Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 30

Avakujja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[130]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Avakujja-pañño puggalo,||
ucchaṅga-pañño puggalo,||
puthu-pañño puggalo.|| ||

 

§

 

Katamo ca bhikkhave avakujja-pañño puggalo?|| ||

Idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṃ desenti,||
ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ,||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsenti.|| ||

So tasmiṃ āsane nisinno tassā kathāya n'eva ādiṃ mana-sikaroti,||
na majjhaṃ mana-sikaroti,||
na pariyosānaṃ mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṃ mana-sikaroti,||
na majjhaṃ mana-sikaroti,||
na pariyosānaṃ mana-sikaroti.|| ||

Seyyathā pi, bhikkhave, kumbho nikkujjo,||
tatra udakaṃ āsittaṃ vivaṭṭati, no saṇṭhāti.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike Dhamma-savaṇāya.|| ||

Tasasa bhikkhū dhammaṃ desenti,||
ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ,||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsenti.|| ||

So tasmiṃ āsane nisinno tassā kathāya n'eva ādiṃ mana-sikaroti,||
na majjhaṃ mana-sikaroti,||
na pariyosānaṃ mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṃ mana-sikaroti,||
na majjhaṃ mana-sikaroti,||
na pariyosānaṃ mana-sikaroti.|| ||

Ayaṃ vuccati bhikkhave avakujja-pañño puggalo.|| ||

Katamo ca bhikkhave ucchaṅgapañño puggalo?|| ||

Idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṃ desenti,||
ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ,||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsenti.|| ||

So tasmiṃ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyasonam pi mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṃ mana-sikaroti,||
na majjhaṃ mana-sikaroti,||
na pariyosānaṃ mana-sikaroti.|| ||

Seyyathā pi, bhikkhave, purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā,||
so tamhā āsanā vuṭṭha- [131] hanto satisammosā pakireyya.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṃ desenti,||
ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ,||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsenti.|| ||

So tasmiṃ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyesānam pi mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṃ mana-sikaroti,||
na majjhaṃ mana-sikaroti,||
na pariyosānaṃ mana-sikaroti.|| ||

Ayaṃ vuccati bhikkhave ucchaṅga-pañño puggalo.|| ||

Katamo ca bhikkhave puthupañño puggalo?|| ||

Idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṃ desenti,||
ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ,||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsenti.|| ||

So tasmiṃ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyasonam pi mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||

Seyyathā pi, bhikkhave, kumbho ukkujjo,||
tatra udakaṃ āsittaṃ saṇṭhāti, no vivaṭṭati.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṃ desenti,||
ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ,||
sātthaṃ savyañ janaṃ kevalaparipunṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsenti.|| ||

So tasmiṃ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||

Vucṭhito pi tamhā āsanā tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||

Ayaṃ vuccati bhikkhave puthupañño puggalo.|| ||

Ime kho bhikkhave tayo puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


 

9. Avakujja-pañño puriso dummedho avicakkhaṇo,||
Abhikkhaṇam pi ce hoti gantā bhikkhūnaṃ santike.|| ||

10. Ādiṃ kathāya majjhañ ca pariyosānañ ca tādiso.||
Uggahetuṃ na Sakkoti paññā hi'ssa na vijjati.|| ||

11. Ucchaṅga-pañño puriso seyyo etena vuccati.||
Abhikkhaṇam pi ce hoti gantā bhikkhūna santike.|| ||

12. Ādiṃ kathāya majjhañ ca pariyāsānañ ca tādiso,||
Nisinno āsane tasmiṃ uggahetvāna vyañjanaṃ,||
Vuṭṭhito na pajānāti gahitam pi'ssa mussati.|| ||

13. Puthu-pañño ca puriso seyyo etehi vuccati,||
Abhikkhaṇam pi ce hoti gantā bhikkhūna santike.|| ||

14. Ādiṃ kathāya majjhañ ca pariyosānañ ca tādiso,||
Nisinno āsane tasmiṃ uggahetvāna vyañjanaṃ.|| ||

15. Dhāreti seṭṭha-saṅkappo avyaggamanaso naro,||
Dhamm-ā-nu-Dhamma-paṭipanno dukkhass-antakaro siyā.|| ||

 

Puggala Vagga Tatiya

 


Contact:
E-mail
Copyright Statement