Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 28

Gūtha-Bhāṇī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo'me bhikkhave puggalā santo saṃvijj'amānā [128] lokasmiṃ.|| ||

Katame tayo?|| ||

Gūtha-bhāṇi||
puppha-bhāṇī||
madhu-bhāṇi.|| ||

 

§

 

Katamo ca bhikkhave puggalo gūtha-bhāṇī?|| ||

Idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhi-puṭṭho:|| ||

'Evam bho purisa yaṃ jānāsi, taṃ vadehī' ti.|| ||

So ajānaṃ vā āha||
'jānāmī' ti.|| ||

Jānaṃ vā āha||
'na jānāmī' ti.|| ||

Apassaṃ vā āha,||
'passāmī' ti.|| ||

Passaṃ vā āha,||
'na passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisakiñcikkha-hetu vā sampajānamusā bhāsitā hoti.|| ||

Ayaṃ vuccati bhikkhave puggalo gūtha-bhāṇī.|| ||

Katamo ca bhikkhave puggalo puppha-bhāṇī?|| ||

Idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhatato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:|| ||

'Eham bho purisa, yaṃ jānāsi taṃ vadehī' ti.|| ||

So ajānaṃ vā āha,||
'na jānāmī' ti.|| ||

Jānaṃ vā āha,||
'jānāmī' ti.|| ||

Apassaṃ vā āha,||
'na passāmī' ti.|| ||

Passaṃ vā āha,||
'passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisakiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||

Ayaṃ vuccati bhikkhave puggalo puppha-bhāṇī.|| ||

Katamo ca bhikkhave puggalo madhubhāṇī?|| ||

Idha bhikkhave ekacco puggalo pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṃgamā pori bahu-jana-kantā bahu-jana-manāpā;||
Tathārūpiṃ, vācaṃ bhāsitā hoti.|| ||

Ayaṃ vuccati bhikkhave puggalo madhubhāṇī.|| ||

Ime kho bhikkhave tayo puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement