Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 41

Summukhi-Bhāva Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[150]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tiṇṇaṃ bhikkhave sammukhībhāvā saddho kula-putto bahuṃ puññaṃ pasavati.|| ||

Katamesaṃ tiṇṇaṃ?|| ||

Saddhāya bhikkhave sammukhībhāvā saddho kula-putto bahuṃ puññaṃ pasavati.|| ||

Deyyadhammassa bhikkhave sammukhībhāvā saddho kula-putto bahuṃ puññaṃ pasavati.|| ||

Dakkhiṇeyyānaṃ bhikkhave sammukhībhāvā saddho kula-putto bahuṃ puññaṃ pasavati.|| ||

Imesaṃ kho bhikkhave tinṇaṃ sammukhībhāvā saddho kula-putto bahuṃ puññaṃ pasavatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement