Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 11

Ñāta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts][olds][bodh][upal] Evaṃ me sutaṃ:

Ekaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahu-jan'āhitāya paṭipanno hoti,||
bahu-janā-sukhāya||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

Ananulomike kāya-kamme sam-ā-dapeti,||
ananulomike vacī-kamme sam-ā-dapeti,||
ananulomikesu dhammesu sam-ā-dapeti.|| ||

Ime kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahu-jan'āhitāya paṭipanno hoti,||
bahu-janā-sukhāya bahuno,||
janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahu-jana-hitāya paṭipanno hoti,||
bahu-jana-sukhāya bahuno||
janassa atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

Anulomike kāya-kamme sam-ā-dapeti,||
anulomike vacī-kamme sam-ā-dapeti,||
anulomikesu dhammesu sam-ā-dapeti.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahu-jana-hitāya paṭipanno hoti,||
bahu-jana-sukhāya bahuno,||
janassa atthāya hitāya sukhāya deva-manussānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement