na upaṭṭhentī" ti.

42. "Natthi vo bhikkhave, mātā, natthi pitā, ye vo upaṭaṭhaheyyuɱ. Tumhe ce bhikkhave, aññamaññaɱ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati. Yo bhikkhave, maɱ upaṭṭhaheyya, so gilānaɱ upaṭṭhaheyya. Sace upajjhāyo hoti, upajjhāyena yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaɱ. Sace ācariyo hoti, ācariyena yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaɱ. Sace saddhivihāriko hoti, saddhivihārikena yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaɱ. Sace antevāsiko hoti, antevāsikena yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa
Āgametabbaɱ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaɱ. Sace samānācariyako hoti, samānācariyakena yāvajīvaɱ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaɱ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā, saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassa.

1. "Sayamānaɱ" machasaɱ [P T S 2.] "Upaṭṭhahanti" machasaɱ.

[BJT Page 736]

43. "Pañcahi bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti: asappāyakārī hoti, sappāye mattaɱ na jānāti, bhesajjaɱ na paṭisevitaɱ hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaɱ ābādhaɱ nāvīkattā hoti abhikkamantaɱ vā abhikkamatī ti paṭikkamantaɱ vā paṭikkamatī ti ṭhitaɱ vā ṭhitoti, uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ1 kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno dūpaṭṭho hoti.

44. "Pañcahi [page 303] bhikkhave, aṅgehi samannāgato gilāno sūpaṭṭho hoti: sappāyakārī hoti, sappāye mattaɱ jānāti, bhesajjaɱ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaɱ ābādhaɱ ācīkattā hoti abhikkamantaɱ vā abhikkamatīti paṭikkamantaɱ vā paṭikkamatīti ṭhitaɱ vā ṭhito' ti, uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno sūpaṭṭho hoti.

45. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhākenā nālaɱ gilānaɱ upaṭṭhātuɱ: na paṭibalo hoti bhesajjaɱ saɱvidhātuɱ, sappāyasappāyaɱ na jānāti asappāyaɱ upanāmeti sappāyaɱ apanāmeti, āmisantaro gilānaɱ upaṭṭhāti no mettacitto, jegucchi hoti uccāraɱ vā passāvaɱ vā kheḷaɱ vā vantaɱ vā nīhātuɱ, na paṭibalo hoti gilānaɱ kālena kālaɱ dhammiyā kathāya sandassetuɱ samādapetuɱ samuttejetuɱ sampahaɱsetuɱ, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilānupaṭṭhāko nālaɱ gilānaɱ upaṭṭhātuɱ.

46. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaɱ gilānaɱ upaṭṭhātuɱ: paṭibalo hoti bhesajjaɱ saɱvidhātuɱ, sappāyāsappāyaɱ jānāti asappāyaɱ apanāmeti sappāyaɱ apanāmeti sappāyaɱ upanāmeti, mettacitto gilānaɱ upaṭṭhāti no āmisantaro, ajegucchi hoti uccāraɱ vā passāvaɱ vā kheḷaɱ vā vantaɱ vā nīhātuɱ, paṭibalo hoti gilānaɱ kālena kālaɱ dhammiyā kathāya sandassetuɱ samādapetu samuttejetuɱ sampahaɱsetu, imehi kho bhikkhave, pañcahaṅgegahi samannāgato gilānupaṭṭhako alaɱ gilānaɱ upaṭṭhātu" nti.

47. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraɱ āvāsaɱ upagacchiɱsu. Tattha aññataro bhikkhu gilāno hoti. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "bhagavatā kho āvuso gilānupaṭṭhānaɱ vaṇṇitaɱ. Handa mayaɱ āvuso imaɱ bhikkhuɱ upaṭṭhemā" ti 2 te taɱ upaṭṭhahiɱsu. So tehi upaṭṭhiyamāno3 kālamakāsi.

1. "Tibbānaɱ" machasaɱ. [P T S.] To vi. Ma nu pa.
2. "Upaṭṭhahemāti" machasaɱ. 3. "Upaṭṭhahiyamāno" ma cha saɱ. [P T S.]

[BJT Page 738]

48. Atha kho te bhikkhū tassa bhikkhuno pattacīvaraɱ ādāya sāvatthiɱ gantvā bhagavato etamatthaɱ ārocesuɱ. Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave saṅghena ticīvaraɱ [page 304] ca pattaɱ ca gilānupaṭṭhakānaɱ dātuɱ.

49. "Evañca pana bhikkhave, dātabbaɱ: tena gilānupaṭṭhākena bhikkhunā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'itthannāmo bhante bhikkhu kālakato. Idaɱ tassa ticīvaraɱ ca patto cā' ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaɱ tassa ticīvarañca patto ca. Yadi saṅghassa pattakallaɱ, saṅgho imaɱ ticīvarañca pattañca gilānupaṭṭhākānaɱ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaɱ tassa ticīvarañca patto ca. Saṅgho imaɱ ticīvarañca pattañca gilānupaṭṭhākānaɱ deti. Yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaɱ dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaɱ idaɱ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī" ti.

50. Tena kho pana samayena aññataro sāmaṇero kālakato hoti. Bhagavato etamatthaɱ ārocesuɱ. "Sāmaṇerassa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena cīvarañca pattaɱ ca gilānupaṭṭhākānaɱ dātuɱ."

51. "Evañca pana bhikkhave, dātabbaɱ: tena gilānupaṭṭhākena bhikkhunā saṅghaɱ upasaṅkamitvā evamassa vacanīyo: 'itthannāmo bhante, sāmaṇero kālakato. Idaɱ tassa cīvarañca patto cā' ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaɱ tassa cīvarañca patto ca. Yadi saṅghassa pattakallaɱ, saṅgho imaɱ cīvarañca pattañca gilānupaṭṭhakānaɱ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaɱ tassa cīvarañca patto ca. Saṅgho imaɱ cīvarañca pattañca gilānupaṭṭhākānaɱ deti. Yassāyasmato khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaɱ dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaɱ idaɱ saṅghena cīvarañca patto ca gilānupaṭṭhākānaɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī" ti.

52. Tena kho pana samayena aññataro bhikkhu ca sāmaṇero ca gilānaɱ upaṭṭhahiɱsu. So tehi upaṭṭhiyamāno kālamakāsi. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: [page 305] "kathannu kho gilānupaṭṭhākassa sāmaṇerassa cīvarapaṭiviɱso dātabbo" ti: bhagavato etamatthaɱ ārocesuɱ. "Anujānāmi bhikkhave, gilānupaṭṭhākassa sāmaṇerassa samakaɱ paṭiviɱsaɱ dātu" nti.

[BJT Page 740]

53. Tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālakato hoti. Bhagavato etamatthaɱ ārocesuɱ. "Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaɱ dātuɱ. Yaɱ tattha lahubhaṇḍaɱ lahuparikkhāraɱ, taɱ sammukhībhūtena saṅghena bhājetuɱ. Yaɱ tattha garubhaṇḍaɱ garuparikkhāraɱ, taɱ āgatānāgatassa cātuddisassa saṅghassa avissajjikaɱ avebhaṅgika" nti.

54. Tena kho pana samayena aññataro bhikkhu naggo hutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaɱ bhante naggiyaɱ anekapariyāyena appicchatāya santuṭṭhiyā1 sallekhāya dhutattāya 2 pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu bhante, bhagavā bhikkhūnaɱ naggiyaɱ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ. Akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, naggiyaɱ titthiyasamādānaɱ samādiyissasi?. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, naggiyaɱ titthiyasamādānaɱ samādiyitabbaɱ. Yo samādiyeyya, āpatti thullaccayassā"ti.

55. Tena kho pana samayena aññataro bhikkhu kusacīraɱ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaɱ bhante, kusacīraɱ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu [page 306] bhante, bhagavā bhikkhūnaɱ kusacīraɱ anujānātū" ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, kusacīraɱ titthiyadhajaɱ dhāressasi. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, kusacīraɱ titthiyadhajaɱ dhāretabbaɱ. Yo dhāreyya, āpatti thullaccayassā" ti.
Tena kho pana samayena aññataro bhikkhu vākacīraɱ nivāsetvā yena bhagava tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaɱ bhante, vākavīraɱ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu bhante, bhagavā bhikkhūnaɱ vākacīraɱ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, vākacīraɱ titthiyadhajaɱ dhāressasi. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, vākacīraɱ titthiyadhajaɱ dhāretabbaɱ. Yo dhāreyya, āpatti thullaccayassā"ti. Tena kho pana samayena aññataro bhikkhu valakacīraɱ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaɱ bhante, phalakavīraɱ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu bhante, bhagavā bhikkhūnaɱ phalakacīraɱ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, phalakacīraɱ titthiyadhajaɱ dhāressasi. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, phalakacīraɱ titthiyadhajaɱ dhāretabbaɱ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu kesakambalaɱ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaɱ bhante, kesakambalaɱ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu bhante, bhagavā bhikkhūnaɱ kesakakambalaɱ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, kesakambalaɱ titthiyadhajaɱ dhāressasi. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, kesakambalaɱ titthiyadhajaɱ dhāretabbaɱ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu vālakambalaɱ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaɱ bhante, vālakambalaɱ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu bhante, bhagavā bhikkhūnaɱ vālakambalaɱ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, vālakambalaɱ titthiyadhajaɱ dhāressasi. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, vālakambalaɱ titthiyadhajaɱ dhāretabbaɱ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu ulūkapakkhaɱ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaɱ bhante, ulūkapakkhaɱ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu bhante, bhagavā bhikkhūnaɱ ulūkapakkhaɱ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, ulūkapakkhaɱ titthiyadhajaɱ dhāressasi. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, ulūkapakkhaɱ titthiyadhajaɱ dhāretabbaɱ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu ajinakkhipaɱ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaɱ bhante, ajinakkhipaɱ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu bhante, bhagavā bhikkhūnaɱ jinakkhipaɱ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, ajinakkhipaɱ titthiyadhajaɱ dhāressasi. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, ajinakkhipaɱ titthiyadhajaɱ dhāretabbaɱ. Yo dhāreyya, āpatti thullaccayassā"ti. 1. "Santuṭṭhitāya" ma cha saɱ. 2. "Dhutatāya" machasaɱ.

[BJT Page 742]
56. Tena kho pana samayena aññataro bhikkhu akkanāḷaɱ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaɱ bhante akkanāḷo anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu bhante, bhagavā bhikkhūnaɱ akkanāḷaɱ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ. Akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa akkanāḷaɱ nivāsessasi. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, akkanāḷo nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.
Tena kho pana samayena aññataro bhikkhu potthakaɱ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaɱ bhante potthako anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati. Sādhu bhante, bhagavā bhikkhūnaɱ potthakaɱ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaɱ moghapurisa, ananulomikaɱ. Appatirūpaɱ. Assāmaṇakaɱ. Akappiyaɱ. Akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa potthakaɱ nivāsessasi. Netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, potthako nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.
57. Tena kho pana samayena chabbaggiyā bhikkhū sabbanīlakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā sabbanīlakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbapītakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā sabba pītakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino"ti.
Tena kho pana samayena chabbaggiyā bhikkhū sabbalohitakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā sabba lohitakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbamañjeṭṭhikāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi samaṇā sakyaputtiyā sabbamañjeṭṭhikāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbakaṇhāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā sabbakaṇahāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbamahāraṅgarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi samaṇā sakyaputtiyā sabbamahāraṅgarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.
Tena kho pana samayena chabbaggiyā bhikkhu sabbamahānāmarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā sabbamahānāmarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū acchinnadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi samaṇā sakyaputtiyā acchinnadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.
Tena kho pana samayena chabbaggiyā bhikkhu dīghadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā dīghadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū pupphadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi samaṇā sakyaputtiyā pupphadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu phaṇadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyāvaṇadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū kañcukaɱ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi samaṇā sakyaputtiyā kañcukaɱ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu tirīṭakaɱ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā tirīṭakaɱ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū veṭhanaɱ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaɱ hi samaṇā sakyaputtiyā veṭhanaɱ dhāressanti, seyyathāpi gihī kāmabhogino" ti.
58. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave sabbanīlakāni cīvarāni dhāretabbāni. Na sabba pītakāni cīvarāni dhāretabbāni. Na sabbalohitakāni cīvarāni dhāretabbāni. Na sabbamañjeṭṭhakāni cīvarāni dhāretabbāni. Na sabbakaṇhāni cīvarāni dhāretabbāni. Na sabbamahāraṅgarattani cīvarāni dhāretabbāni. Na sabbamahānāmarattāni cīvarāni dhāretabbāni. Na acchinnadasāni cīvarāni dhāretabbāni. Na dīghadasāni cīvarāni dhāretabbāni. Na pupphadasāni cīvarāni dhāretabbāni. Na phaṇadasāni cīvarāni dhāretabbāni. Na kañcukaɱ dhāretabbaɱ. Na tirīṭakaɱ dhāretabbaɱ. Na veṭhanaɱ dhāretabbaɱ. Yo dhāreyya, āpatti dukkaṭassā" ti.

59. Tena kho pana samayena vassaɱ vutthā bhikkhu anuppanne [page 307] cīvare pakkamantipi. Vibbhamantipi. Kālampi karonti. Sāmaṇerāpi paṭijānānti. Sikkhaɱ paccakkhātakāpi paṭijānanti. Antimavatthuɱ ajjhāpannakāpi paṭijānanti. Ummattakāpi paṭijānanti. Khittacittāpi paṭijānanti. Vedanaṭṭāpi paṭijānanti. Āpattiyā adassane ukkhittakāpi paṭijānanti. Āpattiyā appaṭikamme ukkhittakāpi paṭijānanti. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti. Paṇḍakāpi paṭijānanti. Theyyasaɱvāsakāpi paṭijānanti. Titthiyapakkantakāpi paṭijānanti. Tiracchānagatāpi paṭijānanti. Mātughātakāpi paṭijānanti. Pitughātakāpi paṭijānanti. Arahantaghātakāpi paṭijānanti. Bhikkhunīdūsakāpi paṭijānanti. Saṅghabhedakāpi paṭijānanti. Lohituppādakāpi paṭijānanti. Ubhatobyañjanakāpi paṭijānanti.

60. Bhagavato etamatthaɱ ārocesuɱ. "Idha pana bhikkhave, vassaɱ vuttho bhikkhu anuppanne cīvare pakkamati, sante patirūpe gāhake dātabbaɱ.
61. "Idha pana bhikkhave, vassaɱ vuttho bhikkhu anuppanne cīvare vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, saṅgho sāmi. 62. "Idha pana bhikkhave, vassaɱ vuttho bhikkhu anuppanne cīvare ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaɱ.

63. "Idha pana bhikkhave, vassaɱ vuttho bhikkhu anuppanne cīvare paṇḍako paṭijānāti, theyyasaɱvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi.

64. "Idha pana bhikkhave, vassaɱ vuttho bhikkhu uppanne cīvare abhājite pakkamati, sante patirūpe gāhake dātabbaɱ.

65. "Idha pana bhikkhave, vassaɱ vuttho bhikkhu uppanne cīvare abhājite vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, saṅgho sāmi.

66. "Idha pana bhikkhave, vassaɱ vuttho bhikkhu uppanne cīvare abhājite ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaɱ.

67. "Idha pana bhikkhave, vassaɱ vuttho bhikkhu uppanne cīvare abhājite paṇḍako paṭijānāti, theyyasaɱvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi."

[BJT Page 746]

68. "Idha pana bhikkhave, vassaɱ vutthānaɱ bhikkhūnaɱ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiɱ pakkhe udakaɱ denti, ekasmiɱ pakkhe cīvaraɱ denti 'saṅghassa demā' ti, saṅghessevetaɱ.

69. "Idha pana bhikkhave, vassaɱ vutthānaɱ bhikkhūnaɱ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiɱ pakkhe udakaɱ denti, tasmiɱ yeva pakkhe cīvaraɱ denti [308] saṅghassa demā' ti, saṅghassecetaɱ.

70. "Idha pana bhikkhakeva, vassaɱ vutthānaɱ bhikkhūnaɱ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiɱ pakkhe udakaɱ denti, ekasmiɱ pakkhe cīvaraɱ denti 'pakkhassa demā'ti, pakkhassevetaɱ.

71. "Idha pana bhikkhave, vassaɱ vutthānaɱ bhikkhūnaɱ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiɱ pakkhe udakaɱ denti, tasmiɱ yeva pakkhe cīvaraɱ denti 'pakkhassa demā' ti, pakkhassevetaɱ.

72. "Idha pana bhikkhave, vassaɱ vutthānaɱ bhikkhūnaɱ uppanne cīvare abhājite saṅgho bhijjati, sabbesaɱ samakaɱ bhājetabba" nti.

73. Tena kho pana samayena āyasmā revato aññatarassa bhikkhuno hatthe āyasmato sāriputtassa cīvaraɱ pāhesi: "imaɱ cīvaraɱ therassa dehī"ti. Atha kho so bhikkhu antarāmagge āyasmato revatassa vissāsā taɱ cīvaraɱ aggahesi. Atha kho āyasmā revato āyasmatā sāriputtena samāgantvā pucchi: "ahaɱ bhante, therassa cīvara pāhesiɱ. Sampattaɱ taɱ cīvaraɱ"nti. "Nāhantaɱ āvuso cīvaraɱ passāmī"ti. Atha kho āyasmā revato taɱ bhikkhuɱ etadavoca: "ahaɱ āvuso āyasmato hatthe therassa cīvaraɱ pāhesiɱ. Kahantaɱ cīvara" nti. "Ahambhante, āyasmato vissāsā taɱ cīvaraɱ aggahesi" nti.

74. Bhagavato etamatthaɱ ārocesuɱ. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇāti: 'imaɱ cīvaraɱ itthannāmassa dehī'ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaɱ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaɱ.

75. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraɱ pahīṇāti: 'imaɱ cīvaraɱ itthannāmassa dehī"ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaɱ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaɱ.

[BJT Page 748]

76. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraɱ pahīṇāti: 'imaɱ cīvaraɱ itthannāmassa dehī'ti. So antarāmagge suṇāti: 'yo pahiṇāti, so kālakato'ti, tassa matakacīvaraɱ adhiṭṭhāti, svādhiṭṭhitaɱ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaɱ.

77. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇāti: imaɱ cīvaraɱ itthannāmassa dehī'ti. So antarāmagge suṇāti: 'yassa pahīyati, so kālakato'ti, tassa matakacīvaraɱ adhiṭṭhāti dvādhiṭṭhitaɱ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaɱ.

78. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇati: 'imaɱ cīvaraɱ itthannāmassa dehī'ti. [page 309] so antarāmagge suṇāti: 'ubho kālakatā'ti, yo pahiṇāti, tassa matakacīvaraɱ adhiṭṭhāti, svādhiṭṭhitaɱ. Yassa pahīyati, tassa matakacīvaraɱ adhiṭṭhāti, dvādhiṭṭhitaɱ.

79. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇāti: 'imaɱ cīvaraɱ itthannāmassa dammī" ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaɱ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaɱ.

80. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇāti: 'imaɱ cīvaraɱ itthannāmassa dammī'ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaɱ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaɱ.

81. "Idha pana bhikkhave, bhikkhu bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇāti: "imaɱ cīvaraɱ itthannāmassa dammī'ti. So antarāmagge suṇāti: 'yo pahiṇāti, so kālakato'ti, tassa matakacīvaraɱ adhiṭṭhāti, dvādhiṭṭhitaɱ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaɱ.

82. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇāti: 'imaɱ cīvaraɱ itthannāmassa dammī'ti. So antarāmagge suṇāti: "yassa pahīyati, so kālakato'ti, tassa matakacīvaraɱ adhiṭṭhāti, svādhiṭṭhitaɱ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaɱ.

83. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇāti: "imaɱ cīvaraɱ itthannāmassa dammī'ti. So antarāmagge suṇāti: 'ubho kālakatā'ti, yo pahiṇāti, tassa matakacīvaraɱ adhiṭṭhāti, dvādhiṭṭhitaɱ. Yassa pahiyati, tassa matakacīvaraɱ adhiṭṭhāti, svādhiṭṭhitaɱ."

84. "Aṭṭhimā bhikkhave, mātikā cīvarassa uppādāya: sīmāya deti. Katikāya deti. Bhikkhāpaññattiyā deti. Saṅghassa deti. Ubhato saṅghassa deti. Vassaɱ vutthasaṅghassa deti. Ādissa deti. Puggalassa deti."

[BJT Page 750]

85. "Sīmāya deti, yāvatikā bhikkhū antosīmagatā, tehi bhājetabbaɱ.

86. "Katikāya deti, sambahulā āvāsā samānalābhā honti, ekasmiɱ āvāse dinne sabbattha dinnaɱ hoti.

87. "Bhikkhāpaññattiyā deti, yattha saṅghassa dhuvakārā karīyanti, tattha deti.

88. "Saṅghassa deti, sammukhībhūtena saṅghena bhājetabbaɱ.

89. "Ubhato saṅghassa deti, bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaɱ dātabbaɱ. Bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaɱ dātabbaɱ.

90. "Vassaɱ vutthasaṅghassa deti, yāvatikā bhikkhū tasmiɱ āvāse vassaɱ vutthā, tehi bhājetabbaɱ.

91. "Ādissa deti, yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā.

92. [page 310] "puggalassa deti: 'imaɱ cīvaraɱ itthannāmassa dammī'ti".

Cīvarakkhandhako niṭṭhito aṭṭhamo.
[BJT Page 752]

Imamhi khandhake vatthū channavuti.

Tassa uddānaɱ:

1. Rājagahako negamo disvā vesāliyaɱ gaṇiɱ,
Puna rājagahaɱ gantvā rañño taɱ paṭivedayi.

2. Putto sālavatikāya abhayassa hi atrajo,
Jīvatīti kumārena saṅkhāto jīvako iti.

3. So hi takkasīlaɱ1 gantvā uggahetvā mahābhiso,
Sattavassikaābādhaɱ natthukammena nāsayi.

4. Rañño bhagandalābādhaɱ ālepena apākari 2,
Mamañca itthāgārañca buddhasaṅghañcupaṭṭhaha 3.

5. Rājagahiko ca seṭṭhi antagaṇṭhiɱ tikicchitaɱ4,
Pajjotassa maha rogaɱ ghatapānena nāsayi.

6. Adhikārañca sīveyyaɱ5 abhisannaɱ sinehayi, 6
Tīhi 7 uppalahatthehi samatiɱsavirecanaɱ.

7. Pakatattaɱ varaɱ yāci sīveyyañca paṭiggahi,
Cīvarañca gihīdānaɱ anuññāsi tathāgato.

8. Rājagahe janapade bahuɱ uppajji cīvaraɱ,
Pāvāro kosikañceva kojavo aḍḍhakāsiyaɱ.

9. Uccāvacā ca santuṭṭhi nāgame sāgamesu ca 8
Paṭhamaɱ pacchā sadisā katikā ca paṭīharuɱ.

10 Bhaṇḍāgāraɱ aguttañca vuṭṭhāpenti tatheva ca,
Ussannaɱ kolāhalañca kathaɱ bhāje kathaɱ dade.

11. Sakātirekabhāgena paṭiviɱso kathaɱ dade,
Chakaṇena sītundī ca 9 uttarituɱ10 na jānare.
12. Oropentā bhājanañca pātiyā ca chamāya ca,
Upacikā majjhe jīranti ekato patthinnena ca.

13. Pharusācchinnaccibaddhā addasāsi ubbhaṇḍite,
Vīmaɱsitvā sakyamunī anuññāsi ticīvaraɱ.
1. "Takkasilāyaɱ" ma nu pa. 2. "Apākaḍhī" machasaɱ "apākaḍḍhī" [P T S.]
3. "Upaṭṭhahī" machasaɱ 4. "Antagaṇṭhi tikicchitaɱ" machasaɱ.
"Antaragaṇṭhi tikicchitaɱ" to vi. Ma nu pa [P T S.]
5. "Siveyyaɱ" machasaɱ [P T S 6.] "Sinehati" machasaɱ. [P T S.]
7. "Tīni" [P T S.] To vi. Ma nu pa. 8. "Nāgame sāgamesuɱ ca" machasaɱ.
9. "Sitūdakā" machasaɱ. "Sītūɱhiva" [P T S 10.] "Uttaritu" ma ja saɱ.

[BJT Page 754]

14. Aññena atirekena uppajji chiddameva ca,
Cātuddīpo varaɱ yāci dātuɱ vassikasāṭikaɱ.

15. Āgantugamigilānaɱ upaṭṭhākañca bhesajaɱ1
Dhūvaɱ udakasāṭiñca paṇītaɱ atikhuddakaɱ.

16. Thullakacchu mukhaɱ khomaɱ paripuṇṇaɱ adhiṭṭhanaɱ2,
Pacchimaɱ3 kato garuko vikaṇṇo suttamokiri 4.

17. [page 311] lujjanti nappahonti ca anvādhikaɱ bahūni ca,
Andhavane asatiyā eko vassaɱ utumhi ca.

18. Dve bhātukā rājagahe upanando puna dvīsu,
Kucchivikāro gilāno ubho ceva gilānakā5.

19. Naggā kusā vākacīraɱ phalako kesakambalaɱ,
Vālaulūkapakkhañca ajinaɱ akkanāḷa ca 6.

20. Potthakaɱ nīlapītañca lohitaɱ mañjeṭṭhena ca 7,
Kaṇhā mahāraṅganāmā8 acchinnadasikaɱ tathā.

21. Dīghapupphaphaṇadasā kañcutirīṭaveṭhanaɱ,
Anuppanne pakkamati saṅgho bhijjati tāvade.

22. Pakkhe dadanti saṅghassa āyasmā revato pahi,
Vissāsagāhādhiṭṭhāti aṭṭha cīvaramātikāti.

1. "Bhesajjaɱ" machasaɱ [P T S.] Ma nu pa. A vi.
2. "Adhiṭṭhānaɱ" machasaɱ. [P T S.] A vi. To vi. 3. "Pacchime" to vi. Ma nu pa. 4. "Suttamokari" to vi. Ja vi. Ma nu pa. 5. Gilāyanā [P T S] to vi. 6 "Akkanālakaɱ" machasaɱ. 7. 'Mañjiṭṭhena ca" machasaɱ.
8. "Mahāraṅganāma" machasaɱ. [P T S.] To vi. Ma nu pa.

[BJT Page 756]

9 Campeyyakkhandhakaɱ
1. [page 312] tena kho pana samayena buddho bhagavā campāyaɱ viharati gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena kāsīsu janapadesu vāsabhagāmo nāma hoti. Tattha kassapagotto nāma bhikkhu āvāsiko hoti tantibaddho ussukkaɱ āpanno "kinti anāgatā ca pesalā bhikkhū āgaccheyyuɱ, āgatā ca pesalā bhikkhū phāsu 1 vihareyyuɱ, ayañca āvāso vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyyā"ti.

2. Tena kho pana samayena sambahulā bhikkhū kāsīsu cārikaɱ caramānā yena vāsabhagāmo tadavasaruɱ. Addasā kho kassapagotto bhikkhu te bhikkhū dūratoca āgacchante. Disvāna āsanaɱ paññāpesi. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipi. Paccuggantvā pattacīvaraɱ paṭiggahesi. Pānīyena āpucchi. Nāhāne ussukkaɱ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiɱ.

3. Atha kho tesaɱ āgantukānaɱ bhikkhūnaɱ etadahosi: "bhaddako kho ayaɱ āvuso, avāsiko bhikkhu. Nahāne ussukkaɱ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiɱ handa mayaɱ āvuso idheva vāsabhagāme nivāsaɱ kappomā"ti. Atha kho te āgantukā bhikkhū tattheva vāsabhagāme nivāsaɱ kappesuɱ.

4. Atha kho kassapagottassa bhikkhuno etadahosi: "yo kho imesaɱ āgantukānaɱ bhikkhūnaɱ āgantukakilamatho so paṭissaddho. Yepi me gocare appakataññuno, te dānime gocare pakataññuno. Dukkaraɱ kho pana parakulesu yāvajīvaɱ ussukkaɱ kātuɱ. Viññatti ca manussānaɱ amanāpā. Yannūnāhaɱ na ussukkaɱ kareyyaɱ yāguyā khādanīye bhattasmi"nti. So na ussukkaɱ akāsi yāguyā khādanīye bhattasmiɱ.

5. Atha kho tesaɱ āgantukānaɱ bhikkhūnaɱ [page 313] etadahosi: "pubbe khvāyaɱ āvāso āvāsiko bhikkhu nahāne ussukkaɱ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiɱ. So dānāyaɱ na ussukaɱ karoti yāguyā khādanīye bhattasmiɱ duṭṭho dānāyaɱ āvuso, avāsiko bhikkhu. Handa mayaɱ āvuso, avāsikaɱ2 bhikkhuɱ ukkhipāmā" ti.

6. Atha kho te āgantukā bhikkhū sannipatitvā kassapagottaɱ bhikkhuɱ etadavocuɱ: "pubbe kho tvaɱ āvuso nahāne ussakkaɱ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiɱ. Sodāni tvaɱ na ussukkaɱ karosi yāguyā khādanīye bhattasmiɱ. Āpattiɱ tvaɱ āvuso āpanno. Passasetaɱ āpatti"nti. "Natthi me āvuso āpatti, yamahaɱ passeyya" nti.

1. "Phāsu" [P T S.] To vi. 2. "Imaɱ āvāsikaɱ" si.

[BJT Page 758]

7. Atha kho te āgantukā bhikkhū kassapagottaɱ bhikkhuɱ āpattiyā adassane ukkhipiɱsu. Atha kho kassapagottassa bhikkhuno etadahosi: "ahaɱ kho etaɱ na jānāmi - āpatti vā esā anāpatti vā? Āpanno camhi anāpanno vā? Ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā? Yannūnāhaɱ campaɱ gantvā bhagavantaɱ etamatthaɱ puccheyya" nti.

8. Atha kho kassapagotto bhikkhu senāsanaɱ saɱsāmetvā pattacīvaramādāya yena campā tena pakkāmi. Anupubbena yena campā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

9. Āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. Atha kho bhagavā kassapagottaɱ bhikkhuɱ etadavoca: "kacci bhikkhu khamanīyaɱ? Kacci yāpanīyaɱ? Kaccasi 1 appakilamathena addhānaɱ āgato? Kuto ca tvaɱ bhikkhu āgacchasī? " Ti.

10. "Khamanīyaɱ bhagavā. Yāpanīyaɱ bhagavā. Appakilamathena cāhaɱ bhante addhānaɱ āgato. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tatthāhaɱ avāsiko tantibaddho ussukkaɱ āpanno: "kinni anāgatā ca pesalā bhikkhu āgaccheyyuɱ. Āgatā ca pesalā bhikkhū phāsuɱ vihareyyuɱ. Ayañce āvāso vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyyā"ti.

11. "Atha kho bhante sambahulā bhikkhū kāsīsu cārikaɱ caramānā yena vāsabhagāmo tadavasaruɱ. Addasaɱ kho ahaɱ bhante, te bhikkhū dūratova āgacchante. Disvāna āsanaɱ paññāpesiɱ. Pādedakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipiɱ. Paccuggantvā pattacīvaraɱ paṭiggahesiɱ. Pānīyena āpucchiɱ. Nahāne ussukkaɱ akāsiɱ. Ussukkampi akāsiɱ yāguyā khādanīye bhattasmiɱ.

12. "Atha kho tesaɱ bhante, āgantukānaɱ bhikkhūnaɱ etadahosi: "bhaddako kho aya āvuso āvāsiko bhikkhu. Nahāne ussukkaɱ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiɱ. Handa mayaɱ āvuso idheva vāsabhagāme nivāsaɱ kappemā"ti. [page 314] atha [PTsvvv Page 315] kho te bhante, āgantukā bhikkhū tattheva vāsabhagāme nivāsaɱ kappesuɱ.

13. "Tassa mayhaɱ bhante, etadahosi: "yo kho imesaɱ āgantukānaɱ bhikkhūnaɱ āgantukakilamatho so paṭippassaddho. Yepime gocare appakataññuno, te 'dāni ' me gocare pakataññuno. Dukkaraɱ kho pana parakulesu yāvajīvaɱ ussukkaɱ kātuɱ. Viññatti ca manussānaɱ amanāpā. Yannūnāhaɱ na ussukkaɱ kareyyaɱ yāguyā khādanīye bhattasami"nti. So kho ahaɱ bhante, na ussukkaɱ akāsiɱ yāguyā khādanīye bhattasmiɱ.
1 "Kaccittha" machasaɱ.

[BJT Page 760]

14. "Atha kho tesaɱ bhante, āgantukānaɱ bhikkhūnaɱ etadahosi: 'pubbe khvāyaɱ āvuso avāsiko bhikkhu nahāne ussukkaɱ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiɱ. So'dānāyaɱ na ussukkaɱ karoti yāguyā khādanīye bhattasmiɱ. Duṭṭho'dānāyaɱ āvuso, avāsiko bhikkhu. Handa mayaɱ āvuso, avāsikaɱ bhikkhuɱ ukkhipāmā'ti.

15. "Atha kho te bhante, āgantukā bhikkhū sannipatitvā maɱ etadavocuɱ: 'pubbe kho tvaɱ āvuso, nahāne ussukkaɱ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiɱ. So 'dāni tvaɱ na ussukkaɱ karosi yāguyā khādanīye bhattasmiɱ. Āpattiɱ tvaɱ āvuso āpanno. Passasetaɱ āpatti'nti. 'Natthi me āvuso āpatti, yamahaɱ passeyya' nti.
16. "Atha kho te bhante, āgantukā bhikkhu maɱ āpattiyā adassane ukkhipiɱsu. Tassa mayhaɱ bhante etadahosi: 'ahaɱ kho etaɱ na janāmi: āpatti vā esā anāpatti vā, āpanno camhi anāpanno vā, ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā. Yannūnāhaɱ campaɱ gantvā bhagavantaɱ etamatthaɱ puccheyya'nti. Tatohaɱ bhagavā āgacchāmī"ti.

17. "Anāpatti esā bhikkhu. Nesā āpatti. Anāpannosi. Nasi āpanno. Anukkhittosi. Nasi ukkhitto. Adhammikenāsi kammena ukkhitto kuppena aṭṭhānārahena. Gaccha tvaɱ bhikkhu, tatve vāsabhagāme nivāsaɱ kappehī"ti. "Evaɱ bhante" ti kho kassapagotto bhikkhu bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena vāsabhagāmo tena pakkāmi.

18. Atha kho tesaɱ āgantukānaɱ bhikkhūnaɱ ahudeva kukkuccaɱ. Ahu vippaṭisāro: "alābhā vata no, na vata no lābhā, dulladdhaɱ vata no, na vata no suladdhaɱ, ye mayaɱ suddhaɱ bhikkhuɱ anāpattikaɱ avatthusmiɱ akāraṇe ukkhipimha. Handa mayaɱ āvuso, campaɱ gantvā bhagavato santike accayaɱ accayato desemā"ti.

19. Atha kho te āgantukā bhikkhū senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena campā tena pakkamiɱsu. Anupubbena yena campā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

20. Āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaɱ? Kacci yāpanīyaɱ? Kaccittha appakilamathena addhānaɱ āgatā? Kuto ca tumhe bhikkhave, āgacchathā"ti. "Khamanīyaɱ bhagavā yāpanīyaɱ bhagavā. Appakilamathena ca mayaɱ bhante, addhānaɱ āgatā. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tato mayaɱ bhagavā āgacchāmā"ti. "Tumhe bhikkhave, avāsikaɱ bhikkhuɱ ukkhipitthā"ti. "Evaɱ bhante"ti. "Kismiɱ bhikkhave, vatthusmiɱ kismiɱ kāraṇe"ti. "Avatthusmiɱ bhagavā akāraṇe"ti.

[BJT Page 762]

21. Vigarahi buddho bhagavā. "Ananucchaviyaɱ moghapurisā, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ [page 315] akaraṇīyaɱ. Kathaɱ hi nāma tumhe moghapurisā, suddhaɱ bhikkhuɱ anāpattikaɱ avatthusmiɱ akāraṇe ukkhipissatha? Netaɱ moghapurisā, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave, suddho bhikkhu anāpattiko avatthusmiɱ akāraṇe ukkhipitabbo. Yo ukkhipeyya, āpatti dukkaṭassā"ti.

22. Atha kho te bhikkhū uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavocuɱ: "accayo no bhante, accagamā yathā bāle yathā mūḷhe yathā akusale, ye mayaɱ suddhaɱ bhikkhuɱ anāpattikaɱ avatthusmiɱ akāraṇe ukkhipimha. Tesaɱ no bhante bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saɱvarāyā"ti. "Taggha tumhe bhikkhave, accayo accagahā yathā bāle yathā mūḷhe yathā akusale, ye tumhe suddhaɱ bhikkhuɱ anāpattikaɱ avatthusmiɱ akāraṇe ukkhipittha. Yato ca kho tumhe bhikkhave, accayaɱ accayato disvā yathādhammaɱ paṭikarotha, taɱ vo mayaɱ patigaṇhāma. Vuddhi hesā bhikkhave, ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti, āyatiñca saɱvaraɱ āpajjatī" ti.
23. Tena kho pana samayena campāyaɱ bhikkhū evarūpāni kammāni karonti: adhammena vaggakammaɱ karonti. Adhammena samaggakammaɱ karonti. Dhammena vaggakammaɱ karonti. Dhammapatirūpakena vaggakammaɱ karonti. Dhammapatirūpakena samaggakammaɱ karonti. Ekopi ekaɱ ukkhipati. Dvepi ekaɱ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaɱ ukkhipanti. Sambahulāpi ekaɱ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaɱ ukkhipanti. Saṅghopi saṅghaɱ ukkhipati.

24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti, khīyanti, vipācenti: "kathaɱ hi nāma campāyaɱ bhikkhū evarūpāni kammāni karissanti? Adhammena vaggakammaɱ karissanti? Adhammena samaggakammaɱ karissanti? Dhammena vaggakammaɱ karissanti? Dhammapatirūpakena vaggakammaɱ karissanti? Dhammapatirūpakena samaggakammaɱ karissanti? Ekopi ekaɱ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaɱ ukkhipissati? Dvepi ekaɱ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaɱ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaɱ ukkhipissanti? Saṅghopi saṅghaɱ ukkhipissatī" ti.

[BJT Page 764]

25. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, campāyaɱ bhikkhū evarūpāni kammāni karonti? [page 316] adhammena vaggakammaɱ karonti? Adhammena samaggakammaɱ karonti. Dhammena vaggakammaɱ karonti. Dhammapatirūpakena vaggakammaɱ karonti. Dhammapatirūpakena samaggakammaɱ karonti. Ekopi ekaɱ ukkhipati. Dvepi ekaɱ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaɱ ukkhipanti. Sambahulāpi ekaɱ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaɱ ukkhipanti. Saṅghopi saṅghaɱ ukkhipatī"ti. "Saccaɱ bhagavā."

26. Vigarahi buddho bhagavā "ananucchaviyaɱ bhikkhave, tesaɱ moghapurisānaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave moghapurisā evarūpāni kammāni karissanti? Adhammena vaggakammaɱ karissanti? Adhammena samaggakammaɱ karissanti? Dhammena vaggakammaɱ karissanti? Dhammapatirūpakena vaggakammaɱ karissanti? Dhammapatirūpakena samaggakammaɱ karissanti? Ekopi ekaɱ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaɱ ukkhipissati? Dvepi ekaɱ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaɱ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaɱ ukkhipissanti? Saṅghopi saṅghaɱ ukkhipissati. ?

27. "Netaɱ bhikkhave, appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaɱ akammaɱ. Na ca karaṇīyaɱ. Adhammena1 samaggakammaɱ akammaɱ. Na ca karaṇīyaɱ. Dhammena vaggakakammaɱ akammaɱ. Na da karaṇīyaɱ. Dhammapatirūpakena vaggakammaɱ akammaɱ. Na ca karaṇīyaɱ. Dhammapatirūpakena samaggakakammaɱ akammaɱ. Na ca karaṇīyaɱ. Ekopi ekaɱ ukkhipati, akammaɱ na ca karaṇīyaɱ. Ekopi dve ukkhipati, akammaɱ. Na ca karaṇīyaɱ. Ekopi sambahule ukkhipati, akammaɱ. Na ca karaṇīyaɱ. Ekopi saṅghaɱ ukkhipati, akammaɱ na ca karaṇīyaɱ. Dvepi ekaɱ ukkhipanti, akammaɱ. Na ca karaṇīyaɱ. Dvepi dve ukkhipanti, akammaɱ na ca karaṇīyaɱ. Dvepi saṅghaɱ ukkhipanti, akammaɱ. Na ca karaṇīyaɱ. Sambahulāpi ekaɱ ukkhipanti, akammaɱ. Na ca karaṇīyaɱ. Sambahulāpi dve ukkhipanti, akammaɱ. Na ca karaṇīyaɱ. Sambahulāpi sambahule ukkhipanti, akammaɱ. Na ca karaṇīyaɱ. Sambahulāpi saṅghaɱ ukkhipanti akammaɱ. Na ca karaṇīyaɱ. Saṅghopi saṅghaɱ ukkhipati, akammaɱ. Na ca karaṇīyaɱ.

28. "Cattārimāni, bhikkhave, kammāni: adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammena samaggakammaɱ.

29. "Tatra bhikkhave, yamidaɱ adhammena vaggakammaɱ, idaɱ bhikkhave, kammaɱ adhammattā vaggattā kuppaɱ aṭṭhānārahaɱ. Na bhikkhave, evarūpaɱ kammaɱ kātabbaɱ. Na ca mayā evarūpaɱ kammaɱ anuññātaɱ.

30. "Tatra bhikkhave, yamidaɱ2 adhammena samaggakammaɱ, idaɱ bhikkhave kammaɱ adhammattā kuppaɱ aṭṭhānārahaɱ. Na bhikkhave, evarūpaɱ kammaɱ kātabbaɱ. Na ca mayā evarūpaɱ kammaɱ anuññātaɱ.

31. "Tatra bhikkhave, yamidaɱ dhammena vaggakammaɱ, idaɱ bhikkhave, kammaɱ vaggattā kuppaɱ aṭṭhanārahaɱ. Na bhikkhave, evarūpaɱ kammaɱ kātabbaɱ. Na ca mayā evarūpaɱ kammaɱ anuññātaɱ.

1. "Adhammena ce bhikkhave" sī. 2. "Yadidaɱ" machasaɱ

[BJT Page 766]

32. "Tatra bhikkhave, yamidaɱ dhammena samaggakammaɱ, idaɱ bhikkhave kammaɱ dhammattā samaggattā akuppaɱ ṭhānārahaɱ. Evarūpaɱ bhikkhave, kammaɱ kātabbaɱ. Evarūpañca mayā kammaɱ anuññātaɱ. Tasmātiha bhikkhave, evarūpaɱ kammaɱ karissāma 'yadidaɱ dhammena samagga'nti evaɱ hi vo bhikkhave sikkhitabba"nti.

33. Tena kho pana samayena chabbaggiyā bhikkhu evarūpāni kammāni karonti: adhammena vaggakammaɱ karonti. Adhammena samaggakammaɱ karonti. Dhammena vaggakammaɱ karonti. Dhammapatirūpakena vaggakammaɱ karonti. Dhammapatirūpakena samaggakammaɱ karonti. Ñattivipannampi kammaɱ karonti anusāvanasampannaɱ. Anusāvanavipannampi kammaɱ karonti ñattisampannaɱ. [page 317] ñattivipannampi anusāvanavippannampi kammaɱ karonti. Aññatrāpi dhammā kammaɱ karonti. Aññatrāpi vinayaɱ kammaɱ karonti. Aññatrāpi satthusāsanā kammaɱ karonti. Paṭikuṭṭhakaṭampi1 kammaɱ karonti adhammikaɱ kuppaɱ aṭṭhanārahaɱ.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhājayanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena vaggakammaɱ karissanti? Adhammena samaggakammaɱ karissanti? Dhammena vaggakammaɱ karissanti? Dhammapatirūpakena vaggakammaɱ karissanti? Dhammapatirūpakena samaggakammaɱ karissanti? Ñattivipannampi kammaɱ karissanti anusāvanasampannaɱ? Anusāvanavipannampi kamamaɱ karissanti ñattisampannaɱ? Ñattivipannampi anusāvanavipannampi kammaɱ karissanti ? Aññātrāpi dhammā kammaɱ karissanti? Aññatrāpi vinayā kammaɱ karissanti? Aññatrāpi satthusāsanā kammaɱ karissanti? Paṭikuṭṭhakaṭampi kammaɱ karissanti adhammikaɱ kuppaɱ aṭṭhanāraha"nti.

35. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave, chabbaggiyā bhikkhū evarūpāni kammāni karonti? Adhammena vaggakammaɱ karonti? Adhammena samaggakammaɱ karonti. Dhammapatirūpakena vaggakammaɱ karonti. Dhammapatirūpakena samaggakammaɱ karonti. Ñattivipannampi kammaɱ karonti anusāvanasampannaɱ. Anusāvanavipannampi kammaɱ karonti ñattisampannaɱ. Ñattivipannampi anusāvanavippampi kammaɱ karonti. Aññatrāpi dhammā kammaɱ karonti. Aññatrāpi vinayā kammaɱ karonti. Aññatrāpi satthusāsanā kammaɱ karonti. Paṭikuṭṭhakaṭampi kammaɱ karonti adhammikaɱ kuppaɱ aṭṭhanāraha"nti.

36. "Saccaɱ bhagavā" vigarahi buddho bhagavā. "Ananucchaviyaɱ moghapurisā, ananulomika appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. "Kathaɱ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena ggakammaɱ karissanti? Adhammena samaggakammaɱ karissanti? Dhammena vaggakammaɱ karissanti? Dhammapatirūpakena vaggakammaɱ karissanti? Dhammapatirūpakena samaggakammaɱ karissanti? Ñattivipannampi kammaɱ karissanti anusāvanasampannaɱ? Anusāvanavipannampi kammaɱ karissanti ñattisampannaɱ? Ñattivipannampi anusāvanavipannampi kamamaɱ karissanti? Aññatrāpi dhammaɱ kammaɱ karissanti? Aññatrāpi vinayā kammaɱ karissanti? Aññatrāpi satthusāsanā kammaɱ karissanti? Paṭikuṭṭhakaṭampi kammaɱ karissanti adhammikaɱ kuppaɱ aṭṭhānāraha" nti. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvaya vigarahitvā dhammiɱ kathā katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaɱ akammaɱ. Na ca karaṇīyaɱ. Adhammena samaggakammaɱ akammaɱ. Na ca karaṇīyaɱ, dhammena vaggakammaɱ akammaɱ. Na ca karaṇīyaɱ. Dhammapatirūpakena vaggakammaɱ akammaɱ. Na ca karaṇīyaɱ. Dhammapatirūpakena samaggakammaɱ akammaɱ. Na ca karaṇīyaɱ. Ñattivipannaɱ ce bhikkhave, kammaɱ anusāvanasampannaɱ akammaɱ. Na ca karaṇīyaɱ. Anusāvanavipannaɱ ce bhikkhave, kammaɱ ñattisampannaɱ akammaɱ. Na ca karaṇīyaɱ. Ñattivipannaɱ ce bhikkhave, kammaɱ anusāvanavipannaɱ ca akammaɱ. Na ca karaṇīyaɱ. Aññatrāpi dhammā kammaɱ akammaɱ. Na ca karaṇīyaɱ. Aññatrāpi vinayā kammaɱ akammaɱ. Na ca karaṇīyaɱ. Aññatrāpi satthusāsasā kammaɱ akammaɱ. Na ca karaṇīyaɱ. Paṭikuṭṭhakaṭañce bhikkhave, kammaɱ adhammikaɱ kuppaɱ aṭṭhanārahaɱ akammaɱ. Na ca karaṇīyaɱ"

1. "Paṭikuṭṭhakatampi" machasaɱ [P T S]

[BJT Page 768]

37. "Chayimāni bhikkhave, kammāni: adhammakammaɱ, vaggakammaɱ, samaggakammaɱ, dhammapatirūpakena vaggakammaɱ, dhammatirūpakena samaggakammaɱ, dhammena samaggakammaɱ.

38. "Katamañca bhikkhave adhammakammaɱ? Ñattidutiye ce bhikkhave kamme ekāya ñattiyā kammaɱ karoti, na ca kammavavācaɱ anusāveti, adhammakammaɱ.

39. "Ñattidutiye ce bhikkhave, kamme dvīhi ñattīhi kammaɱ karoti, na ca kammavācaɱ anusāveti, adhammakammaɱ.

40. "Ñattidutiye ce bhikkhave, kamme ekāya kammavācāya kammaɱ karoti, na ca ñattiɱ ṭhapeti, adhammakammaɱ.

41. "Ñattidukiye ce bhikkhave, kamme dvīhi kammavācāhi kammaɱ karoti, na ca ñattiɱ ṭhapeti, adhammakammaɱ.

42. "Ñatticatutthe ce bhikkhave, kamme ekāya ñattiyā kammaɱ karoti. Na ca kammavācaɱ anusāveti, [page 318] adhammakammaɱ.

43. "Ñatticatutthe ce bhikkhave, kamme dvīhi ñattīhi kammaɱ karoti, na ca kammavācaɱ anusāveti, adhammakammaɱ.

44. "Ñatticatutthe ce bhikkhave, kamme tīhi ñattīhi kammaɱ karoti, na ca kammavācaɱ anusāveti, adhammakammaɱ.

45. "Ñatticatutthe ce bhikkhave, kamme catūhi ñattīhi kammaɱ karoti, na ca kammavācaɱ anusāveti, adhammakammaɱ.

46. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaɱ karoti, na ca ñattiɱ ṭhapeti, adhammakammaɱ.

47. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaɱ karoti, na ca ñattiɱ ṭhapeti, adhammakammaɱ.

48. "Ñatticatutthe ce bhikkhave, kamme tīhi kammavācāhi kammaɱ karoti, na ca ñattiɱ ṭhapeti, adhammakammaɱ.

49. "Ñatticatutthe ce bhikkhave, kamme catūhi kammavācāhi kammaɱ karoti, na ca ñattiɱ ṭhapeti, adhammakammaɱ. Idaɱ vuccati bhikkhave, adhammakammaɱ.

50. "Katamañca bhikkhave, vaggakammaɱ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaɱ.

51. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaɱ.

52. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaɱ.

[BJT Page 770]

53. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaɱ.

54. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā
Honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaɱ.

55. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaɱ. Idaɱ vuccati bhikkhave, vaggakammaɱ.

56. Katamañca bhikkhave, samaggakammaɱ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaɱ.

57. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaɱ. Idaɱ vuccati bhikkhave, samaggakammaɱ.

58. "Katamañca bhikkhave, dhammapatirūpakena vaggakammaɱ? Ñatti dutiye ce bhikkhave, kamme paṭhamaɱ kammavācaɱ anusāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaɱ.

59. "Ñattidutiye ce bhikkhave, kamme paṭhamaɱ kammavācaɱ anusāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūkena vaggakammaɱ.

60. "Ñattidutiye ce bhikkhave, kamme paṭhamaɱ kammavācaɱ anusāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando āhaṭo hoti, [page 319] sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaɱ.

61. "Ñatticatutthe ce bhikkhave, kamme paṭhamaɱ kammavācaɱ anusāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaɱ.

62. "Ñatticatutthe ce bhikkhave, kamme paṭhamaɱ kammavācaɱ anusāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakamma.

[BJT Page 772]

63. "Ñatticatutthe ce bhikkhave, kamme paṭhamaɱ kammavācaɱ anusāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaɱ. Idaɱ vuccati bhikkhave, dhammapatirūpakena vaggakammaɱ.

64. "Katamañca bhikkhave, dhammapatirūpakena samaggakammaɱ? Ñattidutiye ce bhikkhave, kamme paṭhamaɱ kammavācaɱ anusāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo, hoti, sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaɱ.

65. "Ñatticatutthe ce bhikkhave, kamme paṭhamaɱ kammavācaɱ anusāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaɱ, idaɱ vuccati bhikkhave, dhammapatirūpakena samaggakammaɱ.

66. "Katamañca bhikkhave, dhammena samaggakammaɱ? Ñattidutiye ce bhikkhave, kamme paṭhamaɱ ñattiɱ ṭhapeti, pacchā ekāya kammavācāya kammaɱ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtāna paṭikkosanti, dhammena samaggakammaɱ.

67. "Ñatticatutthe ce bhikkhave, kamme paṭhamaɱ ñattiɱ ṭhapeti, pacchā tīhi kammavācāmi kammaɱ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, dhammena samaggakammaɱ. Idaɱ vuccati bhikkhave, dhammena samaggakammaɱ."

68. "Pañca saṅghā: catuvaggo bhikkhusaṅgho, pañcavaggo bhikkhusaṅgho, dasavaggo bhikkhusaṅgho, vīsativaggo bhikkhusaṅgho, atirekavīsativaggo bhikkhusaṅgho.

69. "Tatra bhikkhave, yvāyaɱ catuvaggo bhikkhusaṅgho, ṭhapetvā tīṇi kammāni: upasampadaɱ pavāraṇaɱ abbhānaɱ, dhammena samaggo sabbakammesu kammappatto.

70. "Tatra bhikkhave, yvāyaɱ pañcavaggo bhikkhusaṅgho, ṭhapetvā dve kammāni: majjhimesu janapadesu upasampadaɱ, abbhānaɱ, dhammena samaggo sabbakammesu kammappatto.

71. "Tatra bhikkhave, yvāyaɱ dasavaggo bhikkhusaṅgho, ṭhapetvā ekaɱ kammaɱ: abbhānaɱ, dhammena samaggo sabbakammesu kammappatto.

72. "Tatra bhikkhave, yvāyaɱ vīsativaggo bhikkhusaṅgho, dhammena samaggo sabbakammesu kammappatto.

[BJT Page 774]

73. "Tatra bhikkhave, yvāyaɱ atirekavīsativaggo [page 320] bhikkhusaṅgho, dhammena samagegā sabbakammesu kammappatto."

74. "Catuvaggakaraṇaɱ ce bhikkhave, kammaɱ bhikkhunīcatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Catuvaggakaraṇaɱ ce bhikkhave, kammaɱ sikkhamānācatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Catuvaggakaraṇaɱ ce bhikkhave, kammaɱ sāmaṇeracatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Sāmaṇerī catuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Sāmaṇerī catuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Sikkhaɱpaccakkhātakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Antimavatthuɱ ajjhāpannakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Āpattiyā adasasane ukkhittakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Āpattiyā appaṭikamme ukkhittakacatuttho kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Paṇḍakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Paṇḍakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Theyyasaɱvāsakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ titthiyapakkantakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Tiracchānagatacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Mātughātakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Pitughātakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Arahantaghātakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Bhikkhunīdūsakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Saṅghabhedakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Lohituppādakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Ubhatobyañjanakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Nānāsaɱvāsakacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Nānāsīmāyaṭhitacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Iddhiyā vehāse ṭhitacatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Yassa saṅghe kammaɱ karoti, taɱcatuttho kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. "1

Catuvaggakaraṇaɱ.

1. (74) Asmiɱ chede "-pe-" peyyālato paraɱ "catuvaggakaraṇaɱ ce bhikkhave, kammaɱ" iti pativākyaɱ yojetabbaɱ.

[BJT Page 776]

1. "Pañcavaggakaraṇaɱ ce bhikkhave, kammaɱ bhikkhunīpañcamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Pañcavaggakaraṇaɱ ce bhikkhave, kammaɱ sikkhāmānāpañcamo1 kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Pañcavaggakaraṇaɱ ce bhikkhave, kammaɱ sāmaṇerapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Sāmaraṇerīpañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Sikkhaɱ paccakkhātapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Antimavatthuɱ ajjhāpannakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Āpattiyā adassane ukkhittakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Āpattiyā appaṭikamme ukkhittakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Paṇḍakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Theyyasaɱvāsakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Titthiyapakkantakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Tiracchānagata pañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Mātughātakakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Pitughātakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Arahantaghātakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Bhikkhunīdūsakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Saṅghabhedakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Lohituppādakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Ubhatobyañjanakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Nāna saɱvāsakapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Nānāsīmāya ṭhitapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Iddhiyā vehāse ṭhitapañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. Yassa saṅgho kammaɱ karoti, taɱpañcamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. "2

Pañcavaggakaraṇaɱ.

1. "Dasavaggakaraṇaɱ ce bhikkhave, kammaɱ bhikkhunīdasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ dasavaggakaraṇaɱ ce bhikkhave, kammaɱ sikkhamānādasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ . Dasavaggakaraṇaɱ ce bhikkhave, kammaɱ sāmaṇeradasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Sāmaṇerīdasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Sikkhaɱ paccakkhātakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Antimavatthuɱ ajjhāpannakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Āpattiyā adassane ukkhittakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Āpattiyā appaṭikamme ukkhittakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Paṇḍako dasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Theyyasaɱvāsakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Titthiyapakkantakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Tiracchāgatadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Mātughātakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Pitughātakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Arahantaghātakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Bhikkhunīdūsakadasamo kammaɱ kareyya, akammaɱ.

Paṇḍakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Theyyasaɱvāsakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Titthiyapakkantakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Tiracchānagatadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Mātughātakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Pitughātakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Arahantaghātakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Bhikkhunīdūsakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Saṅghabhedakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Lohituppādakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Ubhatobyañjanakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Nāna saɱvāsakadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Nānāsīmāya ṭhitadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Iddhiyā vehāse ṭhitadasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Yassa saṅgho kammaɱ karoti, taɱdasamo kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. "2

Dasavaggakaraṇaɱ.

1. "Sikkhamānapañcamo" machasaɱ. Ma nu pa ja vi to vi. A vi. Sī mu 2.
2. Asmiɱ chede peyyālamukhena niddiṭṭhāni avuttapadāni pāḷinyato yathārūpaɱ gahetabbāni

[BJT Page 778]

1. "Vīsativaggakaraṇañce bhikkhave, kammaɱ bhikkhuṇīvīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Vīsativaggakaraṇañce bhikkhave, kammaɱ sikkhamānāvīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. "Vīsativaggakaraṇañce bhikkhave, kammaɱ sāmaṇeravīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Sāmaraṇerīvīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Sikkhaɱ paccakkhātakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Antimavatthuɱ ajjhāpannakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Āpattiyā adassane ukkhittakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Āpattiyā appaṭikamme ukkhittakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Paṇḍakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Theyyasaɱvāsakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Titthiyapakkantakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Tiracchānagatavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Mātughātakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Pitughātakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Arahantaghātakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Bhikkhuṇīdūsakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Saṅghabhedakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Lohituppādakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Ubhatobyañjanakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Nānāsaɱvāsakavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Nānāsīmāya ṭhitavīso kammaɱ kareyya akammaɱ. Na ca karaṇīyaɱ. Iddhiyā vehāse ṭhitavīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. Yassa saṅgho kammaɱ karoti, taɱvīso kammaɱ kareyya, akammaɱ. Na ca karaṇīyaɱ. " Vīsativaggakaraṇaɱ

1. "Pārivāsikacatuttho ce bhikkhave, parivāsaɱ dadeyya, mūlāya paṭikasseyya, mānattaɱ dadeyya, taɱvīso abebhayya, akammaɱ. Na ca karaṇīyaɱ. Mūlāya paṭikassanārahacatuttho ce bhikkhave, parivāsaɱ dadeyya, mūlāya paṭikasseyya, mānattaɱ dadeyya, taɱvīso abebhayya, akammaɱ. Na ca karaṇīyaɱ. Mānattārahacatuttho ce bhikkhave, parivāsaɱ dadeyya, mūlāya paṭikasseyya, mānattaɱ dadeyya, taɱvīso abbheyya, akammaɱ. Na ca karaṇīyaɱ. Mānattacārikacatuttho ca bhikkhave, parivāsaɱ dadeyya, mūlāya paṭikasseyya, mānattaɱ dadeyya, taɱvīso [page 321] abbheyya, akammaɱ. Na ca karaṇīyaɱ. " Abbhānārahacatuttho ce bhikkhave, parivāsaɱ dadeyya, mūlāya paṭikasseyya, mānattaɱ dadeyya, taɱvīso abbheyya, akammaɱ. Na ca karaṇīyaɱ."

[BJT Page 780]

2. "Ekaccassa bhikkhave, saṅghamajjhe paṭikkosanā rūhati. Ekaccassa na rūhati. Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā na rūhati? Bhikkhuniyā bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhamānāya bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerāya 1 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhaɱ paccakkhātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Antimavatthuɱ ajjhāpannakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ummattakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Khittacittassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Vedanaṭṭassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā adassane ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā appaṭikamme ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Paṇḍakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Theyyasaɱvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Titthiyapakkantakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Tiracchānagatassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Mātughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pitughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Arahantaghātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Bhikkhunīdūsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Saṅghabhedakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Lohituppādakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ubhatobyañjanakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsaɱvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsīmāya ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Iddhiyā vehāse ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Yassa saṅgho kammaɱ karoti, tassa ca 2 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Imesaɱ kho bhikkhave, saṅghamajjhe paṭikkosanā na rūhati.

3. "Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā rūhati? Bhikkhussa bhikkhave, pakatattassa samānasaɱvāsakassa samānasīmāya ṭhitassa antatamaso ānantarikassāpi3 bhikkhuno viññāpentassa saṅghamajjhe paṭikkosanā rūhati. Imassa kho bhikkhave, saṅghamajjhe paṭikkosanā rūhati.

4. "Dvemā bhikkhave, nissāraṇā: atthi bhikkhave, puggalo appatto nissāraṇaɱ, taɱñce saṅgho nissāreti, ekacco sunissārito. Ekacco dunnissārito.

5. "Katamo ca bhikkhave, puggalo appatto nissāraṇaɱ, tañce saṅgho nissāreti dunnissārito? Idha pana bhikkhave, bhikkhu suddho hoti anāpattiko. Tañce saṅgho nissāreti, dunnissārito. Ayaɱ vuccati bhikkhave, puggalo appatto nissāraṇaɱ, tañce saṅgho nissāreti, dunnissārito.

6. "Katamo ca bhikkhave, puggalo appatto nissāraṇaɱ, tañce saṅgho nissāreti sunissārito? Idha pana bhikkhave, bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihīhi 4 [page 322] saɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi, tañce saṅgho nissāreti, sunissārito. Ayaɱ vuccati bhikkhave, puggalo appatto nissāraṇaɱ, tañce saṅgho nissāreti, sunissārito.

1. "Sāmaṇeriyā" machasaɱ [P T S. 2.] "Tassa" ja vi. To vi. Ma nu pa.
3. "Anantarikassāpi si. A. Vi. Ja vi.
4. "Gihīsaɱsaṭṭho" machasaɱ. Sī mu. Muddita cullavaggapāḷi.

[BJT Page 782]

7. "Dvomā bhikkhave, osāraṇā: atthi bhikkhave, puggalo appatto osāraṇaɱ.
Tañce saṅgho osāreti, ekacco sosārito. Ekacco dosārito.
8. "Katamo ca bhikkhave, puggalo appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito? Paṇḍako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito. Theyyasaɱvāsako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti dosārito. Titthiyapakkantako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito. Tiracchānagato bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito. Mātughātako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito. Pitughātako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito. Arahantaghātako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito. Bhikkhuṇīdūsako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito. Saṅghabhedako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito. Lohituppādako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti dosārito. Ubhatobyañjanako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, dosārito. Ayaɱ vuccati bhikkhave, puggalo appatto osāraṇaɱ, tañce1 saṅgho osāreti, dosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaɱ, te ce saṅgho osāreti, dosāritā.

9. "Katamo ca bhikkhave, puggalo appatto osāraṇaɱ, tañce saṅgho osāreti sosārito? Hatthacchinno bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Pādacchinno bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Hatthapādacchinno bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Kaṇṇacchinno bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Nāsacchinno bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Kaṇṇanāsacchinno bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Aṅgulicchinno bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Aḷacchinno bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Kaṇḍaracchinno bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Phaṇahatthako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Khujjo bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Vāmano bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Galagaṇḍī bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Lakkhaṇāhato bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Kasāhato bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Likhitako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Sīpadiko bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Pāparogī bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Parisadūsako bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Kāṇo bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Kuṇī bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Khañjo bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Pakkhahato bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Chinniriyāpatho bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Jarādubbalo bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Andho bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Mūgo bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Badhiro bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Andhamūgo bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Andhabadhiro bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Mūgabadhiro bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Andhamūgabadhiro bhikkhave, appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Ayaɱ vuccati bhikkhave, puggalo appatto osāraṇaɱ, tañce saṅgho osāreti, sosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaɱ, te ce saṅgho osāreti, sosāritā."

Vāsabhagāmabhāṇavāraɱ paṭhamaɱ

1. "Te ce" machasaɱ.

[BJT Page 784]

1. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Tamenaɱ codeti saṅghovā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno. Passasetaɱ āpattī'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ passeyya'nti. [page 323] taɱ saṅgho āpattiyā adassane ukkhipati, adhammakammaɱ.

2. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno. Paṭikarohi taɱ āpatti'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ paṭikareyya"nti. Taɱ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaɱ.

3. "Idha pana bhikkhave, bhikkhussa na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaɱ paṭinissajeyya'nti. Taɱ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaɱ.

4. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno. Passasetaɱ āpattiɱ. Paṭikarohi taɱ āpatti'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ passeyyaɱ. Natthi me āpatti1 yamahaɱ paṭikareyya'nti. Taɱ saṅgho adassane vā appaṭikamme vā ukkhipati, adhammakammaɱ.

5. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno. Passasetaɱ āpattiɱ. Pāpikā te diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ passeyyaɱ. Natthi me pāpikā diṭṭhi yamahaɱ paṭinissajeyya'nti. Taɱ saṅgho adassane vā appaṭinissagge vā ukkhipati, adhammakammaɱ.

6. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. 2 Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno. Paṭikarohi taɱ āpattiɱ. Pāpikā te diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ paṭikareyyaɱ. Natthi me pāpikā diṭṭhi yamahaɱ paṭinissajeyya'nti. Taɱ saṅgho appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaɱ.

1. "Āvuso āpatti" machasaɱ. [P T S.]
2. "Nissajjetā" machasaɱ. [P T S] to vi. A vi. Ja vi.

[BJT Page 786]

7. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbaɱ. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaɱ codeti saṅgho vā sambahulā vā [page 324] ekapuggalo vā 'āpattiɱ tvaɱ āvuso āpanno. Passasetaɱ āpattiɱ paṭikarohi taɱ āpattiɱ. Pāpikā te diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'natthi me āvuso āpatti, yamahaɱ passeyyaɱ. Natthi me āpatti, yamahaɱ paṭikareyyaɱ. Natthi me pāpikā diṭṭhi, yamahaɱ paṭinissajeyya'nti. Taɱ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaɱ.

8. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā āpattiɱ tvaɱ āvuso āpanno. Passasetaɱ āpatti'nti. So evaɱ vadeti: "āmāvuso paṭikarissāmī'ti. Taɱ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaɱ.

9. "Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno. Paṭikarohi taɱ āpatti'nti. So evaɱ vadeti: 'āmāvuso paṭikarissāmī'ti. Taɱ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaɱ.

10. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'āmāvuso paṭinissajissāmī'ti. Taɱ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaɱ.

11. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso āpanno. Paṭikarohi taɱ āpatti'nti. So evaɱ vadeti: 'āmāvuso paṭikarissāmī'ti. Taɱ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaɱ.
"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'āmāvuso, paṭinissajissāmī'ti. Taɱ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaɱ.
"Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'āmāvuso, paṭinissajissāmī'ti. Taɱ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaɱ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaɱ codeti, saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso āpanno. Passasetaɱ āpattiɱ. Paṭikarohi taɱ āpattiɱ. Pāpikā te diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi"nti. So evaɱ vadeti: 'āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī'ti. Taɱ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaɱ.
Pāpikā diṭṭhi paṭinissajetā tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso āpanno. Passasetaɱ āpattiɱ paṭikarohi taɱ āpattiɱ. Pāpikā te diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī'ti. Taɱ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaɱ.

12. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso āpanno. Passesetaɱ āpatti'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti, yamahaɱ passeyya'nti. [page 325] taɱ saṅgho āpattiyā adassane ukkhipati, dhammakammaɱ.

1. "Nissajjissāmi" machasaɱ. [P T S] a vi.

[BJT Page 788]

13. "Idha pana bhikkhave, bhikkhussa hoti 'āpatti paṭikātabbā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno. Paṭikarohi taɱ āpatti'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ paṭikareyya'nti. Taɱ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaɱ.

14. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaɱ paṭinissajeyya'nti. Taɱ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaɱ.

15. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso āpanno, paṭikarohi taɱ āpatti'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ paṭikareyya'nti. Taɱ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaɱ.
12. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso āpanno. Passesetaɱ āpatti'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti, yamahaɱ passeyya'nti. Taɱ saṅgho āpattiyā adassane ukkhipati, dhammakammaɱ.

1. "Nissajjissāmi" machasaɱ. [P T S] a vi.

[BJT Page 788]

13. "Idha pana bhikkhave, bhikkhussa hoti 'āpatti paṭikātabbā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno. Paṭikarohi taɱ āpatti'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ paṭikareyya'nti. Taɱ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaɱ.

14. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaɱ paṭinissajeyya'nti. Taɱ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaɱ.

15. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno. Paṭikarohi taɱ āpatti'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ paṭikareyya'nti. Taɱ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaɱ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaɱ paṭinissajeyya'nti. Taɱ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaɱ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaɱ paṭinissajeyya'nti. Taɱ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaɱ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaɱ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiɱ tvaɱ āvuso, āpanno, passasetaɱ āpattiɱ paṭikarohi taɱ āpattiɱ tvaɱ āvuso, āpanno. Passasetaɱ āpattiɱ paṭikarohi taɱ āpattiɱ. Pāpikā te diṭṭhi. Paṭinissajetaɱ pāpikaɱ diṭṭhi'nti. So evaɱ vadeti: 'natthi me āvuso, āpatti yamahaɱ passeyyaɱ. Natthi me āpatti yamahaɱ paṭikareyyaɱ. Natthi me pāpikā diṭṭhi yamahaɱ paṭinissajeyya'nti. Taɱ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, dhammakamma"nti.

16. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā upāli bhagavantaɱ etadavoca:

17. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaɱ kammaɱ asammukhā karoti, dhammakammaɱ nu kho1 taɱ bhante, vinayakamma" nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaɱ kammaɱ apaṭipucchā karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho paṭiññāya karaṇīyaɱ kammaɱ apaṭiññāya karoti, dhammakammaɱ nu kho bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaɱ deti, dhammakammaɱ nu kho taɱ bhante, vinayakamma" nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakammaɱ"nti. "Adhammakammaɱ taɱ upāli avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. Adhammakammaɱ taɱ upāli avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaɱ deti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahaɱ mūlāya paṭikassati, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahassa mānattaɱ deti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho mānattārahaɱ abbheti, dhammakammaɱ nu kho taɱ bhante, vinayakammaɱ"nti. "Adhammakammaɱ taɱ upāli avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho abbhanārahaɱ upasampādeti, dhammakammaɱ nu kho taɱ bhante, vinayakammaɱ"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " ( " Yo nu kho bhante, samaggo saṅgho upasampadārahaɱ abbheti), 2 dhammakammaɱ nu kho taɱ bhante, avinayakamma" nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ."

1. "Dhammakammannu kho" sī mu. 17. Asmiɱ chede niddiṭṭha peyyālamukhāni potthakesu na dissante.
2. Rekhantarito pāṭhoyaɱ potthakesu na dissate parivārepi natthi. Imassa khandhakassa uddāne "soḷasete adhammikā"ti vuttattā pāṭhenānena bhavitabbaɱ.

[BJT Page 790]

18. "Yo kho upāli samaggo saṅgho sammukhā karaṇīyaɱ kammaɱ asammukhā karoti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaɱ kammaɱ apaṭipucchā karoti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evavañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho paṭiññāya karaṇīyaɱ kammaɱ apaṭiññāya karoti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli, samaggo saṅgho sativinayārahassa amūḷhavinayaɱ deti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasitā kammaɱ karoti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaɱ karoti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho tajjanīnīyakakammārahassa niyassakammaɱ karoti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho [page 326] niyassakammārahassa pabbājanīyakammaɱ karoti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaɱ karoti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaɱ karoti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaɱ deti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho parivāsārahaɱ mūlāya paṭikassati, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱta evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahassa mānattaɱ deti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaɱ abbheti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti, yo kho upāli, samaggo saṅgho abbhanārahaɱ upasampādeti, (upasampadārahaɱ abbheti), evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaɱ abbheti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaɱ upasampādeti, evaɱ kho upāli adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho (upasampadārahaɱ abbheti), evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hotī"ti.

19. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaɱ kammaɱ sammukhā karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaɱ kammaɱ paṭipucchā karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samagge saṅgho paṭiññāya karaṇīyaɱ kamma paṭiññāya karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaɱ deti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli vinayakammaɱ. "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaɱ deti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nati. "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaɱ karoti, dhammakammaɱ nu khoɱ taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaɱ deti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho, mūlāya paṭikassanārahaɱ mūlāya paṭikassati, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. Dhammakammaɱ kaɱ upāli, vinayakakammaɱ. " "Yo nu kho bhante, samaggo saṅgho, mānattārahassa mānattaɱ deti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli vinayakammaɱ. " Yo nu kho bhante, samaggo saṅgho abbhanārahaɱ abbheti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho upasampadārahaɱ upasampādeti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ."
20. "Yo kho upāli, samaggo saṅgho sammukhā karaṇīyaɱ kammaɱ sammukhā karoti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaɱ kammaɱ paṭipucchā karoti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho paṭiññāya karaṇīyaɱ kammaɱ paṭiññāya karoti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaɱ deti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaɱ deti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evavañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho parivāsārahassa parivāsaɱ deti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaɱ mūlāya paṭikassati, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho mānattārahassa mānattaɱ deti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho abbhanārahaɱ abbheti, eva kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho upasampadārahaɱ upasampādeti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hotī"ti.
18, 19, 20 - Phasupi chedesu peyyālamukhāni potthakesu na dissante

[BJT Page 792]

21. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaɱ deti, amūḷhavinayārahassa sativinayaɱ deti, dhammakammaɱ nu kho taɱ bhante vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaɱ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaɱ deti, dhammakammaɱ nu kho taɱ bhante vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinaya kammaɱ. "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaɱ [page 327] karoti, tajjanīyakammārahassa tassapāpiyyasikākammaɱ karoti, dhammakammaɱ nu kho taɱ bhante vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaɱ karoti, niyassakammārahassa tajjanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaɱ karoti, pabbājanīyakammārahassa niyassakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaɱ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaɱ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaɱ deti, parivāsārahassa ukkhepanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante vinayakamma" nti. Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahaɱ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaɱ deti, dhammakammaɱ nu kho taɱ bhante vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho paṭikassanārahassa mānattaɱ deti, mānattārahaɱ mūlāya paṭikassati, dhammakammaɱ nu kho taɱ bhante vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho mānattārahaɱ abbheti, abbhanārahassa mānattaɱ deti, dhammakammaɱ nu kho taɱ bhante vinayakamma"nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho abbhanārahaɱ upasampādeti, upasampadārahaɱ abbheti, dhammakammaɱ nu kho taɱ bhante vinayakamma" nti. "Adhammakammaɱ taɱ upāli, avinayakammaɱ."

22. "Yo kho upāli samaggo saṅgho sativinayārahassa amūḷhavinayaɱ deti, amūḷhavinayārahassa sativinayaɱ deti, evaɱ kho upāli, udhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaɱ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaɱ deti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho tassapāpiyyasikākammarahassa tajjanīyakammaɱ karoti. Tajjanīyakammārahassa tassapāpiyyasikākammaɱ karoti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho tajjanīyakammārahassa niyassakammaɱ karoti, niyassakammārahassa tajjanīyakammaɱ karoti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho niyassakammārahassa pabbājanīyakammaɱ karoti, pabbājanīyakammārahassa niyassakammaɱ karoti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaɱ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaɱ karoti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaɱ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaɱ karoti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaɱ deti, parivāsārahassa ukkhepanīyakammaɱ karoti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho parivāsārahaɱ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaɱ deti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mūlāya paṭikassanārahassa mānattaɱ deti, mānattārahaɱ mūlāya paṭikassati, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaɱ abbheti, abbhānārahassa mānattaɱ deti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaɱ upasampādeti, upasampadārahaɱ abbheti, evaɱ kho upāli, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti" 2.

1-2 Imesu (21-22) chedesu vākyāni peyyālamukhena potthakesu na vacatthitāni pāḷiyāgatanayato tāni paccekaɱ peyyālavasena niddisitabbāni.

[BJT Page 794]

23. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaɱ deti. Dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaɱ deti. Dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaɱ karoti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaɱ deti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ ta upāli, vinayakammaɱ. " Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahaɱ mūlāya paṭikassati, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho mānattārahassa mānattaɱ deti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo abbhānārahaɱ abbheti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. Dhammakammaɱ taɱ upāli, vinayakammaɱ. " "Yo nu kho bhante, samaggo saṅgho upasampadārahaɱ upasampādeti, dhammakammaɱ nu kho taɱ bhante, vinayakamma"nti. "Dhammakammaɱ taɱ upāli, vinayakammaɱ."

24. "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaɱ deti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaɱ deti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho tasasapāpiyyasikākammārahassa tassapāpiyyasikākammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaɱ karoti, evaɱpa kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaɱ karoti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli samaggo saṅgho parivāsārahassa parivāsaɱ deti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaɱ mūlāya paṭikassati, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho mānattārahassa mānattaɱ deti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaɱ abbheti, evaɱ kho upāli, dhammakammaɱ hoti. Vinayakammaɱ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho [page 328] upasampadārahaɱ upasampādeti, evaɱ kho upāli, dhammakammaɱ hoti vinayakammaɱ. Evañca pana saṅgho anatisāro hotī"ti.
25. Atha kho bhagavā bhikkhū āmantesi: "yo kho bhikkhave samaggo saṅgho sativinayārahassa amūḷhavinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho sativinayārahassa tassapāpiyyasikākammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa tajjanīyakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātāsāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa ukkhepanīyakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa parivāsaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaɱ mūlāya paṭikassati, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa mānattaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaɱ abbheti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaɱ upasampādeti, evaɱ kho bhikkhave adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti."

[BJT Page 796]

26. "Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaɱ karoti. Evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tajjanīyakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa niyassakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa pabbājanīyakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa paṭisāraṇīyakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa ukkhepanīyakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa parivāsaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaɱ mūlāya paṭikassati, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa mānattaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaɱ abbheti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaɱ upasampādeti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. *
27. "Yo kho bhikkhave, samaggo saṅgho tassapāpiyyasikākammārahassa sativinayaɱ deti, 1 evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho tajjanīyakammārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho niyassakammārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho pabbājanīyakammārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho paṭisāraṇīyakammārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho ukkhepanīyakammārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho parivāsārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho mūlāya paṭikassanārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho mānattārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho abbhānārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti.
28. "Yo kho bhikkhave, samaggo saṅgho upasampadārahassa sativinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa amūḷhavinayaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tassapāpāyyasikākammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tajjanīyakakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa niyassakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa pabbājanīyakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa paṭisāraṇīyakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa ukkhepanīyakammaɱ karoti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa parivāsaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hotī. Yo kho bhikkhave, samaggo saṅgho upasampadārahaɱ mūlāya paṭikassati, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa mānattaɱ deti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahaɱ abbheti, evaɱ kho bhikkhave, adhammakammaɱ hoti avinayakammaɱ. Evañca pana saṅgho sātisāro hotī" ti.

Upālipucchābhāṇavāraɱ dutiyaɱ2

* Imesu chedesu peyyālacakkāni upagganthe visadīkatāni
1. Atra "tajjanīyakammaɱ karotī"ti potthakesu aṭṭhāna patitaɱ dissate. Asmiɱ '27' chede "tassapāpāyyasikākammārahassa" iccādi su paccekaɱ padampati pāvinayato "sativinayaɱ detī" ti ādinānayena dvādasahi vākyehi bhavitabbaɱ.
2. Asmiɱ bhāṇavāre "23, 24, 25, 26, 28" imehi aṅkitachedesu ca peyyālacakkāni potthakesu aniddiṭṭhāneva.

[BJT Page 798]

1. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena vaggā.

2. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhunaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena samaggā.

3. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa [page 329] tajjanīyakammaɱ karonti dhammena samaggā.

4. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammapatirūpakena vaggā.
5. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammapatirūpakena samaggā.

6. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena samaggā.

7. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammena vaggā.

8. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhū saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammapatirūpakena vaggā.

[BJT Page 800]
9. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti tassa tajjanīyakammaɱ karonti dhammapatirūpakena samaggā.

10. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti te tassa tajjanīyakammaɱ karonti adhammena vaggā.
11. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammena vaggā.
12. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha1 bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammapatirūpakena vaggā.

13. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti te tassa tajjanīyakammaɱ karonti dhammapatirūpakena samaggā.
14. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: " ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena vaggā.

15. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena samaggā.

16. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti vivādakārako kalahakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammapatirūpakena vaggā.

1. "Tatthapi" machasaɱ.

[BJT Page 802]

17. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammapatirūpakena samaggā.

18. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena vaggā.

19. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena samaggā.

20. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammena vaggā.

21. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammapatirūpakena samaggā.

22. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena vaggā.

23. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena samaggā.

24. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaɱ tajjanīyakakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammena vaggā.

25. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te [page 330] tassa tajjanīyakammaɱ karonti dhammapatirūpakena vaggā.

[BJT Page 804]

26. Idha pana bhikkhave, bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihīhi saɱsaṭṭho viharati. Ananulomikehi gihīsaɱsaggehi. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu bālo abyatto āpattibahulo anapadāno gihīhi saɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti adhammena vaggā.

27. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso; bhikkhu saṅghena niyassakammakato adhammena vaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti adhammena samaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso; bhikkhu saṅghena niyassakammakato adhammena samaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti dhammena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso; bhikkhu saṅghena niyassakammakato dhammena vaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso; bhikkhu saṅghena niyassakammakato dhammapatirūpakena vaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti dhammapatirūpakena samaggā. Yathā heṭṭhā tathā cakkaɱ kātabbaɱ*.

28. Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu kuladūsako pāpasamācāro. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti adhammena vaggā.

29. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato adhammena vaggehi. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti adhammena samaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato adhammena samaggehi. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti dhammena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato dhammena vaggehi. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ. *

30. Idha pana bhikkhave, bhikkhu gihī akkosati; paribhāsati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu gihī akkosati paribhāsati. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakamamaɱ karonti adhammena vaggā.

31. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato adhammena vaggehi. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakammaɱ karonti adhammena samaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato adhammena samaggehi. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakammaɱ karonti dhammena vaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato dhammena vaggehi. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakammaɱ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato dhammapatirūpakena vaggehi. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakammaɱ karonti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ1. *

32. Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti adhammena vaggā.

1. Nu. Ja. "Ñātabbaɱ" * upagganthe vitthāritaɱ.

[BJT Page 806]

33. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato adhammena vaggehi. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti adhammena samaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato adhammena samaggehi. Handassa mayaɱ āpattiyā adassane ukkhepanīyammaɱ karomā"ti. [page 331] te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti dhammena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato dhammena vaggehi. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ.

34. Idha na bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karoniti adhammena vaggā.
35. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato adhammena vaggehi. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karonti adhammena samaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato adhammena samaggehi. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karonti dhammena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato dhammena vaggehi. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karonti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ.

36. Idha pana bhikkhave, bhikkhu na icchati pāpikaɱ diṭṭhiɱ paṭinissajituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu na icchati pāpikaɱ diṭṭhiɱ paṭinissajituɱ. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti adhammena vaggā.

37. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato adhammena vaggehi. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti adhammena samaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato adhammena samaggehi. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti dhammena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato dhammena vaggehi. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti dhammapatirūpakena vaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ.

[BJT Page 808]

38. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammāvattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati.

39. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena vaggā.

40. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena samaggā.

41. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ adhammena samaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammena vaggā.

42. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.

43. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammatirūpakena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.

44. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati.

45. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena samaggā.

46. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ adhammena samaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammena vaggā.

[BJT Page 810]

47. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.
48. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammapatirūkena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.

49. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammapatirūkena samaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena vaggā.

50. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati.

51. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso, bhikkhu tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammena vaggā.

52. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.

53. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammapatirūpakena vaggehi. Handasasa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.

54. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammapatirūpakena samaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena vaggā.
55. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena samaggā.
[BJT Page 812]

56. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati.

57. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.

58. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammapatirūpakena vaggehi. Handassa mayaɱ tajjanīyakakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.
59. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammapatirūpakena samaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena vaggā.

60. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakakammaɱ paṭippassambhenti adhammena samaggā.
61. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ adhammena samaggehi handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammena vaggā.

62. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati.

63. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.

64. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammapatirūpakena samaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena vaggā.

[BJT Page 814]

65. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena samaggā.
66. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ adhammena samaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammena vaggā.
67. So tamhāpi āvāsā aññaɱ āvāsaɱ gacchati. Tatthapi bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.
68. Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato1 sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassa kammassa 2 paṭippassaddhiɱ yācati.

69. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassassa kammassa2 paṭippassaddhiɱ yācati. Handassa mayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti adhammena vaggā.

70. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassamayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti adhammena samaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaɱ paṭippassaddhaɱ adhammena samaggehi. Handassa mayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti dhammena vaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaɱ paṭippassaddhaɱ dhammapatirūpakena vaggehi. Handassa mayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ.

71. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati.

72. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pabbājanīyakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti adhammena vaggā.

73. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassa mayaɱ pabbājanīyakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti adhammena samaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaɱ paṭippassaddhaɱ adhammena samaggehi. Handassa mayaɱ pabbājanīyakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti dhammena vaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ pabbājanīyakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaɱ paṭippassaddhaɱ dhammapatirūpakena vaggehi. Handassa mayaɱ pabbājanīyakakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ.

1. "Niyassakammaɱ kato" [P T S. 2.] "Niyassa kammassa"

[BJT Page 816]

74. Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ pattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati.

75. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti adhammena vaggā.

76. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti. Adhammena samaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaɱ paṭippassaddhaɱ adhammena samaggehi. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti. Dhammena vaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti. Dhammapatirūpakena vaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaɱ paṭippassaddhaɱ dhammapatirūpakena vaggehi. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti. Dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ.

77. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati.
78. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhenti adhammena vaggā.

79. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhenti adhammena samaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaɱ paṭippassaddhaɱ adhammena samaggehi. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaɱ paṭippassaddhaɱ dhammapatirūpakena vaggehi. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ.

80. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati.

81. Tatra ce bhikkhunaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti adhammena vaggā.

[BJT Page 818]

82. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti adhammena samaggā. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassaddhaɱ adhammena samaggehi. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti dhammena vaggā.

So tamhā āvāsaɱ aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsaɱ aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassaddhaɱ dhammapatirūpakena vaggehi. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ.

83. Idha pana bhikkhave, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati.

84. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti adhammena vaggā.

85. So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassaddhaɱ adhammena vaggehi. Handassa mayaɱ pāpikāya diṭṭhiyā [page 332] appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti adhammena samaggā.
So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassaddhaɱ adhammena samaggehi. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassaddhaɱ dhammena vaggehi. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaɱ āvāsaɱ gacchati. Tattha bhikkhūnaɱ evaɱ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassaddhaɱ dhammepatirūpakena vaggehi. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaɱ kātabbaɱ.

86. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena vaggā.

87. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti.

88. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "adhammena vaggakamma'nti, ye ca te bhikkhū evamāhaɱsu: 'akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino.

[BJT Page 820]

89. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti adhammena samaggā.

90. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti.

91. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "adhammena samaggakamma'nti, ye ca te bhikkhū evamāhaɱsu: 'akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhūdhammavādino.

92. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhū bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammena vaggā.

93. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti.

94. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammena vaggakamma"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino.

95. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammapatirūpakena vaggā.

96. Tatraṭṭho saṅgho vivadati "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti.

97. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena vaggakamma"nti 1, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino.

98. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaɱ tajjanīyakammaɱ karomā"ti. Te tassa tajjanīyakammaɱ karonti dhammapatirūpakena samaggā.

1. "Samaggakammanti" machasaɱ. To vi. Ma nu pa.

[BJT Page 822]

99. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti.

100. Tatra bhikkhave, ye te bhikkhū evamāhaɱmu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino.

101. Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti adhammena samaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaɱsaṭṭho viharati ananulomikehi gihīsaɱsaggehi. Handassa mayaɱ niyassakammaɱ karomā"ti. Te tassa niyassakammaɱ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.

102. Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti adhammena samaggā.
Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaɱ pabbājanīyakammaɱ karomā"ti. Te tassa pabbājanīyakammaɱ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.

[BJT Page 824]

103. Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakammaɱ [page 333] karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakammaɱ karonti adhammena samaggā.
Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakammaɱ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakammaɱ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaɱ paṭisāraṇīyakammaɱ karomā"ti. Te tassa paṭisāraṇīyakammaɱ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.
104. Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaɱ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhu avamāhaɱsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma'nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.

105. Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karonti adhammena vaggā. Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karonti dhammapatirūpakena vaggā. Idha pana bhikkhave, bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakakamma"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.

[BJT Page 826]

106. Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiɱ paṭinissajjituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiɱ paṭinissajjituɱ handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiɱ paṭinissajjituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiɱ paṭinissajjituɱ handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiɱ paṭinissajjituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiɱ paṭinissajjituɱ handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiɱ paṭinissajjituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiɱ paṭinissajjituɱ handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiɱ paṭinissajjituɱ. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiɱ paṭinissajjituɱ handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakamma"nti. Ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.
107. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena vaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "adhammena vaggakamma"nti. Ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Ime tattha bhikkhū dhammavādino.
108. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti adhammena samaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "adhammena samaggakamma"nti. Ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Ime tattha bhikkhū dhammavādino.

[BJT Page 828]
109. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammena maggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammena vaggakamma"nti. Ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Ime tattha bhikkhū dhammavādino.
110. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena maggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena vaggakamma"nti. Ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Ime tattha bhikkhū dhammavādino.

111. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Tajjanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ tajjanīyakammaɱ paṭippassambhemā"ti. Te tassa tajjanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena vaggakamma"nti. Ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Ime tattha bhikkhū dhammavādino.

[BJT Page 830 112.] Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Niyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ niyassakammaɱ paṭippassambhemā"ti. Te tassa niyassakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakamma"nti. Ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime 1 tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.
113. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pabbājanīyakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pabbājanīyakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti adhammena samaggā.
113. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pabbājanīyakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pabbājanīyakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pabbājanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pabbājanīyakammaɱ paṭippassambhemā"ti. Te tassa pabbājanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakammaɱ"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.
114. Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaɱ pāteti netthāraɱ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ paṭisāraṇīyakammaɱ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.
Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggatammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhu evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañcavārā saɱkhittā.

1. "Imepi" machasaɱ.
[BJT Page 832]

115. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaɱ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaɱ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaɱ paṭippassambhenti dhammena vaggā. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā adassane ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā
Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.
116. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: "ayaɱ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.

[BJT Page 834]
117. Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaɱ pāteti. Netthāraɱ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiɱ yācati. Handassa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaɱ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaɱ. Adhammena samaggakammaɱ. Dhammena vaggakammaɱ. Dhammapatirūpakena vaggakammaɱ. Dhammapatirūpakena samaggakammaɱ. Akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaɱsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaɱsu: "akataɱ kammaɱ. Dukkataɱ kammaɱ. Puna kātabbaɱ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saɱkhittā.

Campeyyakkhandhako niṭṭhito navamo

Imamhi khandhake vatthūni chattiɱsa.

Tassa uddānaɱ: -

1. Campāyaɱ bhagavā āsi vatthu vāsabhagāmake,
Āganatukānaɱ ussukkaɱ akāsi icchitabbake 1.

2. Pakataññūnoti ñatvā ussukkaɱ na kari tadā,
Ukkhitto na karotīti sāgamā2 jinasantiko.

3. [page 334] adhammena vaggakammaɱ samaggaɱ adhammena ca,
Dhammena vaggakammañca patirūpakena vaggakaɱ.

4. Patirūpakena samaggaɱ eko ukkhipatekakaɱ,
Eko ca dve sambahule saṅghaɱ ukkhipatekako.

1. "Icchitabbako" sī mu. 2. "Agamā" [P T S] to. Nu.

[BJT Page 836]

5. Duvepi sambahulāpi saṅgho saṅghañca ukkhipi,
Sabbaññū pavaro sutvā adhammanti paṭikkhipi.

6. Ñattivipannaɱ yaɱ kammaɱ sampuṇṇaɱ anusāvaṇaɱ,
Anusāvaṇavipanannaɱ sampuṇṇaɱ ñattiyā ca yaɱ.

7. Ubhayena vipannañca aññatra dhammameva ca,
Vinā satthu paṭikuṭṭhaɱ kuppaɱ aṭṭhānārāhikaɱ.

8. Adhammavaggaɱ sāmaggaɱ1 patirūpāni ye duve,
Dhammeneva ca sāmaggiɱ anuññāsi tathāgato.

9. Catuvaggo pañcavaggo dasavaggo ca vīsati,
Paro vīsativaggo ca 2 saṅgho pañcavidho tathā.

10. Ṭhapetvā upasampadaɱ yañca kammaɱ pavāraṇaɱ,
Abbhānakammena saha catuvaggehi kammiko.

11. Duve kamme ṭhapetvāna majjhadesūpasampadaɱ3,
Abbhānaɱ pañcavaggiko sabbakammesu kammiko.

12. Abbhānekaɱ ṭhapetvāna ye bhikkhū dasavaggikā4,
Sabbakammakaro saṅgho vīso sabbattha kammiko

13. Bhikkhuṇī sikkhamānā ca sāmaṇero sāmaṇerikā5,
Paccakkhātantimavatthu 6 ukkhittāpattidassane.

14. Appaṭikamme diṭṭhiyā paṇḍakatheyyasaɱvāsakaɱ7,
Titthiyatiracchānagataɱ8 mātu ca pitughātakaɱ9.

15. Arahaɱ bhikkhuṇīdūsiɱ10 bhedakaɱ lohituppādakaɱ11,
Byañjanaɱ nānāsaɱvāsaɱ12 nānāsīmāya iddhiyā.
16. Yassa saṅgho kare kammaɱ honte te catuvīsati.
Sambuddhena paṭikkhittā13 na hete gaṇapūrakā.

17. Pārivāsikacatuttho parivāsaɱ dadeyya vā,
Mūlā mānattaɱ abbheyya akammaɱ na ca kāraṇaɱ14.

18. Mūlā arahamānattā abbhānārahameva ca,
Na kammakārakā15 pañca sambuddhena pakāsitā.

19. Bhikkhuṇī sikkhamānā ca sāmaṇero sāmaṇerikā,
Paccakkhantima ummattā khittavedanadassane 16.

1. "Samaggaɱ" machasaɱ. [P T S. 2.] "Atirekavīsativaggo"si
3. "Majjhadesūpasampadā" [P T S.] Ma nu pa. To vi. Ja vi.
4. "Dasavaggiko" a vi. Ja vi. 5. "Sāmaṇerī" machasaɱ.
6. "Vatthuɱ" [P T S. 7.] "Paṇḍako theyyasaɱvāsakaɱ" ma cha saɱ.
8. "Tiracchānagataɱ" machasaɱ. 9. "Mātu pitu ca ghātakaɱ" ma cha saɱ. [P T S.]
10. "Bhikkhunīdūsī" machasaɱ. 11. "Lohituppādaɱ" machasaɱ. [P T S.]
12. "Saɱvāsako" [P T S. 13.] "Paṭikkhittaɱ" to vi. Ma nu pa. A vi. Ja. Vi.
14. "Karaṇaɱ" machasaɱ. [P T S] to vi. 15. "Kammakāraṇā" sī mu. A. Vi. Ja. Vi. [P T S. 16.] "Khittāvedanadassane" machasaɱ. To vi.

[BJT Page 838]

20. Appaṭikamme diṭṭhiyā paṇḍakā ceva1 byañjanā,
Nānāsaɱvāsikā sīmā vehāsaɱ yassa kamma ca.

21. [page 335] aṭṭhārasannaɱ etesaɱ paṭikkosaɱ na rūhati,
Bhikkhussa pakatattassa rūhati paṭikkosanā.

22. Suddhassa dunnissārito bālo hi sunissārito,
Paṇḍako theyyasaɱvāso pakkanto tiracchānagato.

23. Mātu pitu arahanta dūsako saṅghabhedako,
Lohituppādako ceva ubhatobyañjano ca yo.

24. Ekādasannaɱ etesaɱ osāraṇaɱ na yujjati,
Hatthapādaɱ2 tadubhayaɱ kaṇṇānāsaɱ tadubhayaɱ.

25. Aṅgulī aḷakaṇḍaraɱ phaṇaɱ khujjo ca vāmano,
Gaṇḍi lakkhaṇakasā ca likhitako ca sīpadī.

26. Pāpaparisa kāṇo ca 3 kuṇī khañjo hatopi ca,
Iriyāpathadubbalo andho mūgo ca bādhiro4.

27. Andhamūgo andhabadhiro5 mūgabadhirameva ca,
Andhamūgabadhiro ca dvattiɱsete anūnakā6.

28. Tesaɱ osāraṇaɱ hoti sambuddhena pakāsitaɱ,
Daṭṭhabbā paṭikātabbā nissajetā7 na vijjati.

29. Tassa ukkhepanā kammā satta honti adhammikā,
Āpannaɱ anuvattantaɱ sattetepi 8 adhammikā.

30. Āpannaɱ nānuvattantaɱ satta kammā sudhammikā9,
Sammukhā paṭipucchā ca paṭiññāya ca kāraṇā.

31. Sati amūḷha pāpikā tajjanīyaniyassena ca,
Pabbājanīya paṭisāro ukkhepaparivāsa ca.

32. Mūlamānatta abbhānā tatheva upasampadā,
Aññaɱ kareyya aññassa soḷasete adhammikā.

33. Taɱ taɱ kareyya taɱ tassa soḷasete sudhammikā,
Paccāropeyya aññamaññaɱ10 soḷasete adhammikā.

34. Dve dve tammulakantassa11 tepi soḷasadhammikā,
Ekekamūlakaɱ cakkaɱ adhammanti jino bravī.

1. "Paṇḍakāpica" machasaɱ. [P T S. 2.] "Hatthapādā" [P T S]
3. "Hatthapādā" machasaɱ. To vi. " "Hatthāpādā" to vi. Ma nu pa.
4. "Badhiro" machasaɱ [P T S.] Ja vi. A vi. Ma nu pa. To vi.
5. "Andhamūgandhabadhiro" machasaɱ. Ma nu pa. To vi.
6. "Andhīmūgabadhiro ca mūgabadhiraɱ eva ca andhabadhiramūgo ca dvattaɱsete anunakā" [P T S. 7.] "Nissajjetaɱ" [P T S.] To vi. A vi. Ja vi.
8. "Sattatepi" machasaɱ. [P T S. 9.] "Sattakammesu dhammikaɱ" [P T S.]
10. "Añña aññaɱ" machasaɱ. 11. "Dve dve mūlākatā tassa" si
" "Aññañño" [P T S.]

[BJT Page 840]

35. Akāsi tajjanīyaɱ kammaɱ saṅgho bhaṇḍanakārake,
Adhammena vaggakammaɱ aññaɱ āvāsaɱ gañchi so.

36. Tatthādhammena samaggā tasasa tajjanīyaɱ karuɱ,
Aññattha vaggā dhammena tassa tajjanīyaɱ karuɱ.

37. Patirūpena vaggāpi samaggāpi tathā karuɱ,
Adhammena samaggā ca dhammena vaggameva ca.

38. Patirūpena vaggā ca samaggā ca ime padā,
Ekekamūlaɱ katvā cakkaɱ bandhe vicakkhaṇo.

39. Bālāvyattassa niyassaɱ pabbāje kuladūsakaɱ,
Paṭisāraṇīyaɱ kammaɱ kare akkosakassa ca.

40. [page 336] adassanāppaṭikamme yo ca diṭṭhiɱ na nissaje,
Tesaɱ ukkhepanīyakammaɱ1 satthavāhena bhāsitaɱ.

41. Uparinayakammānaɱ2 pañhe tajjanīyaɱ naye,
Tesaɱyeva anulomaɱ sammā vattati yācito4.

42. Passaddhiɱ5 tesaɱ kammānaɱ heṭṭhā kammanayena ca,
Tasmiɱ tasmiɱ tu kammesu tatraṭṭho ca vivādati 6.

43. Akataɱ dukkatañceva puna kātabbakanti ca,
Kamme passaddhiyā cāpi te bhikkhū dhammavādino.

44. Vipattibyādhite disvā kammappatte mahāmuni,
Paṭippassaddhimakkhāsi sallakattova osadhanti.

1. "Ukkhepanaɱ" sī mu. 2. "Upavinayakammānaɱ"si. 3. "Pañño machasaɱ. 4. "Yācati" si
" "Sammāvattantayācite" [P T S.] Ma nu pa
5. "Passaddhi" machasaɱ. A vi. To vi. [P T S. 6.] "Vivadati" machasaɱ. [P T S.]
[BJT Page 842]
10
Kosambakkhandhakaɱ.

1. [page 337] tena samayena buddho bhagavā kosambiyaɱ viyarati ghositārāme. Tena kho pana samayena aññataro bhikkhu āpattiɱ āpanno. So tassā āpattiyā āpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino honti.

2. So aparena samayena tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭiṭhino honti.

3. Atha ko te bhikkhū taɱ bhikkhūɱ etadavocuɱ: "āpatti tvaɱ āvuso, āpanno. Passasetaɱ āpatti"nti. "Natthi me āvuso, āpatti, yamahaɱ passeyya"nti.

4. Atha kho te bhikkhū sāmaggiɱ labhitvā taɱ bhikkhūɱ āpattiyā adassane ukkhipiɱsu.

5. So ca bhikkhu bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo.

6. Atha kho so bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca: "anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hotha me āyasmanto dhammato vinayato pakkhā"ti. Alabhi kho so bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe.

7. Jānapadānampi sandiṭṭhānaɱ sambhattānaɱ bhikkhūnaɱ santike dūtaɱ pāhesi: "anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hontu me āyasmanto dhammato vinayato pakkhā"ti. Alabhi kho so bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.

8. Atha kho te ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiɱsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuɱ: "anāpatti esā āvuso. Nesā āpatti. Anāpanno eso bhikkhu. Neso bhikkhu āpanno. Anukkhitto eso bhikkhu. Neso bhikkhu [page 338] ukkhitto adhammikena kammena ukkhitto kuppena aṭṭhānārahenā"ti.

[BJT Page 844]

9. Evaɱ vutte ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuɱ: "āpatti esā āvuso. Nesā anāpatti. Āpanno eso bhikkhu. Nese bhikkhu anāpanno. Ukkhitto eso bhikkhu. Nese bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Mā kho tumhe āyasmanto etaɱ ukkhittakaɱ bhikkhuɱ anuvattittha, anuparivārethā"ti.

10. Evampi kho te ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taɱ ukkhittakaɱ bhikkhuɱ anuvattiɱsu. Anuparivāresuɱ.

11. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: idha bhante aññataro bhikkhu āpattiɱ āpanno ahosi. So tassā āpattiyā āpattidiṭṭhi ahosi. Añño bhikkhū tassā āpattiyā anāpattidiṭṭhino ahesuɱ.

12. "So aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuɱ.

13. "Atha kho te bhante bhikkhū taɱ bhikkhuɱ etadavocuɱ: 'āpattiɱ tvaɱ āvuso āpanno. Passasetaɱ āpatti'nti. 'Natthi me āvuso āpatti, yamahaɱ passeyya'nti.

14. "Atha kho te bhante bhikkhū sāmaggiɱ labhitvā taɱ bhikkhuɱ āpattiyā adassane ukkhipiɱsu.

15. "So ca bhante bhikkhu bahussuto āgatāgaho dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo.

16. "Atha kho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca: 'anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hotha me āyasmanto dhammato vinayato pakkhā'ti.

17. "Alabhi kho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe.

18. "Jānapadānampi sandiṭṭhānaɱ sambhattānaɱ bhikkhūnaɱ santike dūtaɱ pāhesi: 'anātti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammana ukkhitto kuppena aṭṭhānārahena. Hontu me āyasmanto dhammato vinayato pakkhā'ti.

[BJT Page 846]

19. "Alabhi kho so bhante bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.

20. "Atha kho te bhante ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiɱsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuɱ: 'anāpatti esā āvuso. Nesā āpatti. Anāpanno eso bhikkhu. Neso bhikkhu āpanno. Anukkhitto eso bhikkhu. Nese bhikkhu ukkhitto. Adhammikena kammena ukkhitto kuppena aṭṭhānārahenā'ti.

21. "Evaɱ vutte te bhante ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuɱ: 'āpatti esā āvuso. Nesā anāpatti. Āpanno eso bhikkhū. Nese anāpanno. Ukkhitto eso bhikkhu. Neso bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Mā kho tumhe āyasmanto etaɱ ukkhittakaɱ bhikkhuɱ anuvattittha. Anuparivārethā'ti.

22. "Evampi kho te bhante ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taɱ ukkhittakaɱ bhikkhuɱ anuvattanti. Anuparivārentī"ti.

23. Atha kho bhagavā "bhinno bhikkhusaṅgho. Bhinno bhikkhusaṅgho"ti uṭṭhāyasanā yena ukkhepakā bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

24. Nisajja kho bhagavā ukkhepake bhikkhū etadavoca: "mā kho tumhe bhikkhave 'paṭibhāti no. Paṭibhāti no' ti yasmiɱ vā tasmiɱ vā bhikkhuɱ ukkhipitabbaɱ maññittha.

25. 'Idha pana bhikkhave bhikkhu āpattiɱ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

26. "Te ce bhikkhave bhikkhū taɱ bhikkhuɱ evaɱ jānanti. "Ayaɱ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Sace mayaɱ imaɱ bhikkhuɱ āpattiyā adassane ukkhipissāma, na mayaɱ iminā bhikkhunā [page 339] saddhiɱ uposathaɱ karissāma, vinā iminā bhikkhunā uposathaɱ karissāma, bhavissati saṅghassa tatonidānaɱ bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇa'nti.

27. "Bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo."

[BJT Page 848]

28. "Idha pana bhikkhave bhikkhu āpattiɱ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

29. "Te ce bhikkhave bhikkhū taɱ bhikkhuɱ evaɱ jānanti: 'ayaɱ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaɱ imaɱ bhikkhuɱ āpattiyā adassane ukkhipissāma, na mayaɱ iminā bhikkhunā saddhiɱ pavāressāma. Vinā iminā bhikkhunā pavāressāma, na mayaɱ iminā bhikkhunā saddhiɱ saṅghakammaɱ karissāma, vinā iminā bhikkhunā saṅghakammaɱ karissāma, na mayaɱ iminā bhikkhunā saddhiɱ āsane nisīdissāma, vinā iminā bhikkhunā āsane nisīdissāma, na mayaɱ iminā bhikkhunā saddhiɱ yāgupāne nisīdissāma, vinā iminā bhikkhunā yāgupāne nisīdissāma, na mayaɱ iminā bhikkhunā saddhiɱ bhattagge nisīdissāma, vinā iminā bhikkhunā bhattagge nisīdissāma, na mayaɱ iminā bhikkhunā saddhiɱ ekacchanne vasissāma, vinā iminā bhikkhunā ekacchanne vasissāma, na mayaɱ iminā bhikkhunā saddhiɱ yathā buḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīkammaɱ karissāma, bhavissati saṅghassa tatonidānaɱ bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇa'nti.

30. "Bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo"ti.
31. Atha kho bhagavā ukkhepakānaɱ bhikkhūnaɱ etamatthaɱ bhāsitvā uṭṭhāyāsanā yena ukkhittānuvattakā bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

32. Nisajja kho bhagavā ukkhittānuvattake bhikkhū etadavoca: "mā kho tumhe bhikkhave āpattiɱ āpajjitvā 'namha āpannā. Namha āpannā'ti āpattiɱ1 na paṭikātabbaɱ maññittha.

33. "Idha pana bhikkhave bhikkhu āpattiɱ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

34. "So ce bhikkhave bhikkhu te bhikkhū evaɱ jānāti: 'ime kho āyasmantā2 bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā vyattā medhāvino lajjino kukkuccakā sikkhākāmā nālaɱ mamaɱ vā kāraṇā aññesaɱ vā karaṇā chandā dosā mohā bhayā agatiɱ gantuɱ. Sace maɱ ime bhikkhū āpattiyā adassase [page 340] ukkhipissanti, na mayā saddhiɱ uposathaɱ karissanti, vinā mayā uposathaɱ karissanti, bhavissati saṅghassa tato nidānaɱ bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇa'nti.

1. "Āpatti" machasaɱ. 2. 'Āyasmato' katthaci.

[BJT Page 850]

35. "Bhedagarukena bhikkhave bhikkhunā paresampi saddhāya1 sā āpatti desetabbā.

36. "Idha pana bhikkhave, bhikkhu āpattiɱ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

37. "So ce bhikkhave, bhikkhu te bhikkhu evaɱ jānāti: 'ime kho āyasmantā bahussutā. Āgatāgamā. Dhammadharā. Vinayadharā. Mātikādharā. Paṇḍitā. Vyattā medhāvino. Lajjino. Kukkuccakā. Sikkhākāmā, nālaɱ mamaɱ vā kāraṇā aññesaɱ vā kāraṇā chandā dosā mohā bhayā agatiɱ gantuɱ. Sace maɱ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiɱ pavāressanti, vinā mayā pavāressanti, na mayā saddhiɱ saṅghakammaɱ karissanti, vinā mayā saṅghakammaɱ karissanti, na mayā saddhiɱ āsane nisīdissanti, vinā mayā āsane nisīdissanti, na mayā saddhiɱ yāgupāne nisīdissanti, vinā mayā yāgupāne nisīdissanti, na mayā saddhiɱ bhattagge nisīdissanti, vinā mayā bhattagge nisīdissanti, na mayā saddhiɱ ekacchanne vasissanti, vinā mayā ekacchanne vasissanti, na mayā saddhiɱ ekacchanne vasissanti, vinā mayā ekacchanne vasissanti, na mayā saddhiɱ yathābuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ karissanti, vinā mayā yathābuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ karissanti, bhavissanti, bhavissati saṅghassa tatonidānaɱka bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇa'nti.

38. "Bhedagarukena bhikkhave, bhikkhunā paresampī saddhāya sā āpatti desetabbā"ti.

39. Atha kho bhagavā ukkhittānuvattakānaɱ bhikkhūnaɱ etamatthaɱ bhāsitvā uṭṭhāyāsanā pakkāmi.

40. Tena kho pana samayena ukkhittānuvattakā bhikkhū tattheva antosīmāyaɱ uposathaɱ karonti. Saṅghakammaɱ karonti.

41. Ukkhepakā pana bhikkhū nissīmaɱ gantvā uposathaɱ karonti. Saṅghakammaɱ karonti.

42. Atha kho aññataro ukkhepako bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhū bhagavantaɱ etadavoca: "ete bhante, ukkhittānuvattakā bhikkhū tattheva antosīmāya uposathaɱ karonti. Saṅghakammaɱ karonti. Mayaɱ pana bhante, ukkhepakā bhikkhū nissīmaɱ gantvā uposathaɱ karoma. Saṅghakammaɱ karomā"ti.

43. "Te ce bhikkhu, ukkhittānuvattakā bhikkhu tattheva antosīmāya uposathaɱ karissanti, saṅghakammaɱ karissanti, yathā mayā ñatti ca anusāvaṇā ca paññattā, tesaɱ tāni kammāni dhammikāni 2 bhavissanti akuppāni ṭhānārahāni. Tumhe ce bhikkhu ukkhepakā bhikkhu tattheva antosīmāyaɱ uposathaɱ karissatha, saṅghakammaɱ karissatha, yathā mayā ñatti anusāvaṇā ca paññattā, tumhākampi tāni kammāni dhammikāni bhavissanti akuppāni ṭhānārahāni. Taɱ kissa taɱ kissa? Nānāsaɱvāsakā ete3 bhikkhū tumhehi, tumhe ca tehi nānāsaɱvāsakā.

1. "Sandhāya" [P T S. 2.] Dhammikāni kammāni' machasaɱ. 3 "Te" si.

[BJT Page 852]

44. "Dvomā bhikkhu, nānāsaɱvāsakabhūmiyo: attanā vā attānaɱ nānāsaɱvāsakaɱ karoti, samaggo vā naɱ saṅgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā, imā kho bhikkhu, dve nānāsaɱvāsakabhūmiyo.

45. "Dvomā bhikkhu, samānasaɱvākabhūmiyo: attanā vā attānaɱ samānasaɱvāsakaɱ karoti, samaggo vā naɱ saṅgho ukkhittaɱ osāreti adassane vā appaṭikamme vā appaṭinissagge vā, imā kho bhikkhu, dve samānasaɱvāsakabhūmiyo"ti.

46. [page 341] tena kho pana samayena bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ ananulomikaɱ kāyakammaɱ vacīkammaɱ upadaɱsenti. Hatthaparāmāsaɱ karonti. Manussā ujjhājayanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ ananulomikaɱ kāyakammaɱ vacīkammaɱ upadaɱsessanti. Hatthaparāmāsaɱ karissantī'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ ananulomikaɱ kāyakammaɱ vacīkammaɱ upadaɱsessanti? Hatthaparāmāsaɱ karissantī?" Ti.

47. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ: "saccaɱ kira bhikkhave, " chabbaggiyā bhikkhū evarūpāni kammāni karonti? Adhammena vaggakammaɱ karonti? Adhammena samaggakammaɱ karonti. Dhammapatirūpakena samaggakammaɱ karonti. Ñattivipannampi kammaɱ karonti anusāvanasampannaɱ. Anusāvanavipannampi kammaɱ karonti ñattisampannaɱ. Ñattivipannampi anusāvanavipannampi kammaɱ karonti. Aññatrāpi dhammā kammaɱ karonti. Aññatrāpi vinayā kammaɱ karonti. Aññatrāpi satthusāsanā kammaɱ karonti. Paṭikuṭṭhakaṭampi1 kammaɱ karonti adhammikaɱ kuppaɱ aṭṭhānāraha nti. "Saccaɱ bhagavā" pasannānaɱ vā pasādāya appasannānaɱ vā bhiyyobhāvāya vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "bhinne bhikkhave, saṅghe adhammiyamāne1 asammodikāya vattamānāya 2 ettāvatā na aññamaññaɱ ananulomikaɱ kāyakammaɱ vacīkammaɱ upadaɱsessāma, hatthaparāmāsaɱ karissāmā'ti. Āsane nisīditabbaɱ. Bhinne bhikkhave, saṅghe dhammiyamāne sammodikāya vattamānāya āsanantarikāya nisīditabba" nti.

48. Tena kho pana samayena bhikkhū saṅghemajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattī hi vitudantā viharanti. Te na sakkonti taɱ adhikaraṇaɱ vūpasametuɱ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so bhikkhu bhagavantaɱ etadavoca: "idha bhante, bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattī hi vitudantā viharanti. Te na sakkonti taɱ adhikaraṇaṅa vūpasametuɱ. Sādhu bhante bhagavā yena te bhikkhū tenupasaṅkamatu anukampaɱ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

1. "Adhammiyāyamāne" machasaɱ.
2. "Asammodikā vattamānāyāti - asammodikāya vattamānāya; ayameva vā pāṭho" iti aṭṭhakathāyaɱ dissate.

[BJT Page 854]

49. Atha kho bhagavā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te bhikkhū etadavoca: "alaɱ bhikkhave, mā bhaṇḍanaɱ. Mā kalahaɱ. Mā viggahaɱ. Mā vivāda" nti. Evaɱ vutte aññataro adhammavādī bhikkhu bhagavantaɱ etadavoca: "āgametu bhante, bhagavā dhammassāmī. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā" ti. Dutiyampi kho bhagavā te bhikkhū etadavoca: "alaɱ bhikkhave, mā bhaṇḍanaɱ. Mā kalahaɱ. Mā viggahaɱ. Mā vivāda"nti. Dutiyampi kho so adhammavādī bhikkhu bhagavantaɱ etadavoca. [page 342] "āgametu bhante, bhagavā dhammassāmī. Appossukko bhante bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.

50. Atha kho bhagavā bhikkhū āmantesi: "bhūtapubbaɱ bhikkhave, bārāṇasiyaɱ bramhadatto nāma kāsirājā ahosi aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇa kosakoṭṭhāgāro.

51. "Dīghīti nāma kosalarājā ahosi diḷiddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro.

52. "Atha kho bhikkhave, buhmadatto kāsirājā caturaṅginiɱ senaɱ sannayahitvā dīghītiɱ kosalarājānaɱ abbhuyyāsi.

53. "Assosi kho bhikkhave, dīghīti kosalarājā 'brahmadatto kira kāsirājā caturaṅginiɱ senaɱ sannayahitvā mamaɱ abbhuyyāto'ti.

54. "Atha kho bhikkhave, dīghītissa kosalarañño etadahosi: 'brahmadatto kho kāsirājā aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇakosakoṭṭhāgāro. Ahampanamhi daḷiddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro. Nāhaɱ paṭibalo brahmadattena kāsirañño ekasaṅghātampi sahituɱ. Yannūnāhaɱ paṭigacceva nagaramhā nippateyya' nti.

55. "Atha kho bhikkhave, dīghiti kosalarājā mahesiɱ ādāya paṭigacce va nagaramhā nippati.

56. "Atha kho bhikkhave, brahmadatto kāsirājā dīghītissa kosalarañño balaɱ ca vāhanaɱ ca janapadaɱ ca kosaɱ ca koṭṭhāgāraɱ ca abhivijaya ajjhāvasi. 1

1. "Ajjhāvasati" machasaɱ. [P T S.]

[BJT Page 856]

57. Atha kho bhikkhave, dīghīti kosalarājā sapajāpatiko yena bārāṇasī tena pakkāmi. Anupubbena yena bārāṇasī tadavasari. Tatra sudaɱ bhikkhave, dīghīti kosalarājā sapajāpatiko bārāṇasiyaɱ aññatarasmiɱ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasati.

58. Atha kho bhikkhave, dīghītissa kosalarañño mahesī na cirasseva gabbhinī ahosi. Tassā evarūpo dohaḷo uppanno hoti1: icchati sūriyassa uggamanakāle caturaṅginiɱ senaɱ sannaddhaɱ vammitaɱ2 subhūmiyaɱ3 ṭhitaɱ passituɱ, khaggānañca dhopanaɱ4 pātuɱ.

59. Atha kho bhikkhave, dīghitissa kosalarañño mahesī dīghitiɱ kosalarājānaɱ etadavoca: 'gabbhinīmhi deva, tassā me evarūpo dehaḷo uppanno: icchāmi sūriyassa uggamanakāle caturaṅginiɱ senaɱ sannaddhaɱ vammitaɱ subhūmiyaɱ ṭhitaɱ passituɱ, khaggānañca dhopanaɱ pātu" nti. "Kuto devi, amhākaɱ duggatānaɱ caturaṅginī senā sannaddhā vammitā subhūmiyaɱ ṭhitā. Khaggānañca dhopana" nti 5. "Svāhaɱ deva, na labhissāmi, marissāmī" ti.

60. Tena kho pana samayena bhikkhave, brahmadattassa 6 kāsirañño purohito brāhmaṇo dīghitissa kosalarañño sahāyo [page 343] hoti.

61. Atha kho bhikkhave, dīghīti kosalarājā yena brahmadattassa kāsirañño purohito brāhmaṇo tenupasaṅkami. Upasaṅkamitvā bramhadattassa kāsirañño purohitaɱ brāhmaṇaɱ etadavoca: "sakhinī 7 te samma gabbhinī. Sa tassā evarūpo dohaḷo uppanno: icchati suriyassa uggamanakāle caturaṅginiɱ senaɱ sannaddhaɱ vammitaɱ subhūmiyaɱ ṭhitaɱ passituɱ, khaggānañca dhopanaɱ pātu"nti. "Tena hi deva, mayampi deviɱ passāmā" ti.
62. Atha kho bhikkhave, dīghitissa kosalarañño mahesī yena brahmadattassa kāsirañño purohito brāhmaṇo tenupasaṅkami. Addasā kho bhikkhave, brahmadattassa kāsirañño purohito brāhmaṇo dīghitissa kosalarañño mahesiɱ dūratova āgacchantiɱ. Disvāna uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅghaɱ karitvā yena dīghitissa kosalarañño mahesī tenañjalimpaṇāmetvā tikkhattuɱ udānaɱ udānesi: "kosalarājā vata bho kucchigato. Kosalarājā vata bho kucchigato. Kosalarājā vata bho kucchigato"ti "avimanā8 devī hohi. Lacchasi suriyassa uggamanakāle caturaṅginiɱ senaɱ sannaddhaɱ vammitaɱ subhūmiyaɱ ṭhitaɱ passituɱ, khaggānañca dhopanaɱ pātu" nti.

63. Atha kho bhikkhave, brahmadattassa kāsirañño purohito bāhmaṇo yena brahmadatto kāsirājā tenupasaṅkami. Upasaṅkamitvā brahmadattaɱ kāsirājānaɱ etadavoca: "tathā deva, nimittāni dissanti 9: suve suriyassa uggamanakāle caturaṅginī senā sannaddhā vammitā subhūmiyaɱ tiṭṭhatu. Khaggā ca dhopiyantū" ti.

1. "Dohaḷo hoti" sī mu. 1 2. "Vammikaɱ" machasaɱ. [P T S.] Sī mu. 2
3. "Subhūme" machasaɱ. 4. "Dhovanaɱ" machasaɱ. 5. "Dhovanaɱ pātunti" machasaɱ. 6. "Samayena brahmadattassa" ma cha saɱ. To vi 7. "Sakhī" machasaɱ. [P T S.]
8. "Attamanā" machasaɱ. 9. "Nimitto dissati" sī mu, 1.

[BJT Page 858]

64. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "yathā bhaṇe, purohito brāhmaṇo āha, tathā karothā"ti.

65. Alabhi kho bhikkhave, dīghītissa kosalarañño mahesī suriyassa uggamanakāle caturaṅginaɱ senaɱ sannaddhaɱ vammitaɱ subhūmiyaɱ ṭhitaɱ passituɱ, khaggānañca dhopanaɱ pātuɱ.

66. Atha kho bhikkhave, dīghitissa kosalarañño mahesī tassa gabbhassa paripākamanvāya puttaɱ vijāyi. Tassa dīghāvūti nāmaɱ akaɱsu. Atha kho bhikkhave, dīghāvūkumāro na cirasseva viññūtaɱ pāpuṇi.

67. Atha kho bhikkhave, dīghitissa kosalarañño etadahosi: "ayaɱ kho brahmadatto kāsirājā bahuno amhākaɱ anatthassa kārako. Iminā amhākaɱ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaɱ. Sacāyaɱ amhe jānissati, sabbeva tayo ghātāpessati. Yannūnāhaɱ dīghāvuɱ kumāraɱ bahinagare vāseyya"nti.

68. Atha kho bhikkhave, dīghīti kosalarājā dīghāvuɱ kumāraɱ bahi nagare vāsesi. Atha kho bhikkhave, [page 344] dīghāvukumāro bahinagare paṭivasanto na cirasseva sabbasippāni sikkhi.

69. Tena kho pana samayena, bhikkhave, dīghitissa kosalarañño kappako brahmadatte kāsiraññe paṭivasati. Addasā kho bhikkhave, dīghitissa kosalarañño kappako dīghītiɱ kosalarājānaɱ sapajāpatikaɱ bārāṇasiyaɱ aññatarasmiɱ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasantaɱ. Disvānana yena brahmadatto kāsirājā tenupasaṅkami. Upasaṅkamitvā brahmadattaɱ kāsirājānaɱ etadavoca: "dīghīti deva, kosalarājā sapajāpatiko bārāṇasiyaɱ aññatarasmiɱ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasatī" ti.

70. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "tena hi bhaṇe, dīghītiɱ kosalarājānaɱ sapajāpatikaɱ ānethā"ti. "Evaɱ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiɱ kosalarājānaɱ sapajāpatikaɱ ānesuɱ.

71. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "tena hi bhaṇe, dīghitiɱ kosalarājānaɱ sapajāpatikaɱ daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyā rathiyaɱ1 siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā khilāni nikkhipathā"ti.

72. "Evaɱ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiɱ kosalarājānaɱ sapajāpatikaɱ daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyā rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinenti.

73. Atha kho bhikkhave, dīghāvussa kumārassa 2 etadahosi: "ciradiṭṭhā kho me mātāpitaro. Yannūnāhaɱ mātāpitaro passeyya"nti.

1. "Rathikāya rathikaɱ. " Machasaɱ. 2. "Dīghāvukumārassa" to vi. Ja vi. Ma nu pa.

[BJT Page 860]

74. Atha kho bhikkhave, dīghāvukumāro bārāṇasiɱ1 pavisitvā addasa mātāpitaro daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyā rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinente. Disvāna yena mātāpitaro tenupasaṅkami.

75. Addasā kho bhikkhave, dīghitikosalarājā dīghāvuɱ kumāraɱ dūratova āgacchantaɱ. Disvāna dīghāvuɱ kumāraɱ etadavoca: "mā kho tvaɱ tāta, dīghāvu, dīghaɱ passa. Mā rassaɱ. Na hi tāta dīghāvu, [page 345] verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī" ti.

76. Evaɱ vutte bhikkhave, te manussā dīghitiɱ kosalarājānaɱ etadavocuɱ: "ummattako ayaɱ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaɱ ayaɱ evamāha: mā kho tvaɱ tāta dīghāvu, dīghaɱ passa mā rassaɱ. Na hi tāta, dīghāvu, verena verā sammanti, averena hi tāta, dīghāvu, verā sammantī?" Ti. "Nāhaɱ bhaṇe ummattako. Na vippalapāmi api ca yo viññū, so vibhāvessatī"ti.

77. Dutiyampi kho bhikkhave, dīghiti kosalarājā dīghāvuɱ kumāraɱ etadavoca: "mā kho tvaɱ tāta dīghāvu, dīghaɱ passa, mā rassaɱ. Na hi tāta dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammanti". Tatiyampi kho bhikkhave, dīghīti kosalarājā dīghāvuɱ kumāraɱ etadavoca: "mā kho tvaɱ tāta dīghāvu, dīghaɱ passa, mā rassaɱ. Na hi tāta dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī"ti. Tatiyampī kho bhikkhave, te manussā dīghītiɱ kosalarājānaɱ etadavocuɱ. "Ummattako ayaɱ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaɱ ayaɱ evamāha: mā kho tvaɱ tāta dīghāvu, dīghaɱ passa mā rassaɱ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī"ti. "Nāhaɱ bhaṇe, ummattako. Na vippalapāmi. Api ca yo viññū, so vibhāvessatī"ti.

78. Atha kho bhikkhave, te manussā dīghītiɱ kosalarājānaɱ sapajāpatikaɱ rathiyā rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipitvā gumbaɱ ṭhapetvā pakkamiɱsu.

79. Atha kho bhikkhave, dīghāvukumāro bārāṇasiɱ pavisitvā suraɱ nīharitvā gumbiye pāyesi. Yadā te mattā ahesuɱ patitā, atha kaṭṭhāni saɱkaḍḍhitvā citakaɱ karitvā mātāpitunnaɱ sarīraɱ citakaɱ āropetvā aggi datvā pañjaliko tikkhattuɱ citakaɱ padakkhiṇaɱ akāsi.

80. Tena kho pana samayena bhikkhave, brahmadatto kāsirājā uparipāsādavaragato hoti. Addasā kho bhikkhave, brahmadatto kāsirājā dīghāvuɱ kumāraɱ pañjalikaɱ tikkhattuɱ citakaɱ padakkhiṇaɱ karontaɱ. Disvānassa etadahosi: "nissaɱsayaɱ kho so manusso dīghītissa kosalarañño ñāti vā sālohito vā. Aho me anatthako2. Na hi nāma me koci ārocessatī"ti.

1. "Bārāṇasiyaɱ" to vi. Ja vi. Ma nu pa. 2. Anatthako. Sī mu.
[BJT Page 862]

81. Atha kho bhikkhave, dīghāvukumāro araññaɱ gantvā yāvadatthaɱ kanditvā roditvā bappaɱ1 puñchitvā bārāṇasiɱ pavisitvā antopurassa sāmantā hatthisālaɱ gantvā hattācariyaɱ etadavoca: "icchāmahaɱ ācariya, sippaɱ sikkhitu"nti. Tena hi bhaṇe, māṇavaka, sikkhassū"ti.

82. Atha kho bhikkhave, dīghāvukumāro rattiyā paccūsasamayaɱ paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gāyi. Vīṇañca vādesi.

83. Assosi kho bhikkhave, brahmadatto kāsirājā rattiyā paccūsasamayaɱ paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gītaɱ vīṇañca vāditaɱ. Sutvāna manusse pucchi: "ko bhaṇe, rattiyā paccusasamayaɱ [page 346] paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gāyi? Vīṇañca vādesī?" Ti.

84. "Amukassa deva, hatthācariyassa antevāsī māṇavako rattiyā paccūsasamayaɱ paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gāyi. Vīṇañca vādesī"ti. Tena hi bhaṇe, taɱ māṇavakaɱ ānethā"ti. "Evaɱ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghāvuɱ kumāraɱ ānesuɱ.

85. "Tvaɱ bhaṇe, māṇavaka, rattiyā paccūsasamayaɱ paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gāyi. Vīṇañca vādesī"ti. "Evaɱ devā"ti. "Tena hi tvaɱ bhaṇe, māṇavaka, gāssu vīṇañca vādehī"ti. "Evaɱ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsārañño ārādhanāpekho2 mañjunā sarena gāyi. Vīṇañca vādesi. "Tvaɱ bhaṇe, māṇavaka, maɱ upaṭṭhahā"ti. "Evaɱ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paccassosi.

86. Atha kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño pubbuṭṭhāyī ahosi pacchā nipātī kiṅkārapaṭissāvī manāpacārī piyavādī.

87. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuɱ kumāraɱ na cirasseva abbhantarike 3 vissāsikaṭṭhāne ṭhapesi.

88. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuɱ kumāraɱ etadavoca: "tena hi bhaṇe, māṇavaka, rathaɱ yojehi. Migavaɱ gamissāmā"ti. "Evaɱ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paṭissutvā rathaɱ yojetvā brahmadattaɱ kāsirājānaɱ etadavoca: "yutto kho te deva, ratho. Yassadāni kālaɱ maññasī"ti.

89. Atha kho bhikkhave, brahmadatto kāsirājā rathaɱ abhiruhi. Dīghāvu kumāro rathaɱ pesesi. Tathā tathā rathaɱ pesesi, yathā4 aññeneva senā agamāsi, aññeneva ratho.

90. Atha kho bhikkhave, brahmadatto kāsirājā dūraɱ gantvā dīghāvuɱ kumāraɱ etadavoca: tena hi bhaṇe, māṇavaka, rathaɱ muñcassu. Kilantomhi. Nipajjissāmī"ti.

1. "Khappaɱ" machasaɱ. 2. "Paṭissutvā ārādhāpekkho" cha ma saɱ.
3. "Abbhantarime" machasaɱ. 4. "Yathā yathā" machasaɱ.

[BJT Page 864]

91. "Evaɱ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsi rañño paṭissutvā rathaɱ muñcitvā paṭhaviyaɱ pallaṅkena nisīdi.

92. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa ucchaṅge sīsaɱ katvā seyyaɱ kappesi. Tassa kilantassa muhutteneva niddā okkami.

93. Atha kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaɱ kho brahmadatto kāsirājā bahuno amhākaɱ [page 347] anatthassa kārako. Iminā amhākaɱ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaɱ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaɱ veraɱ appeyya"nti kosiyā khaggaɱ nibbāhi.

94. Atha kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho ma maɱ1 maraṇakāle avaca: 'mā kho tvaɱ tāta, dīghāvu, dīghaɱ passa, mā rassaɱ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Na kho metaɱ patirūpaɱ, yvāhaɱ pituvacanaɱ atikkameyya"nti kosiyaɱ khaggaɱ pavesesi.

95. Dutiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaɱ kho brahmadatto kāsirājā bahuno amhākaɱ anatthassa kārako. Iminā amhākaɱ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaɱ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaɱ veraɱ appeyya"nti kosiyā khaggaɱ nibbāhi. Tatiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho me maɱ maraṇakāle avaca: 'mā kho tvaɱ tāta, dīghāvu, dīghaɱ passa. Mā rassaɱ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Na kho metaɱ patirūpaɱ, yvāhaɱ pituvacanaɱ atikkameyya"nti punadeva kosiyaɱ khaggaɱ pavesesi. Tutiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaɱ kho brahmadatto kāsirājā bahuno amhākaɱ anatthassa kārako. Iminā amhākaɱ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaɱ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaɱ veraɱ appeyya"nti kosiyā khaggaɱ nibbāhi. Tatiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho me maɱ maraṇakāle avaca: 'mā kho tvaɱ tāta, dīghāvu, dīghaɱ passa. Mā rassaɱ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Na kho metaɱ patirūpaɱ, yvāhaɱ pituvacanaɱ atikkameyya"nti punadeva kosiyaɱ khaggaɱ pavesesi.

96. Atha kho bhikkhave, brahmadatto kāsirājā bhīto ubbiggo ussaṅkī utrasto sahasā uṭṭhāsi.

97. Atha kho bhikkhave, dīghāvukumāro brahmadattaɱ kāsirājānaɱ etadavoca: "kissa tvaɱ deva, bhīto ubbiggo ussaṅkī utrasto vuṭṭhāsī" ti. "Idha maɱ bhaṇe, māṇavaka, dīghītissa kosalarañño putto dīghāvu kumāro supinantena khaggena paripātesi: tenāhaɱ bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsi"nti.

98. Atha kho bhikkhave, dīghāvukumāro vāmena hatthena brahmadattassa kāsirañño siraɱ parāmasitvā dakkhiṇena hatthena khaggaɱ nibbāhetvā brahmadattaɱ kāsirājānaɱ etadavoca: "ahaɱ kho so deva, dīghitissa kosalarañño putto dīghāvukumāro. Bahuno tvaɱ amhākaɱ anatthassa kārako. Tayā amhākaɱ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaɱ. Tayā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaɱ veraɱ appeyya"nti.

1. "Pitā kho maɱ" cha ma saɱ,

[BJT Page 866]

99. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa pādesu sirasā nipatitvā dīghāvuɱ kumāraɱ etadavoca: "jīvitaɱ me tāta, dīghāvu, dehi. Jīvitaɱ me tāta, dīghāvu, dehī"ti. "Kyāhaɱ ussahāmi devassa jīvitaɱ dātuɱ? Devo kho me jīvitaɱ dadeyyā"ti. "Tena hi tāta, dīghāvu, tvaɱ ca me jīvitaɱ dehi. Ahañca te jīvitaɱ dammī" ti.

100. Atha kho bhikkhave, brahmadatto ca kāsirājā dīghāvu ca kumāro aññamaññassa jīvitaɱ adaɱsu. Pāṇiñca aggahesuɱ. Sapathañca akaɱsu adubhāya. 1

101. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuɱ kumāraɱ etadavoca: [page 348] "tena hi tāta, dīghāvu, rathaɱ yojehi. Gamissāmā"ti. "Evaɱ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paṭissutvā rathaɱ yojetvā brahmadattaɱ kāsirājānaɱ etadavoca: "yutto kho te deva, ratho. Yassadāni kālaɱ maññasī"ti.
102. Atha kho bhikkhave, brahmadatto kāsirājā rathaɱ abhiruhi. Dīghāvu kumāro rathaɱ pesesi. Tathā tathā rathaɱ pesesi, yathā na cirasseva senāya samāgacchi.

103. Atha kho bhikkhave, brahmadatto kāsirājā bārāṇasiɱ pavisitvā amacce pārisajje sannipātāpetvā etadavoca: "sace bhaṇe, dīghītissa kosalarañño puttaɱ dīgāvuɱ kumāraɱ passeyyātha, kinti naɱ kareyyāthā"ti.

104. Ekacce evamāhaɱsu: "mayaɱ deva, hatthe chindeyyāma. Mayaɱ deva, pāde chindeyyāma. Mayaɱ deva, hatthapāde chindeyyāma. Mayaɱ deva, kaṇṇe chindeyyāma. Mayaɱ deva, nāsaɱ chindeyyāma. Mayaɱ deva, kaṇṇanāsaɱ chindeyyāma. Mayaɱ devaɱ, sīsaɱ chindeyyāmā"ti.

105. "Ayaɱ kho so bhaṇe, dīghītissa kosalarañño putto dīghāvu kumāro, nāyaɱ labbhā kiñci kātuɱ. Iminā ca me jīvitaɱ dinnaɱ. Mayā ca imassa jīvitaɱ dinna" nti.

106. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuɱ kumāraɱ etadavoca: "yaɱ kho te tāta, dīghāvu, pitā maraṇakāle avaca: 'mā kho tvaɱ tāta, dīghāvu, sa dīghaɱ passa. Mā rassaɱ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Kiɱ te pitā sandhāya avacā" ti.

107. "Yaɱ kho me deva, pitā maṇakāle avaca: 'mā dīgha'nti - mā 'ciraɱ veraɱ akāsī'ti. Imaɱ kho me deva, pitā maraṇakāle avaca 'mā dīgha'nti. Yaɱ kho me deva, pitā maraṇakāle avaca: 'mā rassa'nti - mā khippaɱ mittehi bhijjitthā'ti. Imaɱ kho me deva, pitā maraṇakāle avaca 'mā rassa'nti. Yaɱ kho me deva, pitā maraṇakāle avaca: 'na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. - 'Devena me mātāpitaro hatā'ti sacāhaɱ devaɱ jīvitāvoropeyyaɱ, ye devassa atthakāmā, te maɱ jīvitā voropeyyuɱ. Ye me atthakāmā, te te jīvitā voropeyyuɱ. Evaɱ taɱ veraɱ verena na vūpasameyya. Idāni ca pana me devena jīvitaɱ dinnaɱ. Mayā ca devassa jīvitaɱ dinnaɱ. Evaɱ taɱ veraɱ averena vūpasantaɱ. Imaɱ kho me deva, pitā maraṇakāle avaca 'na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta dīghāvu, verā sammantī'ti.

1. "Adadubhāya" cha ma saɱ, "adubbhāya" ityapi dissate

[BJT Page 868]

108. Atha kho bhikkhave, brahmadatto kāsirājā. "Acchariyaɱ [page 349] vata bho, abbhutaɱ vata bho, yāva paṇḍito ayaɱ dīghāvukumāro yatra hi nāma pituno saṅkhittena bhāsitassa vitthārena atthaɱ ājānissatī"ti pettikaɱ balañca vāhanañca janapadañca kosañca koṭṭhāgārañca paṭipādesi. Dhītarañca adāsi.

109. Tesaɱ hi nāma bhikkhave, rājūnaɱ ādinnadaṇḍānaɱ ādinna satthānaɱ evarūpaɱ khantisoraccaɱ bhavissati. Idha kho pana taɱ bhikkhave, sohetha "yaɱ tumhe evaɱ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā"ti.

110. Tatiyampi kho bhagavā te bhikkhū etadavoca: "alaɱ bhikkhave, mā bhaṇḍanaɱ. Mā kalahaɱ. Mā viggahaɱ. Mā vivāda"nti.

111. Tatiyampi kho so adhammavādī bhikkhu bhagavantaɱ etadavoca: "āgametu bhante, bhagavā dhammasāmi. Appossukko bhante, bhagavā diṭṭhadhammasukha vihāramanuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.

112. Atha kho bhagavā "pariyādinnarūpā kho ime moghapurisā. Nayime sukarā saññāpetu"nti uṭṭhāyāsanā pakkāmi.

Dīghāvubhāṇavāro niṭṭhito paṭhamo.

[BJT Page 870]

1. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya kosambiɱ piṇḍāya pāvisi. Kosambīyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya saṅghamajjhe ṭhitakova imā gāthāyo abhāsi:

2. Puthusaddo samajano na bālo koci maññatha,
Saṅghasmiɱ bhijjamānasmiɱ nāññaɱ bhiyyo amaññaruɱ.
3. Parimuṭṭhā paṇḍitābhāsā vācāgocarabhāṇino,
Yāvicchanti mukhāyāmaɱ1 yena nītā na taɱ vidū.

4. Akkocchi maɱ avadhi maɱ ajini maɱ ahāsi me,
Ye taɱ2 upanayhanti veraɱ tesaɱ na sammati.

5. Akkocchi maɱ avadhi maɱ ajini maɱ ahāsi me,
Ye taɱ na upanayhanti veraɱ tesūpasammati.

6. Na hi verena verāni sammantīdha kudācanaɱ,
Averena ca sammanti esa dhammo sanantano.

7. Pare ca na vijānanni mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.

8. [page 350] aṭṭhicchinnā3 pāṇaharā gavāssadhanahārino,
Raṭṭhaɱ vilumpamānānaɱ tesampi hoti saṅgati.
Kasmā tumhāka no siyā?

9. Sace labhetha nipakaɱ sahāyaɱ
Saddhiɱ caraɱ sādhu vihāri dhīraɱ,
Abhibhuyya sabbāni parissayāni
Careyya tenattamano satīmā.

10. No ce labhetha nipakaɱ sahāyaɱ
Saddhiɱ caraɱ sādhu vihāri dhīraɱ,
Rājāva raṭṭhaɱ vijitaɱ pahāya
Eko care mātaṅgaraññeva nāgo.

11. Ekassa caritaɱ seyyo
Natthi bāle sahāyatā,
Eko care na ca pāpāni kayirā
Appossukko mātaṅgaraññeva nāgoti.

12. Atha kho bhagavā saṅghamajjhe ṭhitakova imā gāthāyo bhāsitvā yena bālakaloṇakāragāmo4 tenupasaṅkami.

13. Tena kho pana samayena āyasmā bhagu bālakaloṇakāragāme viharati.

1. "Mukhāyāmā" to vi. 2. "Ye ca taɱ" machasaɱ.
3. "Aṭṭhicchidā" a vi. Ja vi. To vi. [P T S.]
4. "Bālakaloṇakagāmo" machasaɱ. Bālakaloṇakārāma - kosambiyajātakaṭṭhakathā.

[BJT Page 872]

14. Addasā kho āyasmā bhagu bhagavantaɱ dūratova āgacchantaɱ. Disvāna āsanaɱ paññāpesi. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipi. Paccuggantvā pattacīvaraɱ paṭiggahesi. Nisīdi bhagavā paññatte ādakena. Nisajja pāde pakkhālesi.

15. Āyasmāpi kho bhagu bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ bhaguɱ bhagavā etadavoca: "kacci bhikkhu, khamanīyaɱ? Kacci yāpanīyaɱ? Kacci piṇḍakena na kilamasī"ti. "Khamanīyaɱ bhagavā. Yāpanīyaɱ bhagavā. Na cāhaɱ bhante piṇḍakena kilamāmī"ti.

16. Atha kho bhagavā āyasmantaɱ bhaguɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā yena pācīnavaɱsa dāyo tenupasaṅkami.

17. Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo1 pācīnavaɱsadāye viharanti.

18. Addasā kho dāyapālo bhagavantaɱ dūratova āgacchantaɱ. Disvāna bhagavantaɱ etadavoca: "mā samaṇa, etaɱ dāyaɱ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaɱ aphāsumakāsī"ti.

19. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiɱ mantayamānassa. Sutvāna dāyapālaɱ etadavoca: "mā āvuso dāyapāla, bhagavantaɱ [page 351] vāresi. Satthā no bhagavā anuppatto"ti.

20. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ ca nandiyaɱ āyasmantañca kimbilaɱ etadavoca: "abhikkamathāyasmanto. Abhikkamathāyasmanto. Satthā no bhagavā anuppatto"ti.

21. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaɱ paccuggantvā eko bhagavato pattacīvaraɱ paṭiggahesi. Eko āsanaɱ paññāpesi. Eko pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipi. Nisīdi bhagavā paññatte āsane. Nisajja pāde2 pakkhālesi.

22. Tepi kho āyasmantā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnaɱ kho āyasmantaɱ anuruddhaɱ bhagavā etadavoca: "kacci vo anuruddhā khamanīyaɱ? Kacci yāpanīyaɱ? Kacci piṇḍakena na kilamathā"ti.

"Khamanīyaɱ bhagavā. Yāpanīyaɱ bhagavā. Na ca mayaɱ bhante piṇḍakena kilamāmā"ti.

"Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathā"ti.

"Tagghaɱ mayaɱ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmā"ti.

"Yathā kathampana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathā"ti.

1. "Kimilo" machasaɱ. Kiramila-snaudarananda kāvya, 16-87
2. "Nisajja kho bhagavā pāde" machasaɱ.

[BJT Page 874]

23. "Idha mayaɱ bhante evaɱ hoti: "lābhā vata me. Suladdhaɱ vata me. Yohaɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmī'ti. Tassa mahyaɱ bhante, imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ vacīkammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ manokammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Tassa mayhaɱ bhante, evaɱ hoti: 'yannūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vatteyya'nti. So kho ahaɱ bhante, sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta"nti.

24. Āyasmāpi kho nandiyo bhagavantaɱ etadavoca. "Mayhampi kho bhante, evaɱ hoti: 'lābhā vata me. Suladdhaɱ vata me. Yohaɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmī'ti. Tassa mayhaɱ bhante, imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ vacīkammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ manokammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Tassa mayhaɱ bhante, evaɱ hoti: 'yannūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vatteyya'nti. So kho ahaɱ bhante, sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā. Ekañca pana maññe citta'nti. Evaɱ kho mayaɱ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmā"ti.

25. "Kacci pana vo anuruddhā, appamattā [page 352] ātāpino pahitattā viharathā?"Ti. "Tagghaɱ mayaɱ bhante, appamattā ātāpino pahitattā viharāmā"ti.

26. "Yathā kathampana tumeha anuruddhā appamattā ātāpino pahitattā viharathā?"Ti.

27. "Idha bhante, amhākaɱ yo paṭhamaɱ gāmato piṇḍāya paṭikkamati, so āsanaɱ paññāpeti. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ upanikkhipati. Avakkārapātiɱ dhovitvā upaṭṭhāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaɱ uddharati. Pādodakaɱ pādapīṭhaɱ pādakaṭhalikaɱ paṭisāmeti. Avakkārapātiɱ dhovitvā paṭisāmeti. Pānīyaɱ paribhojanīyaɱ paṭisāmeti. Bhattaggaɱ sammajjati. Yo passati pānīyaghaṭaɱ vā paribhojanīyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ tucchaɱ, so upaṭṭhāti. Sacassa hoti avisayhaɱ, hatthavikārena dutiyaɱ āmantetvā hatthavilaṅghakena upaṭṭhāpeti1. Natveva mayaɱ bhante, tappaccayā vācaɱ bhindāma. Pañcāhikaɱ kho pana mayaɱ bhante, sabbarattiyā dhammiyā kathāya sannisīdāma. Evaɱ kho mayaɱ bhante appamattā ātāpino pahitattā viharāmā"ti.

1. "Upaṭṭhāpema" machasaɱ. [P T S.]

[BJT Page 876]

28. Atha kho bhagavā āyasmantañca anuruddhaɱ āyasmantañca nandiyaɱ āyasmantañca kimbilaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā yena pārileyyakaɱ tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena pārileyyakaɱ tadavasari. Tatra sudaɱ bhagavā pārileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle.

29. Atha kho bhagavato rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "ahaɱ kho pubbe ākiṇṇo na phāsuɱ vihāsiɱ tehi kosambakehi 1 bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehi. Sombhi etarahi eko adutiyo sukhaɱ phāsuɱ viharāmi aññatreva tehi kosambakehi bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehī"ti.

30. Aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādati. Obhaggobhaggañcassa sākhābhaṅgaɱ khādanti. Āvilāni ca pānīyāni pivati. Ogāhā cassa uttiṇṇassa 2 hatthiniyo kāyaɱ upanighaɱsantiyo gacchanti.

31. Atha kho [page 353] tassa hatthināgassa etadahosi: "ahaɱ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaɱ khādanti. Āvilāni ca pānīyāni pivāmi. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaɱ upanighaɱsantiyo gacchanti. Yannūnāhaɱ ekova gaṇamhā vūpakaṭṭho vihareyya"nti.

32. Atha kho so hatthināgo yūthā apakkamma yena pārileyyakaɱ rakkhitavanasaṇḍo bhaddasālamūlaɱ yena bhagavā tenupasaṅkami. Upasaṅkamitvā soṇḍāya bhagavato pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti. Appaharitañca karoti.
33. Atha kho tassa hatthināgassa etadahosi: "ahaɱ kho pubbe ākiṇṇo na phāsuɱ vihāsiɱ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādiɱ. Obhaggobhaggañca me sākhābhaṅgaɱ khādiɱsu. Āvilāni ca pānīyāni apāyiɱ. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaɱ upanighaɱsantiyo agamaɱsu. Somhi etarahi eko adutiyo sukhaɱ phāsuɱ viharāmi aññatreva hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehī"ti.

34. Atha kho bhagavā attano ca pavivekaɱ viditvā tassa ca hatthināgassa cetasā ceto parivitakkamaññāya tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

"Etaɱ3 nāgassa nāgena īsādantassa hatthino,
Sameti cittaɱ cittena yadeko ramatī vane"ti.

1. "Kosambīkehi" si. A vi. Ja. Vi. To vi
2. "Ogāhañcassa otiṇṇassa" si.
"Ogāhantassa otiṇṇassa" ma nu pa. [P T S.]
3. "Evaɱ" ma nu pa. [P T S.]

[BJT Page 878]

35. Atha kho bhagavā pārileyyake yathābhirattaɱ viharitvā yena sāvatthi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi tadavasari. Tatra sudaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme.

36. Atha kho kosambakā upāsakā "ime kho ayyā kosambakā bhikkhū bahuno amhākaɱ anatthassa kārakā. Imehi ubbāḷho bhagavā pakkanto. Handa mayaɱ ayye kosambake bhikkhū neva abhivādeyyāma, na paccuṭṭheyyāma, na añjalikammaɱ sāmīcikammaɱ kareyyāma, na sakkareyyāma, na garu kareyyāma, na māneyyāma, na pūjeyyāma1, upagatānampi piṇḍakaɱ2 na dadeyyāma 3, evaɱ ime amhehi asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā asakkārapakatā pakkamissanti vā vibbhamissantivā bhagavantaɱ vā pasādessantī"ti.

37. Atha kho kosambakā upāsakā kosambake bhikkhū neva abhivedesuɱ. Na paccuṭṭhesuɱ. Na [page 354] añjalikammaɱ sāmīcikammaɱ akaɱsu. Na sakkariɱsu. Na garu kariɱsu. Na mānesuɱ. Na pūjesuɱ. Upagatānampi piṇḍakaɱ na adaɱsu.

38. Atha kho kosambakā bhikkhū kosambakehi upāsakehi asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā asakkārapakatā evamāhaɱsu: "handa mayaɱ āvuso, sāvatthiɱ gantvā bhagavato santike imaɱ adhikaraṇaɱ vūpasameyyāmā"ti.

39. Atha kho kosambakā bhikkhū senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena sāvatthi tenupasaṅkamiɱsu.

40. Assosi kho āyasmā sāriputto "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti.

41. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchanti. Kathāhaɱ bhante, tesu bhikkhūsu paṭipajjāmī"ti. "Tena hi tvaɱ sāriputta, yathā dhammo tathā tiṭṭhāhī"ti. "Kathāhaɱ bhante, jāneyyaɱ dhammaɱ vā adhammaɱ vā?" Ti.

1. "Na bhajeyyāma, na pūjeyyāma" machasaɱ. 2. "Piṇḍapātaɱ" [P T S.]
3. "Dajjeyyāma" machasaɱ. [P T S.]

[BJT Page 880]

42. "Aṭṭhārasahi kho sāriputta, vatthūhi adhammavādī jānitabbo: idha sāriputta, bhikkhu adhammaɱ dhammoti dīpeti, dhammaɱ adhammoti dīpeti, avinayaɱ vinayoti dīpeti, vinayaɱ avinayoti dīpeti, abhāsitaɱ alapitaɱ tathāgathena bhāsitaɱ lapitaɱ tathāgatenāti dīpeti, bhāsitaɱ lapitaɱ tathāgatena abhāsitaɱ alapitaɱ tathāgatenāti dīpeti, anāciṇṇaɱ tathāgatena āciṇṇaɱ tathāgatenāti dīpeti, āciṇṇaɱ tathāgatena anāciṇṇaɱ tathāgatenāti dīpeti, appaññattaɱ tathāgatena paññattaɱ tathāgatenāti dīpeti, paññattaɱ tathāgatena appaññattaɱ tathāgatenāti dīpeti, anāpattiɱ āpattīti dīpeti, āpattiɱ anāpattīti dīpeti, lahukaɱ āpattiɱ garukā āpattīti dīpeti, garukaɱ āpattiɱ lahukā āpattīti dīpeti, sāvasesaɱ āpattiɱ anavasesā āpattīti dīpeti, anavasesaɱ āpattiɱ sāvasesā āpattīti dīpeti, duṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaɱ āpattiɱ duṭṭhullā āpattīti dīpeti, imehi kho sāriputta, aṭṭhārasahi vatthūhi adhammavādī jānitabbo.

43. "Aṭṭhārasahi ca kho sāriputta, vatthūhi dhammavādī jānitabbo: idha sāriputta, bhikkhu adhammaɱ adhammoti dīpeti, dhammaɱ dhammoti dīpeti, avinayaɱ avinayoti dīpeti, vinayaɱ vinayoti dīpeti, abhāsitaɱ alapitaɱ [page 355] tathāgatena abhāsitaɱ alapitaɱ tathāgatenāti dīpeti, bhāsitaɱ lapitaɱ tathāgatena bhāsitaɱ lapitaɱ tathāgatenāti dīpeti, anāciṇṇaɱ tathāgatena anāciṇṇaɱ tathāgatenāti dīpeti, āciṇṇaɱ tathāgatena āciṇṇaɱ tathāgatenāti dīpeti, appaññattaɱ tathāgatena appaññattaɱ tathāgatenāti dīpeti, paññattaɱ tathāgatena paññattaɱ tathāgatenāti dīpeti, anāpattiɱ anāpattīti dīpeti, āpattiɱ āpattīti dīpeti, lahukaɱ āpattiɱ lahukā āpattīti dīpeti, garukaɱ āpattiɱ garukā āpattīti dīpeti, sāvasesaɱ āpattiɱ sāvasesā āpattīti dīpeti, anavasesaɱ āpattiɱ anavasesā āpattīti dīpeti, duṭṭhullaɱ āpattiɱ duṭṭhullā āpattīti dīpeti, aduṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpeti, imehi kho sāriputta, aṭṭhārasahi vatthūhi dhammavādī jānitabbo"ti.

44. Assosi kho āyasmā mahāmoggallāno "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti. Assosi kho āyasmā mahākassapo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti. Assosi kho āyasmā mahākaccāno "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti. Assosi kho āyasmā mahākoṭṭhito "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti. Assosi kho āyasmā mahākappino "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti. Assosi kho āyasmā mahācundo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti. Assosi kho āyasmā anuruddho "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī" ti. Assosi kho āyasmā revato "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti. Assosi kho āyasmā upāli "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti. Assosi kho āyasmā ānando "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti. Assosi kho āyasmā rāhulo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti.

[BJT Page 882]

45. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā rāhulo bhagavantaɱ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchanti. Kathāhaɱ bhante tesu bhikkhūsu paṭipajjāmi?"Ti. "Tena hi tvaɱ rāhula, yathā dhammo tathā tiṭṭhāhī"ti. "Kathāhaɱ bhante, jāneyyaɱ dhammaɱ vā adhammaɱ vā?"Ti.

46. "Aṭṭhārasahi kho rāhula, vatthūhi adhammavādī jānitabbo: idha rāhula bhikkhū, adhammaɱ dhammoti dīpeti, dhammaɱ adhammoti dīpeti, avinayaɱ vinayoti dīpeti, vinayaɱ avinayoti dīpeti, abhāsitaɱ alapitaɱ tathāgatena bhāsitaɱ lapitaɱ tathāgatenāti dīpeti, bhāsitaɱ lapitaɱ tathāgatena abhāsitaɱ alapitaɱ tathāgatenāti dīpeti, anāciṇṇaɱ tathāgatena āciṇṇaɱ tathāgatenāti dīpeti, āciṇṇaɱ tathāgatena anāciṇṇaɱ tathāgatenāti dīpeti, appaññattaɱ tathāgatena paññattaɱ tathāgatenāti dīpeti, paññattaɱ tathāgatena appaññattaɱ tathāgatenāti dīpeti, anāpattiɱ āpattīti dīpeti, āpattiɱ anāpattīti dīpeti, lahukaɱ āpattiɱ garukā āpattīti dīpeti, garukaɱ āpattiɱ lahukā āpattīti dīpeti, sāvasesaɱ āpattiɱ anavasesā āpattīti dīpeti, anavasesaɱ āpattiɱ sāvasesā āpattiti dīpeti, duṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaɱ āpattiɱ duṭṭhullā āpattīti dīpeti, imehi kho rāhula aṭṭhārasahi vatthūhi adhammavādī jānitabbo.

47. "Aṭṭhārasahi ca kho rāhula, vatthūhi dhammavādī jānitabbo: idha rāhula, bhikkhu adhammaɱ adhammoti dīpeti, dhammaɱ dhammoti dīpeti, avinayaɱ avinayoti dīpeti, vinayaɱ vinayoti dīpeti, abhāsitaɱ alapitaɱ tathāgatena abhāsitaɱ alapitaɱ tathāgatenāti dīpeti, bhāsitaɱ lapitaɱ tathāgatena bhāsitaɱ lapitaɱ tathāgatenāti dīpeti, anāciṇṇaɱ tathāgatena anāciṇṇaɱ tathāgatenāti dīpeti, āciṇṇaɱ tathāgatena āciṇṇaɱ tathāgatenāti dīpeti, appaññattaɱ tathāgatena appaññattaɱ tathāgatenāti dīpeti, paññattaɱ tathāgatena paññattaɱ tathāgatenāti dīpeti, anāpattiɱ anāpattīti dīpeti, āpattiɱ āpattīti dīpeti. Lahukaɱ āpattiɱ lahukaɱ āpattīti dīpeti, garukaɱ āpattiɱ garukā āpattīti dīpeti, sāvasesaɱ āpattiɱ sāvasesā āpattīti dīpeti, anavasesaɱ āpattiɱ anavasesā āpattīti dīpeti, duṭṭhullaɱ āpattiɱ duṭṭhullā āpattīti dīpeti, aduṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpeti, imehi kho rāhula aṭṭhārasahi vatthūhi dhammavādī jānitabbo"ti.

48. Assosi kho mahāpajāpatī gotamī "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchantī"ti.

[BJT Page 884 49.] Atha kho mahāpajāpatīgotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho mahāpajāpatīgotamī bhagavantaɱ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchanti. Kathāhaɱ bhante, tesu bhikkhūsu paṭipajjāmī ?"Ti. "Tena hi tvaɱ gotamī, ubhayattha dhammaɱ suṇa. Ubhayattha dhammaɱ sutvā ye tattha bhikkhū dhammavādino, tesaɱ diṭṭhiñca khantiñca ruciñca ādāyañca rocehi. Yaɱ ca kiñci bhikkhunīsaṅghena bhikkhusaṅghano paccāsiɱtabbaɱ1, sabbaɱ taɱ dhammavāditova paccāsiɱsitabba"nti.

50. Assosi kho anāthapiṇḍiko gahapati "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthi āgacchantī"ti.

51. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho anāthapiṇḍiko gahapati bhagavantaɱ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchanti. Kathāhaɱ bhante, sesu bhikkhūsu paṭipajjāmī?"Ti. "Tena hi tvaɱ gahapati, ubhayattha dānaɱ dehi. Ubhayattha dānaɱ datvā ubhayattha dhammaɱ suṇa. Ubhayattha dhammaɱ sutvā ye tattha bhikkhū dhammavādino, tesaɱ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī"ti.
52. Assosi kho visākhā migāramātā "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ [page 356] āgacchantī"ti.

53. Atha kho visākhā migāramātā yeka bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho visākhā migāramātā bhagavantaɱ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ āgacchanti. Kathāhaɱ bhante, tesu bhikkhūsu paṭipajjāmī?"Ti. "Tena hi tvaɱ visākhe, ubhayattha dānaɱ dehi. Ubhayattha dānaɱ datvā ubhayattha dhammaɱ suṇa. Ubhayattha dhammaɱ sutvā ye tattha bhikkhū dhammavādino, tesaɱ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī"ti.

54. Atha kho kosambakanā bhikkhū anupubbena yena sāvatthi tadavasaruɱ.

1. "Paccāsīsitabbaɱ" cha ma saɱ.

[BJT Page 886]

55. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakāla kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiɱ anuppattā. Kathannu kho bhante, tesu bhikkhūsu senāsane1 paṭipajjitabba?"Nti. "Tena hi sāriputta, vivittaɱ senāsanaɱ dātabba"nti. Sace pana bhante, vivittaɱ na hoti, kathaɱ paṭipajjitabba?"Nti. "Tena hi sāriputta, vivittaɱ katvāpi dātabbaɱ. Na tvovāhaɱ sāriputta, kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaɱ paṭibāhitabbanti, vadāmi. Yo paṭibāheyya, āpatti dukkaṭassā"ti. "Āmise pana bhante, kathaɱ paṭipajjitabba?"Nti. "Āmisaɱ kho sāriputta, sabbesaɱ samakaɱ bhājetabba"nti.

56. Atha kho tassa ukkhittakassa bhikkhuno dhammañca vinayañca paccavekkhantassa etadahohi: "āpatti esā. Nesā anāpatti. Āpannomahi. Namhi anāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahenā"ti.

57. Atha kho so ukkhittako bhikkhu yena ukkhittānuvattakā bhikkhū tenupasaṅkami. Upasaṅkamitvā ukkhittānuvattake bhikkhū etadavoca: "āpatti esā āvuso. Nesā anāpatti. Āpannomhi. Namhi ānāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahena. Etha, maɱ āyasmanto osārethā"ti.

58. Atha kho te ukkhittānuvattakā bhikkhū taɱ ukkhittakaɱ bhikkhuɱ ādāya yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: "ayaɱ bhante, ukkhittako bhikkhu evamāha: 'āpatti esā āvuso. Nesā anāpatti. Āpannomhi. Namhi anāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahena. Etha, maɱ āyasmanto osārethā'ti. Kathannu kho bhante 2 paṭipajjitabba"nti. "Āpatti esā bhikkhave, nesā anāpatti. Āpanno eso bhikkhu. Neso bhikkhu anāpanno. Ukkhitto eso bhikkhu. Neso bhikkhu [page 357] anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Yato ca kho so bhikkhave, bhikkhu āpanno ca, ukkhitto ca, passati ca, tena hi bhikkhave, taɱ bhikkhuɱ osārethā"ti.

1. "Senāsanaɱ" "senāsanesu" katthaci. Si.
2. "Kathannukho tehi bhante, " [P T S.]

[BJT Page 888]

59. Atha kho te ukkhittānuvattakā bhikkhū taɱ ukkhittakaɱ bhikkhuɱ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiɱsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuɱ: "yasmiɱ āvuso, vatthusmiɱ ahosi saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ, so eso bhikkhu āpanno ca, ukkhittoca, passī ca, osārito ca. Handa mayaɱ1 āvuso tassa vatthussa vūpasamāya saṅghasāmaggiɱ karomā"ti.

60. Atha kho te ukkhepakā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te ukkhepakā bhikkhū bhagavantaɱ etadavocuɱ: "te bhante, ukkhittānuvattakā bhikkhū evamāhaɱsu: "yasmiɱ āvuso, vatthusmiɱ ahosi saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ, so eso bhikkhu āpanno ca, ukkhittoca, passī ca, osārito ca. Handa mayaɱ āvuso, tassa vatthussa vūpasamāya saṅghasāmaggiɱ karomā'ti. Kathaɱ nu kho bhante, paṭipajjitabba"nti. "Yato ca kho so bhikkhave, bhikkhu āpanno ca, ukkhitto ca, passi ca, osārito ca, tena hi bhikkhave, saṅghe tassa vatthussa vūpasamāya saṅghasāmaggiɱ karotu. Evañca pana bhikkhave, kātabbo: sabbeheva ekajjhaɱ sannipatitabbaɱ gilānehi ca agilānehi ca. Na kehici chando dātabbo. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

61. 'Suṇātu me bhante, saṅgho. Yasmiɱ vatthusmiɱ ahosi saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ, so eso bhikkhu āpanno ca, ukkhitto ca, passī ca, osāritoca. Yadi saṅghassa pattakalalaɱ, saṅghe tassa vatthussa vūpasamāya saṅghasāmaggiɱ kareyya. Esā ñatti.

'Suṇātu me bhante, saṅgho. Yasmiɱ vatthusmiɱ ahosi saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaɱ saṅghanānākaraṇaɱ, so eso bhikkhu āpanno ca, ukkhitto ca, passī ca osārito ca. Saṅgho tassa vatthusasa vūpasamāya saṅghasāmaggiɱ karoti. Yassāyasmato khamati tassa vatthussa vūpasamāya saṅghasāmaggiyā karaṇaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

'Katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggi. Nihatā saṅgharājī. Nihato saṅghabhedo2. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī'ti. Tāvadeva uposatho kātabbo. Pātimokkhaɱ uddisitabba"nti.

1. "Handassa mayaɱ" a vi. Ja vi. Ma nu pa. To vi.
2. Dissate ādimbhī "nihato saṅghabhedo"ti. Chaṭṭhasaṅgītiyā marammakkharapotthake.

[BJT Page 890]

62. [page 358] atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā upāli bhagavantaɱ etadavoca: yasmiɱ bhante vatthusmiɱ hoti saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ, saṅgho taɱ vatthuɱ avinicchinitvā amūlā mūlaɱ gantvā saṅghasāmaggiɱ karoti, dhammikā nu kho sā bhante, saṅghasāmaggī ?"Ti.

"Yasmiɱ upāli, vatthusmiɱ hoti saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ, saṅgho taɱ vatthuɱ avinicchinitvā amūlā mūlaɱ gantvā saṅghasāmaggiɱ karoti, adhammikā sā upāli, saṅghasāmaggī"ti.
"Yasmiɱ upāli, vatthusmiɱ hoti saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ, saṅgho taɱ vattha vinicchinitvā mūlā mūlaɱ gantvā saṅghasāmaggiɱ karoti, dhammikā nu kho sā bhante, saṅghasāmaggī"ti.
"Yasmiɱ upāli, vatthusmiɱ hoti saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ, saṅgho taɱ vattha vinicchinitvā mūlā mūlaɱ gantvā saṅghasāmaggiɱ karoti, dhammikā sā upāli, saṅghasāmaggī"ti.
. 63. "Kati nu kho bhante, saṅghasāmaggiyo?"Ti. "Dvomā upāli, saṅghasāmaggiyo. Atthupāli saṅghasāmaggi, atthāpetā byañjanūpetā. Atthupāli, saṅghasāmaggi atthupetā vyañjanūpetā ca.

64. "Katamā ca sā upāli, saṅghasāmaggi atthāpetā vyañjanūpetā? Yasmiɱ upāli, vatthusmiɱ hoti saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ, saṅgho taɱ vatthuɱ avinicchinitvā amūlā mūlaɱ gantvā saṅghasāmaggiɱ karoti, ayaɱ vuccati upāli, saṅghasāmaggi atthupetā vyañjanūpetā.
65. "Katamā ca sā upāli, saṅghasāmaggi atthūpetā vyañjanūpetā ca? Yasmiɱ upāli, vatthusmiɱ hoti saṅghassa bhaṇḍanaɱ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaɱ saṅghanānākaraṇaɱ, saṅgho taɱ vatthuɱ vinicchinitvā mūlā mūlaɱ gantvā saṅghasāmaggiɱ karoti, ayaɱ vuccati upāli, saṅghasāmaggi atthupetā vyañjanūpetā ca. Imā kho upāli, dve saṅghasāmaggiyo"ti.
66. Atha kho āyasmā upāli, uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā bhagavantaɱ gāthāya ajjhabhāsi: -

1. "Atthupetā ca" cha ma saɱ. [P T S.]

[BJT Page 892]

67. "Saṅghassa kiccesu ca mantaṇāsu ca
Atthesu jātesu vinicchayesu ca,
Kathampakārodha naro mahatthiko
Bhikkhu kathaɱ hotidha paggahāraho"ti.

68. [page 359] "anānuvajjo1 paṭhamena sīlato
Avekkhitācāro susaɱvutindriyo,
Paccatthikā nopavadenti 2 dhammato
Na hissa taɱ hoti vadeyyu yena naɱ.

69. So tādiso sīlavisuddhiyā ṭhito
Visārado hoti visayha bhāsati,
Nacchambhati parisagato na vedhati
Atthaɱ na hāpeti anuyyutaɱ bhaṇaɱ.

70. Tatheva pañhaɱ parisāsu pucchito
Na ceva pajjhāyati na maṅku hoti,
So kālāgataɱ3 byākaraṇārahaɱ vaco
Rañjeti viññūparisaɱ vicakkhaṇo.

71. Sagāravo vuḍḍhataresu bhikkhūsu
Ācerakamhi ca sake visārado,
Alaɱ pametuɱ paguṇo kathetave
Paccatthikānañca visandhikovido4.

72. Paccatthikā yena vajanti niggahaɱ.
Mahājano saññapanañca 5 gacchati, sakañca ādāyaɱ samayaɱ6 na riñcati
So byākaraɱ7 pañhamanūpaghātikaɱ.

73. Dūteyya kammesu alaɱ samuggaho
Saṅghassa kiccesu ca āhunaɱ yathā,
Karaɱ vaco bhikkhugaṇena pesito
Ahaɱ karomīti na tena maññati.

74. Āpajjate 8 yāvatakesu vatthusu
Āpattiyā hoti yathā ca vuṭṭhati,
Ete vibhaṅgā ubhayessa sāgatā
Āpattivuṭṭhānapadassa kovido.

75. Nissāraṇaɱ gacchati yāni cāvaraɱ
Nissārito hoti yathā ca vatthunā9,
Osāraṇaɱ taɱvusitassa jantuno
Etampi jānāti vibhaṅgakovido.

76. Sagāravo vuḍḍhataresu bhikkhūsu
Navesu theresu ca majjhimesu10,
Mahājanassatthacarodha paṇḍito
So tādiso bhikkhu idha paggahāraho"ti.

Kosambakkhandhako niṭṭhito dasamo.

1. "Ananuvajjo" sī mu. 2. "Nūpavadanti" machasaɱ.
3. "Kālagataɱ" ma nu pa. To vi. Ja vi. 4. "Ciraddhikovido" machasaɱ. [P T S]
5. "Paññāpanañca" [P T S. 6.] "Ādāsamayaɱ" machasaɱ.
7. "Vyākaraɱ" machasaɱ. "Veyyākaraɱ" si. 8. "A'pajjati" machasaɱ. [P T S.]
9. "Vatthanā' ma cha sa. Ma nu pa. To vi.
10. "Majjhimesu ca" machasaɱ. [P T S.] A vi. Ja vi. To vi. Ma nu pa.

[BJT Page 894]

Tassa uddānaɱ: -

1. [page 360] kosambiyaɱ jinavaro vivādāpattidassane,
Ukkhipeyya1 yasmiɱ tasmiɱ saddhāyāpatti desaye.

2. Antosīmāya 2 tattheva bālakañce va vaɱsadā3,
Pārileyyañca 4 sāvatthi sāriputto ca kolito.

3. Mahākassapakaccānā koṭṭhito kappinenaca 5,
Mahācundo ca anuruddho revato upāli cūbhaye 6.

4. Ānando rāhulo ceva gotamī nāthapiṇḍiko,
Visākhā migāramātā ca 7

Senāsanaɱ vivittañca āmisaɱ samakaɱ dade. 8

5. Na kehi 9 chando dātabbo upāliparipucchito,
Anānuvajjodhisīlena10 sāmaggi jinasāsaneti.

Mahāvaggo samatto.

1. "Nukkhipeyya" machasaɱ. 2. "Sīmāyaɱ" machasaɱ. [P T S.]
3. "Sampadā" a. Ja to. " Pañcekañceva sampadā" [P T S]
4. "Pālileyyāca" machasaɱ. 5. "Kappino" machasaɱ.
6. "Upālicubho" machasaɱ. . " Upālivahayo" [P T S.]
7. "Visākhā migāramātā ca" - sīhalapotthakesu marammakkharapotthake ca na dissate.
8. "Āmisaɱ sāmakaɱpica" machasaɱ. [P T S. 9.] "Na kena chando" [P T S]
10. "Anānuvajjosīlena" machasaɱ "anupavajjodhisīlena" a. Ja. Nu. To.


Contact:
E-mail
Copyright Statement